________________
ततो राज्ञा च्छत्राधः स्नपयित्वा स एव गृहस्वामीचके । चिरं धर्म कृत्वाऽयसरे दीक्षां प्रपद्य केवलमुपायं सिद्धः ।।
नानाविधान् धर्मविधींश्चतुर्बो-पधीयदृष्टान्तवशान्निबुध्य ।। तमाद्रियध्वं सुपरीक्ष्य येन, वृणन्ति भावारिजयश्रियो वः ॥ १॥
॥ इति तपागच्छेश-प्राच्यतटे चतुर्थेऽशे विधिशुद्धिनाम्नि नवमस्तरङ्गः॥ समाप्तश्चतुर्थोडशः, तत्समाप्तौ च सम्पूर्ण चतुःशुद्ध्यभिधानं प्रथमतटम् ॥
00000000000000000000
MITRA
Jain Education
For Private & Personal Use Only
T
w.jainelibrary.org