SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ शिवसुखाभिलाषिभिः शुद्ध एव धर्मः सेव्यः । यतः-नन्त्रप्रभारत्नरसायनादि-निदर्शनादल्पमपीह शुद्धम् । दानार्चनावश्यकपौषधादि, महाफलं पुण्यमितोऽन्यथाऽन्यत् ॥ १॥ इति । इत्येवं सुविशुद्धं, धर्म दुर्लभमवेत्य भव्यजनाः!। धत्ताऽप्रमत्तभावं, द्विविधरिपुजयश्रिये तस्मिन् ॥१॥ इति तपागच्छेशश्रीमुनिसुन्दर सूरिविरचिते श्रीउपदेशरत्नाकरे जयश्यले मध्याधिकारे प्रकीर्णकोपदेशनाम्नि तुर्थेऽशे द्वितीयस्तरङ्गः॥ InsanMAMIamaanा - JainEducation For Private Personal Use Only ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy