SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ २२४॥ ॥ अथाष्टमस्तरङ्गः॥ | उपदेश तरंग भावारिजयसिरीए, अवगणिअ दुजयंपमायवलं। धम्मम्मि भावरम्म, सम्म चिअउज्जमह जम्हा ॥१॥ साडोवमणाडोवं, जहोसह अप्पबहुगुणं चउहा। सावजणवजाइ अ, भेएहिँ तहेव धम्मो वि ॥२॥ __ व्याख्या-यथा किञ्चिदौषधं साटोपं बहुमूल्यत्वदुर्घटविधिसाध्यत्वादिभिः, अल्पगुणं च, द्रव्यलोभाभिषजौषधैर सारैरज्ञानाद्वाऽन्यान्यैरेव निर्मितत्वादिति प्रथमो भेदः २।। All किञ्चित् पुनरौषधं साटोपं प्रागुक्तहेतोः, बहुगुणं च सम्यक्सारौषधं च । श्रूयते किल पुरा धारापुर्या श्रीभोजनृपस्य वाग्भटनामा भिषग्वरः, येन वाग्भटनामा चिकित्साग्रन्थो जग्रन्थे । तस्य जामाता लघुवाग्भट इति प्रसिद्धः । सोऽन्यदा श्वशुरेण सह नृपमन्दिरे प्राप्तः । प्रत्यूषसमये श्रीभोजस्य वपुश्चेष्टितं विलोक्य वृद्धवाग्भटेनाद्य नीरुजो यूयमिति उक्ते | लघुवाग्भटो मुखभङ्गं व्यधात् । तं वीक्ष्य श्रीभोजेन हेतुः पृष्टःप्रोचे सः-स्वामिनः शरीरेऽद्य निशाशेषे कृष्णच्छायाप्रवेशस्वमसूचितो राजयक्ष्मणः प्रवेशोऽभूदिति देवतादेशेन ज्ञातम् , अ(मित्य)तीन्द्रियभावं विज्ञपयंस्तत्कलाकलापचमत्कृतेन राज्ञा तस्य व्याधेः प्रतीकारमनुयुक्तः। ततः स लक्षत्रयमूल्यरसायनं तद्याध्यपहं निवेदयन् नृपादेशात्तावता व्ययेन षड्भिर्मासै- ॥२२४॥ स्तदसाधयत् । ततस्तद् रसायनं प्रदोषसमये काचमये कुम्पके न्यस्य नरेन्द्रपल्य? न्यधत्त । प्रत्यूषे देवतार्चनादनु तद्रसायनमशितुमिच्छति नृपे रसायनपूजावर्धापनादनु सजीकृतायां समग्रसामय्यां लघुवाग्भटः केनापि हेतुना तं काच-161 JainEducation For Private Personel Use Only
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy