SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥११२॥ 000000000000000004 शो मिथ्याक्रिया ज्ञेयाः सम्यग्दृशश्च सम्यक्क्रियाः सर्वत्र विभक्तिलोपः प्राकृतत्वात् । अत्र दृष्टान्ते दार्शन्तिके च । उपदेशर० पडू नरा इत्युक्तेऽपि जातिप्रधानत्वान्निर्देशस्य पडू नरजातयो ग्राह्या इति गाथापदार्थः । अथ भावना यथा-क्षिति-15 तरंग ४ प्रतिष्ठितं नाम नगरं, तत्र षड् नरा व्यवसायकृते व्यवहृतिक्रियासु सुहृदः परिवसन्ति । तैरन्यदा श्रुतम्-इतो विंशतो योजनेषु रत्नपुरं नगरं पूर्वस्यां दिशि, तत्र देशान्तराद् दुकूलकादिक्रयाणकानि बहूनि गृहीत्वा व्यवहारिणो विक्रयार्थ || प्राप्ताः सन्ति, प्रागपि सन्ति वा। तद्ग्रहणार्थ पुरान्तरेभ्योऽपि वणिजस्तत्राजिगमिषयः सन्तीत्यादि । ततस्तैश्चिन्तितम्यदि वयं शीघ्रं यामस्तदा दुकूलान्यस्माकं सुखेन चटन्ति समर्थानि च, पश्चादहूनां ग्राहकाणामागमनेन चटिष्यन्ति महा_णि वा भविष्यन्ति, एतत्पुरतोल्यश्चोत्सूरे उघटन्ते, तेन यदि पुरादहिवनस्थे यक्षायतने वासकं कुर्मः तदा बह्वयां |निशि उत्थाय तत्र पुरे शीघ्रं गच्छाम इति विचिन्त्य ते सन्ध्यायां तत्र यक्षायतने नीवीधनानि सङ्गह्य गत्वा सुषुपुः।। अहंपूर्विकया बहुनिशायामुत्थाय शीघ्र तत्र जिगमिषवः, तेषु चैकः सबलपादः, पादबलाञ्च यत्र तत्र शीघ्रगमनादिना धनार्जनलोकप्रशंसादिना साभिमानः स्वभावाद्भवद्दिग्मोहः १, द्वितीयश्चाबलपादो भवदिग्मोहोऽल्पाभिमानः २, तृती-2 यश्च सबलपादोऽसम्भवद्दिग्मोहः ३, चतुर्थश्चावलपादोऽसम्भवद्दिामोहः ४, पञ्चमश्च पङ्गर्भवदिग्मोहः ५, षष्ठः पङ्गर्भवदिग्मोहः ६, एतौ च पङ्गु यत्र यक्षायतने गच्छदागच्छद्वहुसार्थादिमिलनसङ्केतस्थानत्वात् शकटादि भाटकेन कृत्वा मनीषितपुरे यास्याव इति धिया शकटादिना तत्र प्राप्ताविति । तत्र च स यक्षः पूजाप्रणामादिमात्रादपि तुष्यति । तुष्टश्च स्वभक्तान् दिग्मोहाद्यपहारेण विघ्नापहारोपदेशादिना चेष्टपुरं प्रापयति । ततः सर्वेऽपि पथिकास्तत्स्वरूपं विदन्तः प्रायस्तं POOOOOOOOOOOOOGGரும் JainEducation For Private Personal Use Only DIDr.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy