SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Jain Educatio न्यासः । एते च निजाजीविकामात्राद्यर्थं धर्म्मस्य श्रुतस्य च विक्रयकारिणः परलोकपराङ्मुखाः स्वयं संसारे मज्जन्ति स्वाश्रितान् सन्मार्गभ्रंशकुमार्गप्रवर्तनादिभिर्मज्जयन्ति चेति वणिग्दृष्टान्तभावना ४ ॥ वंझगवीत्ति—यथा वन्ध्या गौश्चारिं मार्गयति निरन्तरं, न तु प्रसूते दुह्यते वा, एवं केचन कुलगुर्वाद्यभिमानमात्रप्रतिवद्धा नित्यं विशिष्टाहारवस्त्र पूजादिकमर्थयन्ते, तदकरणे रुप्यन्ति, बलादपि गृह्णन्ति च । न पुनर्विशिष्यागमानुसारिपुण्यक्रियाद्याचार मुज्वलतरं वृषोपमं (धर्म) प्रसुवते, नापि तथाविधपुण्योपदेशादिना दुग्धाद्युपमेन श्राद्धजनानुपकुर्वतेऽपि । तथा चोक्तं-यैर्जातो न च वर्द्धितो न च न च क्रीतोऽधमर्णो न च प्राग् दृष्टो न च बान्धवो न च न च प्रेयान् न च | प्रीणितः । तैरेवात्यधमाधमैः कृतमुनिव्याजैर्बलाद्वाह्यते, नस्योतः पशुवज्जनोऽयमनिशं नीराजकं हा ! जगत् ॥ १ ॥ | भौतिक शिष्याश्चात्रोदाहरणम् - गोदग्रामे सरको नाम भौतिकाचार्यः, तस्य भूयांसः शिष्याः, परं न ते किमपि पठन्ति गुणयन्ति क्रियां वा कुर्वते, किंतु निद्रावार्ताविकथादिपरास्तिष्ठन्ति, तथापि तत्रत्यो भृशं मूर्खो लोकस्तद्गुणरञ्जितोऽहमहमिकापूर्वं तेषां भोजनवस्त्रादि बह्वादरेण ददाति । तेन नित्यं यथेच्छाहारविहारादिना पुष्टवपुषो महिषप्रायास्तेऽभू- Q वन् । ततोऽन्यदा तङ्ग्रामवासिना ग्राम्यकविना द्विजेन ग्राममध्ये बहुयाचनेऽपि किमप्यलभमानेन तान् दृष्ट्वा विस्मया| पन्नेन साश्चर्यमुपश्लोकितास्ते-भरटक तव चट्टा लम्त्रपुट्टा समुद्दा, न पठन्ति न गुणन्ते नेव कबं कुणंते । वयमपि च पठामो किंपि कवं कुणामो तदपि भुखमरामो कर्मणां कोत्र दोषः ॥ १ ॥ इति लोकानां पुरः कथयति, लोकेष्वाश्चर्यमिति । एवं लोकोत्तरगुरुविषयोऽपि दृष्टान्तः स्वयमभ्यूह्यः । एतेषु वस्त्राहारादिदानमपि सर्वे भस्मनिहुतायते, वन्ध्यायां गवि 9950000000000 For Private & Personal Use Only ww.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy