SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ उ. १६ Jain Education Inte | चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी न हु सुग्गईए ॥ १ ॥ इति २ । कान्यपि वनानि पुनर्यथा केवलं छायोपेतानि, फलजलाभ्यां पुनस्त्यक्तानि, अशोकवनादिवत् । तथा केऽपि केवलोपदेशभृतः, चारित्रेण ज्ञानेन च रहितत्वात्, सर्वथा ज्ञानरहितस्योपदेशकत्वायोगात्तेषां किञ्चिज्ज्ञानवत्त्वेऽपि स्वल्पत्वात्तदविवक्षेति । दृष्टान्तश्चात्र श्रीसम्प्रतिॐ नृपेणाऽनार्यदेशप्रतिबोधार्थ प्रथमप्रहितयतिवेषवण्डादयः, उदयनमन्त्रिनिर्यामकवण्ठस्तथाविधाः पार्श्वस्थादयश्च । एते च 6) शुद्धप्ररूपिणः परतारका भवन्त्यपीति तथाविधे सुगुरुयोगाभावाद्यवसरे निजधर्मरक्षणाद्यर्थे श्रयणीया अपीति । परमगीतार्थस्य शुद्धप्ररूपकत्वं दुस्सम्भवं, गुरुपरतन्त्रस्य तु तद्भवत्यपीति ३ । कानिचिद्वनानि च यथा फलजलाभ्यां विभू* पितानि न तु च्छायया, यथा जलाश्रयाश्रितं त्रपुष्यादिवल्लीवनं बिभीतक वृक्षादिवनं च, तथा केऽपि गुरवश्चारित्रेण ज्ञानेन ॐ च विभूषिताः परं नोपदेशभाजः, प्रत्येकबुद्धादिवद्, जिनकल्पतुलनापर श्री आर्यमहागिरिसूरिवच्च । यद्वा न शुद्धोपदेश © दायिनः सावद्याचार्यवत्, ततो विभीतकद्रुवनतुल्यास्ते ४ । अन्यानि पुनर्वनानि यथा जलच्छायोपेतानि न तु फलकलितानि जलाशयोपेताशोकद्रुमादिवत् । तथा केचित् सम्यगा गमावगाहेन ज्ञानोपदेशाभ्यां समन्धिता न तु चारित्रेण यथा ॐ विज्ञश्राद्धप्रश्नित " दोससयमूलजालं, पुवरिसिवज्जिअं जई वंतं । अत्थं वहसि अणत्थं, कीस अणत्थं तवं चरसि ? ॥ १ ॥ 5) इतिगाथाशततमार्थव्याख्यावसरप्रतिबुद्ध कर मुद्रिकादित्यागिशतार्थीतिख्यातिभृच्छ्री सोमप्रभसूरयः प्रमादावस्थायाम् । एते च शुद्धप्ररूपकत्वे प्रागुक्तयुक्तया श्रयणीया अध्यपवादपदे इति ५ । अपराणि पुनर्वनानि यथा फलच्छादोपेतानि न तु जलकलितानि, जलाश्रयरहितसदाफलादिसहकारवनवत् । तथा केचिच्चारित्रोपदेशाभ्यां करिता गुरवो न तु ज्ञानेन, उत्सा For Private & Personal Use Only 9009953 jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy