SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर ॥ अथ तृतीयस्तरङ्गः॥ ileउपदेशरः ९० वि० त।३ जयसिरिवंछिअसुहए, अणिहहरणे तिवग्गसारम्मि। इहपरलोगहिअत्थं, जिणधम्मे उज्जमह भविआ! लोअगदिटुंताओ, सो पुण संपुण्णसुहफलो भणिओ।सम्मत्ताइचउग्गुण-विभूसिओ उभयलोगम्मि ॥२॥ तथाहि-दल १ नेह २ गविल ३ वेगर ४ सुद्धा जह मोअगा सुपुण्णकला । __ सम्मत्त १ भाव २ विहि ३ निउचिअ ४ गुणजुत्ता तहा धम्मा ॥३॥ व्याख्या-दलं पटशुद्धिकारूपं, सोहो घृतं, गुल्यं खण्डस्वरूपं, वेगरः पुनक्षालवङ्लाक'रचारुकलिकाबदामखारिकाटुप्परखण्डादि, एतानि शुद्धानि निर्दोषाणि येषु ते तादृशा मोदका यथा 'सुपुण्णफल त्ति' सुष्टु पूर्ण सुपूर्ण फलं पञ्चेन्द्रियाहादवपुःपुष्टिबलकान्तिरूपवृद्धादि येषां ते सुपूर्णफलाः स्युः । तथा धर्मा अपि सम्यक्त्त १ भाव २ विधि३३ निजोचित ४ गुणयुक्ताः सुपूर्णफला भवन्तीति । धर्मपक्षे सुपूर्णफलं यथाहमिहभवे सर्वजनश्लाध्यत्वनृपादिमान्यत्वलताहगसाधारणकीर्तिप्रतिष्ठादेवतासानिध्यमनोवाञ्छितसर्वसिद्धिसङ्गसमृद्धिजयविजयराज्यादि, परलोके पुनः स्वर्गाप वर्गादिलक्षणं येषां ते सुपूर्णफला इति । धर्माराधकेभ्यो वहुभ्योऽभेदविवक्षया धर्मा इति बहुवचनन् । तत्र सर्वज्ञोकतत्व-15 श्रद्धानं शुद्धध्वेव देवगुरुधर्मेषु देवादिबुद्धिर्वा सम्यक्त्वं, भावश्चेतसः शुभपरिणामविशेपो देवगुरुधर्मसाधर्मिकादिषु तथा गिकिमी0पी0 कि RECEMBERe MammarTINTERNEARNIMATERISTIATITAITHILIHINITION २१७ For Private & Personal Use Only Jain Education jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy