SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० 900000000000000000004 भयाद् विमोक्ष्यते ? । अभये भयशङ्किनः परे, यदयं त्वद्गुणभूतिमत्सरः॥१॥ एतत्परिज्ञानं भयव्यपगमश्च जिनवचना- उपदेशर० देव, यदुक्तम्-वित्रासयन्ति नियतं भवतो वचांसि, विश्वासयन्ति परवादिसुभाषितानि । दुःखं यथैव हि भवानवदत्तथा तरंग १ त-त्तत्सम्भवे च मतिमान् किमिहा(वा)भयः स्यात् ?॥१॥ धनपालपण्डितेनाप्युक्तम्-भमिओ कालमणंतं, भवंमि भीओ न नाह! दुक्खाणं । संपइ तुमम्मि दिहे, जायं च भयं पलायं च ॥१॥ तस्मान्मोह एव भयमिति तत्परिहारेण निश्शङ्कतया का धर्म एव कार्यो, येन सकलभयनाशो निरातङ्कसुखावाप्तिश्चेति।। | कम्माणि अप्पणो त्ति-कर्माण्येव शुभाशुभरूपाण्यात्मनः आत्मीयानीत्यर्थः, भवान्तरेऽपि सह गमनादू १, असाधारणभोगत्वात् २, आत्मन्येव फलदानात् ३, परैरनपहार्यत्वाद् ६,आत्मवशत्वाच्च ५। न च देहधनस्वजनादीनि, तेषामुक्तहतुपञ्चविकलत्वात् । तत्र देहस्योक्तहेतुपञ्चविकलत्वं प्रसिद्धमेव, चितायामेव भस्मीभावात् , ततस्तदर्थ सचित्तमांसादिभक्षणादिपापकरणं मौग्ध्यविलसितमेव । तदुक्तम्-कृमयो भस्म विष्ठा वा, निष्ठा यस्येयमीदृशी । स कायः परपीडाभिः, पोष्यतामिति को नयः॥१॥ क्षणभङ्गुरश्च देहः, तदुक्तम्-भङ्गरं देहमाश्रित्य, कः सुधीः पापमाचरेत् ? । एरण्डलातरुमाश्रित्य, कुञ्जरं न विरोधयेत् ॥ १॥ इति । बहुसाधारणश्चायम्।धनिकैर्जनकादिभिर्धनैः, शुनकाद्यैरपि यत् किले- का व्यते । बहवोऽपि यस्य भोगिनो, ममता तत्र किमङ्गके तव ? ॥१॥ अस्य भावना लेशः यत्पुत्राद्यङ्गं मातापितृभ्रातृकलत्रस्वाम्यादिभिरस्मत्सम्भवमिदमस्मत्पालितमिदमस्मत्परिगृहीतमित्यादिधिया धनिकत्वं कुर्वाणाहयितुमिष्यते, यच्च ॥२०१॥ मांसलतादिगुणं दृष्ट्वा शुनकशृगालकाकवृकाहिसिंहादिभिर्वा सजीवं निर्जीव वा स्वपरिभोग्यत्वाद् भक्षयितुमिष्यते, 00000000000000000 Jain Education SUA For Private & Personel Use Only witmejainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy