SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ जयपत्रमर्पितम् । अन्यदा जययात्रायां चतुरङ्गचमूवृते गूर्जराधीशे चलिते श्रीवीराचार्यचैत्यपुरः सञ्चरिष्णौ भूपं दृष्ट्रा कश्चित् कविः समस्यापदमाह, तदुद्दिश्य वीराचार्ये दृष्टिं राजा चिक्षेप । तेन लीलयैवापूरि । तथाहि-कालिन्दि ! ब्रूहि । कुम्भोद्भवजलधिरहं नाम गृह्णासि कस्मात् ?, शत्रोमें नर्मदाऽहं त्वमपि मम सपक्ष्याश्च गृह्णासि नाम । मालिन्यं तर्हि कस्मादविरलविगलत्कजलालवीनां, बाष्पाम्भोभिः किमासां समजनि चलितो गूर्जराणामधीशः॥१॥ नृपः प्राहअनया तव सिद्धवाचा मालवं ग्रहीष्याम्येव । त्वया बलानकस्थेन, प्रोक्तो मे शत्रुनिग्रहः । विजयस्य पताकेयं, ततस्त वास्तु सा दृढम् ॥१॥ ततः सा तत्र तैबन्धिता । कमलकीर्तिदिगम्बरवादी अन्यदा श्रीसिद्धराजसभामागत्य वादार्थ वीराचार्यमाह्वास्त । वीरोऽपि पञ्चवर्षीयवालां सहादाय तत्र प्राप्तः । अवज्ञया वीक्ष्य तं वादिनमासने निविष्टः । वादी प्राह-राजन् ! तव सभा विदुषामयोग्या बालिकाविप्लुता । राजाऽऽह-स्वप्रमाणेन क्रीडत्येष बुध इत्युक्त्वा वीरो वीक्षितः प्राह-समानवयसोर्वाद इति ध्यात्वा बालैषा नग्नाऽऽनीता, एषोऽपि नग्नत्वाद् दृश्यते बाल इव, ततः स्त्रीमुक्तिनिषेधकुपितयाऽनयैव वादेऽसौ विजेष्यते इति । ततो हस्तं तन्मौलौ प्रदाय वीरः प्रोचे-बाले ! वदानेन सह, स्थापय स्त्रीमुक्तिम् । ततः सा गङ्गापूरमिव दुरुत्तरं व्यक्तमुपन्यास मेघगम्भीरगिरा स्त्रीमुक्तिस्थापकं चके । तं श्रुत्वा वादी अनेडमूक एव जातः । जातो जिनधर्मे जयजयारवः । राजाऽऽह-यस्य हस्तस्पर्शेन यत्र तत्र सङ्क्रान्ता वाग्देवी भाषते स वीरायों जगत्यजय्य एवेति । इह हि जिनमतेऽष्ट प्रभावकाः। उक्तं च-पावयणी धम्मकही, वाई नेमित्तिओ तवस्सी अ। विजा| सिद्धो अ कई, अवेव पभावगा भणिआ॥१॥ तत्रते श्रीवीराचार्या वादलब्धिकवित्वशत्यादिभिः श्रीजिनमतं प्रभा Jain Education For Private Personal use only sjainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy