________________
नामस्माकं किंराज्येन?। कृतज्ञत्वेन राजेन्द्र!, चेत्प्रत्युपचिकीर्षसि । आत्मनीने तदाजैन-धर्मे धेहि निजमनः ॥शाततोराजाहभवदुक्तं करिष्येऽहं, सर्वमेव शनैःशनैः । कामयेऽहं परं सङ्ग, निधेरिव तव प्रभो! ॥२॥ इत्यादि । ततः श्रीगुरुर्नृपस्य यथावसरं धर्म दिशति । नृपश्च कदाचिदाकारयत्यास्थाने श्रीगुरुम् । अन्यदा श्रीकुमारनृपः सोमेश्वरयात्रायै चलन श्रीगुरून् सहाकारयामास क्रमातीर्थ प्राप्तः कृतसकलकृत्यश्च रात्रौ सोमेश्वरप्रासादे गर्भगृहे श्रीगुरूनाकार्य स्माह-हे भगवन् ! देवः सोमेशः, महर्षिर्भवान्, तत्त्वार्थी च मादृश इत्यस्मिंस्तीर्थे त्रिकयोगस्त्रिवेणीसङ्गम इवाद्य जज्ञे। मिथो| विरुद्धसिद्धान्तवादिदर्शनर्देवगुरुतत्त्वानि भिन्नभिन्नतया प्रोच्यन्ते तस्मात्तदद्य रागद्वेषौ विमुच्य प्रसद्य सम्यग्देवादितत्त्वं प्रसादय । ततः किञ्चिद्विचार्योचुः श्रीगुरवः-राजन् ! शास्त्रसंवादेनालं, शिवं प्रत्यक्षयामि तव पुरः। धर्म वा
दैवतं वापि, यदयं वक्ति शङ्करः। तदुपास्तिस्त्वया धेया, मृषा न खलु देवगीः॥१॥ ततोऽस्मरन्मन्त्रं श्रीसूरयः। 16 अर्द्धरात्रे लिङ्गमध्याज्ज्योतिस्तन्मध्ये महेशो गङ्गाजटाशशिकलाहक्त्रयाद्युपलक्षितः प्रत्यक्षी बभूव । श्रीगुरवो ध्यानं मुक्त्वा
राजानं स्माहुः-नृप! पश्य पुरः शिवं, एनं प्रसाद्य पृष्ट्वा च सम्यक्तत्त्वं विदाकुरु । राजापि हृष्टः प्रणम्य तं पप्रच्छ । ईश उवाच हे कुमार ! चेत्त्वं भुक्तिमुक्तिप्रदं धर्ममिच्छसि तदा सर्वदेवावतारोऽजिह्मब्रह्मभृदेष गुरुर्ब्रह्मवक्ष्मातलेऽधुना जयतीत्येतदादिष्टं तन्वन् स्वेष्टमवाप्स्यसीत्युक्त्वा तिरोधात्। ततो विस्मेरो नृपः सूरिमूचे-त्वमेव मेऽसीश्वरो यस्येश्वरोऽपि वश्यः । अतःप्रभृति मे देवो, गुरुस्तातः सवित्र्यपि । सहोदरो वयस्यश्च, त्वमेवैकोऽसि नापरः॥१॥ इह लोकः पुराऽदायि, मह्यं जीवितदानतः । शुद्धधर्मोपदेशेन, परलोकोऽद्य दीयताम् ॥२॥ ततः क्रमासूरिवचसा सम्यक्त्वाभि
000000000000000000000
इत्यस्मिंस्तीर्थे गर्भगृहे श्रीग
तस्मात्तदद्य रागद्वेषाम इवाद्य जज्ञे। मियो
DESH
बानि भिन्न भिन्न
चुः श्रीगुरवः
स
उ.११
Jain Education in
For Private Personel Use Only
PARTrinelibrary.org