________________
मुनिसुन्दर
सू० वि०
॥ २२४॥
॥ अथाष्टमस्तरङ्गः॥
| उपदेश
तरंग भावारिजयसिरीए, अवगणिअ दुजयंपमायवलं। धम्मम्मि भावरम्म, सम्म चिअउज्जमह जम्हा ॥१॥ साडोवमणाडोवं, जहोसह अप्पबहुगुणं चउहा। सावजणवजाइ अ, भेएहिँ तहेव धम्मो वि ॥२॥ __ व्याख्या-यथा किञ्चिदौषधं साटोपं बहुमूल्यत्वदुर्घटविधिसाध्यत्वादिभिः, अल्पगुणं च, द्रव्यलोभाभिषजौषधैर
सारैरज्ञानाद्वाऽन्यान्यैरेव निर्मितत्वादिति प्रथमो भेदः २।। All किञ्चित् पुनरौषधं साटोपं प्रागुक्तहेतोः, बहुगुणं च सम्यक्सारौषधं च । श्रूयते किल पुरा धारापुर्या श्रीभोजनृपस्य
वाग्भटनामा भिषग्वरः, येन वाग्भटनामा चिकित्साग्रन्थो जग्रन्थे । तस्य जामाता लघुवाग्भट इति प्रसिद्धः । सोऽन्यदा श्वशुरेण सह नृपमन्दिरे प्राप्तः । प्रत्यूषसमये श्रीभोजस्य वपुश्चेष्टितं विलोक्य वृद्धवाग्भटेनाद्य नीरुजो यूयमिति उक्ते | लघुवाग्भटो मुखभङ्गं व्यधात् । तं वीक्ष्य श्रीभोजेन हेतुः पृष्टःप्रोचे सः-स्वामिनः शरीरेऽद्य निशाशेषे कृष्णच्छायाप्रवेशस्वमसूचितो राजयक्ष्मणः प्रवेशोऽभूदिति देवतादेशेन ज्ञातम् , अ(मित्य)तीन्द्रियभावं विज्ञपयंस्तत्कलाकलापचमत्कृतेन राज्ञा तस्य व्याधेः प्रतीकारमनुयुक्तः। ततः स लक्षत्रयमूल्यरसायनं तद्याध्यपहं निवेदयन् नृपादेशात्तावता व्ययेन षड्भिर्मासै- ॥२२४॥ स्तदसाधयत् । ततस्तद् रसायनं प्रदोषसमये काचमये कुम्पके न्यस्य नरेन्द्रपल्य? न्यधत्त । प्रत्यूषे देवतार्चनादनु तद्रसायनमशितुमिच्छति नृपे रसायनपूजावर्धापनादनु सजीकृतायां समग्रसामय्यां लघुवाग्भटः केनापि हेतुना तं काच-161
JainEducation
For Private
Personel Use Only