SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Jain Education 10006 सापि तं प्रलोकयन्ती तथैव जलं त्यजन्ती तस्मिन्नदृश्ये जाते तथास्यैव रागाध्यवसानान्मृतेति । भयाध्यवसानाद्वासुदेवं दृष्ट्वा गजसुकुमालोपसर्गकारि सोमिलो द्विजो हृदयस्फोटेन मृतः । स्नेहाध्यवसानाद्यथा - कस्यचिद्वाणिजस्य तरुणी स्त्री, ॐ द्वयोर्गाढस्नेहः । स च वाणिज्यार्थी देशान्तरे गत्वा प्रतिनिवृत्तः । मित्रैः स्नेहपरीक्षार्थं प्रागेव तद्गृहे आगत्य तस्याः प्रोक्तम्तव भर्त्ता मृत इति । सा तच्छ्रुत्वा मृता, तां श्रुत्वा सोऽपि च । आह - ननु रागस्नेहयोः कः प्रतिविशेषः ? उच्यतेरूपाद्याक्षेपजनितः प्रीतिविशेषो रागः, सामान्यस्तु कलत्रापत्यादिगोचरः स्नेह इति । निमित्तं दण्डादि, तदुक्तम् - दण्डकससत्थरज्जू अग्गी ओदगपडणं विसं वाला । सीउण्हं अरतिभयं, खुहा पिवासाय वाही य ॥१॥ मुत्तपुरीसनिरोहे, जिन्नाsजिन्ने अ भोअणं बहुसो । घंसणघोलणपीलण, आउस्स उवक्कमा एए ॥ १ ॥ इति निमित्त व्याख्या । आहारोत्ति- बहुः ॐ सर्वथा तदभावो वा, वेदना नेत्रादीनां पराघातो विद्युदादेः, स्पर्शस्त्वग्विषादीनां सर्पादीनां वा । यथा वा ब्रह्मदत्ते मृते | तत्पुत्रेण स्त्रीरत्नमभाणि - 'मया सह भोगान् भुङ्घ' । तयाऽभाणि न शक्नोषि सोढुं मत्स्पर्श, न प्रत्येति सः । ततस्तया घोटकः पृष्ठे कटीं यावत् स्पृष्टः सर्वो गलितः शुक्रक्षयेण मृतः । एवं लोहपुरुषोऽपि विलीनः । आनपाननिरोधः स्पष्टः, सोपक्रमायुषामेते सप्तायुरुपक्रमा भवन्तीति, उत्तमपुरुषा ६३ श्वरमदेहा असङ्खयेयवर्षायुषो मनुष्यतिर्यञ्चः सुरनारकाश्च निरुपमक्रमायुषो, यत्र नरभवे, एवं सप्त नित्यमायुः क्षयहेतवस्तत्रायुषो विश्वासाभावात्कामादिपरिहारेण धर्म एव सार इति स एव कार्य इति तत्त्वम् । मृतिहेतूनामभावे यावज्जीवति नरस्तावत् समाधानं स्यान्नेत्याह 'सत्तभयेत्यादि,' सप्त भयानि चैवम्-इह १ परलोया २ याणा ३ ऽकम्हा ४ आजीव ५ मरण ६ मसिलोए ७ । मनुष्यादेः सजातीयान्मनुष्यादेरेव For Private & Personal Use Only w.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy