________________
मुनिसुन्दर सू० वि०
॥२०८॥
99000000000000000000006
॥ अथ चतुर्थस्तरङ्गः ॥
उपदेशर०
तरंग ४ उत्तमकुलाइउदयं, इह लडं उज्जमह तहा धम्मे। दुरिआरिजयसिरीए, परत्थ वि हु लहह जह उदयं ॥१॥jol यतः-उदिओदिअ १ अथमिओदिअ २ उदिअत्थमिअ ३ अत्थमिअत्थमिआ ४।
___ भरह १ हरि २ बंभदत्ता ३, कालसोगरिअ ४ दिटुंता ॥ २ ॥ व्याख्या-चतुर्विधाः पुरुषाभवन्ति । तथाहि-उदितोदिताः१ अस्तमितोदिताः२ उदितास्तमिताः ३ अस्तमिताऽस्तमिता ४श्चेति । तत्रोदिता इहभवे उत्तमकुल जातिरूपलक्ष्मी सुखसन्तानैश्वर्यादिभृत्तया, निश्छद्मश्रीजिनप्रणीतसम्यग्दानादिधर्माराधनतश्च परभवेऽपि महेन्द्रादिसुखसम्पदं लप्स्यन्ते इति परत्राप्युदिता ये ते उदितोदिताः, श्रीभरतचक्रवर्तिश्रीअभयकुमारमन्त्र्यादिवत् । यद्वा द्रव्यत उदिताः पूर्वोक्तकुलैश्वर्यादिभृत्तया, भावतः पुनरुदिताः सम्यग्धर्माराधनवत्तया ये ते उदितोदिताः, एवमग्रेऽपि १ । तथा ये इहभवे कुलजात्यादिहीनत्वेन चास्तमिताः, सम्यग्धर्मोद्यतत्वादिना पुनः परलोके 6 इन्द्रादिपदवी प्राप्स्यन्तीत्युदितास्ते अस्तमितोदिताः, यथा हरिकेशवलादयः २। एतद्विपरीता उदितास्तमिता, यथा ब्रह्मदत्तचत्र्यादयः ३ । उभयथोदयरहिताः पुनरस्तमितास्तमिताः, यथा कालसौकरिकादयः ।।
॥२०८॥ ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे मध्याधिकारे तृतीयेऽशे चतुर्थस्तरङ्गः॥
Wஇபாந்ருருருருருருதுரு
Jain Education Intematonal
For Private & Personal Use Only
www.jainelibrary.org