SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ TTTTTTTTTTTTTTTTTTTW= ॥ अथ द्वादशस्तरङ्गः॥ लहिउं पहुत्तमहवा, पहुबलमह संपयाइसामत्थं । पडिणीअजयसिरीए, जिणधम्मुजोअया होह ॥१॥ यतः-जिणतित्थं जिणभत्तो, राया मंती य सावओ बलवं ।साइसओ चारित्ती, पंचुजोआ जिणमयम्मि॥२॥ ___ स्पष्टा, नवरं जिनस्य तीर्थ सामान्यतः प्रासादप्रतिमाजन्मभूम्यादिरूपं श्रीशत्रुञ्जयादि समहिमस्थानरूपं वा, चतुर्वर्णः श्रीसको वा, तदेवोद्योतोऽनेकेषां भव्यसत्त्वानां दर्शनादपि दुर्दममिथ्यात्वान्धकारनिरासेन वोधिप्रकाशहेतुत्वात् । जिन भक्तो राजा श्रीसम्प्रतिश्रीकुमारपालादिः। जिनभक्तो मन्त्री उदयनआम्बडबाहडवाहडश्रीवस्तुपालश्रीपृथ्वीधरादि। जिनलाभक्तो बलवान् श्रावकः सा जगडू-सं० आभू-सा. जगसी-सा० मुहुणसिंह-सा० भीम-सा० समर-सा० सारङ्ग-सा० साचा-सा० भीम-सा. गुणराज-सं० प्रथमा-सा. गोविन्दादिः। सातिशयश्चारित्री च श्रीभद्रबाहु-श्रीस्थूलभद्र-श्रीआयसुहस्ति-श्रीवज्रस्वामि-श्रीआर्यखपुट-श्रीवृद्धवादि-श्रीसिद्धसेनदिवाकर-श्रीपादलिप्तसूरि-श्रीवप्पभट्टिसूरि-श्रीहरिभद्रसूरि-श्रीमानतुङ्गसूरि-श्रीमानदेवसूरि-श्रीवादिदेवसूरि-श्रीहेमचन्द्रसूरि-श्रीअभयदेवसूरि-श्रीजीवदेवसूरि-श्रीयशोभद्रसूरि-श्रीजगच्चन्द्रसूरि-श्रीधर्मघोषसूरि-श्रीजिनप्रभसूरिप्रभृतिः, एतेषां सम्बन्धाः प्रायः प्रसिद्धा इति नेह लिखिताः, यथार्ह स्वयं वाच्याः।वादिवेतालश्रीशान्तिसूरि-श्रीसूराचार्य-श्रीवीराचार्यादयोऽन्येऽपि प्रभावकाअत्र दृष्टान्ततया वाच्याः। श्रीवीराचार्यदृष्टान्तः किञ्चित् प्रतन्यते-श्रीअणहिल्लपत्तने श्रीकर्णनृपे राज्यं कुर्वत्यन्यदावादिसिंहाख्यः साश्यवादी SSPOROSCOOSS Jain Education Internml For Private & Personal Use Only P ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy