SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० 000000 Jain Education In ॥ १७९ ॥ चोलयति-चोलजो मञ्जिष्ठासम्भवो रागः, स च निराधारो न सम्भवतीति सामान्यतो ग्रहणेऽपि मञ्जिष्ठारक्तं वस्त्रं, ७ मञ्जिष्ठया कृमिरागेण वा रक्तं दुकूलमेव वा गृह्यते । तद्धि यथा बहुघर्षेऽपि रक्तमेव स्फाटितत्रोटितशीर्णजीर्णाद्यवस्था स्वपि स्वरङ्गापरित्यागात् तद्धर्षचूर्णाद्यपि रक्तमेव, तथा केचिज्जीवाः प्रागुक्तप्रकारेण प्रतिपन्नपरिणतधर्मरङ्गाः क्रियाॐ ऽनुष्ठानादिसर्वधर्मकर्मसु धौरेयतां दधानाः पूर्वोक्तस (मध्यभावादिकारणकला पोपनिपातेऽपि धर्मरङ्गाद्य हापयन्तः स्वपरपक्षा© दिषु धर्मगुणैर्दीप्यमाना एव शोभन्ते, शासनं च भासयन्ति, प्रायः सप्ताष्टादिभत्रैर्मुक्तिगामिनः स्युर्निश्चयश्राद्धाश्च ते । यतः - सामग्गिअभावे वि हु, वसणे वि सुदे वि तह कुसंगे वि । जस्स न हायइ धम्मो, निच्छयओ जाण तं सङ्कं ॥ १ ॥ @ दृष्टान्ताश्च श्रीवीरदशश्रावकादयो मथुरावासिनन्दश्राद्धादयश्च ज्ञेयाः ४ । करण क्रूरवह्वारम्भादित्यागपर्वादिदिन सत्यापनदेव गुरुसाधर्मिकभक्तिरागाद्यत्यागेनाश्राद्धा न भवन्त्येव, ते च भव्या एव प्रायः सङ्ख्यातैर्भवैर्मुक्तिगामिनः, विशेषसामग्रीयोगे स्वल्पभवैरपि ३ । 30006 विदुमति - विद्रुमः प्रवालस्तद्रङ्गभावना प्राग्वत् । तस्यापि वेधे घर्षेऽपि चूर्णीकरणे च रङ्गशोभाद्यहानेः । तर्हि अनयोको विशेषः ?, उच्यते - वस्त्रदुकूलादौ पूर्व वानसमये पट्टसूत्रतानसमये वा रङ्गो न स्यात् पश्चाद् यथाऽवसंर यथा-ॐ ऽभिलाषमेकवर्णः शबलवर्णो वा चोलादिद्रव्यैः कृतो भवति, विद्रुमेषु तु सहोत्थ एवेति यावद्रव्यभावित्वसामान्येऽप्यु भयोर्विशेषः । तेन येषामानन्दादीनामिव प्राग्मिथ्यादृशां सतां पश्चाद्धर्मदेशनादिना धर्मरङ्गः परिणमति यावत्कथिकाश्च, ते For Private & Personal Use Only 99190664 उपदेशर० तरंग ४ ॥ १७९ ॥ ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy