________________
॥ अथ पञ्चमस्तरङ्गः॥ जयसिरिवंछिअसुहए, अणिट्टहरणे तिवग्गसारंमि।इहपरलोगहिअत्थं, जिणधम्मे उज्जमह भविआ!॥१॥ सो दुविह विरईरूवो, कायवो सिवफलो पयत्तेण ।सड्डजईणं जुग्गो, अविरइचायादिअत्थीहिं ॥ २॥
__यतः18 सुरहरहरिबंभाई, अविरइकीडाइपंतिगे नाउं । अविरइपरिचायाओ, जिणाइपंतिं लहइ धन्नो ॥३॥
व्याख्या-सुरा इन्द्रादयो हरिहरब्रह्माणो लौकिकदेवा, आदिशब्दात्पारासरवसिष्ठविश्वामित्रदुर्वासःप्रभृतिऋषयश्चक्रिनृपादयश्च तानविरतत्वादविरतत्वसाम्यादेव च कीटकादिपङ्गिगतान ज्ञात्वा, कीटास्त्रीन्द्रियाः प्रसिद्धास्तद्ग्रहणान् 'मध्यग्रह-10 होणेनाद्यन्तग्रहण' मिति न्यायावीन्द्रिया एकेन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रिया मनुष्या नारकाश्च गृह्यन्ते । अविरतेख्दश.
भेदायाः परित्यागाजिनानां देशतः सर्वतो वा वीतरागाणामवध्यादिजिनादीनां केवलिजिनादीनां चादिशब्दान्महऋषिमहाश्राद्धादीनां पङ्गिं विरतत्वसामान्याल्लभते धन्यो निश्चितमुक्तिगामित्वादासन्नसिद्धिकत्वाच्च श्लाघ्यः । अथ भावनाअविरतिः 'मणकरणानियमछजीववहो' इतिवचनान्मनसः करणानामिन्द्रियाणां पञ्चानामनियमोऽनियन्त्रणं पण्णां जीवानां 0 वधश्चेति द्वादशधा । इह जीवानां संसारे चतस्रः पतयः-अविरतानां १, मिथ्यात्वविरतानां सम्यक्त्वधारिणामित्यर्थः २. देशविरतानां ३, सर्वविरतानां चेति ४ । पञ्चमी तु वीतरागपतिरूपा फलभूता संसारातीतेति ५। एताश्चतस्रोऽपि क्रमा
ஒஒஒடுககாருகா
For Private
Personal use only