SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ २२८ ॥ Jain Education Inte दोषत्वं च बहुशः सप्तमनरकादिगमनाद्यनन्तभवदुःखदायकत्वादिति द्वितीयो भङ्गः २ । किञ्चित्पापं पुनरनल्पं बहुजन्तूपमर्दादिजत्वात्, अल्पदोषं चाल्पाविशुद्धिजन्मत्वात् । यथा श्रीकालिकसूरीणां सरस्वतीवालनार्थं तादृगारम्भादिपापम्, अल्पदोषत्वं च तस्येर्यापथिकी प्रतिक्रमणमात्रेण शोधितत्वात् इति तृतीयः ३ । कस्यचित् पुनः पापं बहुभूरितरजीववधादिभवत्वेन, बहुदोषं च यथा कालसौकरिकस्य ब्रह्मदत्तचत्रिप्रभृतीनां चेति ४ । इत्यवेत्य ननु पुण्यपापयो - भवतः फलविशेषमुच्चकैः । शुद्धमेव भज भावमाशु चेद्, ईहसेऽखिलविपज्जयश्रिये (यम् ) ॥ १ ॥ ॥ इति तपाश्री०मुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे मध्याधिकारे प्रकीर्णकोपदेशनाम्नि तुर्येऽशे नवमस्तरङ्गः ॥ For Private & Personal Use Only 100000००६ उपदेशर० तरंग ९ ॥ २२८ ॥ inelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy