SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सी0000000000000000000 ॥ अथ सप्तमस्तरङ्गः॥ पुनर्गुरुगोचरमेव योग्यायोग्यस्वरूपं निदर्शनान्तरैराहअयतरि १ सिआल २ मक्कड ३ करि ४ हरि ५ भारंड ६ जच्चपोअ ७ निभा । सपरभववारितारण, असत्तसत्ता बहू गुरुणो ॥१॥ व्याख्या-अयस्तर्यादिनिभा बहवो गुरवः स्वपरयोर्भवजलतारणेऽशक्ताः शक्ताश्च भवन्तीति पिण्डार्थः । अथ भाव-| ना-तत्र अयसो लोहस्य तरी नौः, अयस्तरी सा हि तरी बुद्ध्या मुग्धजनराश्रिता सती यथा गुरुतया निमजत्येव स्वयं जले निमज्जयत्येव च परानपि स्वाश्रितान्, तथा केचिद्गुरवो महारम्भपरिग्रहादिमूर्छाभरभारिता विशेषतो विषयव्यामूढहृदः स्वयं मन्ना भवजले मजयन्त्येव च स्वाश्रितानपि । तदुक्तम्-परिग्रहारम्भमन्ना-स्तारययुः कथं परान् । स्वयं दरिद्रो न पर-मीश्वरीक मीश्वरः ॥१॥ अपि च-दुहं परिभज्जा करसण किजइ, कवणु सीस गुरु कवण का भणिजइ । मूढउ लोक अयाण न बुज्झइ, कद्दमु कद्दमेण किम सुज्झइ ॥१॥ दृष्टान्ताः स्पष्टा एवेति १॥ का सिआलत्ति-यथा हि शृगाला निन्द्यतमोच्छिष्टान्त्रवसाऽस्थ्याद्याहारिणः क्षुद्रा निःसत्त्वावधिभूता मायाबहुलाः परविप्रतारणपराः शठप्रकृतयश्च स्युः । पूराद्यवस्थं च तादृग्नद्यादिजलं न प्रभूष्णवस्तरीतुं स्वयं तारयितुं च परानिति । तथा केचिच्छृगालवृत्तिविहारिणः सदाऽऽधाकर्मादिदोषदुष्टत्वादिना निन्द्यमाहारमुपभुञ्जानाः क्रियादिषु प्रमादिनो निःस இருருருருரு Jain Education For Private & Personel Use Only HINjainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy