________________
उपदेशर
तरंग ६
मनिसन्दरावत्, श्रीअभयकुमारश्रीवस्तुपालादिमन्त्रिवच्च । तेषां सङ्गतिरपि महाभ्युदयहेतुश्छायेव कल्पतरूणाम् । यथा सू० वि०बाश्रीअभयकुमारमन्त्रिणः सङ्गतिः श्रीआर्द्रकुमारस्य कालसौकरिकात्मजसुलसादीनां चेति ।
निदर्शनैरित्यवगत्य योग्याऽयोग्यान् गुरून् श्रोतृजनांश्च सम्यक् । योग्यादरं भोः कुरुतेह शुद्ध-धर्माप्तितो येन शिवं लभध्वम् ॥ १॥ ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे द्वितीयेऽशे पष्ठस्तरङ्गः॥
00000000000000000
0000000000000000000000
॥६७॥
Jain Education in
For Private & Personal Use Only
Nainelibrary.org