SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000004 नृपादिवत्, ये पुनः कुगु,दिसंगत्या सम्यग्दर्शनचारित्राणि वमन्ति, ते शुभधर्मवासं प्रतीत्य वाम्याः. बौद्धसंगत्यैकविंशतिकृत्वोऽहद्धर्मत्यागिश्रीहरिभद्रसूरिशिष्यपश्चात्तदुपज्ञललितविस्तराप्रतिबुद्धश्रीसिद्धवत्. ये तु कुगुर्वादिकुसंगतावपि सम्यग्दर्शनचारित्रादि न वमन्ति ते शुभधर्मवासं प्रतीत्यावाम्याः, श्रीथावच्चापुत्रगुरुप्रतिबोधितशुकपरिव्राजकशिष्यसुदर्शनश्रेष्ठिवत् , तेषु ये शुभधर्मवासं प्रतीत्य वाम्याः अशुभधर्मवासं प्रतीत्याऽवाम्याश्च, ते उभयेऽयोग्याः, शेषास्त्रयो योग्या इति । इति निबुध्य घटोपमया स्फुटं, तनुभृतो भुवि पञ्चविधान् बुधाः । सुकृतवासमवाम्यतयोत्तम, श्रयत दुर्जयकर्मजयश्रिये ॥ १ ॥ ॥ इति सप्तमस्तरङ्गः समाप्तः॥ 0000000000000000000000 Join Education For Private Personel Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy