SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ उपदेशर० तरंग २ मुनिसुन्दर मिथ्यादृग्नरास्तामलिपूरणादिवत् बहुतपःकष्टानुष्ठानादिनापि उत्कर्षतः पञ्चमे ब्रह्मदेवलोके यान्ति । श्राद्धा उत्कर्षतोसू० वि०च्यु ते द्वादशे कल्पे । अभव्या मिथ्यात्विनोऽपि दृष्टसांसारिकसुखाभिलाषतया सम्यक्चारित्रदुष्करतपोऽनुष्ठानादिना अवेयके उत्कर्षत उत्पद्यन्ते । मुनयो द्रव्यभावचारित्रभाजो गृहिवेषादिभाजो वा वल्कलचीरिभरतादिवदुत्पन्नकेवल-19 ॥१०५॥ ज्ञाना आयुरन्ते मरुदेव्यादयश्चान्तकृत्केवलिनः शिवे मोक्षे गच्छन्ति इति सामान्यतो गतिस्वरूपं, विभागतस्तु-ता-16 वस जा जोइसिया, चरगपरिवायवंभलोगो जा। जा सहस्सारो पंचिंदि, तिरिअ जा अच्चुओ सड्डा ॥१॥ लंतमि चउदपु-1 विस्स तावसाईण वंतरेसु । इत्यागमाज्ज्ञेयम् । इति भावितः सर्वोत्तमः पञ्चमो धर्मभेदः। विभाव्य भेदानिति पञ्च धर्मे, तदुत्तरे भेदयुगे यतध्वम् । भव्या ! यतो मोहजयश्रिया द्राक्, कैवल्यलक्ष्मीः सुलभा भवेद्वः ॥१॥ ॥ इति तपागच्छाधिपश्रीमुनिसुन्दरसूरिविरचिते उपदेशरत्नाकरे प्राच्यतटे धर्मयोग्यायोग्यत्वविचारे तृतीयेऽशे पञ्च-1 विधवनदृष्टान्तगर्भपुण्यप्रकारदर्शननामा द्वितीयस्तरङ्गः॥ sam - पशा॥१०५॥ 86860 Jain Education in For Private & Personel Use Only ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy