________________
उपदेशर तरंग १०
मुनिसुन्दर सा क्षुभिताऽऽसना तस्य सन्ततिमपश्यन्ती सिद्धयक्षस्यान्तिके गत्वाऽब्रवीत्-किं कुर्वे ? भद्र! कष्टं मे, वर्ततेऽद्य यतो सू०वि०
द्विजः। पुत्रं मां याचते नास्ति, स त्वस्य न तु तादृशः॥१॥ ततोऽसी मरणं कर्ता, स्यादपूजाजने मम । इति श्रुत्वा ॥८२॥
|जगी यक्षो, मुग्धे! सुकरमुत्तरम् ॥ २॥ तं ब्रूहि यदहो विप्र!, तव पुत्रोऽस्ति किन्त्वसी । परदाररतश्चौरो, घतकारश्च निश्चितम् ॥३॥ तत्तेन किं करिष्यसि दोपकुलभवनेन ? । तदाकर्ण्य हृष्टा सा यक्षोक्तमाख्यत् पुरोधसः, सोऽपि तथा-1 विधं देव्यादेशं राज्ञेऽजिज्ञपत् । तद्विमृश्य महादक्षो, राजोचे सोम! याच्यताम् । देवी यदीहशोऽप्यस्तु, पुत्रः किन्तु विवेकवान् ॥१॥ यतः-एकस्यैव विवेकस्य, तेजसा नाशमञ्जसा । यान्ति दोषा महान्तोऽपि, सिंहस्येव मतङ्गजाः ॥१॥ ततस्तां शिक्षामादाय स विप्रस्तथाविधं पुत्रं देवीं याचितवान् । क्रमाद्व()तनार्याः कुक्षौ पुत्रो जातः । ततस्तस्य कुक्षेत्रजवाद्विषण्णः स राज्ञा जल्पितः-सोम! किं विषण्ण इव दृश्यसे? ततः कुक्षेत्रे पुत्रोत्पत्तिस्वरूपं प्रोचे । ततःराजोचे कुरु मा खेद-मीदृश्येव कुले यतः । तादृशा देवताऽऽदिष्टा, भवन्ति तव का क्षतिः ॥१॥ परं जन्मादितः कृत्वा, प्रकाश्यस्तावदेष न । दोषध्वान्तहरो यावन्न विवेकरविः स्फुटः ॥२॥ तां शिक्षा नृपात् प्रतिपद्य तां स्त्रियं सुगुप्तां धृतवान् । क्रमाज्जातः पुत्रो ववृधे भूगृह एव । ततोऽध्ययनयोग्यं तं भूगृहस्थमेव तदुपरिभूस्थः परच्छात्राs
ध्यापनच्छलेन फलकासनाऽऽसीनोऽध्यापयति स्म । निजामुष्ठे दवरकं बवा सन्देहे चाल्योऽयमितिसङ्केतपूर्वकं सूनवेडसार्पयत् । महाप्राज्ञः पुनः पुत्रो, भिनत्ति स्तोकतो बहु । अन्यदा नीतिशास्त्रस्य, श्लोक एकोऽयमागमत् ॥१॥ दानं भोगो जानाश-स्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुते, तस्य तृतीया गतिर्भवेत् ॥२॥ तद्व्याख्याने कृते
நடுருருருருருஇடுதிருருருருருருரு
000000000 000000000000
॥८२ ॥
Jain Education in
For Private
Personel Use Only
AMNainelibrary.org