SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000 चौरेस्लैहियमाणा च स्ववृत्तान्तमुक्त्वा वलमाना वाञ्छितं कुर्या से इत्याख्यात्. तैर्विसृष्टा चाने राक्षसं प्रसनोद्यतं बीक्ष्य स्ववृत्तान्तं निवेद्य व्यावृत्तां मां भक्षयरित्याचख्यौ, तेनाऽपि मुक्ता मलये ग्राफ्स् , कथमागतेत्यारामिकेण पृष्टा, स्ववृत्तान्तमादितोऽवादीत्. या पत्या चौरै राक्षसेन च मुक्ता प्रहिता च सा न सामान्येत्यामृश्यारामिकस्तां व्यसृजत् । सद्यो व्यावृत्तां तां वृत्तान्तं पृष्ट्वा मालिकादपि कथं हीनः स्यामित्युक्त्वाऽमुखद्राक्षसः, मालिकराक्षसाभ्यां मुक्तेत्यमुश्चं-का चौरा अपि साभरणा, स्वगृहागताऽवगतवृत्तान्तेन भा गृहस्वामिनी कृतेति । भोलोकाः ! विचार्य वदत भर्तृमालिक चौररक्षसां कःसाहसिकः? इति. ततः प्रशशंसुः सेा भर्तारं, चौराश्च तस्कराम् , औदरिका राक्षस, पारदारिका मालिक चति. ततश्चौरप्रशंसकत्वेन श्वपाक तस्करं विदन् मन्त्रीन्दुरवादीत् ,कथमग्रहीराम्राणीति वद, विधयेत्युक्ते सां राज्ञे प्रयच्छ जिजीविषुश्चेत् , ततः सिंहासनोपविष्टाय राज्ञे दत्ते स्म सां विद्यां पाणपत्तिः, नंतु संक्रान्ता सा मनागपि. ततः सचि-का ववचसा भूतलनिविष्टो भूपतिःसिंहासननिषण्णं पाणपति विद्यामर्थयते स्म, सद्यः संक्रामति स्म च सेति. एवं ग्रहणे ||२|| हेतमाह-संपन्नसहफलो जं एवं चियत्ति. यदित्यव्ययं हेतौ, यस्माद्धेतोरेवमेव पूर्वोक्तचतुष्प्रकारशुद्ध्यैव गृहीतो धर्मः संपूर्णशुभफल: संपूर्णसुखफलो वा भवतीति. अत्रैव व्यतिरेकमाह-अन्नहा इहरत्ति, अन्यथा योग्यत्रयाऽमिलने अविधिना वा गृहीते, इतरदिति अशुभफलोऽफलो भोगराज्यादिमात्रफलो वा भवतीति गाथार्थः॥ ॥ इति द्वितीयस्तरङ्गः समाप्तः॥ 00000000000000000000 Jain Education initial For Private & Personal Use Only M ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy