SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ ९० ॥ Jain Educatio 90966€ 369001 ॥ अथ चतुर्दशस्तरङ्गः ॥ ॥ निदर्शनान्तरेण पुनर्योग्यायोग्यत्वमाह फल १ जल २ छाया ३ हिं जुआ ४, इगंदुतिजोगेहि जह वणा अट्ठ ॥ अविहा तह गुरुणो, चरित्तनाणोवएसेहिं ॥ १ ॥ व्याख्या - फलजलच्छायाभिर्यथा वनानि एककद्विकत्रिकयोगैस्त्रयाभावेन चाष्टधा भवन्ति । यतस्त्रयाणां पदानामेककयोगास्त्रयः द्विकयोगास्त्रयः त्रिकयोगश्चैकस्त्रयाणामभावश्चाष्टम इति । तथा चारित्रज्ञानोपदेशैः कृत्वैककद्विक त्रिकयोगैस्त्रयाभावेन चाष्टधा गुरवो भवन्तीति पिण्डार्थः । भावना त्वेवम्-यथा कानिचिद्वनानि केवलं फलयुतानि छायासलिलाभ्यां तु रहितानि यथा फलितं कूष्माण्डीत्रपुष्यादिवल्लीवनं जलाश्रयरहितं तथा केचित् केवलं चारित्रभृतो नतु ज्ञानोपदेशाभ्यां कलिता, माषतुषर्षियवराजर्थ्यादिवत् ते च प्रायः स्वतारका एवेति १ । यथा च कान्यपि वनानि केवलजल कलितानि फलच्छायाभ्यां पुनर्विकलानि, सरोवरादिजलाश्रयान्वितशाल्मल्यादिवनवत्, जलाश्रितबिभीतकादिवनवच्च । बिभीतकच्छायायाः कलहोत्पादकत्वेनानासेव्यत्वान्न च्छायात्वमिति । तथा केचित् केवलं सम्यगागमपरिज्ञानभृतः प्रमादग्रस्तत्वादिना त्यक्तक्रियोपदेशाश्च मथुरामाचार्यवत्, रसादिगौरवनिद्रादिप्रमादपतिताव| स्थश्रीशेलकाचार्यवच्च । ते च स्वं परं च तारयितुं न प्रभवः । तदुक्तम् – जहा खरो चंदणभारवाही, भारस्स भागी न हु For Private & Personal Use Only उपदेशर ० तरंग १४ ॥ ९० ॥ ww.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy