SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ उपदेशर तरंग १० मुनिसुन्दर सा क्षुभिताऽऽसना तस्य सन्ततिमपश्यन्ती सिद्धयक्षस्यान्तिके गत्वाऽब्रवीत्-किं कुर्वे ? भद्र! कष्टं मे, वर्ततेऽद्य यतो सू०वि० द्विजः। पुत्रं मां याचते नास्ति, स त्वस्य न तु तादृशः॥१॥ ततोऽसी मरणं कर्ता, स्यादपूजाजने मम । इति श्रुत्वा ॥८२॥ |जगी यक्षो, मुग्धे! सुकरमुत्तरम् ॥ २॥ तं ब्रूहि यदहो विप्र!, तव पुत्रोऽस्ति किन्त्वसी । परदाररतश्चौरो, घतकारश्च निश्चितम् ॥३॥ तत्तेन किं करिष्यसि दोपकुलभवनेन ? । तदाकर्ण्य हृष्टा सा यक्षोक्तमाख्यत् पुरोधसः, सोऽपि तथा-1 विधं देव्यादेशं राज्ञेऽजिज्ञपत् । तद्विमृश्य महादक्षो, राजोचे सोम! याच्यताम् । देवी यदीहशोऽप्यस्तु, पुत्रः किन्तु विवेकवान् ॥१॥ यतः-एकस्यैव विवेकस्य, तेजसा नाशमञ्जसा । यान्ति दोषा महान्तोऽपि, सिंहस्येव मतङ्गजाः ॥१॥ ततस्तां शिक्षामादाय स विप्रस्तथाविधं पुत्रं देवीं याचितवान् । क्रमाद्व()तनार्याः कुक्षौ पुत्रो जातः । ततस्तस्य कुक्षेत्रजवाद्विषण्णः स राज्ञा जल्पितः-सोम! किं विषण्ण इव दृश्यसे? ततः कुक्षेत्रे पुत्रोत्पत्तिस्वरूपं प्रोचे । ततःराजोचे कुरु मा खेद-मीदृश्येव कुले यतः । तादृशा देवताऽऽदिष्टा, भवन्ति तव का क्षतिः ॥१॥ परं जन्मादितः कृत्वा, प्रकाश्यस्तावदेष न । दोषध्वान्तहरो यावन्न विवेकरविः स्फुटः ॥२॥ तां शिक्षा नृपात् प्रतिपद्य तां स्त्रियं सुगुप्तां धृतवान् । क्रमाज्जातः पुत्रो ववृधे भूगृह एव । ततोऽध्ययनयोग्यं तं भूगृहस्थमेव तदुपरिभूस्थः परच्छात्राs ध्यापनच्छलेन फलकासनाऽऽसीनोऽध्यापयति स्म । निजामुष्ठे दवरकं बवा सन्देहे चाल्योऽयमितिसङ्केतपूर्वकं सूनवेडसार्पयत् । महाप्राज्ञः पुनः पुत्रो, भिनत्ति स्तोकतो बहु । अन्यदा नीतिशास्त्रस्य, श्लोक एकोऽयमागमत् ॥१॥ दानं भोगो जानाश-स्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुते, तस्य तृतीया गतिर्भवेत् ॥२॥ तद्व्याख्याने कृते நடுருருருருருஇடுதிருருருருருருரு 000000000 000000000000 ॥८२ ॥ Jain Education in For Private Personel Use Only AMNainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy