________________
॥ अथ चतुर्थस्तरङ्गः॥ 10 कम्मरिऊजयसिरिए, भवाडविं लंघिउंसिवपुरंमि।जइ सुहमणंतमिच्छह,जिणधम्मंता कुणह पयया॥१॥ जीवा सुहत्थिणो जं सुहं पुणो सिवपुरंमि संपुन्नं । तं सुद्धनाणकिरिआ-जुआ दुअंजंति न य इयरे ॥२॥
यतः-सबला १७बलपय २ पंगू ३ भंते ३ यर ६ जंति जह पुरं छ नरा।
तह मिच्छ १ सम्मदिहि अ २ सबलेयर ३-४ किरिअ ५ अकिरिअ ६ सिवं ॥३॥ अस्या व्याख्या-यथेति दृष्टान्तार्थे आवृत्त्या प्रकारार्थे च व्याख्यायते । यथा षडू नराः पुरं सोपस्कारत्वात् प्राप्तमिष्टं यथेति येन प्रकारेण शीघ्रशीघ्रतरशीघ्रतमाशीघ्राशीघ्रतराशीघ्रतमरूपेण यान्ति, उपलक्षणत्वान्न यान्त्यपि । तथा षड् नरा जात्याश्रयणात् षड्जातीया नराः शिवपुरं तथेत्यास्याप्यावृत्त्या द्विधा व्याख्यानात्तथा तेनैव शीघ्रादिप्रकारेण यान्तीति वाक्यद्वयसमुदायार्थयोजना । अथ के ते पुरं गन्तारः षड् नराः ? इत्याह-सबलाबलेति, सबलौ त्वरितगतिक्षमौ इतरौ चाबलौ पादौ ययोस्तौ च पङ्गश्चेति त्रयः, एते त्रयोऽपि भ्रान्ता दिग्व्यामोहादिना पूर्वादिस्थाने पश्चिमादिमानिनः, इतरे चाभ्रान्ता यथास्थितदिग्दर्शिनः इति षट् । एते के ते(ये) शिवं गन्तारः षडित्याह-तह मिच्छेत्यादि, मिथ्यादृष्टिः सम्यग्दृष्टिश्चेति द्वौ, द्वावपि च सबलक्रियावबलक्रियावक्रियौ चेति षट्, क्रियेति सामान्योक्तावपि मिथ्या
00000000000000000
20CGருருருருருருருரு
जापडू नरा जात्याश्रयणात् पहा
| अथ के ते पुरं गन्तारः पचान्ता दिग्व्यामोहादिना पुवातहमिच्छेत्यादि,
Join Education
For Private
Personel Use Only
rainelibrary.org