SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥१९६॥ 3000000000000000000000 व्यपगमरूपविघ्नापहारादि च । ततः प्राप्तबोधिश्च प्रौढमनुष्यदेवत्वादिसम्पदोऽपि भवान्तरे लभते । अन्येऽपि आरो उपदेशर० जाग्यद्विजवङ्कचूलहरिवलधीवरप्रमुखा दृष्टान्ताः । एवं च कश्चिन्मिथ्यात्वादिपापं श्राद्धहोमयागलौकिकसप्रभावतीर्थस्नाना- तरंग ११ भिगमनगोदानशान्त्यर्थयागपशुवधादि कुरुते, पापाभीरुतया महारम्भादि वा, स च कर्मानुसारेण तिर्यग्नरकादिगतीलभते, मिथ्यात्वारम्भबहुमानादिना बहु संसार भ्रमति, दुर्लभबोधिश्च स्यात् इह लोके च दृष्टमर्थं कश्चिल्लभते कश्चिन्न कश्चित्तु प्रत्युतानर्थमेव, चारुदत्तश्रावितनमस्कारतद्भातृहतबोत्कटजीवयागकारिद्विजमहेश्वरदत्तहतपितृजीवमहिषादयो बहवो दृष्टान्ताः, अधुनापि च साक्षाद् दृश्यन्ते बहवोऽपि नृपतियोग्यादयः। यतः-हालाहलं पिबसि वाञ्छसि दीर्घमायुका दीवानले विशसि कासि शीतिमानम् । मुझे कुपथ्यमथ चेच्छसि कल्यतां यत्, पापं तनोपि सुखसन्ततिमीहसे च॥१॥ एवं पुण्यपापयोद्वितीयत्रिभेद्यां द्वितीयो भेदः, मूलतस्तु पश्चमो भेदः ५॥ | अथ कश्चित् स्वकं चन्दनभरं वहति । स च परिमलादिना लाभाशया च प्रीयमाण एव वस्तुवहनं बहु मान्यमानश्च यत्नेन वहति, अन्तरा च यादृक्तादृग्विघ्नैरपि प्रायो न मुञ्चति; एवं जिनधर्ममपि स्वरुच्या चन्दनवहनभावसममध्यमभाव १ बहुमान २ विधि ३ द्रढिमा ४ दिभिः कुर्वाणो वैमानिकदेवसुखानि पञ्चमभेदादधिकतराणि लभते, सुलभबो TO ॥१९॥ धिरल्पसंसारश्च स्यात्, प्रभावतीराज्ञीप्रदेशिनृपचन्द्रश्रावकवीरसुभाश्राविकावुद्धसङ्घतत्पत्न्यादिवत् । एवं मिथ्यात्वादिकमारम्भादिकं वा पापं स्वरुच्या सबहुमान मिथ्याशास्त्रोक्तविधियुक्तः प्रयत्नदाादिना प्रसह्य कुर्वाणः पञ्चमभेदादधि Jain Education For Private Personel Use Only ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy