________________
उपदेशा० तरंग १
मुनिसुन्दरद्रोगाद्युपतापादिनाऽग्नितापादिना नीरमिव धर्मपरिणामो विलीयते, यथा मरीचेर्मान्द्येन चारित्रपरिणामः; एवमन्येऽपि स्वय सू० वि० दृष्टान्ता अभ्यूह्याः। उभाभ्यां चापनाभ्यां (चाभ्यां) धर्मसम्यक्त्वादिपरिणामविलयेऽष्टमचतुर्विधाहारप्रत्याख्यानजाततृषा
कातिरेकतापापन्मिथ्याक्संसर्गाभ्यां सम्पत्क्वादिपरिणामत्यागिनन्दमणिकारस्य दृष्टान्तः। अत्र दृष्टान्तदान्तिकयोज-10 ॥१७॥
नायां क्षीरनीरसंयोगे राजहंसचक्षुसंसर्गाद् दुग्धविशरारुतायां दुग्धसदृशो धर्मपरिणामः, जीवश्च जलसदृशः, अग्युपतापानीरविलये तु निर्मलजलसदृशो धर्मपरिणामः, दुग्धसदृशश्च जीव इति ज्ञेयम् । एते च प्राय आसन्नसिद्धिका संभवन्ति ३ ।
पारयसुवन्नत्ति-ताम्राद्याभरणकलशादिषु सुवर्णलेपनार्थ सुवर्णपारदयोरैक्यं क्रियते, पारदवशाच्च सुवर्ण ताम्राभरणादिषु श्लिष्यति, ताइक्सुवर्णलितं च तदाभरणादि सर्व पारदैक्याद्धवलमेव प्रतिभासमानमग्नौ ध्रियते; अग्नितापवशाच्च लापारदो याति, आभरणादि च स्वर्णवर्ण स्यात् । एतच्च तयोः संयोगेनैक्यं स्वभावावस्थापनोदनेन व्यपनेतुं न शक्यते, किन्तु विनष्टयोरेव, पारदोऽग्नितापाद्विलीन एव,स्वर्णमपि ताम्राच्छे(घश्लेषी)पीभूतं प्राग्रूपेण विनष्टमेव यथा पयो जलदृष्टान्तेऽन्यतरविनाशे इतरत् खभावस्थमुपलभ्यते तथा नात्र इति पयोजलदृष्टान्ताद्भेदः । एवं केपाश्चिज्जीवानां दर्शनविरत्यादिरूप
सम्यग्धर्मभावना मिथ ऐक्यापन्ना जीवतां न यायेव, कुसंसर्गापदादिभिरपि यथा स्वर्णमाभरणरूपापन्नमपि वह्नितापं जायावत् कियती वेलां पारदभावनां न मुञ्चति तथा भवान्तरेऽपि केचित्सुरादयः सम्यग्दर्शनादिलेश्यां न मुश्चन्ति । एते च
यदि देशविरतास्तदा निश्चिताः श्रावकाः, यदि सर्वविरतास्तदा निश्चययतयः, यतः-सामग्गिअभावे वि हु, वसणे वि सुहेविजो कु(दुह)संगे वि। बिमुंचइन धम्मभावं,निच्छयओजाण तं सहूं (साहुं वा)॥१॥एते च तथा भव्या आसन्नतरसिद्धिका एव
0000000000000000006
000000000000000000000
॥१७॥
Jan Education
For Private 3 Personal Use Only