________________
उपदेशर० तरंग २
मुनिसुन्दर मिथ्यादृग्नरास्तामलिपूरणादिवत् बहुतपःकष्टानुष्ठानादिनापि उत्कर्षतः पञ्चमे ब्रह्मदेवलोके यान्ति । श्राद्धा उत्कर्षतोसू० वि०च्यु ते द्वादशे कल्पे । अभव्या मिथ्यात्विनोऽपि दृष्टसांसारिकसुखाभिलाषतया सम्यक्चारित्रदुष्करतपोऽनुष्ठानादिना
अवेयके उत्कर्षत उत्पद्यन्ते । मुनयो द्रव्यभावचारित्रभाजो गृहिवेषादिभाजो वा वल्कलचीरिभरतादिवदुत्पन्नकेवल-19 ॥१०५॥
ज्ञाना आयुरन्ते मरुदेव्यादयश्चान्तकृत्केवलिनः शिवे मोक्षे गच्छन्ति इति सामान्यतो गतिस्वरूपं, विभागतस्तु-ता-16 वस जा जोइसिया, चरगपरिवायवंभलोगो जा। जा सहस्सारो पंचिंदि, तिरिअ जा अच्चुओ सड्डा ॥१॥ लंतमि चउदपु-1 विस्स तावसाईण वंतरेसु । इत्यागमाज्ज्ञेयम् । इति भावितः सर्वोत्तमः पञ्चमो धर्मभेदः।
विभाव्य भेदानिति पञ्च धर्मे, तदुत्तरे भेदयुगे यतध्वम् ।
भव्या ! यतो मोहजयश्रिया द्राक्, कैवल्यलक्ष्मीः सुलभा भवेद्वः ॥१॥ ॥ इति तपागच्छाधिपश्रीमुनिसुन्दरसूरिविरचिते उपदेशरत्नाकरे प्राच्यतटे धर्मयोग्यायोग्यत्वविचारे तृतीयेऽशे पञ्च-1 विधवनदृष्टान्तगर्भपुण्यप्रकारदर्शननामा द्वितीयस्तरङ्गः॥
sam
-
पशा॥१०५॥
86860
Jain Education in
For Private & Personel Use Only
ainelibrary.org