________________
Jain Education In
वहमानः प्राणान्तेऽप्यन्तराले न मुञ्चति, चौरपिशुनादिभिश्च शङ्कमानस्तद्द्दष्टीर्निवारयति; एवं कश्चित् परमनिधिकल्पं यतिधर्म श्राद्धधर्मं वा मन्यमानः त्रिकरणशुद्ध्या तदाराधनपरः कषायविषयादिचौराविषयः परीषहोपसर्गादिभिरप्यक्षोभ्यः ॐ सम्यग्ज्ञानक्रियाभावनाशुभध्यानप्रकर्षादिभिः कीर्तिधवलसुकोशलदृढप्रहारिगजसुकुमाल णिकापुत्रोदायन राजर्थ्यादिवद् यती भरततद्वंश्यनृपैलापुत्रसागरचन्द्रवल्कलचीरिपली कूपक्षिप्तश्रेष्ठिवद् गृहिवेषोऽपि परिणतयतिधर्मा वा केवलज्ञानमवाप्य सिध्यति । केचित्तु चिलातीपुत्रावन्तिसुकुमाल चन्द्रावतंसक दुःशीलभार्याखद्वा पादविद्धांहिप्रतिमास्थश्रेष्ठयादिवद् अल्पतरसंसारा वैमानिक महर्द्धिदेवश्रियमनुवते । एवं मिथ्यात्वादिकमारम्भादिकं वा पापमपि निधिवहनसमभावेन कुर्वा णः सावद्याचार्य नागिलश्राद्धकालसौकरिक तन्दुलमत्स्यकूलवालक सुभूमब्रह्मदत्तकमठजीवमुनिचन्द्रजीवपरशुरामादिवत् ७ सप्तमनरकभाक् अनन्तसंसारी च भवति । इत्युक्तः पुण्यपापयोदशमो भेदः १० । एवं च मिथ्यात्वारम्भादिरूपपापस्य पूर्वपूर्व भेदः शुद्धः, पुण्यस्य चाग्रिमाग्रिमो भेदः शुद्धः ।
मत्वेति भेदान् दश पुण्यपापयोरग्याग्यभे दाहतिहानयोर्दृढम् । शिवा निकामा नरकादिभीरवो, बुधा ! यतध्वं विजयश्रिया कलेः ॥ १॥ इति तपा०श्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरलाकरे मध्याधिकारे द्वितीयेऽंशे युगपत्पुण्यपापदशभेदीविवरणनामैकादशस्तरङ्गः ॥
॥ द्वितीयोऽशः सम्पूर्णः ॥#
For Private & Personal Use Only
jainelibrary.org