________________
मुनिसुन्दर सू० वि०
॥ १२० ॥
Jain Education
सबत्ति - सर्वविरतिर्धर्मः, देसत्ति - देशविरतिश्च धर्मः । उभयत्र पदैकदेशे पदोपचारो ज्ञेयः, एवमग्रेऽपि, मिच्छत्तिमिथ्यादृशां धर्मो जिनप्रणीतव्यतिरिक्तः सर्वोऽपि नैयायिकाद्यास्तिकवादिसम्मतः । नाहिअत्ति-नास्तिका ये धर्माधर्मात्मपरलोकाद्यस्तित्वं न प्रतिपद्यन्ते । तथा चाभ्यधुस्तन्मतीयाः - एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः ॥ १ ॥ पिव खाद च चारुलोचने !, यदतीतं वरगात्रि ! तन्न ते । नहि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ २ ॥ इत्यादि । तेषां धर्मश्च "मंसं मज्जं खज्जए पिज्जए वा, कोलो धम्मो कस्स नो भादि रम्मो ॥ १ ॥ इत्यादिलक्षण इति । अत्रोक्तिद्वयमध्यस्थं तथेति पदं घण्टालालान्यायेनोभयत्र योज्यं तथैव च प्राग्व्याख्यातमिति । अथैतद्भाव्यते - यथा प्रथमवनेषु सर्वेऽपि तरवः केवलं सारा एवामृताम्रादयः, अतश्च तानि वनानि केवलं शुभान्येवामृताम्रफलादीनि फलानि ददते नतु कान्यप्यशुभानि । तेषां छायाद्यपि तृष्णातापशोकादिदुःखहृत् तादृक्शैत्यानन्दसुखकृच्चेति गाथानुक्तमपि स्वयं लक्ष्यम् । तथा श्रीजिनप्रणीते सर्वविरतिधर्मे क्षान्त्यादयः समितिगुत्यादयश्च । सर्वेपि केवलं सारा एव क्रोधादिदोषप्रतिपक्षत्वेन जीवरक्षाविधानादिविवेकमयत्वेन शुभैकपरिणाम हेतुत्वेन प्रत्येकं | मोक्षावधिस कलवाञ्छितशुभैकफलप्रदानसमर्थत्वेन च । तत्र क्षान्तौ कूरगडुकादयः, मार्दवे बाहुबल्यादयः, आर्जवे मृगाॐ वत्यादयः, लोभत्यागे कपिलर्ष्यादयः, एवं जीवरक्षापरिणामादि सर्वेष्वपि धर्मप्रभेदेषु प्रत्येकं मोक्षावधिसुखफलप्रदत्त्वे मेतार्यऋष्यादयश्च दृष्टान्ताः स्वयमवतार्याः । ततः सर्वविरतिधर्मः केवलसारः केवलं शुभफलप्रदश्च, अशुभफलप्रदानामधर्मभेदानां प्रमादादीनां च तत्र सर्वथा निषेधात् । यदागमः सययं वोसद्वचत्तदेहे, अकुठे वहए व भूसिए वा । पुढविसमे मुणी
100000
For Private & Personal Use Only
उपदेशर ० तरंग ६
॥ १२० ॥
www.jainelibrary.org