________________
या
उपदेशर० तरंग
मुनिसुन्दर पुत्रिकादयो दृष्टान्ताश्चात्र । केचित्तु तापसादिधर्मा अनतिसावद्यतपोऽनुष्ठानादिमयाः कन्दमूलफलादिसचित्तभोजनादि-15
साद सू० विनाऽल्पतपसो नारङ्गजम्बीरकरणादितरुवत् ज्योतिषिकभवनपत्यादिविमध्यमदेवार्द्धफलदायिनः श्रीवीरप्राग्भवपरिव्राजक
पूरणश्रेष्ठिप्रभृतिवत् , सरोषसगौरवादिसप्रमादसंयमादयोऽप्येवमेव मण्डूकीवधकक्षपकमुनिमज्वाचार्यादिवत् ६। केचिच ॥१०४॥
लतामलिऋष्यादिवदुग्रतपोमयाश्चरकपरिव्राजकादिधर्मा जिनमतविशारदस्त्याज्या एव, । इति भावितस्तृतीयः पुण्यभेदः ।। HI निववणत्ति-नृपवनसमानाः श्राद्धधर्मा, उपलक्षणात् प्रौढतमव्यवहार्यादिवनानामपि ग्रहणं, नृपवनेषु हि सहकारजम्वूराजादनादयो जघन्यास्तरवः,कदलीनालिकेरपूगादयो मध्यमाः,माधवीलतातमालैलालवङ्गचन्दनागरुतगरादयश्चोत्तमाः,। चम्पकराजचम्पकजातिपाटलादयः पुष्पतरवो विचित्राः (विद्यमानाःस्युः)। ते च सर्वेऽपि गिरिवणतरुभ्योऽपालितासिक्तेभ्यः प्रायोऽधिकफलपत्रपुष्पसौभाग्याः परिगृहीताः सुरक्षिताः सदा सिच्यमानाश्च सदा विचित्राणि सरसमहााणि फलानि शाददते । एवं श्राद्धधर्मा अपि सम्यक्तवसनाथा व्रतान्याश्रित्य साधिकत्रयोदशकोटीशतभेदमत्त्वाद्विचित्रा अपि सम्यग्गुरु
समीपे प्रतिपन्नत्वात् परिगृहीता ज्ञानमयत्वादज्ञानमयलौकिकधर्मेभ्योऽधिका अतिचारविषयकषायादिचोरश्वापदादिभ्यः सुरक्षिता गुरूपदेशागमार्थाभ्यासादिभिः सदा सुसिच्यमानाः सौधर्मकल्पसुखानि जघन्यफलानि सुलभबोधितया निश्चित-15 समासन्नसिद्धिसुखकारित्वेन मिथ्यात्विसुखेभ्यः सुभगान्यानन्दादीनामिव ददते । उत्कर्षतस्तु जीर्णश्रेष्ठ्यादीनामिवा-1 च्युतकल्पसुखान्यपीति सर्वप्रयत्नेन प्रतिपत्तव्या आराद्धव्याश्च तेऽधिकाधिकाः। इति धर्मस्य भावतश्चतुर्थो भेदः ।
M अथ सुरवनसमा यतिधर्माः, सुरवनेषु हि सुराणां तारतम्येन ऋद्धिमतां क्रीडावनेषु नन्दनवनादिष्वपि च नृपवनवजघ
96090090G0000000
॥१०४॥
-
in Eduentan mens
For Private & Personel Use Only
asti.jainelibrary.org