________________
मुनिसुन्दर सू० वि०
॥१९६॥
3000000000000000000000
व्यपगमरूपविघ्नापहारादि च । ततः प्राप्तबोधिश्च प्रौढमनुष्यदेवत्वादिसम्पदोऽपि भवान्तरे लभते । अन्येऽपि आरो
उपदेशर० जाग्यद्विजवङ्कचूलहरिवलधीवरप्रमुखा दृष्टान्ताः । एवं च कश्चिन्मिथ्यात्वादिपापं श्राद्धहोमयागलौकिकसप्रभावतीर्थस्नाना- तरंग ११ भिगमनगोदानशान्त्यर्थयागपशुवधादि कुरुते, पापाभीरुतया महारम्भादि वा, स च कर्मानुसारेण तिर्यग्नरकादिगतीलभते, मिथ्यात्वारम्भबहुमानादिना बहु संसार भ्रमति, दुर्लभबोधिश्च स्यात् इह लोके च दृष्टमर्थं कश्चिल्लभते कश्चिन्न कश्चित्तु प्रत्युतानर्थमेव, चारुदत्तश्रावितनमस्कारतद्भातृहतबोत्कटजीवयागकारिद्विजमहेश्वरदत्तहतपितृजीवमहिषादयो बहवो दृष्टान्ताः, अधुनापि च साक्षाद् दृश्यन्ते बहवोऽपि नृपतियोग्यादयः। यतः-हालाहलं पिबसि वाञ्छसि दीर्घमायुका दीवानले विशसि कासि शीतिमानम् । मुझे कुपथ्यमथ चेच्छसि कल्यतां यत्, पापं तनोपि सुखसन्ततिमीहसे च॥१॥
एवं पुण्यपापयोद्वितीयत्रिभेद्यां द्वितीयो भेदः, मूलतस्तु पश्चमो भेदः ५॥ | अथ कश्चित् स्वकं चन्दनभरं वहति । स च परिमलादिना लाभाशया च प्रीयमाण एव वस्तुवहनं बहु मान्यमानश्च यत्नेन वहति, अन्तरा च यादृक्तादृग्विघ्नैरपि प्रायो न मुञ्चति; एवं जिनधर्ममपि स्वरुच्या चन्दनवहनभावसममध्यमभाव १ बहुमान २ विधि ३ द्रढिमा ४ दिभिः कुर्वाणो वैमानिकदेवसुखानि पञ्चमभेदादधिकतराणि लभते, सुलभबो
TO ॥१९॥ धिरल्पसंसारश्च स्यात्, प्रभावतीराज्ञीप्रदेशिनृपचन्द्रश्रावकवीरसुभाश्राविकावुद्धसङ्घतत्पत्न्यादिवत् । एवं मिथ्यात्वादिकमारम्भादिकं वा पापं स्वरुच्या सबहुमान मिथ्याशास्त्रोक्तविधियुक्तः प्रयत्नदाादिना प्रसह्य कुर्वाणः पञ्चमभेदादधि
Jain Education
For Private
Personel Use Only
ainelibrary.org