SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० उपदेशर० तरंग १ ॥२१२॥ BOOOOOOOOOOOOOOOOOOO लागुणसमन्विताः संहिताङ्गलिदलपद्मवत्सुकुमारकूर्मसंस्थानमनोहारिचरणारोमरहितप्रशस्तलक्षणोपेतजङ्घायुगला निगूढमांसलजानुप्रदेशाः कदलीस्तम्भनिभसंहतसुकुमारपीवरोरुका वदनायामप्रमाणत्रिगुणमांसलविशालजघनधारिण्यः स्निग्धकान्तिसुविभक्तश्लक्ष्णरोमराजयः प्रदक्षिणावर्ततरङ्गभङ्गरनाभिमण्डलाः प्रशस्तलक्षणोपेतकुक्षयः सङ्गतपावोः कनककमलोपमसंहतात्युन्नतवृत्ताकृतिपीवरपयोधराः सुकुमारबाहुलतिकाः सौवस्तिकशङ्खचक्राद्याकृतिरेखालङ्कृतपाणिपादतला वदनत्रि-1 |भागोच्छ्रितमांसलकम्बुग्रीवाः प्रशस्तलक्षणोपेतमांसलहनुविभागा दाडिमपुष्पानुकारिशोणिताधरोष्ठा रक्कोत्पलतालुजिह्वा विकसितकुवलयपत्रायतकान्तलोचना आरोपितचापपृष्ठाकृतिसुसङ्गतभूलताकाः प्रमाणोपपन्नललाटफलकाः सुस्निग्धकान्तश्लक्ष्णशिरोरुहाः पुरुषेभ्यः किञ्चिदूनोच्छ्रयाः स्वभावत उदारशृङ्गारचारवेषाः प्रकृत्यैव हसितभणितिविलासविषयपरमनैपुण्योपताः। तथा मनुष्या मनुष्यश्च स्वभावत एव सुरभिवदनाः प्रतनुक्रोधमानमायालोभाः सन्तोषिणो निरौत्सुक्या मादेवाजेवसम्पन्ना व्यपगतवैरानुबन्धाः सत्यपि कनकादी ममत्वाभिनिवेशरहिता गजाश्वगोमहिष्यादिसद्भावेऽपि तत्परिभोगविमुखाः पादविहारिणो ज्वरादिरोगयक्षपिशाचादिग्रहमारिव्यसनोपनिपातविकलाः प्रेष्यप्रेषकभावरहितत्वादहमिन्द्रा अष्टधनुःशतप्रमाणाः पल्योपमासयभागायुषः ६४ चतुःषष्टिपृष्ठकरण्डकोपेताः स्त्रीपुरुषयुगलव्यवस्थिताः, षण्मासशेषायुपी युगलप्रसतिधर्माणो देवलोकगामिनश्च । मरणं च तेषां जम्भाक्षुतादिमात्रेणैव । ते च कल्पद्मोपनीतमाहारमाहार्य प्रासादादिसंस्थानेषु गृहाकारकल्पद्रषु यथासुखमवतिष्ठन्ते । कल्पद्रुमाश्च दशविधास्तेभ्यो वाछितं पूरयन्ति । तद्यथा-मत्तंगा १ भिंगंगा २ तडिअंगा ३ दीवसिह ४ जोइसिहा ५ चित्तंगा ६ चित्तरसा ७ मणिअंगा८गेहागारा। OOOOOOOOOOOOOOOOOOGS ॥२१२॥ Jain Education in For Private Personal Use Only djainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy