SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० धर्मे पुत्रार्थमजित जिनाजितबलाच कार्यजितसेन व्यवहारिपुत्रधर्मदत्तपितृविघ्नविनाशार्थ सप्ताहपौषधकारिश्रीविजय नृपसुलसाश्राविकादयश्च दृष्टान्ताः । एवं मिथ्यात्वमहारम्भाद्यपि भृशबहुमानैहिकफलाद्यर्थं कुर्वन् इहापि प्रायोऽनर्थान् परत्र च ॥ १९७ ॥ 6) सप्तमभेदादधिकनरकादिदुःखानि लभते । बहुतरसंसारो दुर्लभबोधिश्च प्रायः स्यात् । शान्त्याद्यर्थमनपराधपशुवध कारिने कनृपपिष्टकुर्कुटहन्तृयशोधरतक्षन्मातृसागरनृपादिवत् । एवं पुण्यपापयोस्तृतीय त्रिभेद्यां द्वितीयो मूलतश्चाष्टमो भेदः ८ ॥ एवं स्वकमेव कर्पूरभारं बहुमानादरयत्न भक्तिभिर्वहति, महालाभं च लभते । एवं पुण्यमपि निजभावेनैव महाबहुमानविधिद्रढिमप्रयत्नादरैः कुर्वन् विघ्नैः स्खलितोऽप्यन्तरालेऽविमुञ्चन् यती अनुत्तरविमानावधि श्राद्धश्च द्वादशकल्पावधि अभव्ययत्यपि नवममैवेयकावधि सुखसम्पदं पूर्वभेदेभ्योऽधिकां लभते, एक-द्वि-व्यादिभवैश्च सिध्यति; एवमल्पतरसंसारश्च स्यात्, इहापि श्रेयसां भाजनं च स्यात्, श्रीजिनेन्द्रप्रथमभिक्षादायकब हुलाद्युत्तमपुरुषश्रीवी रदशश्राव कजीर्णश्रेष्ठिप्रदेशि नृपमेघकुमाराभयकुमारादयश्च दृष्टान्ताः । एवं नास्तिकवाद्यागादिमहामिथ्यात्वं महारम्भादि पापं च कुर्वाणो महाप्रयलबहुमाॐ नहठादरादिभिः षष्ठ नरकावधिदुःखानि पूर्वभेदेभ्योऽधिकतराणि लभते, बहुसंसारगामी प्रायो मिथ्यादृक् च स्यात्ः अश्वग्रीवपुरोहित कोणिकनृपादयश्च दृष्टान्ताः, इहाप्यश्रेयोदुर्यशोविपदां भाजनं भवति । एवं पुण्यपापयोस्तृतीय त्रिभेद्यां तृतीयो मूलतश्च नवमो भेदः ९ ॥ Jain Education Int 300930 For Private & Personal Use Only 90000000036 उपदेशर० तरंग ११ ॥ १९७ ॥ अथ निधेर्वेष्ट्या भाटकेन वहनस्यासम्भवात् सम्भवेऽपि तृणकाष्ठचन्दनभारवहनसमत्वेन तद्भेदानुपातित्वात् स्वनिधिवहनरूप एक एव भेदो गुण्यते । ततश्च कश्चिदुद्यानादौ प्रादुर्भूतं स्वं निधिं स्वगृहे नेतुं महादरप्रयत्न बहुमानादिभि- ॐ ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy