SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ नामस्माकं किंराज्येन?। कृतज्ञत्वेन राजेन्द्र!, चेत्प्रत्युपचिकीर्षसि । आत्मनीने तदाजैन-धर्मे धेहि निजमनः ॥शाततोराजाहभवदुक्तं करिष्येऽहं, सर्वमेव शनैःशनैः । कामयेऽहं परं सङ्ग, निधेरिव तव प्रभो! ॥२॥ इत्यादि । ततः श्रीगुरुर्नृपस्य यथावसरं धर्म दिशति । नृपश्च कदाचिदाकारयत्यास्थाने श्रीगुरुम् । अन्यदा श्रीकुमारनृपः सोमेश्वरयात्रायै चलन श्रीगुरून् सहाकारयामास क्रमातीर्थ प्राप्तः कृतसकलकृत्यश्च रात्रौ सोमेश्वरप्रासादे गर्भगृहे श्रीगुरूनाकार्य स्माह-हे भगवन् ! देवः सोमेशः, महर्षिर्भवान्, तत्त्वार्थी च मादृश इत्यस्मिंस्तीर्थे त्रिकयोगस्त्रिवेणीसङ्गम इवाद्य जज्ञे। मिथो| विरुद्धसिद्धान्तवादिदर्शनर्देवगुरुतत्त्वानि भिन्नभिन्नतया प्रोच्यन्ते तस्मात्तदद्य रागद्वेषौ विमुच्य प्रसद्य सम्यग्देवादितत्त्वं प्रसादय । ततः किञ्चिद्विचार्योचुः श्रीगुरवः-राजन् ! शास्त्रसंवादेनालं, शिवं प्रत्यक्षयामि तव पुरः। धर्म वा दैवतं वापि, यदयं वक्ति शङ्करः। तदुपास्तिस्त्वया धेया, मृषा न खलु देवगीः॥१॥ ततोऽस्मरन्मन्त्रं श्रीसूरयः। 16 अर्द्धरात्रे लिङ्गमध्याज्ज्योतिस्तन्मध्ये महेशो गङ्गाजटाशशिकलाहक्त्रयाद्युपलक्षितः प्रत्यक्षी बभूव । श्रीगुरवो ध्यानं मुक्त्वा राजानं स्माहुः-नृप! पश्य पुरः शिवं, एनं प्रसाद्य पृष्ट्वा च सम्यक्तत्त्वं विदाकुरु । राजापि हृष्टः प्रणम्य तं पप्रच्छ । ईश उवाच हे कुमार ! चेत्त्वं भुक्तिमुक्तिप्रदं धर्ममिच्छसि तदा सर्वदेवावतारोऽजिह्मब्रह्मभृदेष गुरुर्ब्रह्मवक्ष्मातलेऽधुना जयतीत्येतदादिष्टं तन्वन् स्वेष्टमवाप्स्यसीत्युक्त्वा तिरोधात्। ततो विस्मेरो नृपः सूरिमूचे-त्वमेव मेऽसीश्वरो यस्येश्वरोऽपि वश्यः । अतःप्रभृति मे देवो, गुरुस्तातः सवित्र्यपि । सहोदरो वयस्यश्च, त्वमेवैकोऽसि नापरः॥१॥ इह लोकः पुराऽदायि, मह्यं जीवितदानतः । शुद्धधर्मोपदेशेन, परलोकोऽद्य दीयताम् ॥२॥ ततः क्रमासूरिवचसा सम्यक्त्वाभि 000000000000000000000 इत्यस्मिंस्तीर्थे गर्भगृहे श्रीग तस्मात्तदद्य रागद्वेषाम इवाद्य जज्ञे। मियो DESH बानि भिन्न भिन्न चुः श्रीगुरवः स उ.११ Jain Education in For Private Personel Use Only PARTrinelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy