________________
छ@ि
@
॥ अथ चतुर्दशस्तरङ्गः॥
उपदेशर० जुग्गेहि जुग्गपासे, सो पुण जुग्गो गहिजए विहिणा । संपुन्नसुहफलो जं, एवं चिअ अन्नहा इअरं ॥ १॥ इतिद्वार-2 तरंग १४ गाथायां जुग्गेहित्ति गतम् , अथ जुग्गपासेत्ति द्वितीयं द्वारं विवरितुं श्रीगुरुगतं योग्यायोग्यत्वस्वरूपं निरूपयति, प्रस्तावागतं श्राद्धादिगतमपि
जह चास-कुंच-महुअर-मोर-पिगा-हंस-कीर-करटमुहा।
अट्ठ खगा तह गुरुणो, रूवुवएसाइकिरिआहिं॥१॥ व्याख्या-चापक्रौञ्चमधुकरमयूरपिकहंसकीराः प्रसिद्धाः, करटो ध्वाः, मुखशब्दः प्रमुखार्थः, सच प्रत्येक योज्यः। P| ततश्च यथा चाषप्रमुखाश्चाषप्रकाराः पक्षिण इत्यर्थः, एवं क्रौञ्चप्रमुखाः मधुकरप्रमुखा इत्यादि ज्ञेयम् । रूवुवएसा-10
इत्यादि-रूपोपदेशक्रियाभिरष्टेत्यष्टप्रकाराः खगाः पक्षिणः स्युः । एवं गुरवोऽप्यष्टप्रकारा भवन्ति इतिपिण्डार्थः। तत्र रूपोपदेशक्रियाभिरिति सामान्योक्तावपि वचनस्य विशेषविषयत्वात् तद्विशेषा ग्राह्याः । तथाहि-खगपक्षे रूपं विशिष्टवर्णाकारादिस्वरूपम् , उपदेशः श्रोतृजनाहादि वचनं, क्रिया पुनः शुच्याहारादिरूपा । गुरुपक्षे तु रूपं जिनप्रणीतस्तादृक् । प्रमाणाद्युपेतो वेषः, उपदेशः शुद्धमार्गप्ररूपणा, क्रिया च सम्यग् मोक्षमार्गानुष्ठानरूपेति । अपिच रूपोपदेशक्रियारूपैत्रिभिः पदैरष्टौ भङ्गास्तथाहि-एकैकभङ्गास्त्रयः रूपमुपदेशः क्रिया च, द्विकयोगास्त्रयः रूपोपदेशौ उपदेशक्रिये रूप
॥३२॥
र प्रसिद्धा, करटा प्रमुखाः मधुकरप्रकारा भवन्ति इतिरूप विशिष्ट
நீபோயONE
@
@@
Jain Education
a
l
For Private & Personel Use Only
Millejainelibrary.org