________________
SSOREFACREEEE
कतमं नरकादिदुःखफलं लभते, यागादिकर्तृदत्तादिवत् । एवं द्वितीयत्रिभेद्यां तृतीयो मूलतश्च षष्ठो दर्शितः पुण्यपापयोर्भेदः ६॥
एवं घनसारत्रिभेद्यपि भावनीया । नवरं वेष्टया धनसारं वाह्यमानस्य वेष्टिचन्दनवहनादधिकबहुमानादि शैयम् ।। एवं पुण्यमपि यतिधर्मरूपं श्राद्धधर्मरूपं वा प्रमादबाहुल्यादिना रुच्यभावेन बलात्कारेण वा कार्यमाणस्तदू बहु मन्यमा-II नोऽपि बलात्कारेण करिणं द्विषन् परिणती प्राग्भवे नागदत्तमेतार्यादिजीववद् वैमानिकदेवसुखं लभते, दुष्पापयतिश्राद्वधर्मबोधिश्च भवति, पश्चादपि भावेनापि परिणती च भवनपत्यादिगतिं लभते, जयन्तमुन्यादिवत् । कश्चित्तु बहुविराध
नया तिर्यगादिगतिमपि लभते 'खंता न सकेमि' इत्यादिवादिक्षुल्लकमहिषवत् , अभ्यासवशात् परस्मात् कष्टाच्च भवा-|| Kान्तरे जातिस्मृत्यादिना बोधिं लभते च । एवं परानुवृत्त्यापि मिथ्यात्वं महारभ्भादिपापमपि तद् भृशबहुमानात् कुर्वन् षष्ठ-1
भेदादधिकनरकादि लभते,बहुसंसारो दुर्लभबोधिश्च स्यात् । नृपादेशवशमृगवधकृतसोमद्वितीयभीमक्षत्र(त्रिय)चेटककौणिकनृपयुद्धमृतबहुलक्षसख्यनरकोत्पन्नभटादिवत् । इति पुण्यपापयोस्तृतीयत्रिभेद्यां प्रथमो मूलतश्च सप्तमो भेदः७॥ __ अथ कश्चिद् भाटकेन कपूरकरण्डभारं वहति । स च परिमलादिना भाटकाशया च प्रीयमाणो वस्तु भृशमेव बहु मन्य-II मान एवं तद् बहुमानाद् यत्नेन च वहति, विशेषविघ्नादि विना न चान्तराले त्यजति; एवं कश्चित् परत्रापि हितावह-10 तया जानन् सबहुमान ऐहिकाथायापि धर्म यतीनां श्राद्धानां वा विधिना भृशादरेण च कुर्वन् ऐहिकमिष्टमर्थ पारत्रिक च भृशबहुमानश्रद्धादाढ्यादिना वैमानिकदेवसुखादि लभते, पुनबोंधि क्रमान्मुक्तिं चापि, यतिधर्मे धम्मिल्लादयः, श्राद्ध
Duratiữ các điểm
Jain Education in
For Private Personal Use Only
Linelibrary.org