SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 3000 5000 चतुष्कभावः १ त्रि- १ योगाः २ चत्वारः ३ द्विक- १ यो २ गाः ३ पदः एक- १ योगा- २ धत्वा- ३ र: ४ चतुष्काभावः १ Jain Educatictional M उत्तमकुलाः अनुत्तमकुलाः उत्तमकुलाः उत्तमकुलाः उत्तमकुलाः उत्तमकुलाः उत्तमकुलाः उत्तमकुलाः अनुत्तमकुलाः अनुत्तमकुलाः अनुत्तमकुलाः उत्तमकुलाः अनुत्तम कुलाः अनुत्तमकुलाः अनुत्तमकुलाः अनुत्तमकुलाः सुधनाः सुधनाः अधनाः सुधनाः सुधनाः सुधनाः अधनाः अधनाः सुधनाः सुधनाः अधनाः अघनाः सुधनाः अधनाः अथनाः अधनाः सुधर्माण: य अधर्माण: सुधर्माण: अधर्माण: सुपा अधर्माण: सुप अधर्माण: सुधर्माण: अधर्माण: अधर्माण: सुधर्माण: अधर्माण: अधर्माण: सविवेकाः स विवेकाः स विवेकाः सविवेकाः अविवेकाः अविवेकाः अविवेकाः स विवेकाः अविवेकाः सविवेकाः सविवेकाः अविवेकाः अविवेकाः अविवेकाः सविवेकाः अविवेकाः For Private & Personal Use Only श्री अभयकुमारमन्त्रिवत् । कालसी करिकात्मजसुलसा ऽऽर्द्रकुमारादिवत्। सौराष्ट्र श्राद्धवत् शून्यो भङ्गः, धर्मरहितेषु विवेकासम्भवात् । कुसङ्गत्या धर्मविराधकनन्दमणिकारादिवत् । तापसश्रेष्ठिवत् । दृष्टान्ता यथाई योज्याः । शून्यो भङ्गः । दृष्टान्ता यथाई खयं योज्याः । शून्यो भङ्गः । [त्वात् शून्यप्रायोऽयं भङ्गः । निर्धने सुधर्मण्यपि विवेकस्य सतोऽप्यसत्कल्प निन्द्या दृष्टान्ता इहापि प्रत्यक्षाः । निन्या दृष्टान्ता इहापि प्रत्यक्षाः । मध्यमा दृष्टान्ता स्पष्टाः । शून्यो भङ्गः । निन्द्यतमा दृष्टान्ताः प्रत्यक्षाः । 0000 www.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy