SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ मनिसुन्दर सू० वि० उपदेशर० तरंग १५ 000000000000000000000006 निदर्शनं प्राग्वत् वरदत्तश्रेष्ठिदासीपुत्रादयः । केचित्तु तद्भवेऽपि सम्यग्धर्ममपि लभन्ते, क्षुल्लककुमारवत् । नवपरिणी- तनागिलाध्यानपरभ्रातृभवदेवोपरोधवशबहुवर्षद्रव्यलिङ्गधारकभवदत्तवच्चेति द्वितीयो भङ्गः २॥ अपरे पुनर्महेभ्याभरणवदन्तःसारा हृदये धर्मपरिणामवत्त्वात्, बलभद्रमहर्षिसेवकमृगवत् । बहिस्त्वसारा धर्मक्रियारहितत्वेन, तथा चागमः-सुई च लद्धं सद्धं च, वीरिअं पुण दुल्लहं । बहवे रोअमाणावि, नो अणं पडिवज्जए॥१॥ एते चानासन्नसिद्धिकाः प्रायः क्रियानुष्ठानं विना भवतरणासिद्धेः । यदुक्तं-जाणंतो वि हु तरिउं, काइयजोगं न जुजई जो उ।सो वुज्झइ सोएणं, एवं नाणी चरणहीणो॥१॥ केचित्तु भवान्तरे सम्यक्रियानुष्ठानवीर्यावाप्तावन्तर्बहिश्च सारतां प्राप्यासन्नसिद्धिका अपि भवन्तीति तृतीयो भङ्गः ३॥ अन्ये पुननेपाभरणवद् वहिरन्तश्च सारा यथा देशविरताः श्रीकुमारपालादयः, सर्वविरताः श्रीवीरप्राच्यभवनन्दनादयश्च । एते च तत्रैव भवे तृतीयादिभवेषु वा सिद्धिगामिन इति चतुर्थों भङ्गः ४॥ एवं गुरुश्रावकधर्मजीव-गते पृथग् भङ्गचतुष्टयेऽस्मिन् । यतध्वमन्त्यद्वितयेषु चेतो, निवेश्य भावारिजयश्रिये ज्ञाः!॥ १॥ इति तपागच्छे श्रीमुनिसुन्दसूरिविरचिते श्रीउपदेशरत्नाकरे श्रीगुरुपरीक्षाधिकारे पञ्चदशस्तरङ्गः॥ ॥ इति द्वितीयेऽशे प्रथमद्वितीयतरङ्गौ समाप्तौ ।। அருவOGGOOGஇருவரும் Jain Education For Private Personel Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy