________________
मुनिसुन्दर सू०वि० कूष्माण्डमानाय्य, प्रविश्यान्तः स्वयं गुरुः । तत्र न्यवीविशलूतां, तदैवाभूत्तदन्यथा ॥१॥ उत्पाद्यान्धप्रधौ क्षिप्तं, कश्चिद् उपदेशर०
नोलते यथा । एवं स्वस्थमभूत्सर्व, राज्ञो जन्मोत्सवः पुनः॥२॥ इति । इह यथैहिकसङ्कटेषु धर्मगोचरदेवबोध्यादिकृत तरंग ६
सङ्कटेषु च साहाय्यकारित्वात् परमार्थहितोपदेशकत्वात्कृत्रिमस्नेहादिमत्त्वाच्च भ्रातृसमाः श्रीहेमसूरयोऽभूवन् श्रीकुमारपा-1 कालनृपालं प्रति, तथान्येऽपीति भ्रातृदृष्टान्तभावना।
| पिउत्ति-पिता यथा एकान्तवत्सलहृदयः पुत्र साम्ना ताडनादिनापि च शिक्षयति, परां प्रतिष्ठां चारोपयति । एवं लकेचन गुरवोऽपि श्राद्धजनमिति युवराजर्षिवत्। तथाहि-अचलपुरे जितशत्रुनृपपुत्रो युवराजः, श्रीरोहाचार्यपार्थे प्रव्रजितः, की
क्रमात्सकलागमपारदृश्वा विविधलब्धिमांश्च जज्ञे । विहरन्नेकदाऽचलपुरे समागतः पृच्छति-अत्र केऽपि साधवः? सागारिका भणन्ति, न शक्नुवन्ति स्थातुं साधूपद्रवकृतो राजपुरोधःपुत्रयोरग्रे, ततस्तत्प्रतिबोधं मनसि कृत्य तयोहे लोकैहमानु
पश्च भृशं वारितोऽपि भिक्षार्थ प्राप । ततो मास्मदृष्टौ महर्षेरवज्ञाभ्रदित्यतो भीतभीताभिरन्तःपुरनारीभिमहर्षे! मन्दं मन्दं । जावद, उपरिभूस्थी कुमारी श्रीष्यत इत्यादि वार्यमाणोऽपि गाढगाढस्वरं धर्माशिष दत्ते । श्रुत्वाऽऽगतौ कुमारौ ऊचतुश्च-1
ऋषे!नर्तितुं वेत्सि? ऋषिरभाषत-बाढं, परं युवां सम्यग् वादयतम्। ततो मुनिरनृत्यत्, तौ च वादयतः, परं न सम्यग्जा-1 |नीतः। ततोऽवकाशं लब्ध्वा विसृज्य नृत्तं शिक्षितौ महर्षिणाङ्गान्युत्तार्य च क्रन्दन्तौ मुक्त्वा स्वपदं प्राप महर्षिः, ज्ञात का राज्ञा, प्राप्तो गुरुपार्थे, उपलक्षितो मुनिः क्षमितश्च । ततो नृपात्याग्रहाद्दीक्षां प्रतिपाद्य शिरसि लोचं प्रथमं कृत्वा च प्रगुणी-16।। ६३ ।। का कृतौ प्रत्राजितौ च । यतः-वलादत्तानि बालानां, विद्याभोजनमौषधम् । गवां नालिकया चाज्यं, तथा धर्मोऽपि पुष्टये
1000000000000000000000
பாகாRேCONS
Jain Education international
For Private Personel Use Only
naharjainelibrary.org