SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ॥ अथ चतुर्थस्तरङ्गः॥ 10 कम्मरिऊजयसिरिए, भवाडविं लंघिउंसिवपुरंमि।जइ सुहमणंतमिच्छह,जिणधम्मंता कुणह पयया॥१॥ जीवा सुहत्थिणो जं सुहं पुणो सिवपुरंमि संपुन्नं । तं सुद्धनाणकिरिआ-जुआ दुअंजंति न य इयरे ॥२॥ यतः-सबला १७बलपय २ पंगू ३ भंते ३ यर ६ जंति जह पुरं छ नरा। तह मिच्छ १ सम्मदिहि अ २ सबलेयर ३-४ किरिअ ५ अकिरिअ ६ सिवं ॥३॥ अस्या व्याख्या-यथेति दृष्टान्तार्थे आवृत्त्या प्रकारार्थे च व्याख्यायते । यथा षडू नराः पुरं सोपस्कारत्वात् प्राप्तमिष्टं यथेति येन प्रकारेण शीघ्रशीघ्रतरशीघ्रतमाशीघ्राशीघ्रतराशीघ्रतमरूपेण यान्ति, उपलक्षणत्वान्न यान्त्यपि । तथा षड् नरा जात्याश्रयणात् षड्जातीया नराः शिवपुरं तथेत्यास्याप्यावृत्त्या द्विधा व्याख्यानात्तथा तेनैव शीघ्रादिप्रकारेण यान्तीति वाक्यद्वयसमुदायार्थयोजना । अथ के ते पुरं गन्तारः षड् नराः ? इत्याह-सबलाबलेति, सबलौ त्वरितगतिक्षमौ इतरौ चाबलौ पादौ ययोस्तौ च पङ्गश्चेति त्रयः, एते त्रयोऽपि भ्रान्ता दिग्व्यामोहादिना पूर्वादिस्थाने पश्चिमादिमानिनः, इतरे चाभ्रान्ता यथास्थितदिग्दर्शिनः इति षट् । एते के ते(ये) शिवं गन्तारः षडित्याह-तह मिच्छेत्यादि, मिथ्यादृष्टिः सम्यग्दृष्टिश्चेति द्वौ, द्वावपि च सबलक्रियावबलक्रियावक्रियौ चेति षट्, क्रियेति सामान्योक्तावपि मिथ्या 00000000000000000 20CGருருருருருருருரு जापडू नरा जात्याश्रयणात् पहा | अथ के ते पुरं गन्तारः पचान्ता दिग्व्यामोहादिना पुवातहमिच्छेत्यादि, Join Education For Private Personel Use Only rainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy