SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर एकस्मिन् जीवपात्रे सदसदुपयोगरूपं मनः प्रोक्तरूपो धर्मश्च क्षिप्यते, तत्र च तद् द्वयं विभाव्यते, न च परस्परं संसज्यते,61 उपदेशरः सू० वि०ळा मिथो भावनासंवेधाभावेन पृथगेव वर्तनात् , यतस्तेषां बहुश्रुतपाठेऽपि जीवस्य मनसो वा श्रुतार्थापरिणत्या तत्त्वश्र-10 तरंग १ ॥१७१॥ द्धानरूपसम्यक्त्वपरिणामभवभयसम्यगनुष्ठानरुचिसंयमबीर्यादि नोत्पद्यते, यदापि ते श्रुतादि पठन्ति पाठयन्ति उपदिशन्ति च, धर्मानुष्ठानादि कुर्वते कारयन्ति च, तदापि तेषां जीवः कर्मादिकालुष्यकलुषो मनश्च दुर्विकल्पभवतृष्णाकालुव्यकलुषं च भवति । ते च जीवा एकादशाङ्गापूर्वगतश्रुताध्ययनच्छात्रपञ्चशत्यध्यापनपरागारमर्दकाचार्योदायिनृपमारकश्रीनेमिवन्दनादिकृत्पालकश्रीवीरव्याख्याननित्यनत्रणपरायणकालसौकरिककपिलादिवत् प्रायोऽभव्या भवन्ति, श्रीवीरपर्युपातिलब्धतेजोलेश्यादिशक्तिकगोशालकश्रीकृष्णसार्थसाध्वष्टादशसहस्रीवन्दन कदायिवीरकादिवद् दूरभव्याशा वा भवन्ति इति १। | लोहानलेति-यथा लोहमनलश्च ध्मानकाले मिलति, अनलेन च लोहं मिथोऽनुवेधाद्भाव्यते । भावनालक्षणं च लोहद्रवत्वं क्षणमात्राग्निवर्णीष्ण्यादिपरिणतिश्च भाव्यते । तदा च परिकर्मणावशान्नरनार्यादिरूपतया च परिणमयितुं शक्यते, परं स्वल्पेनैव कालेन क्षणमात्रादिना जलपङ्कादिसंसर्गाद्वा पुनरनलपरिणतिभावनां मुञ्चति, काठिन्यकृष्णवर्णपरिकर्मणानहतादि स्वस्वभावं च गृह्णाति । तथा केचिजीवाः प्राग्लब्धधर्माणोऽपि सद्गुरूपदेशश्रवणसंवेगहेतुपुण्यपापशाफलेष्टानिष्टसंयोगस्वपरगतसुखदुःखादिविभावनादिभिजैनधर्मरसेन भाव्यन्ते, मिथ्यात्वारम्भभवतृष्णातदनुरूपासदनु ठानादि दुर्वर्णकदाग्रहदुर्बोधतादिकाठिन्यं च मुञ्चन्ति, सम्यक्त्वं देशविरतिं च केचित् प्रतिपद्यन्ते, परं मोहनीयकर्मो அருமராடு இருவரும் ॥१७१॥ Jain Education in For Private Personal use only
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy