SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ या उपदेशर० तरंग मुनिसुन्दर पुत्रिकादयो दृष्टान्ताश्चात्र । केचित्तु तापसादिधर्मा अनतिसावद्यतपोऽनुष्ठानादिमयाः कन्दमूलफलादिसचित्तभोजनादि-15 साद सू० विनाऽल्पतपसो नारङ्गजम्बीरकरणादितरुवत् ज्योतिषिकभवनपत्यादिविमध्यमदेवार्द्धफलदायिनः श्रीवीरप्राग्भवपरिव्राजक पूरणश्रेष्ठिप्रभृतिवत् , सरोषसगौरवादिसप्रमादसंयमादयोऽप्येवमेव मण्डूकीवधकक्षपकमुनिमज्वाचार्यादिवत् ६। केचिच ॥१०४॥ लतामलिऋष्यादिवदुग्रतपोमयाश्चरकपरिव्राजकादिधर्मा जिनमतविशारदस्त्याज्या एव, । इति भावितस्तृतीयः पुण्यभेदः ।। HI निववणत्ति-नृपवनसमानाः श्राद्धधर्मा, उपलक्षणात् प्रौढतमव्यवहार्यादिवनानामपि ग्रहणं, नृपवनेषु हि सहकारजम्वूराजादनादयो जघन्यास्तरवः,कदलीनालिकेरपूगादयो मध्यमाः,माधवीलतातमालैलालवङ्गचन्दनागरुतगरादयश्चोत्तमाः,। चम्पकराजचम्पकजातिपाटलादयः पुष्पतरवो विचित्राः (विद्यमानाःस्युः)। ते च सर्वेऽपि गिरिवणतरुभ्योऽपालितासिक्तेभ्यः प्रायोऽधिकफलपत्रपुष्पसौभाग्याः परिगृहीताः सुरक्षिताः सदा सिच्यमानाश्च सदा विचित्राणि सरसमहााणि फलानि शाददते । एवं श्राद्धधर्मा अपि सम्यक्तवसनाथा व्रतान्याश्रित्य साधिकत्रयोदशकोटीशतभेदमत्त्वाद्विचित्रा अपि सम्यग्गुरु समीपे प्रतिपन्नत्वात् परिगृहीता ज्ञानमयत्वादज्ञानमयलौकिकधर्मेभ्योऽधिका अतिचारविषयकषायादिचोरश्वापदादिभ्यः सुरक्षिता गुरूपदेशागमार्थाभ्यासादिभिः सदा सुसिच्यमानाः सौधर्मकल्पसुखानि जघन्यफलानि सुलभबोधितया निश्चित-15 समासन्नसिद्धिसुखकारित्वेन मिथ्यात्विसुखेभ्यः सुभगान्यानन्दादीनामिव ददते । उत्कर्षतस्तु जीर्णश्रेष्ठ्यादीनामिवा-1 च्युतकल्पसुखान्यपीति सर्वप्रयत्नेन प्रतिपत्तव्या आराद्धव्याश्च तेऽधिकाधिकाः। इति धर्मस्य भावतश्चतुर्थो भेदः । M अथ सुरवनसमा यतिधर्माः, सुरवनेषु हि सुराणां तारतम्येन ऋद्धिमतां क्रीडावनेषु नन्दनवनादिष्वपि च नृपवनवजघ 96090090G0000000 ॥१०४॥ - in Eduentan mens For Private & Personel Use Only asti.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy