SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू०वि० कूष्माण्डमानाय्य, प्रविश्यान्तः स्वयं गुरुः । तत्र न्यवीविशलूतां, तदैवाभूत्तदन्यथा ॥१॥ उत्पाद्यान्धप्रधौ क्षिप्तं, कश्चिद् उपदेशर० नोलते यथा । एवं स्वस्थमभूत्सर्व, राज्ञो जन्मोत्सवः पुनः॥२॥ इति । इह यथैहिकसङ्कटेषु धर्मगोचरदेवबोध्यादिकृत तरंग ६ सङ्कटेषु च साहाय्यकारित्वात् परमार्थहितोपदेशकत्वात्कृत्रिमस्नेहादिमत्त्वाच्च भ्रातृसमाः श्रीहेमसूरयोऽभूवन् श्रीकुमारपा-1 कालनृपालं प्रति, तथान्येऽपीति भ्रातृदृष्टान्तभावना। | पिउत्ति-पिता यथा एकान्तवत्सलहृदयः पुत्र साम्ना ताडनादिनापि च शिक्षयति, परां प्रतिष्ठां चारोपयति । एवं लकेचन गुरवोऽपि श्राद्धजनमिति युवराजर्षिवत्। तथाहि-अचलपुरे जितशत्रुनृपपुत्रो युवराजः, श्रीरोहाचार्यपार्थे प्रव्रजितः, की क्रमात्सकलागमपारदृश्वा विविधलब्धिमांश्च जज्ञे । विहरन्नेकदाऽचलपुरे समागतः पृच्छति-अत्र केऽपि साधवः? सागारिका भणन्ति, न शक्नुवन्ति स्थातुं साधूपद्रवकृतो राजपुरोधःपुत्रयोरग्रे, ततस्तत्प्रतिबोधं मनसि कृत्य तयोहे लोकैहमानु पश्च भृशं वारितोऽपि भिक्षार्थ प्राप । ततो मास्मदृष्टौ महर्षेरवज्ञाभ्रदित्यतो भीतभीताभिरन्तःपुरनारीभिमहर्षे! मन्दं मन्दं । जावद, उपरिभूस्थी कुमारी श्रीष्यत इत्यादि वार्यमाणोऽपि गाढगाढस्वरं धर्माशिष दत्ते । श्रुत्वाऽऽगतौ कुमारौ ऊचतुश्च-1 ऋषे!नर्तितुं वेत्सि? ऋषिरभाषत-बाढं, परं युवां सम्यग् वादयतम्। ततो मुनिरनृत्यत्, तौ च वादयतः, परं न सम्यग्जा-1 |नीतः। ततोऽवकाशं लब्ध्वा विसृज्य नृत्तं शिक्षितौ महर्षिणाङ्गान्युत्तार्य च क्रन्दन्तौ मुक्त्वा स्वपदं प्राप महर्षिः, ज्ञात का राज्ञा, प्राप्तो गुरुपार्थे, उपलक्षितो मुनिः क्षमितश्च । ततो नृपात्याग्रहाद्दीक्षां प्रतिपाद्य शिरसि लोचं प्रथमं कृत्वा च प्रगुणी-16।। ६३ ।। का कृतौ प्रत्राजितौ च । यतः-वलादत्तानि बालानां, विद्याभोजनमौषधम् । गवां नालिकया चाज्यं, तथा धर्मोऽपि पुष्टये 1000000000000000000000 பாகாRேCONS Jain Education international For Private Personel Use Only naharjainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy