________________
॥ १०७ ॥
तच्छावादीन् लघुसर्पादीनपि गिलन्ति, स्वापत्यान्यपि भक्षयन्ति, स्फुटाटोपादिना जगदपि भापयन्ते च । केचिन्मोहादिना निधींश्चाधिष्ठाय तिष्ठन्ति तदर्थं च परान् दृग्विषादिना घ्नन्ति इत्यादिपापैः पच्यमाना इहापि जनैः समर्थैः पापतया 6) भिया वा व्यापाद्यन्ते, मान्त्रिकैश्च धृत्वा धृत्वा प्रतिगृहं भ्राम्यमाणा विविधं कदर्थ्यन्ते करण्डकक्षेपक्षुत्तृषादिकष्टान्यनुभाव्यन्ते, महद्भिः सपैंश्च गिल्यन्ते, मृताश्च पञ्चमीं नरकपृथ्वीं यावद्दुर्गतिदुःखान्यनुभवन्ति । एवं नृपाः क्रूरप्रकृतयो मिथ्यैश्वर्याद्यभिमानोन्डुरा महापापेभ्योऽपि परलोकभयविवर्जिताः स्वल्पेनाप्यपराधेन क्रुद्धा नगरमनुष्यघातादीनि म ॐ हापापानि कुर्वते, श्रीवीरजीवत्रिपृष्ठहरिणा गायनाविस्रष्ट पुरोधः कर्णततत्रपुक्षेपघातवद्, देशग्रामघातज्वालनाद्यपि कुर्वते, () म्लेच्छादयश्च चैत्यादिध्वंसादीन्यपि, घोररणारम्भैः कौणिकादिवन्नरकदुःखान्यर्जयन्ति । पाण्डवादिवद्गोत्रवधादिपापैश्च कनककेतु परशुरामादिवत् सुतपितृमातृभ्रातृपत्न्यादिघातादीन्यपि कुर्वन्ति । प्रौढाश्च लघून्नृपानुद्वेजयन्ति विडम्बयन्ति, प्रन्त्यपि । एवं च सुखार्थिनोऽपि महापापप्रवृत्त्या तत्परिपाकेन राज्यभ्रंशचारकक्षेपप्रतिगृहभिक्षाभ्रमणताडननिगडनाद्यनेॐ कधा विडम्बना वधवन्धादिदुःखानि मुञ्जसहस्रार्जुनचण्डम द्योतेन्द्राख्यविद्याधरादिवत् प्रौढनृपान्तरेभ्य इहाण्यासादयन्ति परत्र च सप्तमनरकावधिघोरातिघोरतम दुर्गतिदुःखान्यनुभवन्तीति दृष्टान्तदान्तिकभावनया चतुर्थप्रकारसमर्थना ४ ॥ एते च चतुष्प्रकारा अपि केवलकामार्थमात्राभिलापतया प्रायः सर्वथा धर्मविमुखा एव भवन्ति । अथ च मृगादिदृष्टान्तैर्धर्मार्थिनो मिथ्यात्वादिभाविततया सुखार्थिनोऽपि सम्यक्सुखोपायस्यापरिज्ञानात्तदनुकूलं प्रवर्तमाना दुःखमनुभवन्त्यल्पं वा सुखमिति प्रदर्श्यते -तत्र च यथा मृगा मृगयुणैकस्यां दिशि पाशं बद्धं दृष्ट्वा मरणाद् विभ्यतः शरणं
मुनिसुन्दर सू० वि०
1000006
Jain Education Internation
For Private & Personal Use Only
उपदेशर० तरंग ३
॥ १०७ ॥
jainelibrary.org