________________
मुनिसुन्दर ॥ अथ तृतीयस्तरङ्गः॥
ileउपदेशरः ९० वि०
त।३ जयसिरिवंछिअसुहए, अणिहहरणे तिवग्गसारम्मि। इहपरलोगहिअत्थं, जिणधम्मे उज्जमह भविआ! लोअगदिटुंताओ, सो पुण संपुण्णसुहफलो भणिओ।सम्मत्ताइचउग्गुण-विभूसिओ उभयलोगम्मि ॥२॥
तथाहि-दल १ नेह २ गविल ३ वेगर ४ सुद्धा जह मोअगा सुपुण्णकला ।
__ सम्मत्त १ भाव २ विहि ३ निउचिअ ४ गुणजुत्ता तहा धम्मा ॥३॥ व्याख्या-दलं पटशुद्धिकारूपं, सोहो घृतं, गुल्यं खण्डस्वरूपं, वेगरः पुनक्षालवङ्लाक'रचारुकलिकाबदामखारिकाटुप्परखण्डादि, एतानि शुद्धानि निर्दोषाणि येषु ते तादृशा मोदका यथा 'सुपुण्णफल त्ति' सुष्टु पूर्ण सुपूर्ण फलं पञ्चेन्द्रियाहादवपुःपुष्टिबलकान्तिरूपवृद्धादि येषां ते सुपूर्णफलाः स्युः । तथा धर्मा अपि सम्यक्त्त १ भाव २ विधि३३ निजोचित ४ गुणयुक्ताः सुपूर्णफला भवन्तीति । धर्मपक्षे सुपूर्णफलं यथाहमिहभवे सर्वजनश्लाध्यत्वनृपादिमान्यत्वलताहगसाधारणकीर्तिप्रतिष्ठादेवतासानिध्यमनोवाञ्छितसर्वसिद्धिसङ्गसमृद्धिजयविजयराज्यादि, परलोके पुनः स्वर्गाप
वर्गादिलक्षणं येषां ते सुपूर्णफला इति । धर्माराधकेभ्यो वहुभ्योऽभेदविवक्षया धर्मा इति बहुवचनन् । तत्र सर्वज्ञोकतत्व-15 श्रद्धानं शुद्धध्वेव देवगुरुधर्मेषु देवादिबुद्धिर्वा सम्यक्त्वं, भावश्चेतसः शुभपरिणामविशेपो देवगुरुधर्मसाधर्मिकादिषु तथा
गिकिमी0पी0 कि
RECEMBERe
MammarTINTERNEARNIMATERISTIATITAITHILIHINITION
२१७
For Private & Personal Use Only
Jain Education
jainelibrary.org