SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ॥ अथ पञ्चमस्तरङ्गः॥ जयसिरिवंछिअसुहए, अणिट्टहरणे तिवग्गसारंमि।इहपरलोगहिअत्थं, जिणधम्मे उज्जमह भविआ!॥१॥ सो दुविह विरईरूवो, कायवो सिवफलो पयत्तेण ।सड्डजईणं जुग्गो, अविरइचायादिअत्थीहिं ॥ २॥ __यतः18 सुरहरहरिबंभाई, अविरइकीडाइपंतिगे नाउं । अविरइपरिचायाओ, जिणाइपंतिं लहइ धन्नो ॥३॥ व्याख्या-सुरा इन्द्रादयो हरिहरब्रह्माणो लौकिकदेवा, आदिशब्दात्पारासरवसिष्ठविश्वामित्रदुर्वासःप्रभृतिऋषयश्चक्रिनृपादयश्च तानविरतत्वादविरतत्वसाम्यादेव च कीटकादिपङ्गिगतान ज्ञात्वा, कीटास्त्रीन्द्रियाः प्रसिद्धास्तद्ग्रहणान् 'मध्यग्रह-10 होणेनाद्यन्तग्रहण' मिति न्यायावीन्द्रिया एकेन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रिया मनुष्या नारकाश्च गृह्यन्ते । अविरतेख्दश. भेदायाः परित्यागाजिनानां देशतः सर्वतो वा वीतरागाणामवध्यादिजिनादीनां केवलिजिनादीनां चादिशब्दान्महऋषिमहाश्राद्धादीनां पङ्गिं विरतत्वसामान्याल्लभते धन्यो निश्चितमुक्तिगामित्वादासन्नसिद्धिकत्वाच्च श्लाघ्यः । अथ भावनाअविरतिः 'मणकरणानियमछजीववहो' इतिवचनान्मनसः करणानामिन्द्रियाणां पञ्चानामनियमोऽनियन्त्रणं पण्णां जीवानां 0 वधश्चेति द्वादशधा । इह जीवानां संसारे चतस्रः पतयः-अविरतानां १, मिथ्यात्वविरतानां सम्यक्त्वधारिणामित्यर्थः २. देशविरतानां ३, सर्वविरतानां चेति ४ । पञ्चमी तु वीतरागपतिरूपा फलभूता संसारातीतेति ५। एताश्चतस्रोऽपि क्रमा ஒஒஒடுககாருகா For Private Personal use only
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy