SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ अथ सप्तमस्तरङ्गः लिहिऊण मोहजयसिरि-मिच्छह जइ सिद्धिपुरवरे गंतुं। अक्खयसुहमणुभविउं, ता वरदसणरहं भयह॥१॥ सुअचरणवसहजुत्तो, आवस्सगदाणमाइपत्थयणो। निच्छयववहारचक्को, दंसणरहु नेइ जणु रिद्धिं ॥२॥ ___ व्याख्या-दर्शनं सम्यक्त्वम् , तदेव रथो जनान् प्रस्तावात् स्वाश्रितान् सिद्धिं नयतीति सम्बन्धः । दर्शनरथमेव विशेदापयति-'सुअचरणवसहजुत्तो त्ति' श्रुतं श्रुतज्ञानम् , चरणं पुनः मूलगुणोत्तरगुणसमाचरणादिरूपा सम्यविक्रया, ते एव वृषभो ताभ्यामुभाभ्यां युक्तः सन् । यदुक्तम्-"हयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पङ्गुलो दड्डो, धावमाणो अ अंधओ॥१॥ संजोगसिद्धीइ फलं वयन्ति ॥२॥" पुनस्तं विशेषयति-'आवस्सगत्ति' आवश्यक षड़िधं सामायिकादि, दानं सप्तक्षेत्रीसु (७) वित्तवापादि, आदिशब्दात्तपःप्रभृतिग्रहः, तान्येव पथ्यदनं यत्र सः, प्रतिदिनजन्मनः कायवाङ्मनसनिमित्तपातकस्य क्षुत्तृड्वेदनोपमस्य निराकारकत्वेनावश्यकस्य सर्वाङ्गभोगादिफलत्वेन दानस्य “तवसा उ निकाइयाणं पि" इत्यादिवचनान्निकाचितादिरूपप्राग्जन्मकोटिनिबद्धदुष्टकर्मरूपचौराद्युपद्रवनिवारकत्वेन तपःप्रभृतेश्च पथ्यदनेनोपमागर्भ रूपकम् । पुनस्तमेव विशिनष्टि–'निच्छयववहारचक्कोत्ति निश्चयव्यवहारनामको नयौ सिद्धान्तप्रसिद्धी चके यत्र सः। तत्रान्तस्तत्त्वनिरूपणाभिप्रायो निश्चयनयः, बहिस्तत्त्वनिरूपणाभिप्रायः पुनर्व्यवहारनयः, तन्मतयोर्दिामात्रं दयेते, तथाहि-निश्चयनयस्य मतमिदं यदुत-ज्ञानदर्शनचारित्राणि त्रीण्यपि समुदितान्येव स्युर्न पुनः पर GOGGESCENCESOGRஒரு " इत्यादिवस श्रुत्तृइवेदनोपमाद, आदिशब्दात्तपः पुनस्तं विशेष कि Jain Education in For Private & Personel Use Only chdainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy