________________
मुनिसुन्दर सू० वि०
॥ ११९ ॥
Jain Education Inf
क्रित्वेन्द्रत्वादिपदसमृद्धिफलत्वेन च । यथा श्रीभरतचक्रिश्रीदण्डवीर्यनृपश्रीकृष्णनरेन्द्र श्रीदशार्णभद्रश्रीसम्प्रतिश्रीविक्रमादित्यश्रीकुमारपालश्रीवसुपाल श्री उदयनमन्त्रिवाग्भट्ट श्री पृथ्वीधर आभूजग सीमहुणसीप्रभृतीनां सम्यग्दानयात्रादिर्धर्मः । अथ यथार्ह प्रासादकरणयात्रा विधिविस्तरः साधर्मिकादिदानसम्बन्धश्च स्थानान्तरादवतार्य वाच्यः ।
अर्कादिपादपनिदर्शनतश्चतुर्धा, धर्मस्थितिं कृतिवरा ! विनिशम्य धर्मे । सारे यतध्वमधिकं व्यपहाय मोहं, चेद्रो भवारिविजयश्रियमातुमीहा ॥ १ ॥
॥ इति तपागच्छेशश्रीमुनिसुन्दर सूरिविरचिते श्रीउपदेशरत्नाकरे जयश्यङ्के प्राच्यतटे तृतीयेऽशे पञ्चमस्तरङ्गः ॥
For Private & Personal Use Only
00000
9996566
उपदेशर • तरंग ५
॥ ११९ ॥
Hainelibrary.org