________________
सू०वि०
मुनिसुदर ॥ अथ सप्तमस्तरङ्गः॥
उपदेशर०
तरंग ७ पुनर्घटदृष्टान्तेन योग्याऽयोग्यानेवाहसुहअसुहदववासिअ, वम्माऽवम्मा अ वासिआय घडा।सुहअसुहधम्मवासं, पडुच्च जीवाण दिटुंता॥१॥
इह घटा द्विधा, वासिता अवासिताश्च, वासिता अपि द्विधाः शुभद्रव्यवासिता अशुभद्रव्यवासिताश्च, तत्र ये कर्पूकारागुरुचन्दनादिभिर्द्रव्यैर्वासितास्ते शुभद्रव्यवासिताः, ये पुनः पलाण्डुलशुनसुरातैलादिभिर्वासितास्तेऽशुभद्रव्यवा-oll सिताः, उभयेऽपि पुनर्द्विधा वाम्या अवाम्याश्च, तत्र ये द्रव्यान्तरसंबन्धे पूर्ववासं त्यजन्ति ते वाम्याः, इतरेऽवाम्या:, अवासिता नाम ये केनाऽपि द्रव्यण न वासिता एते पञ्च घटा. सुहअसुहधम्मेत्ति-शुभः सम्यग् जीवदयादिमूलत्वनो|भयलोकहितो जैनो धर्मः, तद्विपरीतः पुनरशुभः, तयोर्वासं वासनां प्रतीत्य जीवानां दृष्टान्ता भवन्ति तथाहि-जीवा अपि द्विधा वासिता अवासिताश्च, तत्रावासिता ये केनाऽपि दर्शनेन नवासितास्तदाकाल एव च बोधयितुमारब्धाः श्रीवर्धमा नदेशनाप्रतिबुद्धातिमुक्तकमेघकुमारादिवत्. वासिता अपि द्विधाः सम्यग्धर्मेण मिथ्यात्वादिना च, उभयेऽपि च द्विधा वाम्या अवाम्याश्च, तत्र ये सुगुर्वा दिसामय्यां मिथ्यात्वादिवासनां वमन्ति तेऽशुभधर्मवासनां प्रतीत्य वाम्याः, श्रीइन्द्र
॥१७॥ भूत्यायेकादशगणधरश्रीप्रभवशय्यम्भवसिद्धसेनगोविन्दवाचकश्रीहरिभद्रसूरिधनपालपण्डितादिवत्. ये च सुगुर्वादिसामग्यामपि मिथ्यात्वाद्यशुभवासं न वमन्ति ते पुनरवाम्याः, श्रीकालकसूरिवचनाऽप्रतिबुद्धतभागिनेयतुरुमिणीनगरीशदत्त
இருருருருருருருருருர்
त्यादिवासनां वागधर्मेण मिथ्यात्वादिनायितुमारब्धाः श्रीव/
Jain Educationa l
For Private Personel Use Only
jainelibrary.org