SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ पारी mau @@@@ी उपदेशर० तरंग ६ @ मुनिसुन्दर यो मिथ्यावादी स ते भक्ष्य इति ।मार्जारः-आ: शान्तं पापं पापं निर्विण्णोऽहं नरककारणाद् हिंसायाः । अहिंसा- सू० वि० पूर्वको धर्मो, यस्मात्सर्वहिते रतः। यूकामत्कुणदंशादी-तस्मात्तानपि रक्षेयत् ॥१॥ हिंसकान्यपि भूतानि, यो हिनस्ति ॥५३॥ सुनिघृणः। स याति नरकं घोरं, किं पुनर्यः शुभानि च ॥२॥ तन्नेदं वाच्यं, परं वृद्धोऽहं दूरान्न युवयोर्भापोत्तरं सम्यक शृणोमि, तत्कथं न्यायं कुर्वे ? तत्समीपे भूत्वा निवेदयतां, यथा विज्ञातपरमार्थ वदतो मे परलोकबाधा न स्यात् । उक्तं च-मानाद्वा यदि वा क्रोधा-लोभादा यदि वा भयात् । यो न्यायमन्यथा ब्रूते, स याति नरकं नरः॥१॥ इत्याद्युक्त्वा तथा विश्वासितौ यथान्तिकमागतो, तावदेकः पादेन द्वितीयो दंष्ट्रकयाऽऽक्रम्य हताविति । इति ठकदृष्टान्तभावना ३॥ ___ वणित्ति-वणिजो हि यथा मूल्येनैवजनानां क्रयाणकाद्यर्पयन्ति नान्यथा,आवर्जयन्ति च ग्राहकान्मायामधुरवचनादिमि यथा ते नान्यत्रापणादौ ब्रजन्ति, सुखेन च बदयितुं शक्याः स्युः। तदुक्तम्-नृपैः कूटप्रयोगेण, वणिग्भिः कूटचेष्टितैः । विप्रैः कूटक्रियाकाण्ड-मुग्धोऽयं वऋयते जनः ॥१॥एवं केचिद् गुरवो मूल्येनैव सम्यक्त्यालोचनादि ददते, प्रतिष्ठादि | वा कुर्वते । चिकित्सादि कृत्वा विद्याप्रागल्भ्यतच्चमत्कारादिविविधमन्त्रयन्त्राद्यर्पणकार्मणवशीकरणादि लाभालाभादि निमित्तशकुनमुहर्तादि च प्रकाश्य दानादि गृह्णन्ति, विविधावर्जनाभिर्वशीकुर्वन्ति च धार्थिनोऽपि जनांस्तथा यथा नान्यान् सुविहितगुरूनप्याश्रयन्ति, प्रत्युत्त हसन्ति तांस्तदनुसारिणश्च । तथा चाह-कष्टं नष्टदिशां नृणां कायददृशां जात्यन्धवैदेशिकः, कान्तारे प्रदिशत्यभीप्सितपुरावानं किलोत्कन्धरः । एतत्कष्टतरं तु सोऽपि सदृशः सन्मार्ग-16 गांस्तद्विद-स्तद्वाक्याननुवर्तिनो हसति यत्सावज्ञमज्ञानिव ॥१॥ दुष्षमायामेवंविधा बहवोऽपीति न दृष्टान्तोप @@@@@@ मा en Education ? For Private 3 Personal Use Only aamang
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy