SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥८३॥॥ 0000000000000000000 दोषोदयवशादसौ । दृष्टैकान्ते भूपहार, चलचित्तस्तमग्रहीत् ॥१॥ संगोप्य तं दुतं यावत्, सशङ्कस्तरलेक्षणः। प्रया- उपदेशर तुमुद्यतस्ताव-द्विवेकेनाश्रितः क्षणात् ॥२॥ अचिन्तयच्च धिगहो, यन्मया करवर्तिनि । राज्ये सराजके विश्व-नि-1 तरंग १ न्दितं कर्म निर्ममे ॥३॥ अहो! चौर्यसमं नान्यत्, पृथिव्यामस्ति भीषणम् । येनाहं राज्यपूज्योऽपि, रङ्कादपि समीकृतः॥४॥ ततस्तं हारं यथास्थानं मुमोच । अथान्यदा राजपत्यार्थितस्तत्र गन्तुं प्रववृते, तावद्विवेकेन बन्धुनेव बोधितोऽचिन्तयत्-अहहा मे महामोहो, भोगसौस्थ्येऽपि यद्विभोः । प्रेयस्यां मातृकल्पायां, सविकारं मनोऽजनि ॥१॥ परस्त्रीसङ्गिनोऽमुत्र, नरकोऽत्र शिरश्छिदा । अयशश्च यथाऽहिल्यासङ्गिनः स्वःपतेरपि ॥ २ ॥ दाक्षिण्यमपि का नैतासु, श्रेयसे तदतः परम् । परनारीसहौदर्य, पालनीयं मया व्रतम् ॥ ३ ॥ कदापि पुन तकौतुकतो द्यूतस्थानेऽगात्, तावद्विवेकागमाद् धूतस्य दोषान् विपाक नलनृपादिदृष्टान्तांश्च विभाव्य न्यवर्तत । ततो विवेकाकृष्टैः सर्वैर्गुणैः श्रितः। सोऽन्यदा नृपमपाक्षी-द्विश्वासो देव! नोच्यते । नृपधर्मे कथं तत्ते, विश्वासोऽयं मयीदृशः ?॥१॥ राजोचे-सदोषा | अपि निर्दोषाः, कुलीना दुष्कुला अपि । विवेकेनेह जायन्ते, दृश्यते स त्वयि स्फुटम् ॥२॥ उक्तं च-कुलादपि वरं शीलं, वरं दारिद्यमामयात् । राज्यादपि वरं विद्या, तपसोऽपि वरं क्षमा ॥३॥ यस्य तस्य प्रसूतोऽपि, गुणवान् पूज्यते नरः। सुवंशोऽपि धनुर्दण्डो, निर्गुणः किं करिष्यति? ॥४॥ ततस्त्वयि विश्वासः । इत्येवं सद्विवेकेन, ध्वस्तदोषः सतां मतः। क्रमात्सद्धर्ममासद्य, सुमतिः सुगतिं ययौ ॥१॥ इति विवेके सुमतिकथा। ये च तादृशं दोषं प्राग् निषेव्याऽपि पश्चाततो निवृत्तास्तेऽपि निवृत्त्यवस्थायां केचिद् बहुगुणाः केचित् सर्वगुणाश्च भवन्ति, चिलातीपुत्रादिवत्,केवलीभूतकेसरिचौ GOGOOOOOOOOOOOOOOO0006 Jain Educa t ional For Private & Personel Use Only LAniww.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy