SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥१४८॥ இதுகருருருருருருருருருருருருர் ॥ अथ चतुर्थस्तरङ्गः॥ उपदेशर० कम्मरिउजयसिरीए, लड़े मणुअत्तणं कहवि दुल्लहं (लंभ)।जो तंमि चेव सज्झं, जिणधम्म कुणइ सोधन्नो तरंग ४ जमसारो नरदेहो, खविओ कामेहिं न हु पुणो लहइ। तो पडिओऽणंतभवे,सहइ अणंताई दुक्खाई॥२॥ ततश्चपणकोडिअहिअरोगा, जत्थ य आउस्सुवक्कमा सत्त। सत्त भया निच्च तहिं, धम्मु च्चिय नरभवे सारो ॥१॥ ___ अस्या व्याख्या-यत्र नरभवे नरदेहे इत्यर्थः, प्राकृतत्वाद्विभक्तिलोपे पञ्चकोट्योऽधिका लक्षादिभिः रोगाः सम्भवन्ति। तदुक्तम्-रोगाणं कोडीओ, हवंति पंचेव लक्ख अडसट्ठी । नवनवइसहस्साई, पंचसया तह य चुलसिई ॥१॥ एते अप्रतिष्ठाने नरकावासे नित्या, अन्यत्रापि च सम्भवन्ति यथायोगम् । ततश्च यस्मिन्नरभवे एतावन्तो रोगाः क्षयहेतवस्तस्मिन्धर्म एव सार इत्यादरणीयः सर्वशत्तया, न तु कामादयः, तेषां देहस्य प्रत्युत क्षयहेतुत्वाद् दुर्गतिदुःखनिमित्तत्वात् प्रायः सर्वगतिषु सुलभत्वाच्चेति भावार्थः। तथा यत्रायुष उपक्रमाः सप्त, ते चैवम्-अज्झवसाण १ निमित्ते२, आहारे ३ वेअणा ४ पराघाए ५। फासे ६ आणापाणु ७,सत्तविहं झिज्झए आउं ॥१॥अस्या लेशतोऽर्थः-अध्यवसानं त्रिधा, रागभयस्नेहभेदात्॥तत्राध्यवसानं का ॥१४८॥ मृतिहेतुर्यथा-क्वचिद्रामे चौरैर्गावो हताः, ता वाहराकारिभिनिवर्तिताः। तेष्वेकस्तरुणोऽतिरूपत्वात् कस्मिंश्चिद्रामे तृषार्तः कस्यचिद्गहे प्रविष्टः । तत्र कयाचित्तरुण्या जलमानीतं, तत्पाययन्ती सा निवारितापि नास्थात् । स पुमानुत्थाय गतः ருருருபராபாரம்பர் Jain Education in 1 For Private & Personel Use Only ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy