SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000000 क्वाथाद्यौषधाधाराण्येव, यदुक्तम्-जेण विणा वरचरणं, दाणं सीलं तवो सु सव्वं । कासकुसुमं व विहलं, तं सम्मत्तं भयह तत्तं ॥१॥ यत् पुनरुच्यते 'औषधेन विना व्याधिः पथ्यादेव निवर्तते' इत्यादि तत् पथ्यस्य महिमख्यापकं स्वल्पा-115 कामयविषयं चेति न व्यभिचाराय, किञ्च-यथौषधमपि प्रतिवासपथ्यादिरहितं रोगापहारक्षम न स्यात् तथा सम्यक्त्वमपि व्रतावश्यकादिविरहितं कर्मामयापहारक्षम न स्यादेव। यदागमः-दसारसीहस्स य सेणिअस्स, पेढालपुत्तस्स य सच्चइस्स । अणुत्तरा दंसणसंपया तया, विणा चरित्तेणऽहरं गई गया ॥१॥ अपि च-सबाओ विगईओ, अविरहिआ नाणदंसणलाधरेहिं । तामा कासि पमायं, नाणेण चरित्तरहिएण॥१॥ अपि च-जाणतो वि हु तरिउं, काईअजोगं न जुंजई जो उ। सो वुज्झई सोएणं, एवं नाणी चरणहीणो॥१॥ इत्यगदसम्यक्त्वयोर्लेशेनोपमानोपमेयत्वहेतुभावना, प्रतिवासव्रतादीनां पुनरुपमानोपमेयत्वहेत्वादिभावना च बुधैः स्वयं कार्येति ।। का वाह्यचिकित्सोपमया, भावामयजयश्रियामुपायमिह । मत्वा सम्यक्त्वादिक-मस्मिन् स्मेरादरा भवत ॥१॥ ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते. पञ्चमस्तरङ्गः॥ नम् Join Education For Private & Personal Use Only M ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy