Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti
Catalog link: https://jainqq.org/explore/600219/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ प अहम् । चन्द्रकुलालङ्कारश्रीमदभयदेवमूरिसूत्रितविवरणयुतं श्रीमत् ज्ञाताधर्मकथाङ्गम् । RRARRORRE प्रकाशयित्री-१२५० पत्तनवास्तव्यश्रेष्ठिउत्तमचंदखीमचंद १२०० सुरतद्गवास्तव्यझव्हेरीमगनभाइप्रतापचंद १००० श्रेष्ठिअमीचंद खुशालचंद झव्हेरीवितीर्णपूर्ण द्रव्यसाहाय्येन श्रेष्ठिवेणीचन्द्रसुरचन्द्रद्वारा श्रीआगमोदयसमितिः मोहमय्यां 'निर्णयसागर' मुद्रणालये रामचंद्र येसु शेडगेद्वारा मुद्रयित्वा प्रकाशितम् । वीरसंवत् २४४५ विक्रमसंवत् १९७५ क्राईष्ट १९१९. प्रतयः १...] बेतनं १-१२-० [Rs. 1-12-0] KUSHRSCHEHRSHREERSER-S-SGUS-SH For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ Printed by Ramchandra Yesu Shedge, Nirnaya-Sagar Press, 23, Kolbhat Lane, Bombay. Published by Shah Venichand Surchand for Agamodayasamiti, Mehesana. For Personal & Private Use Only Page #3 -------------------------------------------------------------------------- ________________ अहम् । नवाङ्गीवृत्तिकारकश्रीमदभयदेवसूरिवरविहितवृत्तियुतं गणभृत्पादप्रणीतं श्रीज्ञाताधर्मकथाङ्गम् । ॥ नखा श्रीमन्महावीरं, प्रायोऽन्यग्रन्थवीक्षितः । ज्ञाताधर्मकथाङ्गस्यानुयोगः कश्चिदुच्यते ॥१॥ तत्र च फलमङ्गलादि चर्चः | स्थानान्तरादवसेयः, केवलमनुयोगद्वारविशेषस्योपक्रमस्य प्रतिभेदरूपप्रक्रान्तशास्त्रस्य वीरजिनवरेन्द्रापेक्षयाऽर्थतः आत्मागमत्वं | तच्छिष्यं तु पञ्चमगणधरं सुधर्मस्वामिनमाश्रित्यानन्तरागमख तच्छिष्यं च जम्बूस्वामिनमपेक्ष्य परम्परागमतां प्रतिपिपादयिषुः | अथवा अनुगमाख्यस्य तृतीयस्यानुयोगद्वारस्य भेदभूताया उपोद्घातनिर्युक्तेः प्रतिभेदभूतनिर्गमद्वारखभावं प्रस्तुतग्रन्थस्यार्थतो महावीरनिर्गतसमभिधित्सुः सूत्रकारः-'तेणं कालेण मित्यादिकमुपोद्घात ग्रन्थं तावदादावाह ॐ नमः सर्वज्ञाय । ते णं काले णं ते णं समए णं चंपानाम नयरी होत्था वण्णओ ॥ (सूत्रं १) तत्र योऽयं णशब्दः स वाक्यालङ्कारार्थः, ते इत्यत्र च य एकारः स प्राकृतशैलीप्रभवो यथा 'करेमि भंते !' इत्यादिषु, ततोऽयं वाक्यार्थो जातः-तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी बभूवेति, अधिकरणे चेयं सप्तमी, अथ कालसमययोः कः प्रति-| ज्ञा.ध. For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥ १॥ विशेषः १, उच्यते, काल इति सामान्यकालः अवसर्पिण्याश्चतुर्थविभागलक्षणः समयस्तु तद्विशेषो यत्र सा नगरी स राजा सुधर्म्मस्वामी च बभूव, अथवा तृतीयैवेयं, ततस्तेन कालेन - अवसर्पिणीचतुर्थारकलक्षणेन हेतुभूतेन तेन समयेन - तद्विशेषभूतेन हेतुना 'चंपा नाम नयरी होत्थ'त्ति अभवत् आसीदित्यर्थः ननु चेदानीमपि साऽस्ति किं पुनरधिकृतग्रन्थकरणकाले ?, तत्कथमुक्तमासीदिति १, उच्यते, अवसर्पिणीत्वात् कालस्य वर्णकग्रन्थवर्णित विभूतियुक्ता तदानीमासीद् इदानीं नास्तीति 'वण्णओ'त्ति चम्पानगर्या वर्णकग्रन्थोऽत्रावसरे वाच्यः, स चायं - 'ऋद्धत्थिमियसमिद्धा' ऋद्धा-भवनादिभिर्वृद्धिमुपगता स्तिमिता-भयवर्जितत्वेन स्थिरा समृद्धा - धनधान्यादियुक्ता ततः पदत्रयस्य कर्मधारयः 'पमुइयजणजाणवया' प्रमुदिताः प्रमोदकारणवस्तूनां सद्भावाना :- नगरी वास्तव्यलोका जानपदाश्च - जनपदभवास्तत्रायाताः सन्तो यस्यां सा प्रमुदितजनजानपदा 'आइण्णजणमगुस्सा' मनुष्यजनेनाकीर्णा - संकीर्णा, मनुष्यजनाकीर्णेति वाच्ये राजदन्तादिदर्शनादाकीर्ण जनमनुष्येत्युक्तं, 'हलसयसहस्ससंकिट्ठविट्ठलट्ठपन्नत्तसेउसीमा' हलानां - लाङ्गलानां शतैः सहस्रैश्च शतसहस्रैर्वा - लक्षैः संकृष्टा - विलिखिता विकृष्टं - दूरं यावदविकृष्टा वा आसन्ना लष्टा - मनोज्ञा कर्षकाभिमतफलसाधनसमर्थत्वात् 'पण्णत्ते 'ति योग्या कृता बीजवपनस्य सेतुसीमा - मार्गसीमा यस्याः सा तथा, अथवा संकृष्टादिविशेषणानि सेतूनि - कुल्याजलसेक्यक्षेत्राणि सीमासु यस्याः सा तथा, अनेन तज्जनपदस्य लोक बाहुल्य क्षेत्रबाहुल्यं चोक्तं 'कुक्कुडसंडेयगामपउरा' कुक्कुटाः - ताम्रचूडा पाण्डेयाः षण्ढपुत्रकाः षण्ठा एव तेषां ग्रामा:- समूहास्ते प्रचुरा:- प्रभूता यस्यां सा तथा अनेन लोकप्रमुदितत्वं व्यक्तीकृतं, प्रमुदितो हि लोकः क्रीडार्थं कुक्कुटान् पोषयति षण्डांश्च करोतीति, 'उच्छुजवसालिकलिया' अनेन च जनप्रमोदकारणमुक्तं, नह्येवंप्रकारवस्त्वभावेन प्रमोदो जनस्य स्यादिति, For Personal & Private Use Only १ उत्क्षिसाध्य० चम्पावर्णनं सू. १ ॥ १ ॥ Page #5 -------------------------------------------------------------------------- ________________ 'गोमहिसगवेलगप्पभूया' गवादयः प्रभूताः-प्रचुरा यस्यामिति वाक्यं गवेलका-उरभ्राः 'आयारवंतचेइयजुवइविविहसण्णिविट्ठबहुला' आकारवन्ति-सुन्दराकाराणि यानि चैत्यानि-देवतायतनानि युवतीनां च-तरुणीनां पण्यतरुणीमामिति हृदयं यानि विविधानि संनिविष्टानि-संनिवेशनानि पाटकास्तानि बहुलानि-बहूनि यस्यां सा तथा 'उक्कोडियगायगंठिमेयभडतकरखंडरक्खरहिया' उक्कोडा उत्कोटा-लश्चेत्यर्थः तया ये व्यवहरन्ति ते उत्कोटिकाः गात्रान्-मनुष्यशरीरावयव विशेषान् कट्यादेः सकाशाद्वन्थिकार्षापणादिपोहलिका भिन्दन्ति-आच्छिन्दन्तीति गात्रग्रन्थिभेदा भटाः-चारभटा बलात्कारप्रवृत्तयः तस्कराः-तदेव-चौर्य कुर्वन्तीत्येवंशीलास्तस्कराः खण्डरक्षा-दण्डपाशिकाः शुल्कपाला वा एभी रहिता या सा तथा, अनेन| तत्रोपद्रवकारिणामभावमाह, 'खेमा' अशिवाभावात् 'निरुवहुवा' निरुपद्रुता अविद्यमानराजादिकृतोपद्रवेत्यर्थः, 'सुभिक्षा' सुष्टु-मनोज्ञा प्रचुरा भिक्षा भिक्षुकाणां यस्यां सा सुभिक्षा, अत एव पाखण्डिकानां गृहस्थानां च 'वीसत्थसुहावासा' विश्वस्तानां निर्भयानामनुत्सुकानां वा सुखः-सुखस्वरूपः शुभो वा आवासो यस्यां सा तथा, 'अणेगकोडीकोटुंबियाइण्णनिव्वुयसुहा' अनेकाः कोटयो द्रव्यसंख्यायां खरूपपरिमाणे वा येषां ते अनेककोटयः तैः कौटुम्बिकैः-कुटुम्बिभिश्चाकीणों|संकुला या सा तथा सा चासौ निवृता च-संतुष्टजनयोगात् संतोषवतीति कर्मधारयोऽत एव सा चासौ सुखा च शुभा च वेति कर्मधारयः, 'नडनदृगजल्लमल्लमुट्टियवेलंबगकहकपवकलासकआइक्खयलंखमंखतूणइल्लतुंबवीणियअणेगतालाचराणुचरिया' नटा-नाटकानां नाटयितारो नर्तका-ये नृत्यन्ति अंकोल्ला इत्येके जल्ला-वरत्राखेलकाः राज्ञः स्तोत्रपा-191 ठका इत्यन्ये मल्ला:-प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति विडम्बका-विपकाः कथका:-प्रतीताः प्लवका-ये dain Education International For Personal & Private Use Only Page #6 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥२॥ उत्प्लवन्ते नद्यादिकं वा तरन्ति लासका ये रासकान् गायन्ति जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः आख्यायिका-ये शुभा- |१ उत्क्षिशुभमाख्यान्ति लढा-महावंशानखेलका मङ्खाः-चित्रफलकहस्ता भिक्षाकाः तूणइल्ला-तूणाभिधानवाद्यविशेषवन्तः तुम्बवी-II ताध्य. णिका-वीणावादका अनेके च ये तालाचराः-तालादानेन प्रेक्षाकारिणस्तैरनुचरिता-आसेविता या सा तथा, 'आरामुज्जाण-17 चम्पावर्णअगडतलायदीहियवप्पिणगुणोववेया' आरमन्ति येषु माधवीलतागृहादिषु दम्पत्यादीनि ते आरामा उद्यानानि-पुष्पा- नं. सू. १ दिमद्वक्षसंकुलान्युत्सवादी बहुजनभोग्यानि, 'अगड'त्ति अवटा:-कूपास्तडागानि प्रतीतानि दीर्घिकाः-सारण्यः, 'वप्पिण'त्ति केदाराः एतेषां ये गुणा-रम्यतादयस्तैरुपपेता-युक्ता या सा तथा, उप अप इत इत्येतस्य शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादकारलोपे उपपेतेति भवतीति, 'उविद्धविपुलगंभीरखायफलिहा' उद्विद्धं-उण्डं विपुलं-विस्तीर्ण गम्भीरम्-अलब्धमध्यं खात-1 म्-उपरि विस्तीर्ण अधः संकटं परिखा च-अध उपरि च समखातरूपा यस्याः सा तथा, 'चक्कगयमुसुंढिओरोहसयग्घिजम-16 लकवाडघणदुप्पवेसा' चक्राणि-अरघट्टयत्रिकाचक्राणि गदाः-प्रहरणविशेषाः, मुसुण्ढ्योऽप्येवं, अवरोधः-प्रतोलीद्वारेष्ववान्तर-16 प्राकारः संभाव्यते, शतन्यो-महायट्यो महाशिलामय्यः याः पातिताः शतानि पुरुषाणां प्रन्ति यमलानि-समसंस्थितद्वयरूपाणि यानि कपाटानि धनानि च-निश्छिद्राणि तैर्दुष्प्रवेशा या सा तथा, 'धणुकुटिलवंकपागारपरिखित्ता' धनु:-कुटिलंकुटिलधनुः, ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा, 'कविसीसयवद्दरइयसंठियविरायमाणा' कपिशीर्षकैर्वृत्तर-1|| चितैः-वर्तुलकृतैः संस्थितैः-विशिष्टसंस्थानवद्भिर्विराजमाना-शोभमाना या सा तथा 'अहालयचरियदारगोपुरतोरणउन्न-1 यसुविभत्तरायमग्गा' अहालका:-प्राकारोपरिवाश्रयविशेषाः चरिका-अष्टहस्तप्रमाणो नगरप्राकारान्तरालमागे: द्वाराणि For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ पथानां दृष्टमा दन्तादिदर्शनात सात चतुष्कं रथ्याना परिमण्डिता निव्वुयसुहातः सुखैच त्रिकं यत्र रथ्याकविधद्रव्याणि भवनदेवकुलादीनां गोपुराणि-प्राकारद्वाराणि तोरणानि-प्रतीतानि उन्नतानि-गुणवन्ति उच्चानि च यस्यां सा तथा, सुविभक्ता| विविक्ता राजमार्गा यस्यां सा तथा ततः पदद्वयस्य कर्मधारयः, 'छेयायरियरइयदढफलिहइंदकीला' छेकेन-निपुणेनाचार्येणशिल्पिना रचितो दृढो-बलवान् परिघः-अर्गला इन्द्रकीलश्च-गोपुरावयवविशेषो यस्यां सा तथा 'विवणिवणिछेत्तसिप्पियाइपणनिव्वुयसुहा' विपणीनां-वणिपथानां हट्टमार्गाणां वणिजांच-वाणिजकानां क्षेत्रं-स्थानं या सा तथा शिल्पिभिः कुम्भकारादिभिराकीर्णा सुनितैः सुखैश्च-सुखिभिर्या राजदन्तादिदर्शनात् सा तथा 'सिंघाडगतिगचउक्कचच्चरपणियावणविविहवत्थुपरिमंडिया' शृङ्गाटक-त्रिकोणं स्थानं त्रिकं यत्र रथ्यात्रयं मिलति चतुष्कं-रथ्याचतुष्कमीलकः चखरं-बहुरथ्यापातस्थान पणितानि-भाण्डानि तत्प्रधाना आपणा-हट्टाः विविधवस्तूनि-अनेकविधद्रव्याणि एभिः परिमण्डिता या सा तथा 'सुरम्मा' अतिरमणीया 'नरवइपविइन्नमहिवइपहा' नरपतिना-राज्ञा प्रविकीर्णो-गमनागमनाभ्यां व्याप्तः महीपतिपथो-राजमार्गों यस्यां सा तथा, अथवा नरपतिना प्रविकीर्गा-विक्षिप्ता निरस्ता शेषमहीपतीनां प्रभा यस्यां सा तथा, "अणेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीआइन्नजाणजुग्गा' अनेकैर्वरतुरगैर्मत्तकुञ्जरैः 'रहपयर'त्ति रथनिकरैः शिबिकाभिः स्यन्दमानाभिराकीर्णा-व्याता यानयुग्यैश्च या सा तथा, तत्र शिविका:-कूटाकारेण छादिता जम्पानविशेषा स्यन्दमानिकाःपुरुषप्रमाणजम्पानविशेषाः यानानि-शकटादीनि युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येवेति, विमउलनवनलिणिसोभियजला विमुकुलाभिः-विकसितकमलाभिर्नवाभिनलिनीभिः-पद्मिनीभिः शोभितानि जलानि यस्यां सा तथा, 'पंडुरवरभवणसन्निमहिया' पाण्डुरैः-सुधाधवलैर्वरभवनैः-प्रासादैः सम्यक् नितरां महितेव महिता For Personal & Private Use Only Page #8 -------------------------------------------------------------------------- ________________ see ज्ञाताधर्म-1 पूजिता या सा तथा, 'उत्ताणनयणपेच्छणिज्जा' सौभाग्यातिशयादुत्तानैः-अनिमिषैर्नयनैः-लोचनैः प्रेक्षणीया या सा तथा १ उत्क्षिकथाङ्गम्. 'पासाईया' चित्तप्रसत्तिकारिणी 'दरिसणिज्जा' यां पश्यच्चक्षुः श्रमं न गच्छति, 'अभिरूपा' मनोज्ञरूपा 'पडिरूवा' साध्य प्रतिरूपा द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा तथेति । पूर्णभद्रवतीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए पुण्णभद्दे नामं चेहए होत्था। वण्णओ (सूत्रं २) || र्णनं सू.२ | तत्थ णं चंपाए नयरीए कोणिको नाम राया होत्था वण्णओ। (सूत्रं ३) कोणिकवतस्या णमित्यलङ्कारे चम्पाया नगा 'उत्तरपुरस्थिमेत्ति उत्तरपौरस्त्ये उत्तरपूर्वायामित्यर्थः 'दिसीभाए'त्ति दिग्रभागे र्णनं सू.३ पूर्णभद्रं नाम चैत्यं-व्यन्तरायतनं, 'वण्णओत्ति चैत्यवर्णको वाच्यः, स चायं-'चिराइए पुत्वपुरिसपन्नत्ते' चिरः-चिर-1 काल आदिः-निवेशो यस्य तच्चिरादिक, अत एव पूर्वपुरुषैः-अतीतनरैः प्रज्ञसं-उपादेयतया प्रकाशितं पूर्वपुरुषप्रज्ञप्तं 'पुराणे'त्ति चिरादिकखात् पुरातनं 'सहिए' शब्दः-प्रसिद्धिः स संजातो यस्य तच्छब्दितं 'वित्तए' वित्तं-द्रव्यं तदस्ति यस्य तद्वित्तिकं वृत्ति वा आश्रितलोकानां ददाति यत्तद्वत्तिदं 'नाए' न्यायनिर्नायकखात न्यायः ज्ञातं वा-ज्ञातसामर्थ्यमनुभूततत्प्रसादेन लोकेनेति, 'सच्छत्ते सज्झए सघंटे सपडागाइपडागमंडिए' सह पताकया वर्तत इति सपताकं एका पताकामतिक्रम्य या पताका | सातिपताका तया मण्डितं यत्तत्तथा तच्च तच्चेति कर्मधारयः, 'सलोमहत्थे लोममयप्रमार्जनकयुक्तं 'कयवेयय(दि)ए' कृतं वितर्दिकं-रचितवेदिक 'लाउल्लोइयमहिए' लाइयं यद्भूमेश्छगणादिनोपलेपनं उल्लोइयं-कुड्यमालानां सेटिकादिभिः संमृष्टीकरणं ततस्ताभ्यां महितमिव महितं-पूजितं यत्तत्तथा, 'गोसीससरसरतचंदणददरदिन्नपंचंगुलितले' गोशीर्षण-सरसरक्तचन्दनेन | ॥ ३ ॥ For Personal & Private Use Only Page #9 -------------------------------------------------------------------------- ________________ |च दर्दरेण-बहलेन चपेटाकारेण वा दत्ताः पंचाङ्गुलास्तला-हस्तकाः यत्र तत्तथा, "उवचियचंदणकलसे' उपचिता-निवेशिताः चन्दनकलशा-मङ्गल्यघटा यत्र तत्तथा, 'चंदणघडसुकयतोरणपडिदुवारदेसभागे' चन्दनघटाश्च सुष्टु कृतास्तोरणानि च द्वारदेशभागं प्रति यसिंस्तचन्दनघटसुकृततोरणप्रतिद्वारदेशभागं, देशभागाश्च देशा एव, 'आसत्तोसत्तविपुलवबग्घारिय-15 मल्लदामकलावे' आसक्तो-भूमौ संबद्धः उत्सक्त-उपरि संबद्धः विपुलो-विस्तीर्णः वृत्तो-वर्तुलः 'वग्धारियत्ति प्रलम्बमानः माल्यदामकलापः-पुष्पमालासमूहो यत्र तत्तथेति 'पंचवण्णसुरभिमुक्कपुप्फपुञ्जोवयारकलिए' पंचवर्णेन सुरभिणा मुक्तेनक्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण-पूजया कलितं यत्तत्तथा 'कालागरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुद्धयाभिराम कालागरुप्रभृतीनां धूपानां यो मघमघायमानो गन्ध उद्धृत-उद्भूतस्तेनाभिरामं यत्तत्तथा, तत्र कुंदुरुक-चीडा तुरुक्क-सिल्हकं 'सुगंधवरगंधगंधिए' सद्गन्धा ये वरगन्धा-वासास्तेषां गन्धो यत्रास्ति तत्तथा 'गंधवहिभूए' सौरभ्यातिशयात् गन्धद्रव्यगुटिकाकल्पमित्यर्थः 'नडनट्टकजल्लमल्लमुट्ठियवेलंबगपवककहकलासकआइक्खयलंखमंखतूणइल्लतुंबवीणियभुयगमागहपरिगए' पूर्ववन्नवरं भुजगा-भोगिन इत्यर्थः भोजका वा तदर्चका मागधा-भट्टाः 'बहुजणजाणवयस्स विस्सुयकित्तिए' बहो-18 जनस्य पौरस्य जानपदस्य च-जनपदभवलोकस्य विश्रुतकीर्तिक-प्रतीतख्यातिक, 'बहुजणस्स आहुस्स आहुणिज्जे आहोतुःदातुः आहवनीयं-संप्रदानभूतं 'पाहुणिज्जे' प्रकर्षेण आहवनीयमिति गमनिका 'अच्चणिज्जे' चन्दनगन्धादिभिः 'वंदणिज्जे स्तुतिभिः 'पूणिज्जे पुष्पैः 'सक्कारणिज्जे' वस्त्रैः 'सम्माणणिजे बहुमान विषयतया 'कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिजे कल्याणमित्यादिधिया विनयेन पर्युपासनीयं 'दिवे' दिव्यं प्रधानं 'सच्चे' सत्यं सत्यादेशखात् 'सच्चोवाए' Jain Educatiolla) l onal For Personal & Private Use Only INJainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥ ४ ॥ सत्यावपातं 'सत्य सेवं' सेवायाः सफलीकरणात् 'सन्निहियपाडिहेरे' विहितदेवताप्रातिहार्य 'जागसहस्स भागपडिच्छए' यागाः - पूजा विशेषा ब्राह्मणप्रसिद्धास्तत्सहस्राणां भागम् - अंशं प्रतीच्छति आभाव्यखात् यत्तत्तथा 'बहुजणो अच्चेइ आगम्म पुण्णभद्दं चेइअं । से णं पुण्णभद्दे चेइए एक्केणं महया वणसंडेण सङ्घओ समता संपरिखित्ते' सर्वतः - सर्वदिक्षु समन्तात् - विदिक्षु च 'से णं वणसंडे किन्हे किण्होभासे' कृष्णावभासः - कृष्णप्रभः कृष्ण एव वाग्वभासत इति कृष्णावभासः, 'नीले नीलोभासे' प्रदेशान्तरे 'हरिए हरिओमासे' प्रदेशान्तर एव तत्र नीलो मयूरगलवत् हरितस्तु शुकपिच्छवत्, हरितालाभ इति वृद्धाः, 'सीए सीओ भासे' शीतः स्पर्शापेक्षया पल्याद्याक्रान्तखादिति वृद्धाः, 'निद्धे निद्धोभासे' खिग्धो न तु रूक्षः, 'तिचे तिघोभासे' तीव्रो वर्णादिगुणप्रकर्षवान्, 'किण्हे किण्हच्छाए' इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमिति न पुनरुक्तता, तथाहि - कृष्णः सन् कृष्णच्छायः, छाया चादित्यावरणजन्यो वस्तुविशेषः, एवं 'नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए निद्धे निद्धच्छाए तिघे तिबच्छाए घणकडियकडिच्छाए' अन्योऽन्यं शाखानुप्रवेशाद्वहलनिरन्तरच्छायः 'रम्मे महामेह निकुरंबभूए' महामेघवृन्दकल्पे इत्यर्थः, 'ते णं पायवा मूलमंतो कंदमंतो' कन्दो - मूलानामुपरि 'खंधमंतो' स्कन्धः - स्थुडं 'तयामंतो' सालमंतो शाला- शाखा 'पवालमंतो' प्रवाल:- पल्लवाङ्कुरः, 'पत्तमंतो पुप्फमंतो फलमंतो बीयमंतो' 'अणुपुत्र सुजायरुइलवट्टभावपरिणया' आनुपूव्येण - मूलादिपरिपाट्या सुष्ठु जाता रुचिराः वृत्तभावं च परिणता ये ते तथा 'एक्कखंधा अणेगसाला अणेग साहप्पसाहविडिमा' अनेकशाखा प्रशाखो विटपस्तन्मध्यभागो वृक्षविस्तारो येषां ते तथा 'अणेगणरवामसुप्पसारियअगेज्झघणविपुलवहखंधा' अनेकाभिर्नरवामाभिः सुप्रसारिता भिरग्राह्यो Jain Educatinational For Personal & Private Use Only १ उत्क्षि साध्य० पूर्णभद्रवर्णनं सू. २ कोणिकवर्णनं सू. ३ ॥ ४ ॥ V.jainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ घनो-निबिडो विपुलो-विस्तीर्णो वृत्तश्च स्कन्धो येषां ते तथा 'अच्छि दपत्ता' नीरन्ध्रपर्णा 'अविरलपत्ता' निरन्तरदलाः 'अवाईणपत्ता' अबाचीनपत्राः-अधोमुखपलाशाः अवातीनपत्रा वा-अबातोपहतबर्दाः 'अणईइपत्ता' ईतिविरहितच्छदाः, 'निद्धयजरठपंडुरयपत्ता' अपगतपुराणपाण्डुरपत्राः, 'नवहरियभिसंतपत्तभारंधकारगंभीरदरिसणिज्जा' नवेन हरितेन 'भिसन्त'त्ति दीप्यमानेन पत्रभारेण-दलसंचयेनान्धकारा-अन्धकारवन्तः अत एव गम्भीराश्च दृश्यन्ते ये ते तथा 'उवनिग्गयनवतरुणपत्तपल्लवकोमलउज्जलचलंत किसलयसुकुमालपवालसोहियवरंकुरग्गसिहरा' उपनिर्गतैर्नवतरुणपत्रपल्लवैरिति-अभिनवपत्रगुच्छैः तथा कोमलोज्ज्वलैश्चलद्भिः किशलयः-पत्रविशेषैस्तथा सुकुमालप्रवालैः शोभितानि वरावराण्यग्रशिखराणि येषां ते तथा, इह चाङ्कुरप्रवालकिशलयपत्राणां अल्पबहुबहुतरादिकाल कृतावस्थाविशेषाद् विशेषः संभाव्यत इति, 'निचं कुसुमिया निचं माइया' मयूरिताः 'निचं लवइया' पल्लविता: 'निचं थवइया' स्तबकवन्तः 'निच्चं गुल्लइया' गुल्मवन्तः, 'निचं गोच्छिया' जातगुच्छाः, यद्यपि स्तबकगुच्छ योरविशेषो नामकोशेऽधीतस्तथापीह विशेषो भावनीयः, 'निचं जमलिया' यमलतया समश्रेणितया व्यवस्थिताः, 'निच्चं जुयलिया' युगलतया स्थिताः 'निच्चं विणमिया' विशेषेण फलपुष्पभारेण नताः, 'निचं पणमिया' तथैव नन्तुमारब्धाः, 'निच्चं कुसुमियमाझ्यलवइयथवइयगुलइयगोच्छियजमलियजुवलियविणमियपणमियसुविभत्तपिडिमंजरिवडेंसगधरा' केचित् कुसुमितायेकैकगुणयुक्ताः अपरे तु समस्तगुणयुक्तास्ततः कुसुमिताश्च ते इत्येवं कर्मधारयः, नवरं सुविभक्ता-विविक्ताः सुनिष्पन्नतया पिण्ड्यो-लुम्व्यः मञ्जर्यश्च प्रतीतास्ता एवावतंसकाः-शेखरकास्तान् धारयन्ति ये ते तथा, 'सुपवरहिणमयणसालकोइलकोभंडकभिंगारककोमलक Jain Educ a tional For Personal & Private Use Only a ajainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म जीवंजीवकनंदीमुहकविलपिंगलक्खगकारंडचक्कवायकलहंससारसअणेगसउणगणमिहुणविरइयसहुण्णइयमहुर- ४१ उत्क्षिकथाङ्गम्, सरनाइए' शुकादीनां सारसान्तानां अनेकेषां शकुनगणानां मिथुनर्विरचितं शब्दोन्नतिकं च-उन्नतशब्दकं मधुरखरं च । प्वाध्य नादितं-लपितं यस्मिन् स तथा, वनखण्ड इति प्रकृतं 'सुरम्मे संपिडियदरियभमरमहुकरिपहकरपरिलिंतमत्तछ-18 पूर्णभद्रवप्पयकुसुमासवलोलमहुरगुमगुर्मितगुंजंतदेसभागे' संपिण्डिता दृप्तभ्रमरमधुकरीणां वनसत्कानामेव 'पहकत्ति निकरा शर्णनं सू.२ यत्र स तथा तथा परिलीयमाना-अन्यत आगत्य लयं यान्तो मत्तषट्पदाः कुसुमासवलोला:-किञ्जल्कलम्पटाः मधुरं गुमगु-11 कोणिकवमायमानाः गुञ्जन्तश्च-शब्दविशेष विदधानाः देशभागेषु यस्य स तथा, ततः कर्मधारयः, 'अभितरपुप्फफला बाहिर-Iाणेनं सु.३ पत्तुच्छन्ना पत्तेहि य पुप्फेहि य उच्छन्न पलिच्छन्ना' अत्यंतमाच्छादिता इत्यर्थः, एतानि पुनर्वृक्षाणां विशेषणानि 'साउ-18 फले मिट्ठफले इत्यतो वनषण्डस्य भूयो विशेषणानि 'निरोयए' रोगवर्जितः, 'नाणाविहगुच्छगुम्ममंडवगसोहिए विचित्तसुहकेउभूएं विचित्रान्-शुभान् केतून्-ध्वजान् भूतः-प्राप्तः, 'वाविपुक्खरिणीदीहियासुनिवेसियरम्मजालहरए' वापीषु-चतुरस्रासु पुष्करिणीषु-वृत्तासु पुष्करवतीषु वा दीर्घिकासु-ऋजुसारणीषु सुष्टु निवेशितानि रम्याणि जालगृहकाणि | | यत्र स तथा 'पिंडिमनीहारिमसुगंधिसुहसुरभिमणहरं महया गंधद्धर्णि' मुयंता पिडिमनिर्हारिमा पुगलसमूहरूपां४ दूरदेशगामिनी च सद्गन्धि-सुगन्धिको शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तां च महता मोचन-18॥५ प्रकारेण विभक्तिव्यत्ययात् महती वा गन्ध एव ध्राणहेतुखात्-वृप्तिकारिखाद्गन्धध्राणिस्तां मुञ्चन्त इति वृक्षविशेषणमेवमितो-IN ISSन्यान्यपि 'नाणाविहगुच्छगुम्ममंडवकघरकसुहसेउकेउबहुला' नानाविधाः गुच्छा गुल्मानि मण्डपका गृहकाणि च Jain EducatIVE atonal For Personal & Private Use Only XMainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ येषां सन्ति ते तथा, तथा शुभाः सेतवो-मार्गा आलवालपाल्यो वा केतवश्व-ध्वजा-बहुला-बहवो येषां ते तथा, ततः कर्मधारयः, 'अणेगरहजाणजोग्गसिबियपविमोयणा' अनेकेषां रथादीनामधोऽतिविस्तीर्णखात् प्रविमोचनं येषु ते तथा 'सुरम्मा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा । तस्स णं वणसंडस्स बहुमज्झदेसभागे एत्थ णं महं एक्के असोगवरपायवे पण्णत्ते, कुसविकुसविसुद्धरुक्खमूले' कुशा-दर्भा विकुशा-वल्वजादयस्तैर्विशुद्धं-विरहितं वृक्षानुरूपं मूलं-समीपं यस्य स तथा, 'मूलमंते' इत्यादिविशेषणानि पूर्ववद्वाच्यानि यावत् 'पडिरूवे, सेणं असोगवरपा यवे अन्नेहिं बहूहिं तिलएहिं लउएहिं छत्तोएहिं सिरिसेहिं सत्तवण्णेहिं दहिवण्णेहिं लोद्धेहिं धवेहिं चंदणेहिं R अज्जुणेहिं निवेहि कुडएहिं कलंबेहिं सवेहिं फणसेहिं दाडिमेहिं सालेहिं तालेहिं तमालेहिं पिएहिं पियंगहिंडी पुरोवएहिं रायरुक्खेहिं नंदिरुक्खेहिं सबओ समंता संपरिक्खित्ते, ते णं तिलया लउया जाव नंदिरुक्खा कुसविकुसविसुद्धरुक्खमूला मूलमंतो' इत्यादि पूर्ववत् , यावत् , 'पडिरूवा, ते णं तिलया जाव नंदिरुक्खा अन्नाहिं बहहिं पउमलयाहिं नागलयाहिं असोगलयाहिं चंपयलयाहिं चूयलयाहिं वणलयाहि वासंतियलयाहिं कुंदलयाहिं सामलयाहिं सवओ समंता संपरिक्खित्ता, ताओ णं पउमलयाओ निचं कुसुमियाओ जाव पडिरूवाओ, तस्स णं असोगवरपायवस्स हेट्ठा ईसिखंधंसमल्लीणे' स्कन्धासन्नमित्यर्थः, 'एत्थ णं महं एक्के पुढविसिलापट्टए पण्णत्ते "एत्थ णं'तिशब्दोऽशोकवरपादपस्य यदधोत्रेत्येवं संबन्धनीयः, 'विक्खंभायामसुप्पमाणे किण्हे अंजणकवाणकुवलयहलहरकोसेजआगासकेसकजलंगीखंजणसिंगभेयरियजंबूफलअसणकसणबंधणनीलुप्पलपत्तनिकर Jain Educati o nal For Personal & Private Use Only L alijainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. १ उत्क्षि | पूर्णभद्रवर्णनं सू.२ अयसिकुसमप्पयासे नील इत्यर्थः अञ्जनको वनस्पतिः हलधरकोशेयं-बलदेववस्त्रं कजलाङ्गी-कन्जलगृहं शृङ्गभेदो-महिपादिविषाणच्छेदः रिष्ठकं-रत्नं असनको-बियकाभिधानो वनस्पतिः सनबन्धन-सनपुष्पवृन्तं 'मरकतमसारकलित्तनयण-10 प्लाध्य कीयरासिवन्ने' मरकत-रत्नं मसारो-मसृणीकारकः पापाणविशेषः 'कडित्तंति कडित्रं कृत्तिविशेषः नयनकीका-नेत्रमध्यतारा | तद्राशिवर्णः काल इत्यर्थः, 'निघणे' स्निग्धधनः 'अट्ठसिरे' अष्टशिराः अष्टकोण इत्यर्थः, 'आयंसतलोवमे सुरम्मे ईहा-13 मिगउसमतुरगनरमगरवालगकिन्नररुरुसरभचमरवणलयपउमलयभत्तिचित्ते ईहामृगाः-वृकाः व्यालकाः-श्वापदाः कोणिकवभुजगा वा 'आईणगरुयबूरणवणीयतूलफासे आजिनक-चर्ममयं वस्त्रं रूतं प्रतीतं बूरो-वनस्पतिविशेषः तूलम्-अर्कतूलंन म. 'सीहासणसंठिए पासाईए जाव पडिरूवेत्ति । इह ग्रन्थे वाचनाद्वयमस्ति, तत्रैकां बृहत्तरां व्याख्यास्यामो, द्वितीया तु प्रायः सुगमैव, यच तत्र दुरवगमं तदितरव्याख्यानतोऽवबोद्धव्यमिति । 'कूणिए नामं राय'त्ति कूणिकनामा श्रेणिकराजपुत्रो राजा 'होत्य'त्ति अभवत् । 'वन्नओ'त्ति तद्वर्णको वाच्यः, स च 'महया हिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादि 'पसंतडिंबडमरं रजं पसासेमाणे विहरति' इत्येतदन्तः, तत्र महाहिमवानिव महान् शेषराजापेक्षया तथा मलयःपर्वतविशेषो मन्दरो-मेरुमहेन्द्रः-शक्रादिदेवराजस्तद्वत्सारः-प्रधानो यः स तथा, तथा प्रशान्तानि डिम्बानि-विनाः डम-11 राणि-राजकुमारादिकृतविड्वरा यसिंस्तत्तथा 'प्रसाधयन्' पालयन् 'विहरति आस्ते सेति, समग्रं पुनरग्रे व्याख्यास्यामः । ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे नाम थेरे जातिसंपन्ने कुलसंपण्णे बलरूवविणयणाणदंसणचरित्तलाघवसंपण्णे ओयंसी तेयंसी वचंसी जसंसी जियकोहे जिय Jain Education international For Personal & Private Use Only Page #15 -------------------------------------------------------------------------- ________________ माणे जियमाए जियलोहे जियइंदिए जियनिद्दे जियपरिसहे जीवियासमरणभयविप्पमुके तवपहाणे गुणप्पहाणे एवं करणचरणनिग्गह णिच्छयअजवमद्दवलाघवखंतिगुत्तिमुत्ति१.विजामंतबंभवयनयनियमसच्चसोयणाणदंसण २० चारित्त० ओराले घोरे घोरवए घोरतवस्सी घोरबंभचेरवासी उच्छुढशरीरे संखित्तविउलतेयल्लेसे चोदसपुची चउणाणोवगते पंचहि अणगारसएहिं सद्धिं संपरिखुडे पुवाणुपुश्विं चरमाणे गामागुगामं दूतिज्जमाणे सुहंसुहेणं विहरमाणे जेणेव चंपा नयरी जेणेव पुण्णभद्दे चेतिए तेणामेव उवागच्छह उवागच्छइत्ता अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । (सूत्रं ४) 'थेरेति श्रुतादिभिर्वृद्धत्वात् स्थविरः, 'जातिसंपन्न' इति उत्तममातृकपक्षयुक्त इति प्रतिपत्तव्यमन्यथा मातृकपक्षसंपन्नलं पुरुषमात्रस्यापि स्यादिति नास्योत्कर्षः कश्चिदुक्तो भवेद्, उत्कर्षाभिधानार्थ चास्य विशेषणकलापोपादानं चिकीर्षितमिति, एवं कुलसंपन्नोऽपि, नवरं कुलं-पैतृकः पक्षः तथा बलं-संहननविशेषसमुत्थः प्राणः रूपम्-अनुत्तरसुररूपादनंतगुगं शरीरसौन्दर्य विनयादीनि प्रतीतानि नवरं लाघवं-द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागः एभिः संपन्नो यः स तथा, 'ओयंसित्ति ओजोमानसोऽवष्टम्भस्तद्वानोजस्वी तथा तेजस्वी तेजः-शरीरप्रभा तद्वांस्तेजस्वी वचो-वचनं सौभाग्यायुपेतं यस्यास्ति स वचस्वी अथवा वर्च:-तेजःप्रभाव इत्यर्थस्तद्वान् वर्चस्खी यशस्वी-ख्यातिमान् , इह विशेषणचतुष्टयेऽपि अनुस्वारः प्राकृतवात् , जितक्रोध इत्यादि तु विशेषणसप्तकं प्रतीतं, नवरं क्रोधादिजय उदयप्राप्तक्रोधादि विफलीकरणतोऽवसेयः, तथा जीवितस्य-प्राणधारणस्याशा-वाञ्छा मरणाच्च यद्भयं ताभ्यां विप्रमुक्तः जीविताशामरणभयविप्रमुक्तस्तदुभयोपेक्षक इत्यर्थः, तथा तपसा प्रधान-उत्तमः शेषमुनिजना For Personal & Private Use Only Mil.jainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. पेक्षया तपो वा प्रधानं यस्य स तपःप्रधानः, एवं गुणप्रधानोऽपि, नवरं गुणाः-संयमगुणाः, एतेन च विशेषणद्वयेन तपःसंयमौ | चम्पाया पूर्वबद्धाभिनवयोः कर्मणोनिर्जरणानुपादानहेतू मोक्षसाधने मुमुक्षूणामुपादेयावुपदर्शितौ, गुणप्राधान्ये प्रपश्चार्थमेवाह-एवं करणे श्रीसुधर्मात्यादि, यथा गुणशब्देन प्रधानशब्दोत्तरपदेन तस्य विशेषणमुक्तमेवं करणादिभिरेकविंशत्या शब्दैरेकविंशतिविशेषणान्यध्येयानि, गमनं सू.४ तद्यथा-करणप्रधानश्चरणप्रधानो यावच्चरित्रप्रधानः, तत्र करणं-पिण्डविशुद्ध्यादिः, यदाह-"पिंडविसोही समिई भावणे"त्यादि, चरणं-महाव्रतादि, आह च-'वयसमणधम्मसंजमवेयावच्चं चेत्यादि, निग्रहः-अनाचारप्रवृत्तनिषेधनं निश्चयः-तत्त्वानां निर्णयः, विहितानुष्ठानेषु वाऽवश्यंकरणाभ्युपगमः आर्जवं-मायानिग्रहो मार्दवं-माननिग्रहो लाघवं-क्रियासु दक्षत्वं क्षान्ति:-क्रोधनिग्रहः गुप्तिमनोगुप्त्यादिका, मुक्तिनिर्लोभता, विद्याः-प्रज्ञप्त्यादिदेवताधिष्ठिता वर्णानुपूर्व्यः, मत्रा-हरिणेगमिष्यादिदेवताधिष्ठितास्ता एव अथवा विद्याः ससाधनाः साधनरहिता मन्त्रा ब्रह्म-ब्रह्मचर्य सर्वमेव वा कुशलानुष्ठानं वेदः-आगमो लौकिकलोकोत्तरकुप्रावचनिकभेदः नया-नैगमादयः सप्त प्रत्येकं शतविधाः नियमा-विचित्रा अभिग्रहविशेषाः सत्यं-वचनविशेषं शौचंद्रव्यतो निर्लेपता | भावतोऽनवद्यसमाचारता ज्ञानं-मत्यादि दर्शनं-चक्षुर्दर्शनादि सम्यक्त्वं वा चारित्रं-बाह्यं सदनुष्ठान, यच्चेह करणचरणग्रहणेऽपि आर्जवादिग्रहणं तदार्जवादीनां प्राधान्यख्यापनार्थ, ननु जितक्रोधत्वादीनां आर्जवादीनां च को विशेषः, उच्यते, जितक्रोधादि विशेषणेषु तदुदयविफलीकरणमुक्तं मार्दवप्रधानादिषु तु उदयनिरोधः, अथवा यत एव जितक्रोधादिरत एव क्षमादिप्रधान इत्येवं हेतुहेतुमद्भावात् विशेषः, तथा ज्ञानसंपन्न इत्यादौ ज्ञानादिमत्वमात्रमुक्तं ज्ञानप्रधान इत्यादौ तु तद्वतां मध्ये तस्य प्राधान्य|मित्येवमन्यत्राप्यपौनरुक्त्यं भावनीयं, तथा 'ओराले'त्ति भीमो भयानकः, कथम् ?-अतिकष्टं तपः कुर्वन् पार्श्ववर्तिनामल्पस JainEducetimilarional For Personal & Private Use Only Sainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ त्वानां भयानको भवति, अपरस्त्वाह 'उराले 'त्ति उदारः - प्रधान: 'घोरि'त्ति घोरो निर्घृणः परिषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये, अन्ये खात्मनिरपेक्षं घोरमाहुः, तथा 'घोरखए 'त्ति घोराणि - अन्यैर्दुरनुचराणि व्रतानि - महाव्रतानि यस्य स तथा, घोरैस्तपोभिस्तपखी च, तथा घोरं च तद्ब्रह्मचर्य चाल्पसत्वैर्दुःखं यदनुचर्यते तस्मिन् घोरब्रह्मचर्ये वस्तुं शीलमस्येति घोरब्रह्मचर्यवासी 'उच्छूढशरीरे' 'उच्छूढं 'ति उज्झितमिवोज्झितं शरीरं येन स तत्सत्कारं प्रति निःस्पृहत्वात्, तथा 'संखित 'त्ति संक्षिप्ता शरीरान्तर्वर्त्तिनी विपुला अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्था तेजोलेश्या - विशिष्टतपोजन्य लब्धिविषयप्रभवा तेजोज्वाला यस्य स संक्षिप्तविपुलतेजोलेश्य:, तथा चतुर्दशपूर्वीति वेदप्रधान इत्येतस्यैव विशेषाभिधानं चतुर्ज्ञानोपगतः केवलवर्जज्ञानयुक्त इत्यर्थः, अनेन च ज्ञानप्रधान इत्येतस्य विशेषोऽभिहितः, पञ्चभिरनगारशतैः - साधुशतैः 'सार्द्ध' सह समन्तात्परिकरित इत्यर्थः, तथा 'पुवाणुपुधि' न्ति पूर्वानुपूर्व्या न पश्चानुपूर्व्या अनानुपूर्व्या वेत्यर्थः, क्रमेणेति हृदयं, 'चरन्' संचरन्, एतदेवाह - 'गामाणुगामं दूइज्जमाणे 'ति ग्रामश्चानुग्रामश्च विवक्षितग्रामानन्तरग्रामो ग्रामानुग्रामं तत् द्रवन्- गच्छन् एकस्साग्रामादनन्तरं ग्राममनुल्लङ्घयन्तित्यर्थः, अनेनाप्यप्रतिबद्धविहारमाह, तत्राप्यौत्सुक्याभावमाह, तथा 'सुहंसुहेणं विहरमाणे ति अत एव सुखसुखेन| शरीरखेदाभावेन संयमबाधाऽभावेन च विहरन् - स्थानात् स्थानान्तरं गच्छन् ग्रामादिषु वा तिष्ठन् 'जेणेव 'न्ति यस्मिन्नेव देशे चम्पा नगरी यस्मिन्नेव च प्रदेशे पूर्णभद्रं चैत्यं 'तेणामेवे 'ति तस्मिन्नेव देशे उपागच्छति, कचिद्राजगृहे गुणसिलके इति दृश्यते, स चापपाठ इति मन्यते, उपागत्य च यथाप्रतिरूपं यथोचितं मुनिजनस्य अवग्रहम् - आवासमवगृह्य - अनुज्ञापनापूर्वकं गृहीला संयमेन तपसा चात्मानं भावयन् विहरति - आस्ते स्म । For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥ ८ ॥ तरणं चंपानगरीए परिसा निग्गया कोणिओ निग्गओ धम्मो कहिओ परिसा जामेव दिसं पाउन्भूया तामेव दिसिं पडिगया । तेणं कालेणं तेणं समयेणं अज्जसुहम्मस्स अणगारस्स जेट्ठे अंतेवासी अज्जजंबू णामं अणगारे कासवगोत्तेणं सत्तुस्सेहे जाव अज्जसुहम्मस्स थेरस्स अदूरसामंते उद्धंजाणू अहोसिरे झाणकोट्ठोवगते संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तते णं से अज्जजंबूणामे जायसड्डे जायसंसए जायको हल्ले संजातसड्डे संजातसंसए संजायको हल्ले उप्पन्नसडे उत्पन्नसंसए उत्पन्नको हल्ले समुप्पन्नसड्डे समुप्पन्न संसए समुप्पन्न कोउहले उठाए उट्ठेति उट्ठाए उट्ठत्ता जेणामेव अजसुहम्मे थेरे तेणामेव उवागच्छति २ अज्जसुहम्मे थेरे तिकखुत्तो आयाहिणपयाहिणं करेइ २ वंदति नम॑सति वंदित्ता नमसित्ता अज्जसुहम्मस्स थेरस्स णच्चासन्ने नातिदूरे सुस्सूसमाणे णमंसमाणे अभिमुहं पंजलिउडे विणएणं पज्जुवासमाणे एवं वयासी - जति णं भंते! समणेणं भगवया महावीरेणं आइगरेण तित्थग० सयंसंबु० पुरिसु० पुरिससी० पुरिसव० पुरिसवरगं० लोगु० लोगना हे० लोगहिएणं लोगप० लोगपज्जोय अभयद० सरणद० चक्खुद० मग्गद० बोहिद० धम्मंद० धम्मदे० धम्मना० धम्मसा०धम्मवरचा० अप्पडिह० दंसणध० वियहछ० जिणं जाणणं तिनेणं तार• बुद्धेणं बोहरणं मुत्तेणं मोअगेणं सङ्घण्णेणं सङ्घद० सिवमयलमरुतमणंतमक्खयमवाबाहमपुणरावित्तियं सासयं ठाणमुवगतेणं पंचमस्स अंगस्स अयमट्ठे पन्नत्ते, छट्ठस्स णं अंगस्स भंते! णायाधम्मकहाणं के अहे पं०?, जंबूत्ति तए णं अज्जसुहम्मे थेरे अज्जजंबूणामं अणगारं एवं व० For Personal & Private Use Only जम्बूखामिप्रश्नः अध्ययनो देश: सू. ५ ॥ ८ ॥ Page #19 -------------------------------------------------------------------------- ________________ एवं खलु जंबू समणेणं भगवता महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स दो सुयक्खंधा पन्नत्ता, तंजहाणायाणि य धम्मकहाओ य, जति णं भंते ! समणेणं भगवता महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स दो सुयखंधा पं० तं०-णायाणि य धम्मकहाओ य, पढमस्स णं भंते! सुयकखंधस्स समणेणं जाव संपत्तेणं णायाणं कति अज्झयणा पन्नत्ता, एवं खलु जंबू! समणेणं जाव संपत्तेणं णायाणं एगूणवीसं अज्झयणा पं०, तं०-उखित्तणाए १ संघाडे २, अंडे ३ कुम्मे य ४ सेलगे ५। तुंबे य ६ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा इय १० ॥१॥ दावद्दवे ११ उदगणाए १२, मंडुक्के १३ तेयलीविय १४ । नंदीफले १५ अवरकंका १६, अतिने १७ सुंमा इय १८॥२॥ अवरे य पुंडरीयणायए १९ एगुणवीसतिमे । (सूत्रं ५) 'तए णं'ति ततोऽनन्तरं णमित्यलंकारे चम्पाया नगर्याः परिपत्-कूणिकराजादिका निर्गता-निःसृता सुधर्मस्वामिवन्दनार्थ, | "जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगए'ति यस्या दिशः सकाशात् प्रादुर्भूता-आविर्भूता आगता इत्यर्थः तामेव दिशं प्रतिगतेति । तमिन् काले तसिन् समये आर्यसुधर्मणोऽन्तेवासी आर्यजम्बूनामानगारः काश्यपगोत्रेण 'सत्तुस्सेहे'त्ति सप्त हस्तोच्छ्रयो यावत्करणादिदं दृश्यं “समचउरंससंठाणसंठिए वज्जरिसहनारायसंघयणे कणगपुलगनिघसपम्हगोरे" 18| कनकस्य-सुवर्णस्य 'पुलग'त्ति यः पुलको लवस्तस्य यो निकषः-कषपट्टे रेखालक्षणः तथा 'पम्ह'त्ति पयगर्भस्तद्वत् गौरो यः18 स तथा, वृद्धव्याख्या तु कनकस्य न लोहादेयः पुलकः-सारो वर्णातिशयः तत्प्रधानो यो निकषो-रेखा तस्य यत्पक्ष्मबहुलत्वं तद्वद्यो गौरः स कनकपुलकनिकषपक्ष्मगौरः, तथा 'उग्रतपा' उग्रम्-अप्रधृष्यं तपोऽस्येतिकृना, तथा 'तत्ततवे' तप्तं-तापितं तपो dain Education International For Personal & Private Use Only www.janelibrary.org Page #20 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथासम् ॥९ ॥ येन स तप्ततपाः, एवं तेन तत्तपस्तप्तं येन कर्माणि संताप्य तेन तपसा खात्मापि तपोरूपः संतापितो यतोऽन्यस्यास्पृश्य मिव | जम्बूस्वाजातमिति, तथा महातपाः-प्रशस्ततपा बृहत्तपा वा, तथा दीप्तं तपो यस्य स दीप्ततपाः, दीप्तं तु हुताशन इव ज्वलत्तेजः मिप्रश्नः कर्मेन्धनदाहकखात् , तथा "उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरी रे संखित्तविउलतेयलेसे"|| अध्ययनो इति पूर्ववत् , एवंगुणविशिष्टो जम्बूस्वामी भगवान् आर्यसुधर्मणः स्थविरस्य 'अदूरसामंतेत्ति दूरं-विप्रकर्षः सामन्तं-समीपं देशःसू.५ उभयोरभावोऽदूरसामन्तं तसिन्नातिदूरे नातिसमीपे उचिते देशे स्थित इत्यर्थः, कथं?-'उडेजाणू' इत्यादि शुद्धपृथिव्यासनवर्जनात् औपग्र हि कनिषद्याभावाच्च उत्कटुकासनः सनपदिश्यते ऊर्द्ध जानुनी यस्य स ऊर्द्धजानुः 'अधःशिराः' अधोमुखो नोर्बु तिर्यय वा विक्षिप्तदृष्टिः किं तु नियतभूभागनियमितदृष्टिरिति भावना, 'झाणकोहोवगए'त्ति ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो ध्यानकोष्ठोपगतः, यथा हि कोष्ठके धान्य प्रक्षिप्तमविप्रकीर्ण भवत्येवं स भगवान् धर्मध्यानकोष्ठकमनुप्रविश्येन्द्रियमनांस्यधिकृत्य संवृतात्मा भवतीति भावः, संयमेन-संवरेण तपसा-ध्यानेनात्मानं भावयन्-वासयन् विहरति-तिष्ठति । 'तए णं से' इत्यादि, तत इत्यानन्तर्ये तस्मात् ध्यानादनन्तरं णमित्यलंकारे, 'स' इति पूर्वप्रस्तुतपरामर्शार्थः तस्य तु सामान्योक्तस्य विशेषावधारणार्थ आर्यजम्बूनामेति, स च उत्तिष्ठतीति संबन्धः, किम्भूतः सन्नित्याह-'जायसद्धे' इत्यादि, जाता-प्रवृत्ता श्रद्धा-इच्छाऽस्येति जातश्रद्धः, क ?-वक्ष्यमाणानां पदार्थानां तत्वपरिज्ञाने स तथा, जातः संशयोऽस्येति जातसंशयः, संशयस्त्वनिर्धारितार्थ ज्ञानमु-11 ॥९॥ भयवस्त्वंशावलम्बितया प्रवृत्तं, स खेवं तस्य भगवतो जातः-यथा भगवता श्रीमन्महावीरवर्द्धमानस्वामिना त्रिभुवनभवनप्रकाशप्रदीपकल्पेन पश्चमस्यांगस्य समस्तवस्तुस्तोमव्यतिकराविर्भावनेनार्थोऽमिहित एवं षष्ठस्याप्युक्तोऽन्यथा वेति, तथा 'जातकुतू सयन विहरतिमनुप्रविश्यस्तिमुपगतो किम्भूतः शत पूर्वप्रस्तुत For Personal & Private Use Only Page #21 -------------------------------------------------------------------------- ________________ हलो' जातं कुतूहलं यस्य स तथा, जातौत्सुक्य इत्यर्थः, विश्वस्यापि विश्वव्यतिकरस्य पञ्चमाङ्गे प्रतिपादितखात्षष्ठाङ्गस्य कोऽन्यो|ऽर्थो भगवताभिहितो भविष्यतीति, संजातश्रद्ध इत्यादौ समुत्पन्नश्रद्ध इत्यादौ च संशब्दः प्रकर्षादिवचनः, तथा उत्पन्नश्रद्धः प्रागभूता उत्पन्ना श्रद्धा यस्येत्युत्पन्नश्रद्धः, अथोत्पन्नश्रद्धखस्य जातश्रद्धत्वस्य च कोऽर्थभेदो?, न कश्चिदेव, किमर्थ तत्प्रयोगः ?, हेतुखप्रदर्शनार्थ, तथाहि-उत्पन्नश्रद्धत्वाज्जातश्रद्धः प्रवृत्तश्रद्ध इत्यर्थः, अपरस्वाह-जाता श्रद्धा यस्य प्रष्टुं स जातश्रद्धः, कथं जातश्रद्धो ?, यमाजातसंशयः, षष्ठाङ्गार्थः पञ्चमाङ्गार्थवत् प्रज्ञप्तः उतान्यथेति, कथं संशयोऽजनि?, यसात् जातकुतूहलः, कीदृशो नाम षष्ठाङ्गस्यार्थो भविष्यति कथं च तमहमवभोत्स्से ? इति तावदवग्रहः, एवं संजातोत्पन्नसमुत्पन्नश्रद्धादय ईहापायधारणाभेदेन वाच्या इति, 'उहाए उढेईत्ति उत्थानमुत्था-ऊर्ध्व वर्त्तनं तया उत्थया उत्तिष्ठति उत्थाय च 'जेणे'त्यादि प्रकटं, "अजसुहम्मे थेरे' इत्यत्र पट्यर्थे सप्तमीति 'तिखुत्तो'त्ति त्रिकृखस्त्रीन् वारान् 'आदक्षिणप्रदक्षिणा' दक्षिणपार्थादारभ्य परिभ्रमणतो दक्षिणपा प्राप्तिरादक्षिणप्रदक्षिणा तां 'अजसुहम्मं थेरं' इत्यत्र पाठान्तरे आदक्षिणात्प्रदक्षिणो-दक्षिणपार्श्ववर्ती यः स तथा तं 'करोति' विदधाति वन्दते-वाचा स्तौति नमस्यति-कायेन प्रणमति नात्यासन्ने नातिदूरे उचिते देशे इत्यर्थः 'सुस्सूसमाणे'त्ति श्रोतुमिच्छन् 'नमंसमाणे त्ति नमस्यन् प्रणमन् अभिमुखः 'पंजलिउडे'त्ति कृतप्राञ्जलिः विनयेन प्रणमति-उक्तलक्षणेन 'पञ्जुवासमाणे त्ति पर्युपासनां विदधानः 'एव'मिति वक्ष्यमाणप्रकारं वदासित्ति अवादीत् , यदवादीत् तदाह-'जईत्यादि प्रकटं, नवरं यदि भदन्त ! श्रमणेन पञ्चमाङ्गस्यायमर्थः-अनन्तरोदितखेन प्रत्यक्षः प्रज्ञप्तस्ततः षष्ठाङ्गस्य कोऽर्थः प्रज्ञप्त, इति प्रश्नवाक्यार्थः, अथोत्तरदानार्थ 'जम्बूनामे त्ति हे जम्बू! इति-एवंप्रकारेणामत्रणवचसाऽऽमच्य आर्यसुधर्मा स्थविरः आर्यजम्बूनामानं अनगारमेवम Jain Education Internal oral For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म वादी-'नायाणि'त्ति ज्ञातानि-उदाहरणानीति प्रथमः श्रुतस्कन्धः 'धम्मकहाओ'त्ति धर्मप्रधानाः कथाः धर्मकथा इति | जम्बूस्वा द्वितीयः 'उखित्ते त्यादि श्लोकद्वयं सार्दू, तत्र मेघकुमारजीवेन हस्तिभवे वर्तमानेन यः पाद उत्क्षिप्तस्तेनोत्क्षिप्तेनोपलक्षितं मेघकथाङ्गम्. मिप्रश्नः कुमारचरितमुक्षिप्तमेवोच्यते, उत्क्षिप्तमेव ज्ञातम्-उदाहरणं विवक्षितार्थसाधनमुक्षिप्तज्ञातं, ज्ञातता चास्यैवं भावनीया-दयादि-19 अध्ययनो ॥१०॥ गुणवन्तः सहन्त एव देहकष्टं, उत्क्षिप्तैकपादो मेघकुमारजीवहस्तीवेति, एतदर्थाभिधायकं सूत्रमधीयमानवादध्ययनमुक्त मेवं सर्वत्र द्देशः सू.५ १। तथा संघाटकः-श्रेष्ठिचौरयोरेकबन्धनबद्धवमिदमप्यभीष्टार्थज्ञापकलात् ज्ञातमेव, एवमौचित्येन सर्वत्र ज्ञातशब्दो योज्यः, यथा-1 | यथं च ज्ञातलं प्रत्यध्ययनं तदर्थावगमादवसेयमिति २ । नवरं अण्डक-मयूराण्डं ३ । कूर्मश्च कच्छपः ४ । शैलको राजर्षिः ५। तुम्मं च-अलाबुः ६ । रोहिणी श्रेष्ठिवधूः ७ । मल्ली-एकोनविंशतितमजिनस्थानोत्पन्ना तीर्थकरी ८ । माकन्दी नाम वणिक 8 तत्पुत्रो माकन्दीशब्देनेह गृहीतः ९ । चंद्रमा इति च १० । 'दावद्दवे'त्ति समुद्रतटे वृक्षविशेषाः ११ । उदकं-नगरपरिखाजलं तदेव ज्ञातम्-उदाहरणं उदकज्ञातं १२ । मण्डूकः नन्दमणिकारश्रेष्ठिजीवः १३ । 'तेयली इय'त्ति तेतलिसुताभिधानोऽमात्य IS इति च १४ । 'नंदीफल'त्ति नन्दिवृक्षाभिधानतरुफलानि १५। 'अवरकंका' धातकीखण्डभरतक्षेत्रराजधानी १६ ।'आइण्णो' त्ति आकीर्णा-जात्याः समुद्रमध्यवर्तिनोऽश्वाः १७ । 'सुंसुमा इय'त्ति सुसुमाभिधाना श्रेष्ठिदुहिता १८ । अपरं च पुण्डरीक-13 ज्ञातमेकोनविंशतितममिति १९ । ॥१०॥ जति णं भंते! समणेणं जाव संपत्तेणं णायाणं एगूणवीसा अज्ज्ञयणा पं०, तं०-उखित्तणाए जाव पुंडरीएत्ति य, पढमस्स णं भंते ! अज्ज्ञयणस्स के अढे पन्नत्ते? एवं खलु जंबू ! तेणं कालेणं २ For Personal & Private Use Only w Page #23 -------------------------------------------------------------------------- ________________ इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणद्धभरहे रायगिहे णामं नयरे होत्था, वण्णओ, चेतिए वन्नओ, तत्य णं रायगिहे नगरे सेणिए नामं राया होत्था महताहिमवंत वन्नओ, तस्स णं सेणियस्स रनो नंदा नाम देवी होत्था सुकुमालपाणिपाया वण्णओ (सूत्रं. ६) तस्स णं सेणियस्स पुत्ते नंदाए देवीए अत्तए अभए नाम कुमारे होत्था अहीण जाव सुरूवे सामदंडभेयउवप्पयाणणीतिसुप्पउत्तणयविहिन्नू ईहावूहमग्गणगवेसणअत्थसत्थमइविसारए उप्पत्तियाए वेणइयाए कम्मियाए पारिणामिआए चउबिहाए बुद्धिए उववेए सेणियस्स रणो बहुसु कजेसु य कुटुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छएमु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंवणं चक्खू मेढीभूए पमाणभूए आहारभूए आलंबणभूए चक्खूभूए सबकज्जेसु सबभूमियासु लद्धपञ्चए विइण्णवियारे रजधुरचिंतए यावि होत्था, सेणियस्स रन्नो रज्जं च रहूं च कोसं च कोट्ठागारं च बलं च वाहणं च पुरं च अंतेउरं च सयमेव समुवेक्खमाणे २ विहरति (सूत्रं.७) . यदि प्रथमश्रुतस्कन्धस्यैतान्यध्ययनानि भगवतोक्तानि ततः प्रथमाध्ययनस्य कोऽर्थो भगवता प्रज्ञप्त इति शास्त्रार्थप्रस्तावना ॥ अथैवं पृष्टवन्तं जम्बूस्वामिनं प्रति सुधर्मस्वामी यथाश्रुतमर्थ वक्तुमुपक्रमते सेति । 'एवं मित्यादि सुगम, नवरं 'एव मिति वक्ष्यमाणप्रकारार्थः प्रज्ञप्त इति प्रक्रमः, खलुक्यालङ्कारे जम्बूरिति शिष्यामत्रणे 'इहैवेति देशतः प्रत्यक्षासने न पुनरसंख्येयखात् जम्बूद्वीपानामन्यत्रेतिभावः भारते वर्षे क्षेत्रे 'दाहिणड्डभरहे'त्ति दक्षिणार्धभरते नोत्तरार्द्धभरते 'देवी'ति राजभार्या 'वण्णओं For Personal & Private Use Only HIMAmainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥ ११ ॥ ति वर्णको वाच्यः, स च वक्ष्यमाणधारिण्या इव दृश्यः, 'अन्त'त्ति आत्मज: अङ्गज इत्यर्थः, 'अहीण जाव सुरूचे' प्ति इह यावत्करणादिदं द्रष्टव्यं 'अहीणपंचिंदियसरी रे' अहीनानि - अन्यूनानि लक्षणतः स्वरूपतो वा पञ्चापीन्द्रियाणि यस्मिंस्तत्तथाविधं शरीरं यस्य स तथा, 'लक्खणवंजणगुणोववेए' लक्षणानि - स्वस्तिक चक्रादीनि व्यञ्जनानि - मषतिलकादीनि तेषां यो गुणः - प्रशस्तता तेनोपपेतो- युक्तो यः स तथा, उप अप इत इति शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादुपपेत इति स्यात्, 'माणुम्माणपमाणपडिपुण्ण सुजाय सवंग सुंदरंगे तत्र मानं - जलद्रोणप्रमाणता कथं १ - जलस्यातिभृते कुण्डे पुरुषे निवेशिते यज्जलं निस्सरति तद्यदि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानं अर्द्ध भारप्रमाणता, कथं १, तुलारोपितः पुरुषो यद्यर्द्धभारं तुलति तदा स उन्मानप्राप्त इत्युच्यते, प्रमाणं- खाङ्गुलेनाष्टोत्तरशतोच्छ्रयता, ततश्च मानोन्मानप्रमाणैः प्रति पूर्णानि - अन्यूनानि सुजातानि - सुनिष्पन्नानि सर्वाणि अङ्गानि - शिरःप्रभृतीनि यस्मिन् तत्तथाविधं सुन्दरमंगं - शरीरं यस्य स तथा, 'ससिसोमाकारे कंते पियदसणे' शशिवत् सौम्याकारं कान्तं कमनीयमत एव प्रियं द्रष्टृणां दर्शनं रूपं यस्य स तथा, अत एव 'सुरूवे 'ति सुरूप इति, तथा सामदण्डभेद उपप्रदानलक्षणा या राजनीतयः तासां सुष्ठु प्रयुक्तं - प्रयोगो व्यापारणं यस्य स तथा, नयानां नैगमादीनां उक्तलक्षणनीतीनां च या विधा- विधयः प्रकारास्तान् जानाति यः स तथा पश्चात्पदद्वयस्य कर्मधारयः, तत्र परस्परोपकारप्रदर्शन गुणकीर्तनादिना शत्रोरात्मवशीकरणं साम, तथाविधपरिक्लेशे धनहरणादिको दण्डः, विजिगीषतशत्रु परिवर्गस्य स्वाम्यादिस्नेहापनयनादिको भेदः, गृहीतधनप्रतिदानादिकमुपप्रदानं नयविधयस्तु सप्त नैगमादयो नयाः प्रत्येकं शतभेदा, नीतिभेदास्तु सामनीतेः पञ्च दण्डस्य त्रयः भेदस्य उपप्रदानस्य च पश्च कामन्दकादिप्रसिद्धा इति, For Personal & Private Use Only श्रेणिका भयकुमा रयोर्वर्णनं सू. ६-७ ॥ ११ ॥ Page #25 -------------------------------------------------------------------------- ________________ तथा ईहा च-स्थाणुरयं पुरुषो वेत्येवं सदालोचनाभिमुखा मतिचेष्टा अपोहश्च-स्थाणुरेवायमित्यादिरूपो निश्चयः मार्गणं च-इह वल्युत्सर्पणादयः स्थाणुधर्मा एव प्रायो घटन्ते इत्याद्यन्वयधर्मालोचनरूपं गवेषणं च-इह शरीरकण्डूयनादयः पुरुषधर्माः प्रायो न घटन्त इति व्यतिरेकधर्मालोचनरूपं ईहाव्यूहमार्गणागवेषणानि तैरर्थशास्त्रे-अर्थोपायव्युत्पादग्रंथे कौटिल्यराजधानीत्यादौ या मतिर्बोधस्तया विशारदः-पण्डितो यः स ईहाव्यूहमार्गणगवेषणार्थशास्त्रमतिविशारदः, तथौत्पत्तिक्यादिकया बुद्ध्या उपपेतो-युक्तः, तत्रौत्पत्तिकी अदृष्टाश्रुताननुभूतार्थविषयाऽऽकसिकी वैनयिकी गुरुविनयलभ्यशास्त्रार्थसंस्कारजन्या कर्मजा कृषिवाणिज्यादिकर्माभ्यासप्रभवा पारिणामिकी-प्रायो वयोविपाकजन्या, तथा श्रेणिकस्य राज्ञः बहुषु कार्येषु च-भक्तसेवकराज्यादिदानलक्ष णकृत्येषु विषयभूतेषु तथा कुटुम्बेषु च-खकीयपरकीयेषु विषयभूतेषु ये मत्रादयो निश्चयान्तास्तेषु आप्रच्छनीयः, तत्र मत्रा& मत्रणानि पर्यालोचनानि तेषु च गुह्यानीव गुह्यानि-लज्जनीयव्यवहारगोपितानि तेषु च रहस्यानि-एकान्तयोग्यानि तेषु निश्चयेषु । वा-इत्थमेवेदं विधेयमित्येवंरूपनिर्णयेषु अथवा खतन्त्रेषु कार्यादिषु षट्सु विषयेषु चकाराः समुच्चयार्थाः आप्रच्छनीयः-सकृत् | प्रतिप्रच्छनीयो द्वित्रिकृतः, किमिति ?-यतोऽसौ मेढि'त्ति खलकमध्यवर्तिनी स्थूणा यस्यां नियमिता गोपंक्तिर्धान्यं गायति तद्वद्य-18 मालम्ब्य सकलमत्रिमडलं मन्त्रणीयार्थान् धान्यमिव विवेचयति सा मेढी, तथा प्रमाणे प्रत्यक्षादि तद्वद्यः तदृष्टार्थानामव्यभि-18 |चारिखेन तथैव प्रवृत्तिनिवृत्तिगोचरखात् स प्रमाणं, तथा 'आधारे आधारस्येव सर्वकार्येषु लोकानामुपकारित्रात् तथा 'आलंबनं' रज्ज्वादि तद्वदापद्गादिनिस्तारकखादालम्बनं तथा चक्षुः-लोचनं तल्लोकस्य मन्त्र्यमात्यादिविविधकार्येषु प्रवृत्तिनिवृत्ति-18 विषयप्रदर्शकलाचक्षुरिति, एतदेव प्रपञ्चयति-'मेढिभूए'इत्यादि भूतशब्द उपमार्थः सर्वकार्येषु-सन्धिविग्रहादिषु सर्वभूमिका dain Education International For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ DeceA ज्ञाताधर्म कथाङ्गम्. ॥१२॥ सु-मत्रिअमात्यादिस्थानकेषु लब्धः-उपलब्धः प्रत्ययः-प्रतीतिरविसंवादिवचनं च यस्य स तथा 'विइण्णवियारे'त्ति वितीर्णो- धारण्या राज्ञाऽनुज्ञातो विचार:-अवकाशो यस्य विश्वसनीयतात् असौ वितीर्णविचारः सर्वकार्यादिष्विति प्रकृतं, अथवा 'विण्णवियारे वर्णनं सू. विज्ञापिता राज्ञो लोकप्रयोजनानां निवेदयिता, किंबहुना ?-राज्यधुरश्चिन्तकोऽपि-राज्यनिर्वाहकश्चाप्यभूत् , एतदेवाह-श्रेणि-IST टमेघदोहकस्य राज्ञो राज्यं च-राष्ट्रादिसमुदायात्मकं राष्ट्रं च-जनपदं कोशं च-भाण्डागारं कोष्ठागारं च-धान्यगृहं बलं च-हस्त्यादि-18 दः सू. ९ सैन्यं वाहनं च-वेसरादिकं पुरं च-नगरमन्तःपुरं च-अवरोधनं स्वयमेव-आत्मनैव समुत्प्रेक्षमाणो-निरूपयन् समुत्प्रेक्षमाणो वा-व्यापारयन् इह च द्विवेचनमाभीक्ष्ण्येऽवसेयं, 'विहरति आस्ते स । तस्स णं सेणियस्स रन्नो धारिणीनामं देवी होत्था। जाव सेणियस्स रन्नो इट्टा जाव विहरइ । (सूत्रं. ८) तए णं सा धारिणी देवी अन्नया कयाइ तंसि तारिसगंसि छक्कट्ठकलट्ठमसंठियखंभुग्गयं पवरवरसालभंजियउज्जलमणिकणगरतणभूमियंविडकजालद्धचंदणिजूहकंतरकणयालिचंदसालियाविभत्तिकलिते सरसच्छधाऊवलवण्णरइए बाहिरओ दूमियघट्टमटे अभितरओ पत्तसुविलिहियचित्तकम्मे णाणाविहपंचवण्णमणिरयणकोहिमतले पउमलयाफुल्लवल्लिवरपुष्फजातिउल्लोयचित्तियतले वंदणवरकणगकलससुविणिम्मियपडिपुंजियसरसपउमसोहंतदारभाए पयरगालंबंतमणिमुत्तदामसुविरइयदारसोहे सुगं ॥१२॥ धवरकुसुममउयपम्हलसयणोवयारे मणहिययनिबुइयरे कप्पूरलवंगमलयचंदनकालागुरुपवरकुंदुरुक्कतुरुकधूवडझंतसुरभिमघमघंतगंधुदयाभिरामे सुगंधवरगंधिए गंधवहिभूते मणिकिरणपणासियंधकारे किं For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ बहुणा?, जुइगुणेहिं सुरवरविमाणवेलंबियवरघरए तंसि तारिसगंसि सयणिज्जंसि सालिंगणवहिए उभओ बिब्बोयणे दुहओ उन्नए मजेणयगंभीरे गंगापुलिणवालुयाउद्दालसालिसए उयचियखोमदुगुल्लपट्टपडिच्छपणे अच्छरयमलयनयतयकुसत्तलिंबसीहकेसरपञ्चुत्थए सुविरइयरयत्ताणे रत्तंसुयसंवुए सुरम्मे आइणगरूयबूरणवणीयतुल्लफासे पुत्वरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी २ एगं महं सत्तुस्सेहं रययकूडसन्निहं नहयलंसि सोम-सोमागारं लीलायंतं जंभायमाणं मुहमतिगयं गयं पासित्ता णं पडिबुद्धा तते णं साधारिणी देवी अयमेयारूवं उरालं कल्लाणं सिवं धन्नं मंगल्लं सस्सिरीयं महासुमिणं पासित्ता णं पडिबुद्धा समाणी हहतुहाचित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया धाराहयकलंबपुप्फगंपिव समूससियरोमकूवातंसुमिणं ओगिण्हइ २ सयणिज्जाओ उट्टेति २पायपीढातो पच्चोरुहइ पचोरुहइत्ता अतुरियमचवलमसंभताए अविलंबियाए रायहंससरिसीए गतीए जेणामेव से सेणिए राया तेणामेव उवागच्छइ उवागच्छइत्ता सेणियं रायं ताहिं इट्टाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरियाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहि मियमहुररिभियगंभीरसस्सिरीयाहिं गिराहिं संलवमाणी २ पडिबोहेइ पडिबोहेत्ता सेणिएणं रन्ना अब्भणुनाया समाणी णाणामणिकणगरयणभत्तिचित्तंसि भद्दासणंसि निसीयति २त्ता आसत्था विसत्था सुहासणवरगया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु सेणियं रायं एवं वदासी-एवं खलु अहं देवाणुप्पिया! For Personal & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥ १३ ॥ अज तंसि तारिसगंसि सयणिज्जंसि सालिंगणवाहिऍ जाव मियगवयणमइवयंतं गयं सुमिणे पासिंत्ता में पडिबुद्धा, ते एयस्स णं देवाणुप्पिया ! उरालस्स जाव सुमिणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भवि स्सति १ । (सू. १० ) 'धारणी नामं देवी होत्था जाव सेणियस्स रनो इट्ठा जाव विहरह' इत्यत्र द्विर्यावच्छब्दकरणादेवं द्रष्टव्यं 'सुकुमालपाणिपाया अहीणपंचेंदियसरीरा लक्खणवंजणगुणोववेया माणुम्माणपमाणसुजायसंवगंसुदरंगी ससिसो माकारा कंता पियदंसणा सुरूवा करतलपरिमिततिवलियबलियमज्झा' करतलपरिमितो - मुष्टिग्राह्यस्त्रिवलीको - रेखात्रयोपेतो बलितो - बलवान् मध्यो- मध्यभागो यस्याः सा तथा, 'कोमुईरयणिकरविमलपडिपुन्नसोमवयणा' कौमुदीरजनीकरवत्कार्त्तिकीचन्द्र इव विमलं - प्रतिपूर्ण सौम्यं च वदनं यस्याः सा तथा 'कुंडलुल्लिहियगंडलेहा' कुण्डलाभ्यामुल्लिखिता - घृष्टा गण्डलेखाः- कपोलविरचित मृगमदादिरेखा यस्याः सा तथा 'सिंगारागारचारुवेसा' शृङ्गारस्य- रसविशेषस्यागारमिवागारं अथवा शृङ्गारो-मण्डन भूषणाटोपः तत्प्रधानः आकारः - आकृतिर्यस्याः सा तथा, चारुर्वेषो - नेपथ्यं यस्याः सा तथा, ततः कर्मधारयः, तथा 'संगयगयहसिय भणिय विहियविलाससल लिय संलावणिउणजुत्तोवयारकुसला' संगता - उचिता गतहसितभणितविहितविलासा यस्याः सा तथा, तत्र विहितं चेष्टितं, विलासो-नेत्रचेष्टा, तथा सह ललितेन - प्रसन्नतया ये संलापाः - परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा युक्ता-संगता ये उपचारा - लोकव्यवहारास्तेषु कुशला या सा तथा ततः पदत्रयस्य कर्मधारयः, 'पासाईया' चित्तप्रसादजनिका 'दरिसणिज्जा' यां पश्यचक्षुर्न श्राम्यति, 'अभिरूपा' मनोज्ञरूपा 'पंडिरुवा' For Personal & Private Use Only धारिण्याः स्वमः सूत्र ९ ॥ १३ ॥ Page #29 -------------------------------------------------------------------------- ________________ द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा तथा, 'सेणियस्स रन्नों इट्टा वल्लंभा' कांता काम्यखात् प्रिया प्रेमविषयत्वात् मणुना सुन्दरखात् 'नामधेजा' नामधेयवती प्रशस्तनामधेयवतीत्यर्थः नाम वा धार्य-हृदि धरणीयं यस्याः सा तथा, 'वेसासिया' विश्वसनीयखात् 'सम्मया' तत्कृतकार्यस्य सम्मतखाद्वहुमता-बहुशो बहुभ्यो वाऽन्येभ्यः सकाशान्मता बहुमता बहुमानपात्रं वा 'अणुमया' विप्रियकरणस्यापि पश्चात्मता अनुमता "भंडकरंडगसमाणा' आभरणकरण्डकसमानोपादेयखात् 'तेल्लकेला इव सुसंगोविया' तैल्लकेला-सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य भाजनविशेषः स च मङ्गभयाल्लोच(ठ)नभयाच सुष्टु संगोप्यते एवं साऽपि तथोच्यते 'चेलपेडा इव सुसंपरिगिहीया' वस्त्रमञ्जषेवेत्यर्थः, 'रयणकरंडगोविव सुसारविया' सुसंरक्षितेत्यर्थः, कुत इत्याह, 'माणं सीयं मा णं उण्हं मा णं दंसा मा णं मसगा मा णं वाला मा ण चोरां मा णं वाइयपित्तियसंभियसन्निवाइयविविहरोगायंका फुसंतुत्तिकट्ट सेणिएणं रन्ना सद्धिं विउलाई भौगंभोगाई भुंजमाणा विहरति' माशब्दा निषेधार्थाः, णकारा वाक्यालङ्कारार्थाः, अथवा 'माणं ति मैनामिति प्राकृतखात , व्याला:श्वापदभुजगाः रोगाः-कालसहाः आतङ्काः-सद्योघातिनः, इतिकट्ट-इतिकृता इतिहेतो गभोगान्-अतिशयवद्भोगानिति, 'तए णं'ति ततोऽनन्तरं 'तंसि तारिसयंसित्ति यदिदं वक्ष्यमाणगुणं तसिंस्तादृशके यादृशमुपचितपुण्यस्कन्धानामङ्गिनामुचितं 'वरघरए'त्ति संबन्धः वासभवने इत्यर्थः, कथंभूते ?-'षट्काष्ठकं' गृहस्य बाह्यालन्दकं पदारुकमिति यदागमप्रसिद्ध, द्वारमित्यन्ये स्तम्भविशेषणमिदमित्यन्ये, तथा लष्टा-मनोज्ञा मृष्टा-मसृणाः संस्थिता-विशिष्टसंस्थानवन्तो ये स्तम्मास्तथा उद्ता-ऊद्ध-11 गता स्तम्भेषु वा उद्गता-व्यवस्थिताः स्तम्भोद्गताः प्रवराणां वराः प्रवरवराः-अतिप्रधाना याः शालभञ्जिकाः-पुत्रिकास्तथा । For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥ १४ ॥ उज्ज्वलानां मणीनां-चंद्रकान्तादीनां कनकस्य रत्नानां - कर्केतनादीनां या स्तूपिका- शिखरं, तथा विटङ्कः कपोतपाली वरण्डकाधोवती अस्तरविशेष: जालं- सच्छिद्रो गवाक्षविशेषः, अर्द्धचन्द्र:- अर्द्धचन्द्राकारं सोपानं निर्यूहकं - द्वारपार्श्वविनिर्गतदारु अंतरं-अस्तर विशेष एव पानीयान्तरमिति सूत्रधारैर्यद् व्यपदिश्यते निर्यूहकद्वयस्य यान्यन्तराणि तानि वा निर्यूहकान्तराणि कणकाली| अस्तरविशेषश्चन्द्रसालिका च-गृहोपरि शाला एतेषां गृहांशानां या विभक्तिः - विभजनं विविक्तता तया कलितं युक्तं यत्तत्तथा तस्मिन्, 'सरसच्छवाडवडंब सरइए त्ति स्थाप्यं, कैश्चित् पुनरेवं संभावितमिदं - 'सरसच्छधाउवलवन्नरइए 'ति तत्र सरसेनअच्छेन धातूपलेन - पाषाणधातुना गैरिकविशेषेणेत्यर्थः वर्णो रचितो यत्र तत्तथा 'बाहिरओ दूमियघट्ट मट्टे' ति दूमितं - धवलितं घृष्टं - कोमलपाषाणादिना अत एव मृष्टं-मसृणं यत्तत्तथा तस्मिन्, तथा अभ्यन्तरतः प्रशस्तं - स्वकीय २ कर्मव्यापृतं शुचि - पवित्रं लिखितं चित्रकर्म यत्र तत्तथा तस्मिन् तथा नानाविधानां जातिभेदेन पञ्चवर्णानां मणिरत्लानां सत्कं कुट्टिमतलं - मणिभूमिका यस्मिंस्तत्तथा तत्र तथा पद्मः - पद्माकारैरेवं लताभिरशोकलताभिः पद्मलताभिर्वा मृणालिकाभिः पुष्पवल्लीभिः - पुष्पप्रधानाभिः पत्रवल्लिभिः तथा वराभिः पुष्पजातिभिः - मालतीप्रभृतिभिचित्रितमुल्लोकतलं - उपरितनभागो यस्मिन् तत्तथा तत्र, इह च प्राकूतखेन 'उल्लोयचित्तियतले' इत्येवं विपर्ययनिर्देशो द्रष्टव्य इति, अथवा पद्मादिभिरुल्लोकस्य चित्रितं तलं - अधोभागो यस्मिन्निति, तथा वन्द्यन्त इति वन्दना - मङ्गल्याः ये वरकनकस्य कलशाः सुष्ठु - 'निम्मिय'ति न्यस्ताः प्रतिपूजिताः - चन्दनादिचर्चिताः सरसपद्मा:- सरसमुखस्थगनकमलाः शोभमाना द्वारभागेषु यस्य पाठान्तरापेक्षया चन्दन वरकनककलशैः सुन्यस्तैस्तथा प्रतिपुञ्जितैःपुञ्जीकृतैः सरसपद्यैः शोभमाना द्वारभागा यस्य तत्तथा तस्मिन्, तथा प्रतरकाणि-स्वर्णादिम या आभरण विशेषास्तत्प्रधानैर्मणिमुक्तानां For Personal & Private Use Only धारिण्याः स्वप्नःसूत्र ९ ॥ १४ ॥ Page #31 -------------------------------------------------------------------------- ________________ दामभिः-स्रग्भिः सुष्टु विरचिता द्वारशोभा यस्य तत्तथा तस्मिन् , तथा सुगन्धिवरकुसुमैदृदुकस्य-मृदोः पक्ष्मलस्य च-पक्ष्मवतः शयनस्य-तूल्यादिशयनीयस्य यः उपचार:-पूजा उपचारो वा स विद्यते यस्मिन् मण इत्यस्य मत्वर्थीयखात् तत् सुगन्धिवरकुसुममृदुपक्ष्मलशयनीयोपचारवत्तच्च यद् हृदयनिवृतिकरं च-मनःस्वास्थ्यकरं तत्तथा तस्मिन् , तथा कपूरश्च लवङ्गानि चफलविशेषाः मलयचन्दनं च-पर्वतविशेषप्रभवं श्रीखण्डं कालागुरुश्च-कृष्णागरुः प्रवरकुन्दुरुकं च-चीडाभिधानो गन्धद्रव्यविशेषः तुरुष्कं च-सिल्हकं धूपश्च-गन्धद्रव्यसंयोगज इति द्वन्द्वः, एतेषां वा संबन्धी यो धूपः तस्य दह्यमानस्य सुरभिर्यो मघमघायमान:-अतिशयवान् गन्धः उद्भूतः उद्भूतः तेनाभिरामम्-अभिरमणीयं यत्तत्तथा तस्मिन् , तथा सुष्टु गन्धवराणां-प्रधानचूर्णानां गन्धो यस्मिन् अस्ति तत् सुगन्धवरगन्धिकं तसिन्, तथा गंधवतिः-गन्धद्रव्यगुटिका कस्तूरिका वा गन्धस्तद्गुटिका गन्धव|र्तिस्तद्भूते-सौरभ्यातिशयात्तत्कल्पे, तथा मणिकिरणप्रणाशितान्धकारे, किं बहुना वर्णकेन?, वर्णकसर्वखमिदं धुत्या गुणैश्च सुरवरविमानं विडम्बयति-जयति यद्वरगृहकं तत्तथा तत्र, तथा तसिन् तादृशे शयनीये सहालिङ्गनवा -शरीरप्रमाणोपधानेन यत्तत्सालिङ्गनवर्तिकं तत्र, 'उभओ विवोयणे'त्ति उभयतः उभौ-शिरोऽन्तपादान्तावाश्रित्य 'विवोयणे'त्ति उपधाने यत्र तत्तथा तस्मिन् , 'दुहओ'त्ति उभयतः उन्नते मध्ये नतं च तन्निम्नखाद्गभीरं च महत्त्वान्नतगम्भीरं अथवा मध्येन च भागेन तु गम्भीरे-अवनते गङ्गापुलिनवालुकायाः अवदातः-अवदलनं पादादिन्यासेऽधोगमनमित्यर्थः तेन 'सालिसए'त्ति सदृशकमतिनम्रखाद्यत्तत्तथा तत्र, दृश्यते च हंसतूल्यादिष्वयं न्याय इति । तथा 'उयचिय'त्ति परिकर्मितं यत् क्षौम दूकूलं-कार्यासिकमतसीमयं वा वस्त्रं तस्य युगलापेक्षया यः पट्टः-एकः शाटकः स प्रतिच्छादनम्-आच्छादनं यस्य तत्तथा तत्र, तथा आस्त Jain Education Intemarora For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म- कथाङ्गम्. ॥१५॥ रको मलको नवत: कुशक्तो लिम्बः सिंहकेंसरश्चैते आस्तरणविशेषास्तैः प्रत्यवस्तृतम्-आच्छादितं यत्तत्तथा, इह चास्तरको लोकप्रतीत एव मलककुशक्तौ तु रूढिगम्यौ नवतस्तु ऊोविशेषमयो जीनमिति लोके यदुच्यते, लिम्बो-बालोरभ्रस्योर्णायुक्ता कृतिः स्वमसूत्र सिंहकेसरो-जटिलकम्बला, तथा सुष्टु विरचितं शुचि वा रचितं रजस्त्राणं-आच्छादनविशेषोऽपरिभोगावस्थायां यसिंस्तत्तथा तत्र, रक्तांशुकसंवृते- मशकंगृहाभिधानवस्त्राते सुरम्ये तथा आजिनकं-चर्ममयो वस्त्रविशेषः स च स्वभावादतिकोमलो भवति तथा रूतं-कर्पासपक्ष्म बूरो-वनस्पतिविशेषः नवनीतं-म्रक्षणं एभिस्तुल्यः स्पर्शो यस्य, तूलं वा-अर्कतूलं तत्र पक्षे एतेषामिव स्पर्शो यस्य तत्तथा तत्र, पूर्वरात्रश्चासावपररात्रश्च पूर्वरात्रापररात्रः स एव काललक्षणः समयः न तु सामाचारादिलक्षणः पूर्वरात्रापररात्रकालसमयस्तत्र, मध्यरात्रे इत्यर्थः, इह चार्षखादेकरेफलोपेन 'पुवरत्तावरत्ते'त्युक्तं, अपर रात्रशब्दो वाध्यमिति, सुप्तजागरा-नातिसुप्ता नातिजाग्रती, अत एवाह 'ओहीरमाणीति वारंवारमीपन्निद्रां गच्छन्तीत्यर्थः, एकं महान्तं सप्तोत्सेधमित्यादि विशेषणं मुखमतिगतं गजं दृष्ट्वा प्रतिबुद्धेति योगः, तत्र सप्तोत्सेधं सप्तसु-कुम्भादिषु स्थानेषूनतं सप्तहस्तोच्छ्रितं वा 'रयय'ति रूप्यं 'नहयलंसित्ति नभस्तलान्मुखमतिगतमिति योगः, वाचनान्तरे खेवं दृश्यते-'जाव सीहं सुविणे पासित्ता णं |पडिबुद्धा' तत्र यावत्करणादिदं द्रष्टव्यं 'एकं च णं महंतं पंडुरं धवलयं सेयं' एकार्थशब्दत्रयोपादानं चात्यन्तशुक्लताख्यापनार्थ, एतदेवोपमानेनाह-संखउलविमलदहियणगोखीर (विमल) फेणरयणिकरपगासं' शंखकुलस्येव विमलदन इव घनगोक्षीरस्येव विमलफेनस्येव रजनीकरस्येव प्रकाशः-प्रभा यस्य स तथा तं, अथवा 'हाररजतखीरसागरदगरयमहासेल|पंडुरतरोरुरमणिजदरिसणिज' हारादिभ्यः पाण्डुरतरो यः स तथा, इह च महाशैलो-महाहिमवान् तथा उरु:-विस्तीर्णः रम For Personal & Private Use Only Page #33 -------------------------------------------------------------------------- ________________ राणीयो-रम्योऽत एव दर्शनीय इति पदचतुष्टयस्य कर्मधारयोऽतस्तं, तथा 'थिरलट्ठपउट्ठपीवरसुसिलिट्टविसिट्ठतिक्खदाढाविडंबियमुहं' स्थिरौ-अप्रकम्पौ लष्टौ-मनोज्ञौ प्रकोष्ठौ-कूर्पराग्रेतनभागौ यस्य स तथा, तथा पीवराः-स्थूला सुश्लिष्टाः-अविसर्वरा विशिष्टा-मनोहरास्तीक्ष्णा या दंष्ट्रास्ताभिः कृखा 'विडंबियंति विवृतं मुखं यस्य स तथा ततः कर्मधारयस्तं, तथा 'परिकम्मियजच्चकमलकोमलमाईयसोहंतलट्टउटुं' परिकम्मितं-कृतपरिकर्मा 'माइय'त्ति मात्रावान् परिमित इत्यर्थः, शेष प्रतीतं, तथा 'रत्तुप्पलपत्तमउयसुकुमालतालुनिल्लालियग्गजीहं' रक्तोत्पलपत्रमिव मृदुकेभ्यः सुकुमारमतिकोमलं तालु च निर्लालिताना-प्रसारितारा जिह्वा च यस्य स तथा तं, तथा 'महुरगुलियभिसंतपिंगलच्छं'मधुगुटिकेव-क्षौद्रवर्तिरिव 'भिसंत'त्ति दीप्यमाने पिङ्गले-कपिले अक्षिणी यस्य स तथा तं, तथा 'मूसागयपवरकणयतावियआवत्तायंतवहतडियविमलसरिसनयणं' मृषागतं-मृन्मयभाजनविशेषस्थं यत्प्रवरकनकं तापितमग्निधमनात 'आवत्तायंत'त्ति आवर्त्त कुर्वत् तद्वत् तथा वृत्ते च तर्दिते -विवृत्ते विमले च सदृशे च-समाने नयने यस्य स तथा तं, अत्र च 'वत' इत्येतावदेव || | पुस्तके दृष्टं संभावनया तु वृत्तर्दित इति व्याख्यातमिति, पाठान्तरेण तु 'वपडिपुण्णपसत्थानद्धमहुगुलियपिंगलच्छं' |स्फुटश्चायं पाठः, तथा 'विसालपीवरभमरोरुपडिपुण्णविमलखंध' विशालो-विस्तीर्णः पीवरो-मांसलः 'भ्रमरोरुः' भ्रम-16 रा-रोमावर्ता उरवो-विस्तीर्णा यत्र स तथा परिपूर्णो विमलश्च स्कन्धो यस्य स तथा तं, अथवा 'पडिपुण्णसुजायखंधं तथा 8 'मिदुविसदसुहुमक्खणपसत्थविच्छिन्नकेसरसडं' मृयो विशदा-अविमूढाःसूक्ष्मा लक्षणप्रशस्ताः-प्रशस्तलक्षणा विस्तीर्णाः | केसरसटाः-स्कन्धकेशरजटा यस्य स तथा तं, अथवा 'निम्मलवरकेसरधरं' तथा 'ऊसियसुनिम्मियसुजायअप्फोडियलंगू Jain Education Intemanora For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ धारिण्याः स्वप्नःसूत्र ज्ञाताधर्मलं'उच्छ्रितम्-ऊर्द्ध नीतं सुनिर्मितं सुष्टु भंगुरतया न्यस्तं सुजातं सद्गुणोपपेततया आस्फोटितं भुवि लाङ्गुलं-पुच्छं येन स तथा कथाङ्गम्. तं, सौम्यं-उपशान्तं सौम्याकार-शान्ताकृति, 'लीलायंतंति लीलां कुर्वन्तं 'जंभायंतं' विजृम्भमाणं शरीरचेष्टाविशेषं विदधानं 'गगणतलाओ ओवयमाणं सीहं अभिमुहं मुहे पविसमाणं पासित्ता पडिबुद्ध'त्ति 'अयमेयारूवं'ति इमं महास्वप्नमिति ॥१६॥ संबंधः, एतदेव-वर्णितस्वरूपं रूपं यस्य स्वप्नस्य न कविकृतमूनमधिकं वा स तथा तं, 'उरालं'ति उदारं प्रधानं कल्याणं-कल्या णानां शुभसमृद्धि विशेषाणां कारणखात् कल्ये वा-नीरोगखमणति-गमयति कल्याणं तद्धेतुखात्, शिवम्-उपद्रवोपशमहेतुखात् धन्यं धनावहखात् 'मंगल्यं' मङ्गले दुरितोपशमे साधुखात्सश्रीकं-सशोभनमिति 'समाणी'त्ति सती हृष्टतुष्टा-अत्यर्थं तुष्टा अथवा हृष्टा-विसिता तुष्टा-तोपवती, 'चित्तमाणंदिय'त्ति चित्तेनानन्दिता आनन्दितं वा चित्तं यस्याः सा चित्तानन्दिता, मकारः प्राकृतखात् , प्रीतिर्मनसि यस्याः सा प्रीतिमनाः, 'परमसोमणस्सिया' परमं सौमनसं संजातं यस्याः सा परमसौमनस्थिता, हर्षवशेन विसर्पद-विस्तारयायि हृदयं यस्याः सा तथा, सर्वाणि प्राय एकाथिकान्येतानि पदानि प्रमोदप्रकर्षप्रतिपादनार्थखात् स्तुतिरूपखाच न दुष्टानि, आह च-"वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन् । यत्पदमसकृद्र्यात्तत्पुनरुक्तं न दोषाय | ॥१॥ इति, 'पञ्चोरुहइ'त्ति प्रत्यवरोहति, अखरितं मानसौत्सुक्याभावेनाचपलं कायतः 'असंभ्रान्त्याऽस्वलन्त्या | अविलम्बितया-अविच्छिन्नतया 'राजहंससरिसीए'त्ति राजहंसगमनसदृश्या गत्या 'ताहिं'ति या विशिष्टगुणोपेतास्ताभिगीभिरिति संबन्धः, इष्टाभिः-तस्य वल्लभाभिः कान्ताभिः-अभिलषिताभिः सदैव तेन प्रियाभिः-अद्वेष्याभिः सर्वेषामपि मनोज्ञाभिः-मनोरमाभिः मनःप्रियाभिश्चिन्तयापि उदाराभिः-उदारनादवर्णोच्चारादियुक्ताभिः कल्याणाभिः-समृद्धिकारिकाभिः ॥१६॥ For Personal & Private Use Only Page #35 -------------------------------------------------------------------------- ________________ शिवाभिः - गीर्दोषानुपद्रुताभिः धन्याभिः - धनलम्भिकाभिर्मङ्गल्याभिः - मङ्गलसाध्वीभिः सश्रीकाभिः - अलङ्कारादिशोभावद्भिः हृदयगमनीयाभिः - हृदये या गच्छन्ति कोमलत्वात् सुबोधत्वाच्च तास्तथा ताभिः, हृदयप्रह्लादिकाभिः - हृदयप्रह्लादनीयाभिः आह्लादजनकाभिः 'मितमधुर रिभितगंभीरसश्रीकाभिः' मिता:-वर्णपदवाक्यापेक्षया परिमिताः मधुराः - स्वरतः रिभिताः - स्वर - घोलनाप्रकारवत्यः गम्भीराः - अर्थत शब्दतश्च सह श्रिया - उक्तगुणलक्ष्म्या यास्तास्तथा ततः पदपञ्चकस्य कर्मधारयस्ततस्ताभिः गीर्भिः - वाग्भिः संलपन्ती - पुनः पुनर्जल्पन्तीत्यर्थः नानामणिकनकरत्नानां भक्तिभिः - विच्छित्तिभिश्चित्रं - विचित्रं यत्तत्तथा तत्र भद्रासने-सिंहासने आश्वस्ता गतिजनितश्रमापगमात् विश्वस्ता संक्षोभाभावात् अनुत्सुका वा 'सुहासणवरगय'त्ति सुखेन शुभे वा आसनवरे गता - स्थिता या सा तथा, करतलाभ्यां परिगृहीतः - आत्तः करतलपरिगृहीतस्तं शिरस्यावर्त्त आवर्त्तनं - परिभ्रमणं यस्य स तथा शिरसावर्त्त इत्येके, शिरसा अप्राप्त इत्यन्ये, तमंजलिं मस्तके कृत्वा एवमवादीत् - 'किं मन्ने' इत्यादि, को मन्ये कः कल्याणफलवृत्तिविशेषो भविष्यति, इह मन्ये वितर्कार्थो निपातः, 'सोच्च'ति श्रुखा श्रवणतः निशम्य - अवधार्य हृष्टतुष्टो यावद्वि| सर्पद्धृदयः । तथा वाचनान्तरे पुनरिह राज्ञीवर्णके चेदमुपलभ्यते । तणं सेणिए राया धारिणीए देवीए अंतिए एयमहं सोचा निसम्म हट्ठ जाव हियये धाराहयनीवसुरभिकुसुमचुंचुमालइयतणुऊस सियरोमकूवे तं सुमिणं उग्गिण्हइ उग्गिण्हहत्ता ईहं पविसति २ अप्पणो साभाविएणं मइपुवएणं बुद्धिविन्नाणेणं तस्स सुमिणस्स अत्थोग्गहं करेति २ धारणिं देवीं ताहिं जाव हिययपल्हाय णिज्जाहिं मिउम हुररिभियगंभीरसस्सिरियाहिं वग्गूहिं अणुवहेमाणे २ एवं वयासी- उराले णं For Personal & Private Use Only Page #36 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥ १७ ॥ तुमे देवाणुप्पिए! सुमिणे दिट्ठे कल्लाणा णं तुमे देवाणुप्पिए सुमिणे दिट्ठे सिवे धन्ने मंगले सस्सिरीए णं तुमे देवाणुप्पिए सुमिणे दिट्ठे आरोग्गतुहिदीहाउय कल्लाणमंगलकारए णं तुमे देवी सुमिणे दिट्ठे अत्थलाभों ते देवाप्पिए । पुत्तलाभो ते देवा० रज्जलाभो भोगसोक्खलाभो ते देवाणुप्पिए । एवं खलु तुम देवाप्पिए नवहं मासाणं बहुपडिपुन्नाणं अद्धट्टमाण य रादिंदियाणं विइक्कताणं अम्हं कुलकेउं कुलदीव कुलपचयं कुलवर्डिसयं कुलतिलकं कुलकित्तिकरं कुलवित्तिकरं कुलणंदिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविवर्द्धणकरं सुकुमालपाणिपायं जाव दारयं पयाहिसि, सेवि य णं दारए उम्मुक्कबालभावे विन्नाय परिणयमेत्ते जोवणगमणुपत्ते सूरे वीरे विकंते विच्छिन्नविपुलबलवाहणे रज्जवती राया भविस्सइ, तं उराले णं तु देवीए सुमिणे दिट्ठे जाव आरोग्गतुहिदीहा उकल्लाणकारए णं तुमे देवी! सुमिणे दिट्ठेत्तिकड भुज्जो २ अणुवृहेइ । (सू. १०) तते णं सा धारणी देवी सेणिएणं रन्ना एवं वृत्ता समाणी तुजाव हिया करतलपरिग्गहियं जाव अंजलिं कट्टु एवं वदासी- एवमेयं देवाणुप्पिया ! तहमेयं अवितहमेयं असंदिद्धमेयं इच्छियमेयं दे० पडिच्छियमेयं इच्छियपडिच्छियमेयं सच्चे णं एसमट्टे जं णं तुझे वदहत्तिकट्टु तं सुमिणं सम्मं पडिच्छर पडिच्छत्ता सेणिएणं रन्ना अन्भणुष्णाया समाणी णाणामणिकणगरयणभत्तिचित्ताओ भद्दासणाओ अन्भुट्ठेह अन्भुट्ठेत्ता जेणेव सए सयणिज्जे तेणेव उवागच्छइ २ तां संयंसि सयणिज्जंसि निसीयइ निसीयइत्ता एवं वदासी- मा मे से उत्तमे पहाणे मंगले For Personal & Private Use Only स्वमकथनं फलादेशः सू. १० ११ ॥ १७ ॥ Page #37 -------------------------------------------------------------------------- ________________ सुमिणे अन्नेहिं पावसुमिणेहिं पडिहमिहित्तिकटु देवयगुरुजणसंबद्धाहिं पसत्थाहिं धम्मियाहिं कहाहिं । सुमिणजागरियं पडिजागरमाणी विहरइ (सू. ११) 'धाराहयनीयसुरभिकुसुमचंचुमालइयतणुऊसवियरोमकूवेत्ति तत्र नीयः-कदम्बः धाराहतनीयसुरभिकुसुममिव | 'चंचुमालइय'त्ति पुलकिता तनुर्यस्य स तथा, किमुक्तं भवति ?-'ऊसवियत्ति उत्सृता रोमकूपा-रोमरन्ध्राणि यस्य स तथा, तं स्वप्नमवगृह्णाति अर्थावग्रहतः ईहामनुप्रविशति-सदर्थप्रयोलोचनलक्षणां ततः 'अप्पणो'त्ति आत्मसंबन्धिना स्वाभाविकेनसहजेन मतिपूर्वेण-आभिनिबोधिकप्रभवेन बुद्धिज्ञानेन-मतिविशेषभूतौत्पत्तिक्यादिबुद्धिरूपपरिच्छेदेन अर्थावग्रह-स्वप्नफलनिश्चयं | करोति, ततोऽवादीत 'उराले ण'मित्यादि, अर्थलाभ इत्यादिषु भविष्यतीति शेषो दृश्यः, एवं उपबृंहयन्-अनुमोदयन् ‘एवं16 खलु'त्ति एवंरूपादुक्तफलसाधनसमर्थात् स्वप्नात् दारकं प्रजनिष्यसीति संबन्धः, 'बहुपडिपुण्णाणं'त्ति अतिपूर्णेषु षष्ठयाः | सप्तम्यर्थखात् अर्द्धमष्टमं येषु तान्यष्टिमानि तेषु रात्रिन्दिवेषु-अहोरात्रेषु व्यतिक्रान्तेषु, कुलकेखादीन्येकादश पदानि, तत्र केतु-18 |चिह्न ध्वज इत्यर्थः केतुरिव केतुरद्भुतखात् कुलस्य केतुः कुलकेतुः, पाठान्तरेण 'कुलहे' कुलकारणं एवं दीप इव दीपः प्रकाश-12 कखात् पर्वतोऽनभिभवनीयस्थिराश्रयसाधम्योत् अवतंसः-शेखरः उत्तमखात्तिलको-विशेषकः भूषकखात् कीर्तिकरः-ख्यातिकरः, कचिद्वृत्तिकरमित्यपि दृश्यते, वृत्तिश्च-निर्वाहः, नन्दिकरो-वृद्धिकरः यशः-सर्वदिग्गामिप्रसिद्धिविशेषस्तत्करः पादपो-2 | वृक्ष आश्रयणीयच्छायवात् विवर्द्धन-विविधैः प्रकारैवृद्धिरेव तत्करं 'विण्णायपरिणयमेत्तेत्ति विज्ञकः परिणतमात्रश्च कला-1 दिष्विति गम्यते, तथा शूरो दानतोऽभ्युपेतनिर्वाहणतो वा वीरः संग्रामतः विक्रान्तो भूमण्डलाक्रमणतः विस्तीर्णे विपुले eeeeeeeeeeeeeeeer eces I For Personal & Private Use Only Page #38 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. काह्वानं सू. १२ ॥१८॥ अतिविस्तीर्णे बलवाहने-सैन्यगवादिके यस्य स तथा, राज्यपती राजा खतत्र इत्यर्थः। 'त'मिति यस्मादवं तसादुदारादिविशे- नैमित्तिपणः खप्नः 'तुमे'त्ति खया दृष्ट इति निगमनं । एवमेत'दिति राजवचने प्रत्ययाविष्करणम् , एतदेव स्फुटयति-तहमेयंति तथैव तद्यथा भवन्तः प्रतिपादयन्ति, अनेनान्वयतस्तद्वचनसत्यतोक्ता 'अवितहमेयं ति अनेन व्यतिरेकभावतः 'असंदिद्धमेय'मित्यनेन संदेहाभावतः 'इच्छियंति इष्टं ईप्सितं वा 'पडिच्छियं ति प्रतीष्टं प्रतीप्सितं वा अभ्युपगतमित्यर्थः, इष्टप्रतीष्टम् इप्सितप्रतीप्सितं वा धर्मद्वययोगात् , अत्यन्तादरख्यापनाय चैवं निर्देशः, 'इतिकट्ठत्ति इति भणिखा 'उत्तमत्ति स्वरूपतः। 'पहाणे'त्ति फलतः, एतदेवाह-'मंगल्ले ति मंगले साधुः स्वप्न इति 'सुमिणजागरियंति स्वप्नसंरक्षणार्थ जागरिका तां'प्रतिजाग्रती' प्रतिविदधती। तए णं सेणिए राया पचूसकालसमयंसि कोडुंबियपुरिसे सद्दावेइ सद्दावइत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया! बाहिरियं उवट्ठाणसालं अज सविसेसं परमरम्मं गंधोदगसित्तसुइयसंमजिओवलित्तं पंचवनसरससुरभिमुक्कपुप्फपुंजोवयारकलियं कालागरुपवरकुंदुरुक्कतुरुक्कधूवडझंतमघमघंतगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवहिभूतं करेह य कारवेह य २ एवमाणत्तियं पञ्चप्पिणह, तते णं ते कोडंबियपुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हट्टतुट्ठा जाव पचप्पिणंति, तते णं सेणिए राया कल्लं पाउप्पभायाए रयणीए ॥१८॥ फुल्लुप्पलकमलकोमलुम्मिलियंमि अहापंडुरे पभाए रत्तासोगपगासकिंसुयसुयमुहगुंजद्धरागबंधुजीवगपा रावयचलणनयणपरहुयसुरत्तलोयणजासुयणकुसुमजलियजलणतवणिजकलसहिंगुलयनिगररूवाइरंगरेह Jan Education interna For Personal & Private Use Only waw.jainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ न्तसस्सिरीए दिवागरे अहकमेण उदिए तस्स दिण [कर] करपरपरावयारपारद्वंमि अंधयारे बालातवकुंकुमेण खइयव जीवलोए लोयणविसआणुआसविगसंतविसददंसियंमि लोए कमलागरसंडबोहए उट्ठियंमि सूरे सहस्सरसिमि दिणयरे तेयसा जलंते सयणिजाओ उतुति २ जेणेव अणसाला तेणेव उवागच्छइ २ अदृणसालं अणुपविसति २ अणेगवायामजोगवग्गणवामद्दणमल्लजुद्धकरणेहिं संते परिस्संते सयपागेहिं सहस्सपागेहिं सुगंधवरतेल्लमादिएहिं पीणणिज्जेहिं दीवणिज्जेहिं दप्पणिज्जेहिं मदणिज्जेहिं विंहणिज्जेहिं सविंदियगायपल्हायणिज्जेहिं अब्भंगएहिं अब्भंगिए समाणे तेल्लचम्मंसि पडिपुण्णपाणिपायसुकुमालकोमलतलेहिं पुरिसेहिं छेएहिं दक्खेहिं पढेहिं कुसलेहिं मेहावीहिं निउणेहिं निउणसिप्पोवगतेहिं जियपरिस्समेहिं अब्भंगणपरिमद्दणुवलणकरणगुणनिम्माएहिं अद्विसुहाए मंससुहाए तयासुहाए रोमसुहाए चउबिहाए संवाहणाए संवाहिए समाणे अवगयपरिस्समे नरिंदे अट्टणसालाओ पडिनिक्खमइ पडिनिक्खमइत्ता जेणेव मजणघरे तेणेव उवागच्छइ उवागच्छइत्ता मजणघरं अणुपविसति अणुपविसित्ता समंत (मुत्त) जालाभिरामे विचित्तमणिरयणकोहिमतले रमणिज्जे पहाणमंडवंसि णाणामणिरयणभत्तिचित्तंसि पहाणपीढंसि सुहनिसन्ने सुहोदगेहिं पुप्फोदएहिं गंधोदएहिं सुद्धोदएहि य पुणो पुणो कल्लाणगपवरमजणविहीए मज्जिए तत्थ कोउयसएहिं बहुविहेहिं कल्लाणगपवरमजणावसाणे पम्हलसुकुमालगंधकासाईयलूहियंगे अहतसुमहग्घदूसरयणसुसंवुए सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावन्नग dain Education International For Personal & Private Use Only www.janelibrary.org Page #40 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. १ उत्क्षिताध्ययने स्वप्नफलम् सू. १२ ॥१९॥ विलेवणे आविद्धमणिसुवन्ने कप्पियहारद्धहारतिसरयपालंबपलबमाणकडिसुत्तसुकयसोहे पिणद्धगेवजे अंगुलेजगललियंगललियकयाभरणे णाणामणिकडगतुडियथंभियभुए अहियरूवसस्सिरीए कुंडलुज्जोइयाणणे मउडदित्तसिरए हारोत्थयसुकतरइयवच्छे पालंबपलंबमाणसुकयपडउत्तरिजे मुद्दियापिंगलंगुलीए णाणामणिकणगरयणविमलमहरिहनिउणोवियमिसिमिसंतविरइयसुसिलिट्ठविसिट्ठलट्ठसंठियपसत्थआविद्धवीरवलए, किं बहुणा?, कप्परुक्खए चेव सुअलंकियविभूसिए नरिंदे सकोरिटमल्लदामेणं छत्तेणं धरिजमाणेणं उभओ चउचामरवालवीइयंगे मंगलजयसद्दकयालोए अणेगगणनायगदंडणायगराईसरतलवरमाडंबियकोडंबियमंतिमहामंतिगणगदोवारियअमच्चचेडपीढमद्दनगरणिगमसेडिसेणावइसत्थवाहदूयसंधिवाल सद्धिं संपरिवुडे धवलमहामेह निग्गएविव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव पियदंसणे नरवई मजणघराओ पडिनिक्खमति पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ उवागच्छइत्ता सीहासणवरगते पुरत्थाभिमुहे सन्निसन्ने । तते णं से सेणिए राया अप्पणो अदूरसामंते उत्तरपुरच्छिमे दिसिभागे अट्ठ भद्दासणाई सेयवत्थपच्चुत्थुयाति सिद्धत्थमंगलोवयारकतसंतिकम्माइं रयावेइ रयावित्ता णाणामणिरयणमंडियं अहियपेच्छणिजरूवं महग्यवरपट्टणुग्गयं सण्हबहुभत्तिसयचित्तहाणं ईहामियउसमतुरयणरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं सुखचियवरकणगपवरपेरंतदेसभागं अभितरियं जवणियं अंछावेइ अंछावइत्ता ॥१९॥ dan Education International For Personal & Private Use Only www.janelibrary.org Page #41 -------------------------------------------------------------------------- ________________ अच्छरगमउअमसूरगउच्छइयं धवलवत्थपञ्चत्थुयं विसिटुं अंगसुहफासयं सुमउयं धारिणीए देवीए भद्दासणं रयावेइ रयावइत्ता कोडंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया! अटुंगमहानिमित्तसुत्तत्थपाढए विविहसत्थकुसले सुमिणपाढए सद्दावेह सद्दावइत्ता एयमाणत्तियं खिप्पामेव पचप्पिणह । तते णं ते कोडंबियपुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हह जाव हियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ठ एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणति २ सेणियस्स रन्नो अंतियाओ पडिनिक्खमंति २ रायगिहस्स नगरस्स मज्झमझेणं जेणेव सुमिणपाढगगिहाणि तेणेव उवागच्छंति उवागच्छित्ता सुमिणपाढए सद्दावेति । तते णं ते सुमिणपाढगा सेणियस्स रन्नो कोडंबियपुरिसेहिं सद्दाविया समाणा हट्ट २ जाव हियया पहाया कयबलिकम्मा जाव पायच्छित्ता अप्पमहग्घाभरणालंकियसरीरा हरियालियसिद्धत्थयकयमुद्धाणा सतेहिं सतेहिं गिहेहिंतो पडिनिक्खमंति २ रायगिहस्स मज्झमज्झेणं जेणेव सेणियस्स रन्नो भवणवडेंसगदुवारे तेणेव उवागच्छंति २ एगतओ मिलयंति २ सेणियस्स रन्नो भवणवडेंसगदुवारणं अणुपविसंति अणुपविसित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छंति उवागच्छित्ता सेणियं रायं जएणं विजएणं वद्धावेंति, सेणिएणं रन्ना अच्चिय वंदिय पूतिय माणिय सकारिया सम्माणिया समाणा पत्तेयं २ पुच्चन्नत्थेसु भद्दासणेसु निसीयंति, तते णं सेणिए राया जवणियंतरियं धारणी देवीं ठवेइ ठवेत्ता पुप्फफलप For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. १उत्क्षिसाध्ययने स्वप्नफलम् सू. १२ ॥२०॥ डिपुण्णहत्थे परेणं विणएणं ते सुमिणपाढए एवं वदासी-एवं खलु देवाणुप्पिया! धारिणीदेवी अज तंसि तारिसयंसि सयणिज्जंसि जाव महासुमिणं पासित्ता णं पडिबुद्धा, तं एयरस णं देवाणुप्पिया! उरालस्स जाव सस्सिरीयस्स महासुमिणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सति, तते णं ते सुमिणपाढगा सेणियस्स रन्नो अंतिए एयमढे सोचा णिसम्म हट्ट जाव हियया तं सुमिणं सम्मं ओगिण्हंति २ ईहं अणुपविसंति २ अन्नमन्नण सद्धिं संचालेंति संचालित्ता तस्स सुमिणस्स लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा सेणियस्स रन्नो पुरओ सुमिणसत्थाई उच्चारेमाणा २ एवं वदासी-एवं खलु अम्हं सामी! सुमिणसत्थंसि बायालीसं सुमिणा तीसं महासुमिणा बावत्तरिं सवसुमिणा दिट्ठा, तत्थ णं सामी ! अरिहंतमायरो वा चक्कवधिमातरो वा अरहंतंसि वा चक्कवहिसि वा गन्भं वक्कममाणंसि एएसिं तीसाए महासुमिणाणं इमे चोद्दस महामुमिणे पासित्ताणं पडिबुज्झंति, तंजहा-गयउसभसीहअभिसेयदामससिदिणयरं झयं कुंभं । पउमसरसागरविमाणभवणरयणुचय सिंहिं च ॥१॥ वासुदेवमातरो वा वासुदेवंसि गन्भं वक्कममाणंसि एएसिं चोद्दसण्हं महासुमिणाणं अन्नतरे चत्तारि महासुमिणे पासित्ता णं पडिबुज्झंति, बलदेवमातरो वा बलदेवंसि गम्भं वक्कममाणंसि एएसिं चोद्दसण्हं महासुमिणाणं अण्णतरे चत्तारि महासुविणे पासित्ताणं पडिबुझंति, मंडलियमायरो वा मंडलियंसि गन्भं वक्कममाणंसि एएसिं चोद्दसहं महासुमिणाणं अन्नतरं एगं महासुमिणं पासित्ताणं पडिबुज्झंति, इमेय णं सामी! धारणीए देवीए ॥२०॥ For Personal & Private Use Only Page #43 -------------------------------------------------------------------------- ________________ एगे महासुमिणे दिढे, तं उराले णं सामी! धारणीए देवीए सुमिणे दिवे, जाव आरोग्गतुहिदीहाउकल्लाणमंगल्लकारए णं सामी! धारिणीए देवीए सुमिणे दिखे, अत्थलाभो सामी! सोक्खलाभो सामी! भोगलाभो सामी! पुत्तलाभो, रजलाभो एवं खलु सामी! धारिणीदेवी नवण्हं मासाणं बहुपडिपुन्नाणं जाव दारगं पयाहिसि, सेवि य णं दारए उम्मुक्कबालभावे विनायपरिणयमित्ते जोवणगमणुपत्ते सूरे वीरे विकंते विच्छिन्नविउलबलवाहणे रजवती राया भविस्सइ अणगारे वा भावियप्पा, तं उराले णं सामी! धारिणीए देवीए सुमिणे दिवे, जाव आरोग्गतुहिजावदिखेत्तिकट्ठ भुज्जो २ अणुव्हेंति । तते णं सेणिए राया तेसिं सुमिणपाढगाणं अंतिए एयमढे सोचा णिसम्म हट्ट जाव हियए करयल जाव एवं वदासीएवमेयं देवाणुप्पिया! जाव जन्नं तुब्भे वदहत्तिकट्ठ तं सुमिणं सम्मं पडिच्छति २ ते सुमिणपाढए विपुलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेण य सकारेति सम्माणेति २ विपुलं जीवियारिहं पीतिदाणं दलयति २ पडिविसज्जेइ । तते णं से सेणिए राया सीहासणाओ अन्भुढेति २ जेणेव धारिणी देवी तेणेव उवागच्छइ उवागच्छइत्ता धारिणीदेवीं एवं वदासी-एवं खलु देवाणुप्पिए ! सुमिणसत्थंसि बायालीसं सुमिणा जाव एगं महासुमिणं जाव भुज्जो २ अणुवूहति, तते णं धारिणीदेवी सेणियस्स रन्नो अंतिए एयमढे सोचा णिसम्म हट्ट जाव हियया तं सुमिणं सम्म पडिच्छति २ जेणेव सए वासघरे तेणेव उवागच्छति २ण्हाया कयबलिकम्मा जाव विपुलाहिं जाव विहरति (सूत्रं १२) JainEducationimel For Personal & Private Use Only Modi.jainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥२१॥ । 'पचूसे त्यादि प्रत्यूषकाललक्षणो यः समय:-अवसरः स तथा तत्र कौटुम्बिकपुरुषान्-आदेशकारिणः 'सद्दावेद'ति[१ उत्क्षिशब्दं करोति शब्दयति 'उपस्थानशाला' आस्थानमण्डपं 'गन्धोदकेने त्यादि गन्धोदकेन सिक्ता शुचिका-पवित्रा संमार्जिताताध्ययने कचवरापनयनेन उपलिप्ता छगणादिना या सा तथा तां, इदं च विशेषणं गन्धोदकसिक्तसंमार्जितोपलिप्तशुचिकामित्येवं दृश्य, स्वप्रफलम् सिक्ताद्यनन्तरभाविखाच्छुचिकखस्य, तथा पञ्चवर्णः सरसः सुरभिश्च मुक्तः-क्षिप्तः पुष्पपुञ्जलक्षणो यः उपचारः-पूजा तेन कलिता या सा तथा तां, 'काले'त्यादि पूर्ववत् , 'आणत्तियं पञ्चप्पिणहत्ति आज्ञप्तिम्-आदेशं प्रत्यर्पयत-कृतां सती निवेदयत, 'कल्ल'मित्यादि 'कल्लमिति श्वः प्रादुः-प्राकाश्ये ततः प्रकाशप्रभातायां रजन्यां 'फुल्लोल्पलकमलकोमलोन्मीलितं' फुल्लं-विकसितं तच्च तदुत्पलं च-पद्म फुल्लोत्पलं तच्च कमलश्च-हरिणविशेषः फुल्लोत्पलकमलौ तयोः कोमलम्-अकठोरमुन्मीलितं-दलानां नयनयोश्चोन्मीलनं यसिंस्तत्तथा तसिन् , अथ रजनीविभातानन्तरं पाण्डुरे-शुक्ले प्रभाते-उपसि रत्तासोगे'त्यादि रक्ताशोकस्य प्रकाशः-प्रभा स च किंशुकं च-पलाशपुष्पं शुकमुखं च गुञ्जा-फलविशेषो रक्तकृष्णस्तदर्धे बंधु(जीवकं च-बन्धुकं पारापतः-पक्षिविशेषः तच्चलननयने च परभृतः-कोकिलः तस्य सुरक्तं लोचनं च 'जासुमिण'इति जपा वनस्पतिविशेषः तस्याः कुसुमं च ज्वलितज्वलनश्च तपनीयकलशश्च हिङ्गलको-वर्णकविशेषस्तन्निकरश्च-राशिरिति द्वन्द्वः तत एतेषां यद्रूपं ततोऽतिरेकेण-आधिक्येन रेहंत'त्ति शोभमाना स्वा स्वकीया श्रीः-वर्णलक्ष्मीर्यस्य स तथा तसिन्, 'दिवाकरे आदित्ये अथ-अनन्तरं क्रमेण-रजनीक्षयपाण्डुरप्रभातकरणलक्षणेन 'उदिते' उद्गते 'तस्स दिण कर करपरंपरावयारपार मि[8 अंधकारे'त्ति तस्य-दिवाकरस्य दिने-दिवसे अधिकरणभूते दिनाय वा यः करपरम्परायाः-किरणप्रवाहस्यावतार: विशेषः तञ्चलननयने च परभूत हिलको वर्णकविशेषता तथा तसिन्, “दिवाकर se For Personal & Private Use Only Page #45 -------------------------------------------------------------------------- ________________ अवतरणं तेन प्रारब्धम्-आरब्धमभिभवितुमिति गम्यते अपराद्धं वा-विनाशितं दिनकरपरम्परावतारप्रारब्धं तसिन् सति, इहा च तस्येति सापेक्षत्वेऽपि समासः, तथा दर्शनादन्धकारे-तमसि तथा बालातप एव कुङ्कुमं तेन खचिते इव जीवलोके साति, तथा लोचनविषयस्य-दृष्टिगोचरस्य योऽणुयासोत्ति-अनुकाशो विकाशः प्रसर इत्यर्थस्तेन विकसंचासौ वर्द्धमानो विशदश्चस्पष्टः स चासौ दर्शितश्चेति लोचनविषयानुकाशविशददर्शितस्तसिन्, कस्मिन्नित्याह-लोके अयमभिप्रायः-अन्धकारस्य क्रमेण हानौ लोचनविषयविकाशः क्रमेणैव भवति स च विकसन्तं लोकं दर्शयत्येव, अंधकारसद्भावे दृष्टेरप्रसरणे लोकस्य संकीर्णस्येव । (प्रतिभासनादिति, तथा कमलाकरा-इदादयस्तेषु षण्डानि-नलिनीषण्डानि तेषां बोधको यः तस्मिन् उत्थिते-उदयानन्तरावस्थावाप्ते 'सूरे' आदित्ये किंभूते ?-सहस्ररश्मौ तथा 'दिनकरे' दिनकरणशीले तेजसा ज्वलति सतीति । 'अट्टणसाल'त्ति अट्टनशाला व्यायामशालेत्यर्थः, अनेकानि यानि व्यायामानि योग्या च-गुणनिका वल्गनं च-उल्ललनं व्यामर्दनं च-परस्परेण वाहाद्यङ्गमोटनं मल्लयुद्धं च-प्रतीतं करणानि च-बाहुभङ्गविशेषा मल्लशास्त्रप्रसिद्धानि तैः श्रान्तः सामान्येन परिश्रान्तो अङ्गप्रत्यङ्गापेक्षया सर्वतः शतकृखो यत्पर्क शतेन वा कार्षापणानां यत्पकं तच्छतपक्कमेवमितरदपि सुगन्धिवरतैलादिभिरभ्यंगैरिति योगः आदिशब्दात् घृतकर्पूरपानीयादिग्रहः किम्भूतैः-'प्रीणनीयैः' रसरुधिरादिधातुसमताकारिभिर्दापनीयैः-अग्निजननैः दर्पणीयैः-बलकरैः मदनीयैः-मन्मथबृहणीयासोपचयकारिभिः सर्वेन्द्रियगात्रप्रह्लादनीयैः अभ्यंगैः-स्नेहनैः अभ्यंगः क्रियते यस्य सोऽभ्यङ्गितः सन् , ततस्तैलचर्मणि-तैलाभ्यक्तस्य संबाधनाकरणाय यच्चर्म तत्तैलचर्म तस्मिन् संवाहिते 'समाणे'त्ति योगः, कैरित्याह ?-पुरुषैः, कथम्भूतैः ?-प्रतिपूर्णानां पाणिपादानां सुकुमालकोमलानि-अतिकोमलानि तलानि-अधोभागा येषां ते - For Personal & Private Use Only ainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥२२॥ तथा तैः, छेकैः-अवसरतैर्द्विसप्ततिकलापण्डितैरिति च वृद्धाः, दक्षैः-कार्याणामविलम्बितकारिभिः प्रष्टैः-वाग्मिभिरिति वृद्ध-IN उत्क्षिव्याख्या, अथवा प्रष्टैः-अग्रगामिभिः कुशलैः-साधुभिः संबाधनाकर्मणि मेधाविभिः-अपूर्वविज्ञानग्रहणशक्तिनिष्ठैः निपुणैः- ताध्ययने क्रीडाकुशलैनिपुणशिल्पोपगतैः-निपुणानि-मूक्ष्माणि यानि शिल्पानि-अङ्गमर्दनादीनि तान्युपगतानि-अधिगतानि यैस्ते तथा स्वप्नफलम् तैर्जितपरिश्रमैः, व्याख्यान्तरं तु छेकैः-प्रयोग दक्षैः-शीघ्रकारिभिः 'पत्तद्देहिंति प्राप्ताथैरधिकृतकर्मणि निष्ठां गतैः कुशलैः-18 आलोचितकारिभिः मेधाविभिः-सकृच्छृतदृष्टकर्मः निपुणैः-उपायारम्भिभिः निपुणशिल्पोपगतैः-सूक्ष्मशिल्पसमन्वितैरिति, अभ्यङ्गनपरिमर्दनोद्वलनानां करणे ये गुणास्तेषु निर्मातैः, अस्थां सुखहेतुखादस्थिसुखा तया 'संवाहनयेति विश्रामणया अप-18 गतपरिश्रमः 'समंतजालाभिरामेत्ति समन्तात-सर्वतो जालकैर्विच्छित्तिभिः छिद्रवद्हावयव विशेषरभिरामो-रम्यो यः स्नानमण्डपः स तथा, पाठान्तरे 'समत्तजालाभिरामेति तत्र समस्तैर्जालकैरभिरामो यः स तथा, पाठान्तरेण 'समुत्तजालाभिराम' सह मुक्ताजालौं वर्ततेऽभिरामश्च स तथा तत्र, शुभोदकैः-पवित्रस्थानाहृतैः गन्धोदकैः-श्रीखण्डादिमित्रैः पुष्पोदकैः-पुष्परसमित्रैः शुद्धोदकैश्च खाभाविकैः, कथं मजित इत्याह-'तत्र' स्नानावसरे यानि कौतुकशतानि रक्षादीनि तैः 'पक्ष्मले'त्यादि पक्ष्मला-पक्ष्मवती अत एव सुकुमाला गन्धप्रधाना कापायिका-कषायरक्ता शाटिका तया लूषितमङ्गं यस्य स] तथा, अहतं-मलमूषिकादिभिरनुपद्रुतं प्रत्यग्रमित्यर्थः, सुमहाघ दृष्यरत्न-प्रधानवस्त्रं तेन सुसंवृतः-परिगतस्तद्वा सुष्टु संवृतं-परि-17 ॥२२॥ हितं येन स तथा, शुचिनी-पवित्रे माला च-पुष्पमाला वर्णकविलेपनं च-मण्डनकारि कुङ्कुमादि विलेपनं यस्य स तथा, आविद्धानि-परिहितानि मणिसुवर्णानि येन स तथा, कल्पितो-विन्यस्तो हारः-अष्टादशसरिकः अर्द्धहारो-नवसरिकः त्रिसरिकं च For Personal & Private Use Only Page #47 -------------------------------------------------------------------------- ________________ प्रतीतमेव यस्य स तथा, पालम्बो-झुम्बनकं प्रलम्बमानो यस्य स तथा, कटिसूत्रेण-कट्याभरण विशेषेण सुष्ठ कृता शोभा यस्य स तथा, ततः पदत्रयस्य कर्मधारयः, अथवा कल्पितहारादिभिः सुकृता शोभा यस्य स तथा, तथा पिनद्धानि-परिहितानि || अवेयकामुलीयकानि येन स तथा, तथा ललिताङ्गके अन्यान्यपि ललितानि कृतानि-न्यस्तानि आभरणानि यस्य स तथा, ततः पदद्वयस्य कर्मधारयः, तथा नानामणीनां कटकत्रुटिकैः-हस्तबाहाभरणविशेषबहुखात् स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा, अधिकरूपेण सश्रीका-सशोभो यः स तथा, कुण्डलोद्योतिताननः मुकुटदीप्तशिरस्क: हारेणावस्तृतम्-आच्छादितं तेनैव सुष्ट कृतरतिकं वक्षः-उरो यस्यासौ हारावस्तृतसुकृतरतिकवक्षाः, मुद्रिकापिङ्गलाङ्गुलीक:-मुद्रिका-अङ्गल्याभरणानि ताभिः पिङ्गलाःकपिला अङ्गुलयो यस्य स तथा, प्रलम्बेन-दीर्पण प्रलम्बमानेन च सुष्टु कृतं पटेनोत्तरीयम्-उत्तरासङ्गो येन स तथा, नानामणिकनकरत्नैर्विमलानि महार्हाणि-महाणि निपुणेन शिल्पिना 'उविय'त्ति परिकर्मितानि 'मिसिमिसंत'त्ति दीप्यमानानि यानि विरचितानि-निर्मितानि सुश्लिष्टानि सुगन्धीनि विशिष्टानि-विशेषवन्त्यन्येभ्यो लष्टानि-मनोहराणि संस्थितानि प्रशस्तानि च। आविद्धानि-परिहितानि वीरवलयानि येन स तथा, सुभटो हि यदि कश्चिदन्योऽप्यस्ति वीरव्रतधारी तदाऽसौ मां विजित्य मोचयत्वेतानि वलयानीति स्पर्द्धयन् यानि परिदधाति तानि वीरवलयानीत्युच्यन्ते, किंबहुना, वर्णितेनेति शेषः, कल्पवृक्ष इव सुष्टु अलकृतो विभूषितश्च फलपुष्पादिभिः कल्पवृक्षो राजा तु मुकुटादिभिरलङ्कतो विभूषितस्तु वस्त्रादिभिरिति, सह कोरण्टकमरधानैर्माल्यदामभिर्यच्छत्रं तेन ध्रियमाणेन, कोरण्टक:-पुष्पजातिः, तत्पुष्पाणि मालान्तेषु शोभार्थ दीयन्ते, मालायै हितानि- माल्यानि-पुष्पाणि दामानि-माला इति, चतुर्णा चामराणां प्रकीर्णकानां वालैवींजितमङ्गं यस्येति वाक्यं, मङ्गलभूतो जयशब्दः dan Education International For Personal & Private Use Only Page #48 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म- कथाङ्गम्. ॥२३॥ कृत आलोके दर्शने लोकेन यस्य स तथा, तथा अनेके ये गणनायका:-प्रकृतिमहत्तरा दण्डनायका:-तत्रपाला राजानो-18 १ उत्क्षिमाण्डलिकाः ईश्वरा-युवराजानो मतान्तरेणाणिमाद्यैश्वर्ययुक्ताः तलवरा:-परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिताः राजस्था- ताध्ययने नीयाः माडम्बिका:-छिन्नमडम्बाधिपाः कौटुम्बिका:-कतिपयकुटुम्बप्रभवोऽवलगकाः मन्त्रिणः-प्रतीताः महाम- स्वप्नफलम् त्रिणो-मत्रिमण्डलप्रधानाः हस्तिसाधनोपरिका इति वृद्धाः गणका-गणितज्ञाः भाण्डागारिका इति वृद्धाः दौवारिकाः- सू. १२ प्रतीहाराः राजद्वारिका वा अमात्या-राज्याधिष्ठायकाः चेटाः-पादमूलिकाः पीठमर्दा-आस्थाने आसनासीनसेवकाः वयस्था । इत्यर्थः 'नगरं' नगरवासिप्रकृतयो निगमा:-कारणिकाः श्रेष्ठिन:-श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयः-नृपतिनिरूपिताश्चतुरङ्गसैन्यनायकाः सार्थवाहा:-सार्थनायकाः दूताः-अन्येषां गला राजादेशनिवेदकाः सन्धिपाला-राज्यसन्धिरक्षकाः एषां द्वन्द्वः ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः, सार्द्ध-सह, न केवलं तत्सहितखमेवापि तु तैः | समिति-समन्तात् परिवृतः-परिकरित इति, नरपतिर्मज्जनगृहात्प्रतिनिष्कामतीति संबन्धः, किंभूतः -प्रियदर्शनः, क इव - धवलमहामेघनिर्गत इव शशी, तथा 'ससिघ'त्ति वत्करणस्थान्यत्र संबन्धस्ततो ग्रहगणदीप्यमानऋक्षतारागणानां मध्ये इव वर्तमान इति । सिद्धार्थकप्रधानो यो मङ्गलोपचारस्तेन कृतं शान्तिकर्म-विघ्नोपशमकर्म येषु तानि तथा । 'णाणामणी'त्यादि, || यवनिकामाञ्छयतीति संबन्धः, अधिक प्रेक्षणीयं रूपं यस्यां रूपाणि वा यस्यां सा तथा तां, महाघों चासौ वरपत्तने-परवस्त्रो- ॥२३॥ त्पत्तिस्थाने उद्गता च व्यूता तां श्लक्ष्णानि बहुभक्तिशतानि यानि चित्राणि तेषां स्थानं, तदेवाह-ईहामृगाः-घृकाः ऋषभाःवृषभाः तुरगनरमगरविहगाः प्रतीताः व्याला:-श्वापदभुजगाः किन्नरा-व्यन्तरविशेषाः रुरवो-मृगविशेषाः सरभा-आट For Personal & Private Use Only Page #49 -------------------------------------------------------------------------- ________________ व्याः महाकायपशवः पराशरेतिपर्यायाः चमरा-आटव्या गावः कुञ्जरा-दन्तिनः वनलता-अशोकादिलताः पद्मलताःपद्मिन्यः एतासां यका भक्तयो-विच्छित्तयस्ताभिश्चित्रा या सा तथा तां, सुष्टु खचिता-मण्डिता वरकनकेन प्रवरपर्यन्तानाम्अञ्चलकर्णवर्तिलक्षणानां देशभागा-अवयवा यस्यां सा तथा तां, आभ्यन्तरिकी-आस्थानशालाया अभ्यन्तरभागवर्तिनी यवनिकां-काण्डपटं 'अंछावेइ'त्ति आयतां कारयति, आस्तरकेण प्रतीतेन मृदुकमसूरकेण च प्रतीतेनावस्तृतं यत्तत्तथा, धवलवस्त्रेण प्रत्यवस्तृतम्-आच्छादितं विशिष्टं-शोभनं अङ्गस्य सुखः स्पर्शो यस्य तत्तथा, अष्टाङ्गम्-अष्टभेदं दिव्योत्पातान्तरिक्षादिभेदं यन्महानिमित्तं-शास्त्रविशेषः तस्य सूत्रार्थपाठका ये ते तथा तान् “विणयेण वयणं पडिसुणेति'त्ति प्रतिशृण्वन्ति-अभ्युपगच्छन्ति वचनं, विनयेन किम्भूतेनेत्याह-'एव'मिति यथैव यूयं भणथ तथैव 'देवो'त्ति हे देवा 'तहत्ति'त्ति नान्यथा आज्ञया-भवदादेशेन करिष्याम इत्येवमभ्युपगमसूचकपदचतुष्टयभणनरूपेणेति जाव हिययत्ति'हरिसवसविसप्पमाणहियया स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा 'जाव पायच्छित्त'त्ति 'कयकोउयमंगलपायच्छित्ता' तत्र कृतानि कौतुकमंगलान्येवेति प्रायश्चित्तानि दुःस्वप्नादिविधातार्थमवश्यकरणीयवाद्यैस्ते तथा, तत्र कौतुकानि-मपीतिलकादीनि मंगलानि तु-सिद्धार्थकदध्यक्षतर्वाङ्करादीनि हरितालिका-दूर्वा सिद्धार्थका अक्षताश्च कृता मूर्द्धनि यैस्ते तथा कचित् 'सिद्धत्थयहरियालियाकयमंगलमुद्धाणा' एवं पाठः, स्वकेभ्य आत्मीयेभ्य इत्यर्थः । 'जएणं विजएणं वद्धान्तिं' जयेन विजयेन च वर्द्धव खमित्याचक्षत इत्यर्थः, तत्र जयः-परैरनभिभूयमानता प्रतापवृद्धिश्च विजयस्तुपरेषामभिभव इति, अर्चिताः-चर्चिताश्चन्दनादिना वन्दिताः-सद्गुणोत्कीर्तनेन पूजिताः-पुष्पैर्मानिता-दृष्टिप्रणामतः सत्का-15 ना तत्र कृतानि कादध्यक्षताङ्कुरादान केभ्य आत्मीयभ्य इव विजयस्तु For Personal & Private Use Only www.janelibrary.org Page #50 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥ २४ ॥ रिता: - फलवस्त्रादिदानतः सन्मानितास्तथाविधया प्रतिपच्या 'समाण' त्ति सन्तः, 'अण्णमण्णेण सद्धिं ति अन्योऽन्येनं सह इत्येवं 'संचालेति'त्ति संचालयन्ति संचारयन्तीति पर्यालोचयन्तीत्यर्थः लब्धार्थाः स्वतः पृष्टार्थाः परस्परतः गृहीतार्थाः पराभिप्रायग्रहणतः तत एव विनिश्चितार्थाः अत एव अभिगतार्था अवधारितार्था इत्यर्थः, 'गर्भ वक्कममाणंसि'त्ति गर्भे 'व्युत्क्रामति' उत्पद्यमाने, अभिषेक इति - श्रियाः संबन्धी, विमानं यो देवलोकादवतरति तन्माता पश्यति यस्तु नरकादुद्धृत्योत्पद्यते तन्माता भवनमिति चतुर्दशैव खमाः, विमानभवनयोरेकतरदर्शनादिति । 'विण्णायपरिणयमेत्ते' विज्ञातं - विज्ञानं परिणतमात्रं यस्य स तथा कचि 'द्विण्णय'त्ति पाठः स च व्याख्यात एव, 'जीवियारिहं' ति आजन्मनिर्वाहयोग्यं तणं तीसे धारिणीए देवीए दोसु मासेसु वीतिकंतेसु ततिए मासे वहमाणे तस्स गन्भस्स दोहलका लसमयंसि अयमेयारूवे अकालमेहेसु दोहले पाउ भवित्था - धन्नाओ णं ताओ अम्मयाओ सपुन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ कयपुन्नाओ कयलक्खणाओ कयविहवाओ सुलद्धे णं तासिं माणुस्सए जम्मजीवियफले जाओ णं मेहेसु अन्भुग्गतेसु अब्भुज्जुए अन्भुन्नतेसु अन्भुट्ठिएस सगजिएम सविज्जुए सफुसिएस सथणिए धंतधोतरुप्पपट्ट अंकसंखचंद कुंद सालिपिट्ठरासिसम प्प भेसु चिउरहरियाल भेयचं पण सणकोरंटसरि सयपउमरयसमप्पभेसु लक्खारससरसरत्तकिंसुयजासुमणरत्तयंधुजीवगजातिहिंगुलयसरसकुंकुमउरब्भस सरुहिरइंदगोवगसमप्पभेसु बरहिणनीलगुलियसुगचासपिच्छभिंगपत्तसासगनीलुप्पलनियरन व सिरीसकुसुमणवसद्दल समप्पभेसु जचंजणभिंगभेयरिट्ठगभमरावलिंग For Personal & Private Use Only १ उत्क्षिसज्ञाते मेघदोहदः सू. १३ ॥ २४ ॥ Page #51 -------------------------------------------------------------------------- ________________ वलगुलियकज्जलसमप्प भेसु फुरंत विज्जुतसगज्जिएस वायवसविपुलगगणचवलपरिसक्किरेसु निम्मलवरवारिधारा पगलियपयंडमारुयसमाहय समोत्थरंतउवरिज्वरितुरियवासं पवासिएमु धारापहकरणिवायनिवावि मेहणितले हरियगणकंचुए पल्लविय पायवगणेसु वल्लिवियाणेसु पसरिए उन्नएस सोभग्गमुवागए नगेसु नए वा वैभारगिरिप्पवायतडक डगविमुक्केसु उज्झरेसु तुरियपहावियपलोहफेणाउलं सकलसं जलं वहतीसु गिरिनदीसु सज्जज्जुणनीव कुडयकंदल सिलिंधकलिएसु उववणेसु मेहरसियहतुट्ठचिट्ठिय हरिसवसपमुक्ककंठ केकारवं मुयंतेसु बरहिणेसु उउवसमयजणियतरुण सहयरिपणच्चितेसु नवसुरंभिसिलिंधकुडयकंदलकलंबगंधद्धणिं मुयंतेसु उववणेसु परहुयरुपरिभितसंकुलेसु उद्दायंतरतईदगोवयथोवयकारुन्नविलवितेसु ओणयतणमंडिएस दद्दुरपयंपिएम संपिंडियदरिय भमरमहुकरिपहकरपरिलिंतमत्तछप्पयकुसुमासवलोलमधुरगुंजंतदेसभाएस उववणेसु परिसामियचंदसूरगहगणपणट्ठनक्खत्ततारगप इंदाहबद्धचिंधपहंसि अंबरतले उड्डीणबलागपंति सोभंत मेहविंदे कारंडगचक्कवाय कलहंसउस्सुकरे संपत्ते पाउसंमि काले पहाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ताओं किं ते वरपायपत्तणेउरमणिमेहलहाररइयकडगखुड्डयविचित्तवरवलयथंभियभुयाओ कुंडलउजोवियाणणाओ रयणभूसियंगाओ नासानीसासवायवोज्झं चक्खुहरं वण्णफरिससंजुत्तं हयलाला पेलवाइरेयं धवलकणय खचियन्तकम्मं आगासफलिहसरिसप्पभं अंसुयं पवर परिहियाओ दुगलसुकुमालउत्तरिजाओ सवोग्यसुरभिकुसुमप For Personal & Private Use Only CALDERDELALDE Page #52 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥ २५ ॥ वरमल्लसोभितसिराओ कालागरूधूषधूवियाओ सिरिसमाणवेसाओ सेयणयगंधहत्थिरयणं दुरूढाओ समाणीओ सकोरिंटमलदामेणं छप्तेणं धरिजमाणेणं चंदप्पभवइरवेरुलियाविमलदंडसं ख कुंदद्गरयअमयमहियफेणपुंजसन्निगासचउचामरवालवीजितंगीओ सेणिएणं रन्ना सद्धिं हत्थिखंधवरगएणं पिट्टओ समगच्छमाणीओ चाउरंगिणीए सेणाए महता हयाणीएणं गयाणिएणं रहाणिएणं पायत्ताणीएणं सङ्घट्टीए सज्जुइए जाव निग्घोसणादियरवेणं रायगिहं नगरं सिंघाडगतियचउक्कचच्चरच उम्मुहमहापहपहेसु आसित्तसित्तमुचियसंमज्जिवलित्तं जाव सुगंधवरगंधियं गंधवहीभूयं अवलोएमाणीओ नागरजणेणं अभिनंदिजमाणीओ गुच्छलयारुक्खगुम्मवल्लिगुच्छओच्छाइयं सुरम्मं वैभारगिरिकडगपायमूलं सवओ समता आहिंडेमाणीओ २ दोहलं विणियंति, तं जइ णं अहमवि मेहेसु अन्भुवगएसु जाव दोहलं विणिज्जामि (सूत्रं १३ ) 'दोहलो पाउ भवित्थ'ति दोहदो - मनोरथः प्रादुर्भूतवान्, तथाहि धनं लब्धारो धन्यास्ता या अकालमेघदोहदं विनयन्तीति योगः 'अम्मयाओ'त्ति अम्बाः पुत्रमातरः, स्त्रिय इत्यर्थः, संपूर्णाः परिपूर्णाः आदेयवस्तुभिः (सपुण्याः) कृतार्था :कृतप्रयोजनाः कृतपुण्याः - जन्मान्तरोपात्तसुकृताः कृतलक्षणाः- कृतफल बच्छरीरलक्षणाः कृतविभवाः - कृतसफलसंपदः सुलब्धं तासां मानुष्यकं - मनुष्यसंबन्धि जन्मनि-भवे जीवितफलं जीवितव्यप्रयोजनं जन्मजीवित फलं, सापेक्षलेऽपि च समास: छान्दसत्वात्, या मेघेषु अभ्युद्गतेषु - अङ्कुरवदुत्पन्नेषु सत्सु एवं सर्वत्र सप्तमी योज्या, अभ्युद्यतेषु वर्द्धितुं प्रवृत्तेषु For Personal & Private Use Only १ उत्क्षिप्तज्ञाताध्य. अकालमे घदोहदः सु. १३ ॥ २५ ॥ Page #53 -------------------------------------------------------------------------- ________________ अभ्युन्नतेषु-गगनमण्डलव्यापनेनोनतिमत्सु अभ्युत्थितेषु-प्रवर्षणाय कृतोद्योगेषु सगर्जितेषु-मुक्तमहाध्वनिषु सविद्युत्केषु प्रतीत'सफुसिएसुत्ति प्रवृत्तप्रवर्षणबिन्दुषु सस्तनितेषु-कृतमन्दमन्दध्वनिषु ध्मातेन-अग्नियोगेन यो धौतः-शोधितो रूप्यपट्टो-रजतपत्रकं स तथा अङ्को-रत्नविशेषः शङ्खचन्द्रौ-प्रतीतौ कुन्दः-पुष्पविशेषः शालिपिष्टराशि:-व्रीहि विशेपचूर्णपुञ्ज एतत्समा प्रभा येषां ते तथा तेषु, शुक्लेष्वित्यर्थः, तथा चिकुरो-रागद्रव्यविशेष एव हरितालो-वर्णकद्रव्यं भेदस्तद्गुटिकाखण्डं चम्पकसनकोरण्टकसर्षपग्रहणात्तत्पुष्पाणि गृह्यन्ते पद्मरजः-प्रतीतं तत्समप्रभेषु, वाचनान्तरे सनस्थाने काञ्चनं सर्षपस्थाने सरिसगोत्ति पठ्यते, तत्र चिकुरादिभिः सदृशाश्च ते पद्मरजःसमप्रभाश्चेति विग्रहोऽतस्तेषु पीतेष्वित्यर्थः, तथा लाक्षारसेन सरसेन सरसरक्तकिंशुकेन जपासुमनोभिः रक्तबन्धुजीवकेन, बन्धुजीवकं हि पश्चवर्ण भवतीति रक्तखेन विशिष्यते, जातिहिङ्गुलकेन-वर्णकद्रव्येण, स कृत्रिमोऽपि भवतीति जात्या विशेषितः, सरसकुडमेन, नीरसं हि विवक्षितवर्णोपेतं न भवतीति सरसमुक्तं, तथा उरभ्रः-ऊरणः शशः-शशकस्तयो रुधिरेण-रक्तेन इन्द्रगोपको-वर्षासु कीटकविशेषस्तेन च समा प्रभा येषां ते तथा तेषु रक्तेष्वित्यर्थः, तथा बर्हिणो-मयूराः नीलं-रत्नविशेषः गुलिका-वर्णकद्रव्यं शुकचाषयोः पक्षिविशेषयोः पिच्छंपत्रं भृङ्ग:-कीटविशेषस्तस्य पत्रं-पक्षः सासको-बीयकनामा वृक्षविशेषः अथवा सामत्ति पाठः तत्र श्यामा-प्रियङ्गुः नीलोपलनिकरः-प्रतीतः नवशिरीषकुसुमानि च नवशालं-प्रत्यग्रहरितं एतत्समप्रभेषु नीलप्रभेषु नीलवर्णेष्वित्यर्थः, तथा जात्यं-प्रधानं यदञ्जनं-सौवीरकं भृङ्गभेदः-भृङ्गाभिधानः कीटविशेषः विदलिताङ्गारो वा रिष्ठकं-रत्नविशेषः भ्रमरावली॥ प्रतीता गवलगुलिका-महिषशृङ्गगोलिका कज्जलं-मपी तत्समप्रमेषु कृष्णेष्वित्यर्थः, स्फुरद्विद्युत्काश्च सगर्जिताश्च ये तेषु, तथा For Personal & Private Use Only Page #54 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम. १उत्क्षिप्तज्ञाताध्य. अकालमेघदोहदः सू. १३ ॥२६॥ वातवशेन विपुले गगने चपलं यथा भवत्येवं परिसकिरसुत्ति परिष्वष्कितुं शीलं येषां ते तथा तेषु, तथा निर्मलवरवारिधाराभिः प्रगलित:-क्षरितः प्रचण्डमारुतसमाहतः सन् 'समोत्थरंत'त्ति समवस्तृणंश्च-महीपीठमाक्रामन् उपर्युपरि च सातत्येन खरितश्चशीघ्रो यो वर्षो-जलसमूहः स तथा तं प्रवृष्टेषु-वर्षितुमारब्धेषु मेघेष्विति प्रक्रमः, धाराणां 'पहकरोत्ति निकरस्तस्य निपात:पतनं तेन निर्वापितं-शीतलीकृतं यत्तत्तथा तस्मिन् , निर्वापितशब्दाच सप्तम्येकवचनलोपो दृश्यः, कसिन्नित्याह-मेदिनीतलेभूतले, तथा हरितकानां-इस्वतृणानां यो गणः स एव कञ्चको यत्राच्छादकलात् तत्तथा तत्र, 'पल्लविय'त्ति इह सप्तमीव-2 हुवचनलोपो दृश्यः, ततः पल्लवितेषु पादपगणेषु तथा वल्लीवितानेषु प्रमृतेषु-जातप्रसरेष्वित्यर्थः, तथोन्नतेषु भूप्रदेशेष्विति गम्यते सौभाग्यमुपगतेषु अनवस्थितजलखेनाकर्दमखात् पाठान्तरे नगेषु-पर्वतेषु नदेषु वा-ह्रदेषु तथा वैभाराभिधानस्य गिरेः ये प्रपाततटा:-भृगुतटाः कटकाश्च-पर्वतैकदेशास्तेभ्यो ये विमुक्ताः -प्रवृत्तास्ते तथा तेषु, केषु?-'उज्झरेसु'चि निझरेषु खरितप्रधावितेन यः 'पल्लो'त्ति प्रवृत्त-उत्पन्नः फेनस्तेन आकुल-व्याप्तं। 'सकलुसं'ति सकालुष्यं जलं वहन्तीषु गिरिनदीषु सर्जार्जुननीपकुटजानां वृक्षविशेषाणां यानि कन्दलानि-प्ररोहाः शिलन्ध्राश्च-छत्रकाणि तैः कलितानि यानि तानि तथा तेषु उपवनेषु, तथा मेघरसितेन हृष्टतुष्टा-अतिहृष्टाश्चेष्टिताश्च-कृतचेष्टा ये ते तथा तेषु, इदं च सप्तमीलोपात् , हर्षवशात् प्रमुक्तोमुत्कलीकृतः कण्ठो-गलो यस्मिन् स तथा स चासौ केकारवश्च तं मुश्चत्सु बहिणेषु-मयूरेषु, तथा ऋतुवशेन-कालविशेषबलेन यो मदस्तेन जनितं तरुणसहचरीभिः-युवतिमयुरीभिः सह प्रवृत्तं-प्रनर्तनं येषां ते तथा तेषु, बहिणेष्वित्यन्वयः, नवः सुरभिश्च यः शिलीन्ध्रकुटजकन्दलकदम्बलक्षणानां पुष्पाणां गन्धस्तेन या धाणिः-तृप्तिस्तां मुश्चत्सु गन्धोत्कर्षतां विदधानेष्वित्यर्थः For Personal & Private Use Only Page #55 -------------------------------------------------------------------------- ________________ उपवनेषु - भवनासन्नवनेषु, तथा परभृतानां - कोकिलानां यद्रुतं -खो रिभितं खरघोलनावत्तेन संकुलानि यान्युपवनानि तानि तथा तेषु, 'उद्दाईत'त्ति शोभमाना रक्ता इन्द्रगोपकाः - कीटविशेषाः स्तोककानां चातकानां कारुण्यप्रधानं विलपितं च येषु तानि तथा तेषूपवनेष्वित्यन्वयः, तथा अवनत तृणैर्मण्डितानि यानि तानि तथा तेषु, दर्दुराणां प्रकृष्टं जल्पितं येषु तानि तथा तेषु, संपिण्डिता-मिलिताः हप्ता - दर्पिताः भ्रमराणां मधुकरीणां च 'पहकर'त्ति निकरा येषु तानि तथा, 'परिलिन्त त्ति परिलीयमानाः संश्लिष्यन्तो मत्ताः षट्पदाः कुसुमासवलोला :- मकरन्दलम्पटाः मधुरं-कलं गुञ्जन्तः शब्दायमानाः देशभागेषु येषां तानि तथा ततः कर्मधारयः ततस्तेषु उपवनेषु तथा परिश्यामिताः - कृष्णीकृताः सान्द्रमेघाच्छादनात् पाठान्तरेण परिभ्रामिताः - कृतप्रभाभ्रंशाः चन्द्रसूरग्रहाणां यस्मिन् प्रनष्टा च नक्षत्रतारकप्रभा यस्मिंस्तत्तथा तस्मिन्नम्बरतले इति योगः, इन्द्रायुधलक्षणो बद्ध इव बद्धः चिह्नपट्टो-ध्वजपटो यस्मिंस्तत्तथा तत्राम्बरतले - गगने उड्डीनबलाकापङ्किशोभमानमेघवृन्देऽम्बरतले इति योगः, तथा कारण्डकादीनां पक्षिणां मानससरोगमनादि प्रत्यौत्सुक्यकरे संप्राप्ते - उक्तलक्षणयोगेन समागते प्रावृषि काले, किंभूता अम्मयाओ ! इत्याह- 'व्हायाओ' इत्यादि, किं ते इति किमपरमित्यर्थः, वरौ पादप्राप्तनूपुरौ मणिमेखलारत्नकाञ्ची हारश्च यासां तास्तथा रचितानि - न्यस्तानि उचितानि - योग्यानि कटकानि-प्रतीतानि खुड्डकानि चअङ्गुलीयकानि यासां तास्तथा विचित्रैर्वरवलयैः स्तम्भिताविव स्तम्भितौ भुजौ यासां तास्तथा ततः पदत्रयस्य कर्मधारयः । “कुंडलोजोतितानना वरपायपत्तनेउरमणिमेहलाहाररइयउचियकडगखुड्डयएगावलिकंठमुरयतिसरयवरवलयहेमसुत्तकुंडलुज्जोवियाणणाओ" ति पाठान्तरं तत्र वरपादप्राप्तनपुरमणिमेखलाहारास्तथा रचितान्युचितानि तथा For Personal & Private Use Only Page #56 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम् ॥२७॥ कटकानि च खुड्डकानि च एकावली च-विचित्रमणिकृता एकसरिका कण्ठमुरजश्व-आभरणविशेषः त्रिसरकं च वरवलयानि १उत्क्षिप्तच हेमसूत्रकं च-संकलकं यासां तास्तथा, तथा कुण्डलोद्योतिताननास्ततो वरपादप्राप्तनपुरादीनां कर्मधारयः रत्नविभूषिताङ्ग्यः ज्ञाताध्य. नासानिःश्वासवातेनोह्यते यल्लघुखात्तत्तथा चक्षुहरं दृष्ट्याक्षेपकखात्, अथवा प्रच्छादनीयाङ्गदर्शनाचक्षुर्हरति धरति वा निवर्तयति अकालमेयावखात्तत्तथा, वर्णस्पर्शसंयुक्तं वर्णस्पर्शातिशायीत्यर्थः हयलालाया-अश्वलालायाः सकाशात् 'पेलव'त्ति पेलवलेन मृदु- घदोहदः खलघुखलक्षणेनातिरेक:-अतिरिक्तवं यस्य तत् तथा धवलं च तत् कनकेन खचितं-मंडितमन्तयोः-अश्चलयोः कर्म वान-12 सू. १३ लक्षणं यस्य तत्तथा तच्चेति वाक्यं, आकाशस्फटिकस्य सदृशी प्रभा यस्य धवलखात्तत्तथा, अंशुकं-वस्त्रविशेष प्रवरमिहानुस्वारलोपो दृश्यः परिहिताः-निवसिताः दुकूलं च-वस्त्रं अथवा दुकूलो-वृक्षविशेषः तद्वल्कलाज्जातं दुकूलं-वस्त्रविशेष एव तत् सुकुमालमुत्तरीयम्-उपरिकायाच्छादनं यासा तास्तथा, सर्वर्तुकसुरभिकुसुमैः प्रवरैमाल्यैश्च-प्रथितकुसुमैः शोभितं शिरो यासां तास्तथा, पाठान्तरे 'सर्वर्तुकसुरभिकुसुमैः सुरचिता प्रलम्बमाना शोभमाना कान्ता विकसन्ती चित्रा माला यासा तास्तथा, एवमन्यान्यपि पदानि बहुवचनान्तानि संस्करणीयानि, इह वर्णके बृहत्तरो वाचनाभेदः, तथा चन्द्रप्रभवैरवैडूर्यविमलदण्डाः शङ्खकुन्ददकरजोऽमृतमथितफेनपुञ्जसन्निकाशाश्च ये चखारश्चामरा:-चामराणि तद्वालैीजितमङ्गं यासां तास्तथा, अयमेवार्थों वाचनान्तरे इत्थमधीतः 'सेयवरचामराहिं उद्धबमाणीहिं' २ 'सचिड्डीए'त्ति छत्रादिराजचिह्नरूपया, ॥२७॥ इह यावत्करणादेवं द्रष्टव्यं 'सबज्जुइए' सर्वद्युत्या-आभरणादिसंबन्धिन्या सर्वयुक्त्या वा-उचितेष्टवस्तुघटनालक्षणया 'सर्वबलेन' सर्वसैन्येन 'सर्वसमुदायेन पौरादिमीलनेन 'सर्वादरेण' सर्वोचितकृत्यकरणरूपेण 'सर्वविभूत्या' सवेसंपदा Jain Educatiorialonal For Personal & Private Use Only Page #57 -------------------------------------------------------------------------- ________________ सर्वविभूषया' समस्तशोभया 'सर्वसंभ्रमेण' प्रमोदकृतौत्सुक्येन सर्वपुष्पगन्धमाल्यालङ्कारेण 'सर्वतूर्यशब्दसंनिनादेन' तूर्यशब्दानां मीलनेन यः संगतो नितरां नादो-महान् घोषस्तेनेत्यर्थः, अल्पेष्वपि ऋद्ध्यादिषु सर्वशब्दप्रवृत्तिदृष्टा अत आह 'महया इड्डीए महया जुईए जुत्तीए वा महया बलेणं महया समुदएणं महया वरतुडियजमगसमगप्पवाइएणं' 'यमकसमक' युगपत्, एतदेव विशेषेणाह-संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगदुंदुहिनिग्योसनाइयरइवेणं' तत्र शङ्खादीनां नितरां घोषो निर्घोषो-महाप्रयत्नोत्पादितः शब्दो नादितं-ध्वनिमात्रमेतद्वयलक्षणो यो वः स तथा तेन, 'सिंघाडे'त्यादि, सिंघाडकादीनामयं विशेषः, सिंघाडकं-जलजबीजं फलविशेषः तदाकृतिपथयुक्तं स्थानं सिंघाटकं, त्रिपथयुक्तं स्थानं त्रिकं चतुष्पथयुक्तं चतुष्कं त्रिपथभेदि चखरं चतुर्मुखं-देवकुलादि महापथो-राजमार्गः पथः-पथमात्र, तथा आसिक्तं-गन्धोदकेनेषत्सितं सकृद्वा सिक्तं सिक्तं खन्यथा शुचिकं-पवित्रं संमार्जितम्-अपहृतकचवरं उपलितं च गोमयादिना यत्तत्तथा यावत्करणादुपस्थानशालावर्णकः पूर्वोक्त एव वाच्यः, एवंभूतं नगरमवलोकयन्त्यो गुच्छा वृन्ताकीप्रभृतीनां लताः सहकारादिलता वृक्षाः सहकारादयः गुल्मा वंशीप्रभृतयः वल्यः त्रपुष्यादिकाः एतासां ये गुच्छा:-पल्लवसमूहास्तै यत् 'ओच्छवियंति अवच्छादितं वैभारगिरेर्येः कटका:-देशास्तेषां ये पादा-अधोभागास्तेषां यन्मूलं| समीपं तत्तथा तत्सर्वतः समन्तात् 'आहिंडन्तित्ति आहिण्डन्ते, अनेन चैवमुक्तव्यतिकरभाजां सामान्येन स्त्रीणां प्रशंसाद्वा-18 रेणात्मविषयोऽकालमेघदोहदो धारिण्याः प्रादुरभूदित्युक्तं, वाचनान्तरे तु 'ओलोएमाणीओ २ आहिंडेमाणीओ २ डोहलं विणिंति' विनयन्त्यपनयन्तीत्यर्थः, 'तं जति णं अहमवि मेहेसु अन्भुग्गएसु जाव डोहलं विणेजामि For Personal & Private Use Only Page #58 -------------------------------------------------------------------------- ________________ उनी उक्तदोहदाप्राप्तौ यत्तसागस असंपन्नदोहला लता ओमंथियवया यमित्यर्थः, संगतश्चार्य पाठ हास दोहलंसि अविणिजमाणारा पमइलदुव्बला किलताचियपुप्फगंधमल्ला ज्ञाताधर्म- कथाङ्गम्. १उत्क्षिप्तज्ञाताध्य. श्रेणिकागमः सू.१४ ॥२८॥ विनयेयमित्यर्थः, संगतश्चायं पाठ इति । उक्तदोहदाप्राप्तौ यत्तस्याः संपन्नं तदाह तए णं सा धारिणी देवी तंसि दोहलंसि अविणिजमाणंसि असंपन्नदोहला असंपुन्नदोहला असंमाणियदोहला सुक्का भुक्खा णिम्मंसा ओलग्गा ओलुग्गसरीरा पमइलदुब्बला किलंता ओमंथियवयणनयणकमला पंडुइयमुही करयलमलियव चंपगमाला णित्तेया दीणविवण्णवयणा जहोचियपुप्फगंधमल्लालंकारहारं अणभिलसमाणी कीडारमणकिरियं च परिहावेमाणी दीणा दुम्मणा निराणंदा भूमिगयदिट्ठीया ओहयमणसंकप्पा जाव झियायइ, तते णं तीसे धारिणीए देवीए अंगपडियारियाओ अभितरियाओ दासचेडीयाओ धारिणी देवी ओलुग्गंजाव झियायमाणिं पासंति पासित्ता एवं वदासी-किण्णं तुमे देवाणुप्पिए ! ओलुग्गा ओलुग्गसरीरा जाव झियायसि ?, तते णं सा धारणी देवी ताहिं अंगपडियारियाहिं अभितरियाहिं दासचेडियाहिं एवं वुत्ता समाणी नो आढाति णो य परियाणाति अणाढायमाणी अपरियाणमाणी तुसिणिया संचिट्ठति, तते णं ताओ अंगपडियारियाओ अभितरियाओ दासचेडियाओ धारिणी देवी दोचंपि तचंपि एवं वयासी-किन्नं तुमे देवाणुप्पिए! ओलुग्गा ओलुग्गसरीरा जाव झियायसि ?, तते णं सा धारिणीदेवी ताहिं अंगपडियारियाहिं अभितरियाहिं दासचेडियाहिं दोचंपि तचंपि एवं वुत्ता समाणी णो आढाति णो परियाणति अणाढायमाणा अपरियायमाणा तुसिणिया संचिट्ठति, तते णं ताओ अंगपडियारियाओ दासचेडियाओ धारिणीए देवीए अणाढातिजमाणीओ ॥२८॥ For Personal & Private Use Only Page #59 -------------------------------------------------------------------------- ________________ अपरिजाणिजमाणिओतहेव संभंताओ समाणीओ धारणीए देवीए अंतियाओ पडिनिक्खमंति २ जेणेव सेणिए राया तेणेव उवागच्छंति २ करतलपरिग्गहियं जाव कटु जएणं विजएणं वद्धावेंति वद्धावइत्ता एवं व०-एवं खलु सामी! किंपि अज धारिणीदेवी ओलुग्गा ओलुग्गसरीरा जाव अदृझाणोवगया झियायति, तते णं से सेणिए राया तासिं अंगपाडियारियाणं अंतिए एयम सोचा णिसम्म तहेव संभंते समाणे सिग्धं तुरियं चवलं वेइयं जेणेव धारिणीदेवी तेणेव उवागच्छइ उवागच्छइत्ता धारणी देवीं ओलुग्गं ओलुग्गसरीरं जाव अदृझाणोवगयं झियायमाणिं पासइ पासित्ता एवं वदासी-किन्नं तुमे देवाणुप्पिए! ओलुग्गा ओलुग्गसरीरा जाव अदृझाणोयगया झियायसि ?, तते णं सा धारणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी नो आढाइ जाव तुसिणीया संचिट्टति, तते णं से सेणिए राया धारिणी देवीं दोचंपि तचंपि एवं वदासी-किन्नं तुमे देवाणुप्पिए ओलुग्गा जाव झियायसि ?, तते णं सा धारिणीदेवी सेणिएणं रन्ना दोचंपि तच्चंपि एवं वुत्ता समाणी णो आढाति णो परिजाणाति तुसिणीया संचिट्ठइ, तते णं सेणिए राया धारणिं देविं सवहसावियं करेइ २त्ता एवं वयासी-किण्णं तुम देवाणुप्पिए ! अहमेयस्स अट्ठस्स अणरिहे सवणयाए? ताणं तुमं ममं अयमेयारूवं मणोमाणसियं दुक्खं रहस्सी करेसि, तते णं सा धारिणीदेवी सेणिएणं रन्ना सवहसाविया समाणी सेणियं रायं एवं वदासी-एवं खलु सामी! मम तस्स उरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुन्नाणं अयमेयारूवे अकालमेहेसु दोहले पाउन्भूए For Personal & Private Use Only Page #60 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्, श्उत्क्षिप्तज्ञाताध्य. श्रेणिकागमः सू.१४ ॥२९॥ धन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ अम्मयाओ जाव वेभारगिरिपायमूलं आहिंडमाणीओ डोहलं विणिंति, तं जइ णं अहमवि जाव डोहलं विणिजामि, तते णं हं सामी! अयमेयारूवंसि अकालदोहलंसि अविणिजमाणंसि ओलुग्गा जाव अट्टज्झाणोवगया झियायामि, एएणं अहं कारणेणं सामी! ओलुग्गा जाव अदृज्झाणोवगया झियायामि, तते णं से सेणिए राया धारिणीए देवीए अंतिए एयमढे सोचा णिसम्म धारिणिं देविं एवं वदासी-मा णं तुमं देवाणुप्पिए ! ओलुग्गा जाव झियाहि, अहं णं तहा करिस्सामि जहा णं तुम्भं अयमेयारुवस्स अकालदोहलस्स मणोरहसंपत्ती भविस्सइत्तिकट्ट धारिणीं देवीं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं वग्गूहिं समासासेइ २ जेणेव बाहिरिया उवहाणसाला तेणामेव उवागच्छइ उवागच्छइत्तासीहासणवरगते पुरत्थाभिमुहे सन्निसन्ने धारिणीए देवीए एवं अकालदोहलं बहहिं आएहि य उवाएहि य उप्पत्तियाहि य वेणइयाहि य कम्मियाहि य परिणामियाहि य चउविहाहिं बुद्धीहि अणुचिंतेमाणे २ तस्स दोहलस्स आयं वा उवायं वा ठिई वा उप्पत्ति वा अविंदमाणे ओहयमणसंकप्पे जाव झियायति (सूत्रं १४) तदाणंतरं अभए कुमारे पहाते कयबलिकम्मे जाव सबालंकारविभूसिए पायवंदते पहारेत्थ गमणाए, तते णं से अभयकुमारे जेणेव सेणिए राया तेणेव उवागच्छह उवागच्छइत्ता सेणियं रायं ओहयमणसंकप्पं जाव पासइ २त्ता अयमेयारूवे अन्भत्थिए चिंतिए मणोगते संकप्पे समुप्पजित्था-अन्नया य ममं सेणिए राया एजमाणं पासति पास For Personal & Private Use Only Page #61 -------------------------------------------------------------------------- ________________ इत्ता आढाति परिजाणति सकारेइ सम्माणेइ आलवति संलवति अद्धासणेणं उवणिमंतेति मत्थयंसि अग्घाति, इयाणिं ममं सेणिए राया णो आढाति णो परियाणइ णो सक्कारेइ णो सम्माणेइ णो इटाहिं कंताहिं पियाहिं मणुन्नाहिं ओरालाहिं वग्गूहिं आलवति संलवति नो अद्धासणेणं उवणिमंतेति णो मत्थयंसि अग्घाति य किंपि ओहयमणसंकप्पे झियायति, तं भवियव णं एत्थ कारणेणं, तं सेयं खलु मे सेणियं रायं एयमढे पुच्छित्तए, एवं संपेहेइ २ जेणामेव सेणिए राया तेणामेव उवागच्छइ २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धावेइ वद्धावइत्ता एवं वदासीतुन्भे णं ताओ ! अन्नया ममं एजमाणं पासित्ता आढाह परिजाणह जाव मत्थयंसि अग्घायह आसणेणं उवणिमंतेह, इयाणिं ताओ! तुन्भे ममं नो आढाह जाव नो आसणेणं उवणिमंतेह किंपि ओहयमणसंकप्पा जाव झियायह तं भवियचं ताओ! एत्थ कारणेणं, तओ तुम्भे मम ताओ! एयं कारणं अगूहेमाणा असंकेमाणा अनिण्हवेमाणा अप्पच्छाएमाणा जहाभूतमवितहमसंदिद्धं एयमट्ठमाइक्खह, तते णं हं तस्स कारणस्स अंतगमणं गमिस्सामि, तते णं से सेणिए राया अभएणं कुमारेणं एवं वुत्ते समाणे अभयकुमारं एवं वदासी-एवं खलु पुत्ता! तव चुल्लमाउयाए धारिणीए देवीए तस्स गन्भस्स दोसु मासेसु अइकंतेसु तइयमासे वट्टमाणे दोहलकालसमयंसि अयमेयारूवे दोहले पाउन्भवित्थाधन्नाओ णं ताओ अम्मयाओ तहेव निरवसेसं भाणियचं जाव विणिति, तते णं अहं पुत्ता धारिणीए तव चुल्लमाउयाए धारण कुमारेणं एवं उत्ते पसु तइयमासे वहमाणे dain Education International For Personal & Private Use Only www.janelibrary.org Page #62 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥३०॥ उत्क्षिप्तज्ञाताध्य. अभयप्रतिज्ञा देवाराधनं सू. १५ -१६ देवीए तस्स अकालदोहलस्स बहहिं आएहि य उवाएहिं जाव उप्पत्तिं अविंदमाणे ओहयमणसंकप्पे जाव झियायामि तुमं आगयंपि न याणामि तं एतेणं कारणेणं अहं पुत्ता! ओहय जाव झियामि, तते णं से अभयकुमारे सेणियस्स रन्नो अंतिए एयमढे सोचा णिसम्म हट्ट जाव हियए सेणियं रायं एवं वदासी-मा णं तुम्भे ताओ ! ओहयमण जाव झियायह अहण्णं तहा करिस्सामि जहा णं मम चुल्लमाउयाए धारिणीए देवीए अयमेयारुवस्स अकालडोहलस्स मणोरहसंपत्ती भविस्सइत्तिकट्ट सेणियं रायं ताहिं इटाहिं कंताहिं जाव समासासेइ, तते णं सेणिए राया अभयेणं कुमारेणं एवं वुत्ते समाणे हद्वतुट्टे जाव अभयकुमारं सकारेति संमाणेति २ पडिविसज्जेति (सूत्रं १५) तते णं से अभयकुमारे सक्कारियसम्माणिए पडिविसजिए समाणे सेणियस्स रन्नो अंतियाओ पडिनिक्खमइ २ जेणामेव सए भवणे तेणामेव उवागच्छति २सीहासणे निसन्ने, तते णं तस्स अभयकुमारस्स अयमेयारूवे अन्भत्थिए जाव समुप्पजित्था-नो खलु सक्का माणुस्सएणं उवाएणं मम चुल्लमाउयाए धारिणीए देवीए अकालडोहलमणोरहसंपत्तिं करेत्तए णन्नत्थ दिवेणं उवाएणं, अत्थि णं मज्झ सोहम्मकप्पवासी पुत्वसंगतिए देवे महिड्डीए जाव महासोक्खे, तं सेयं खलु मम पोसहसालाए पोसहियस्स बंभचारिस्स उम्मुक्कमणिसुवन्नस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्थमुसलस्स एगस्स अबीयस्स दम्भसंथारोवगयस्स अट्ठमभत्तं परिगिण्हित्ता पुत्वसंगतियं देवं मणसि करेमाणस्स विहरित्तए, तते णं पुत्वसं For Personal & Private Use Only Page #63 -------------------------------------------------------------------------- ________________ गतिए देवे मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालमेहेसु डोहलं विणेहिति, एवं संपेहेति २ जेणेव पोसहसाला तेणामेव उवागच्छति २ पोसहसालं पमजति २ उच्चारपासवणभूमि पडिलेहेइ २ दब्भसंधारगं पडिलेहेइ २ डब्भसंथारगं दुरूहइ २ अट्ठमभत्तं परिगिण्हइ २ पोसहसालाए पोसहिए बंभयारी जाव पुत्वसंगतियं देवं मणसि करेमाणे २ चिट्ठइ, तते णं तस्स अभयकुमारस्स अट्ठमभत्ते परिणममाणे पुत्वसंगतिअस्स देवस्स आसणं चलति, तते णं पुत्वसंगतिए सोहम्मकप्पन्नासी देवे आसणं चलियं पासति २ ओहिं पउंजति, तते णं तस्स पुत्वसंगतियस्स देवस्स अयमेयारूवे अन्भत्थिए जाव समुप्पजित्था-एवं खलु मम पुत्वसंगतिए जंबूद्दीवे २ भारहे वासे दाहिणड्डभरहे वासे रायगिहे नयरे पोसहसालाए पोसहिए अभए नाम कुमारे अट्ठमभत्तं परिगिण्हित्ता णं मम मणसि करेमाणे २ चिट्ठति, तं सेयं खलु मम अभयस्स कुमारस्स अंतिए पाउन्भवित्तए, एवं संपेहेइ २ उत्तरपुरच्छिमं दिसीभागं अवक्कमति २ वेउवियसमुग्घाएणं समोहणति २ संखेजाई जोयणाई दंडं निसिरति, तंजहा-रयणाणं १ वइराणं २ वेरुलियाणं ३ लोहियक्खाणं ४ मसारगल्लाणं ५ हंसगम्भाणं ६ पुलगाणं ७ सोगंधियाणं ८ जोइरसाणं ९ अंकाणं १० अंजणाणं ११ रयणाणं १२ जायरूवाणं १३ अंजणपुलगाणं १४ फलिहाणं १५ रिट्ठाणं १६, अहाबायरे पोग्गले परिसाडेइ २ अहासुहमे पोग्गले परिगिण्हति परिगिण्हइत्ता अभयकुमारमणुकंपमाणे देवे पुत्वभवजणियनेहपीइबहुमाणजायसोगे तओ विमाणवरपुंडरीयाओ रयणु dain Education International For Personal & Private Use Only www.janelibrary.org Page #64 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. १उरिक्षप्तज्ञात पूर्वसंगतिकृदे वागमः सू. ॥३१॥ त्तमाओ धरणियलगमणतुरितसंजणितगमणपयारो वाघुणितविमलकणगपयरगवडिंसगमउडुक्कडाडोवदंसणिज्जो अणेगमणिकणगरतणपहकरपरिमंडितभत्तिचित्तविणिउत्तगमणगजणियहरिसे खोलमाणवरललितकुंडलुजलियवयणगुणजनितसोमरूवे उदितोविव कोमुदीनिसाए सणिच्छरंगारउज्जलियमझभागत्थे णयणाणंदो सरयचंदो दिवोसहिपज्जलुजलियदंसणाभिरामो उउलच्छिसमत्तजायसोहे पइट्टगंधुद्धयाभिरामो मेरुरिव नगवरो विगुवियविचितवेसे दीवसमुद्दाणं असंखपरिमाणनामधेजाणं मझंकारेणं वीइवयमाणो उज्जोयंतो पभाए विमलाते जीवलोगं रायगिहं पुरवरं च अभयस्स य तस्स पासं उवयति दिवरूवधारी (सूत्रं १४)तते णं से देवे अंतलिक्खपडिवन्ने दसद्धवन्नाइं सखिंखिणियाइं पवरवत्थाई परिहिए एक्को ताव एसो गमो, अण्णोऽवि गमो-ताए उक्किट्ठाए तुरियाए चवलाए चंडाए सीहाए उद्धयाए जतिणाए छेयाए दिवाए देवगतीए जेणामव जंबुद्दीवे २ भारहे वासे जेणामेव दाहिणभरहे रायगिहे नगरेपोसहसालाए अभयए कुमारे तेणामेव उवागच्छइ २ अंतरिक्खपडिवन्ने दसद्धवन्नाइं सखिखिणियाई पवरवत्थाई परिहिए अभयं कुमारं एवं वयासी-अहन्नं देवाणुप्पिया! पुत्वसंगतिए सोहम्मकप्पवासी देवे महहिए जपणं तुमं पोसहसालाए अट्ठमभत्तं पगिण्हित्ता णं ममं मणसि करेमाणे चिट्ठसि तं एस णं देवाणुप्पिया ! अहं इहं हवमागए, संदिसाहि णं देवाणुप्पिया! किं करेमि किं दलामि किं पयच्छामि किंवा ते हियइच्छितं?, तते णं से अभए कुमारे तं पुत्वसंगतियं देवं अंतलिक्खपडिवन्नं पासइ ॥३१॥ For Personal & Private Use Only Page #65 -------------------------------------------------------------------------- ________________ पासित्ता हट्टतट्टे पोसहं पारेइ २ करयल० अंजलिं कट्ट एवं वयासी-एवं खलु देवाणुप्पिया! मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालडोहले पाउन्भूते-धन्नाओ णं ताओ अम्मयाओ तहेव पुबगमेणं जाव विणिजामि, तन्नं तुमं देवाणुप्पि० मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं अकालडोहलं विणेहि, तते णं से देवे अभएणं कुमारेणं एवं वुत्ते समाणे हद्वतुट्ट अभयकुमारं एवं वदासीतुमण्णं देवाणुप्पिया! सुणिब्बुयवीसत्थे अच्छाहि, अहण्णं तव चुल्लमाउयाए धारिणीए देवीए अयमेयास्वं डोहलं विणैमीतिकट्ट अभयस्स कुमारस्स अंतियाओ पडिणिक्खमति २ उत्तरपुरच्छिमेणं वेभारपचए वेउब्वियसमुग्याएणं समोहण्णति २ संखेजाई जोयणाई दंडं निस्सरति जाव दोचंपि वेउब्वियसमुग्धाएणं समोहण्णति २ खिप्पामेव सगजतियं सविज्जुयं सफुसियं तं पंचवन्नमहणिणाओवसोहियं दिवं पाउससिरिं विउच्वेइ २ जेणेव अभए कुमारे तेणामेव उवागच्छइ २ अभयं कुमारं एवं वदासी-एवं खलु देवाणुप्पिया! मए तव पियट्टयाए सगजिया सफुसिया सविज्जुया दिवा पाउससिरी विउविया, तं विणेउ णं देवाणुप्पिया! तव चुल्लमाउया धारिणीदेवी अयमेयारूवं अकालडोहलं, तते णं से अभयकुमारे तस्स पुवसंगतियस्स देवस्स सोहम्मकप्पवासिस्स अंतिए एयमढे सोचा णिसम्म हहतुट्टे सयातो भवणाओ पडिनिक्खमति २ जेणामेव सेणिए राया तेणामेव उवागच्छति करयल० अंजलिं कट्ट एवं वदासी-एवं खलु ताओ! मम पुत्वसंगतिएणं सोहम्मकप्पवासिणा देवेणं खिप्पामेव सगजिता सवि Jain Education Intematonal For Personal & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ज्जुता पंचवन्नमेह निनाओवसोभिता दिवा पाउससिरी विउविया, तं विणेउ णं मम चुल्लमाउया धारिणी |श्उत्क्षिप्तदेवी अकालदोहलं । तते णं से सेणिए राया अभयस्स कुमारस्स अंतिए एतमढे सोचा णिसम्म हट्टतुट्ठ ज्ञाते दोहकोडुबियपुरिसे सद्दावेति २ सद्दावइत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया! रायगिहं नयरं पदपूर्तिःसू. सिंघाडगतियचउक्कचच्चर० आसित्तसित्त जाव सुगंधवरगंधियं गंधवहिभूयं करेह य२ मम एतमाणत्तियं पचप्पिणह, तते णं ते कोडुबियपुरिसा जाव पचप्पिणंति, तते णं से सेणिए राया दोचंपि कोडुंबियपुरिसे २ वदासी-खिप्पामेव भो देवाणुप्पिया! हयगयरहजोहपवरकलितं चाउरंगिणिं सेन्नं सन्नाहेह सेयणयं च गंधहत्थिं परिकप्पेह, तेवि तहेव जाव पञ्चप्पिणंति, तते णं से सेणिए राया जेणेव धारिणीदेवी तेणामेव उवागच्छति २ धारिणी देवीं एवं वदासी-एवं खलु देवाणुप्पिए! सगजिया जाव पाउससिरी पाउन्भूता तण्णं तुमं देवाणुप्पिए! एयं अकालदोहलं विणेहि । तते णं सा धारणीदेवी सेणिएणं रन्ना एवं वुत्ता समाणी हहतुट्ठा जेणामेव मजणघरे तेणेव उवागच्छति २ मज्जणघरं अणुपविसति २ अंतो अंतेउरंसि पहाता कतबलिकम्मा कतकोउयमंगलपायच्छित्ता किं ते वरपायपसणेउर जाव आगासफालियसमप्पभं अंसुयं नियत्था सेयणयं गंधहत्थिं दूरूढा समाणी अमयमहि ३२॥ यफेणपुंजसण्णिगासाहिं सेयचामरवालवीयणीहिं वीइजमाणी २ संपत्थिता, तते णं से सेणिए राया पहाए कयबलिकम्मे जाव सस्सिरीए हथिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं चउचा For Personal & Private Use Only Page #67 -------------------------------------------------------------------------- ________________ मराहिं वीइज्जमाणेणं धारिणीदेवीं पिट्ठतो अणुगच्छति, तते णं सा धारिणीदेवी सेणिएणं रन्ना हत्थिखंधवरगएणं पिट्ठतो पिट्ठतो समणुगम्ममाणमग्गा हयगयरहजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुए महता भडचडगरवंदपरिखित्ता सविड्डीए सवजुइए जाव दुंदुभिनिग्घोसनादितरवेणं रायगिहे नगरे सिंघाडगतिगचउक्कचच्चर जाव महापहेसु नागरजणेणं अभिनंदिजमाणा २ जेणामेव वेभारगिरिपवए तेणामेव उवागच्छति २ वेभारगिरिकडगतडपायमूले आरामेसु य उज्जाणेसु य काणणेसु य वणेसु वणसंडेसु य रुक्खेसु य गुच्छेसु य गुम्मेसु य लयासु य वल्लीसु य कंदरासु य दरीसु य चुण्ढीसु य दहेसु य कच्छेसु य नदीसु य संगमेसु य विवरतेसु य अच्छमाणी य पेच्छमाणी य मजमाणी य पत्ताणि य पुप्फाणि य फलाणि य पल्लवाणि य गिण्हमाणी य माणेमाणी य अग्घायमाणी य परिभुंजमाणी य परिभाएमाणी य वेभारगिरिपायमूले दोहलं विणेमाणी सवतोसमंता आहिंडति,तते णं धारिणी देवी विणीतदोहला संपुन्नदोहला संपन्नडोहला जाया यावि होत्था, तते णं से धारिणीदेवी सेयणयगंधहत्थिं दूरूढा समाणी सेणिएणं हत्थिखंधवरगएणं पिट्टओ २ समणुगम्ममाणमग्गा हयगय जाव रहेणं जेणेव रायगिहे नगरे तेणेव उवागच्छइ २ रायगिहं नगरं मझमझेणं जेणामेव सए भवणे तेणामेव उवागच्छति २त्ता विउलाई माणुस्साई भोगभोगाइं जाव विहरति (सूत्रं १५) तते णं से अभए कुमारे जेणामेव पोसहसाला तेणामेव उवागच्छइ २ पुत्वसंगतियं देवं सकारेइ सम्माणेइ २ पडिविसज्जेति २, For Personal & Private Use Only Page #68 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. तते णं से देवे सगजियं पंचवन्नं मेहोवसोहियं दिवं पाउससिरिं पडिसाहरति २ जामेव दिसिं पाउन्भूए उत्क्षिप्ततामेव दिसिं पडिगते (सूत्रं १६)तते णं सा धारिणीदेवी तंसि अकालदोहलंसि विणीयंसि सम्मा- ज्ञाते मेघोणियडोहला तस्स गन्भस्स अणुकंपणट्टाए जयं चिट्ठति जयं आसयति जयं सुवति आहारंपिय णं | पसंहारः आहारेमाणी णाइतित्तं णातिकडुयं णातिकसायं णातिअंबिलं णातिमहरं जं तस्स गन्भस्स हियं मियं पत्थयं देसे य काले य आहारं आहारेमाणी णाइचिन्तं णाइसोगं णाइदेण्णं णाइमोहं णाइभयं णाइपरि- गर्भपोषण तासं भोयणच्छायणगंधमल्लालंकारेहिं तं गम्भं सुहंसुहेणं परिवहति । (सूत्रं १७) सू. १७ 'तए ण'मित्यादि, 'अविणिजमाणंसित्ति दोहदे अविनीयमाने-अनपनीयमाने सति असंप्राप्तदोहदा मेघादीनामजातखात् असंपूर्णदोहदा तेषामजातखेनैवासंपूर्णखात् अत एव असन्मानितदोहदा तेषामननुभवनादिति, ततः शुष्का मनस्तापेन शोणितशोषात् 'भुक्ख'त्ति बुभुक्षाक्रान्तेव अत एव निर्मासा 'ओलुग्ग'त्ति अवरुग्णा-जीर्णेव, कथमित्याह-'ओलुग्गं'ति अवरुग्णमिव-जीर्णमिव शरीरं यस्याः सा तथा, अथवा अवरुग्णा चेतसा अवरुग्णशरीरा तथैव प्रमलितदुर्बलास्नानभोजनत्यागात् क्लान्ता-ग्लानीभूता 'ओमंथिय'त्ति अधोमुखीकृतं वदनं च नयनकमले च यया सा तथा, पांडुकितमुखी-दीनास्येव विवर्ण वदनं यस्याः सा तथा, क्रीडा-जलक्रीडादिका रमणमक्षादिभिः तत्क्रियां च परिहापयन्ती दीना18 दुःस्था दुःस्थं मनो यस्याः सा तथा यतो निरानन्दा उपहतो मनसः संकल्पः-युक्तायुक्तविवेचनं यस्याः सा तथा, यावत्करणात् | |'करतलपल्हत्थमुही अज्झाणोवगया झियाइ'त्ति आर्तध्यानं ध्यायतीति, 'नो आढाइत्ति नाद्रियते-नादरं करोति नो dain Education International For Personal & Private Use Only Page #69 -------------------------------------------------------------------------- ________________ परिजानाति-न प्रत्यभिजानाति विचित्तखात् , 'संभंतात्ति आकुलीभूताः, शीघ्रमित्यादीनि चखार्यकार्थिकानि अतिसंभ्रमोपदर्शनार्थ 'जेणे त्यादि यत्र धारिणी देवी तत्रोपागच्छति मागत्य चावरुग्णादिविशेषणां धारणी देवीं पश्यति, वाचनान्तरे तु 'जेणेव धारणीदेवी तेणेवेत्यतः पहारेत्थ गमणाए' इत्येतदृश्यते, तत्र 'पहारेत्थ' संप्रधारितवान्-विकल्पितवानित्यर्थः गमनाय-गमनार्थ, तथा 'तए णं से सेणिए राया जेणेव धारणीदेवी तेणेव उवागच्छति २ पासई'त्ति पश्यति सामान्येन ततोऽवरुग्णादिविशेषणां पश्यतीति, 'दोचंपित्ति द्वितीयामपि वारामिति गम्यते, 'सवहसाविय'त्ति शपथान्-देवगुरुद्रोहिका भविष्यसि त्वं यदि विकल्पं नाख्यासीत्यादिकान वाक्यविशेषान् श्राविता-श्रोत्रेणोपलम्भिता शपथैर्वा श्राविता शपथश्राविता शपथशापिता वा तां करोति, 'किण्हं किन्न मिति वा पाठो देवानुप्रिये ! एतस्यार्थस्यानहः श्रावणतायां 'मणोमाणसियंति मनसि जातं मानसिकं मनस्येव यद्वर्तते मानसिकं-दुःखं वचनेनाप्रकाशितखान्मनोमानसिकं रहस्यी-1 करोषि गोपयसीत्यर्थः, 'तिण्ह'मित्यादि त्रिषु मासेषु 'बहुपडिपुन्नाणं'ति ईषदूनेषु'जत्तिहामि'त्ति यतिष्ये कचित्करिष्यामीति पाठः, 'अयमेयारुवस्स'त्ति अस्यैवंरूपस्य 'मणोरहसंपत्तीति मनोरथप्रधाना प्राप्तिर्यथा विचिन्तितेत्यर्थः, आयैः-लाभैरीप्सितार्थहेतूनामुपायैः-अप्रतिहतलाभकारणैः आयं वा उवायं वा ठियं वा-स्थितं वा क्रमं वा स्थिरहेतुदोहदानां वेप्सितार्थस्य पाठान्तरे उत्पत्तिं वा तस्यैवेत्यर्थः 'अविंदमाणे ति अलभमानः 'अयमेयारूवे'त्ति अयमेतद्रूपः आध्यात्मिकःआत्माश्रयः चिन्तितः-स्मरणरूपः प्रार्थितो-लब्धुमाशंसितः मनोगतः-अबहिः प्रकाशितः संकल्पो-विकल्पः 'संपेहेति'त्ति संप्रेक्षते पर्यालोचयति 'ताओ'त्ति हे तातेत्यामन्त्रणं 'एयं कारणं ति अपध्यानहेतुं दोहदापूर्तिलक्षणमितिभावः, For Personal & Private Use Only Page #70 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥३४॥ कारणमिति कचिन्नाधीयत इति, एवं 'अगूहमाणे ति अगोपायन्तः आकारसंवरेण अशङ्कमानाः-विवक्षितप्राप्तौ संदेहम-18 पाता सदहम- उत्क्षिप्त| विदधतः अनिहवाना-अनपलपन्तः, किमुक्तं भवति ?-अप्रच्छादयन्तः यथाभूतं-यथावृत्तं अवितथं नखन्यथाभूतं असं-ISIजाते मेघदिग्धम्-असंदेहं 'एयमद्वंति प्रयोजनं दोहदपूरणलक्षणमिति भावः 'अंतगमणं गमिस्सामित्ति पारगमनं गमिष्यामीति, दोहदः 'चुल्लमाउयाए'त्ति लघुमातुः "पुत्वसंगइय'त्ति पूर्व-पूर्वकाले संगतिः-मित्रख येन सह स पूर्वसंगतिकः महर्द्धिको विमान-| सू. १७ परिवारादिसंपदुपेतखाद्यावत्करणादिदं दृश्य-महाद्युतिकः-शरीराभरणादिदीप्तियोगान्महानुभागो-चैक्रियादिकरणशक्तियुक्तखात् महायशाः-सत्कीर्तियोगान्महाबल:-पर्वताद्युत्पाटनसामोपेतखात् महासौख्यो-विशिष्टसुखयोगादिति 'पोसहसालाए'त्ति पौषधं-पर्वदिनानुष्ठानमुपवासादि तस्य शाला-गृहविशेषः पौषधशाला तस्यां पौषधिकस्य-कृतोपवासादेः व्यपगतमालावर्णकविलेपनस्य, वर्णकं-चन्दनं, तथा निक्षित-विमुक्तं शस्त्रं-क्षुरिकादि मुशलं च येन स तथा तस्य एकस्यआन्तरव्यक्तरागादिसहायवियोगात् अद्वितीयस्य तथाविधपदात्यादिसहाय विरहात् , 'अट्ठमभत्तं'ति समयभाषयोपवासत्रयमुच्यते, 'अट्ठमभत्ते परिणममाणे'त्ति पूर्यमाणे परिपूर्णप्राय इत्यर्थः, 'वेउब्वियसमुग्घाएण'मित्यादि, वैक्रियसमुद्घातो वैक्रियकरणार्थो जीवव्यापारविशेषः, तेन समुपहन्यते-समुपहतो भवति समुपहन्ति वा-क्षिपति प्रदेशानिति गम्यते, व्यापारविशेषपरिणतो भवतीति भावः, तत्स्वरूपमेवाह-संखेज्जाई' इत्यादि, दण्ड इव दण्डः-ऊर्ध्वाध आयतः शरीरबाहल्यो जीवप्रदेशक-18 ॥३४॥ मपुद्गलसमूहः, तत्र च विविधपुद्गलानादत्ते इति दर्शयन्नाह-तद्यथा-रत्नानां कर्केतनादीनां संबन्धिनः १ तथा वैराणां २ वैडूयोणां ३ लोहिताक्षाणां ४ मसारगल्लाणां ५ हंसगर्भाणां ६ पुलकानां ७ सौगन्धिकानां ८ ज्योतीरसानां ९ अङ्कानां १० अञ्जनानां ११| Join Education Interational For Personal & Private Use Only www.iainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ रजतानां १२ जातरूपाणां १३ अञ्जनपुलकानां १४ स्फटिकानां १५ रिष्ठानां १६, किमत आह-यथाबादरान्-असारान् यथासूक्ष्मान्-सारान् ततो वैक्रियं करोति, 'अभयकुमारमणुकंपमाणेत्ति अनुकम्पयन् हा तस्याष्टमोपवासरूपं कष्टं वर्तते इति विकल्पयनित्यर्थः, पूर्वभवे-पूर्वजन्मनि जनिता-जाता या स्नेहात्पीतिः-प्रियख न कार्यवशादित्यर्थः बहुमानश्च-गुणानुरामस्ताभ्यां सकाशात् जातः शोकः-चित्तखेदो विरहसद्भावेन यस्य स पूर्वजनितस्नेहप्रीतिबहुमानजातशोकः, वाचनान्तरे-'पूर्वभवजनितस्नेहप्रीतिबहुमानजनितशोभस्तत्र शोभा-पुलकादिरूपा, तस्मात्स्वकीयात् विमानवरपुण्डरीकात्, पुण्डरीकता च विमानानां मध्ये उत्तमसात् 'रयणुत्तमाउ'त्ति रत्नोत्तमात् रचनोत्तमावा 'धरणीतलगमनाय' भूतलप्राप्तये त्वरितः-शीघ्रं संजनित:उत्पादितो गमनप्रचारो-गतिक्रियावृत्तिर्येन स तथा, वाचनान्तरे 'धरणीतलगमनसंजनितमनःप्रचार' इति प्रतीतमेव,18| व्याघूर्णितानि-दोलायमानानि यानि विमलानि कनकस्य प्रतरकाणि च-प्रतरवृत्तरूपाणि आभरणानि च-कर्णपूरे मुकुटंचमौलिः तेषामुत्कटोय आटोपः-स्फारता तेन दर्शनीय:-आदेयदर्शनो यः स तथा, तथा अनेकेषां मणिकनकरत्नानां पहकर'त्ति निकरस्तेन परिमण्डितो-भक्तिभिश्चित्रो विनियुक्तक:-कट्यां निवेशितो 'मणु'त्ति मकारस्य प्राकृतशैलीप्रभवखात् योऽनुरूपो गुणः-कटिसूत्रं तेन जनितो हर्षो यस्य स तथा, प्रेङ्खोलमानाभ्यां-दोलायमानाभ्यां वरललितकुण्डलाभ्यां यदुज्ज्वलितम्उज्ज्वलीकृतं वदनं-मुखं तस्य यो गुण:-कान्तिलक्षणः तेन जनितं सौम्यं रूपं यस्य स तथा, वाचनान्तरे पुनरेवं विशेषणत्रयं दृश्यते "वाघुन्नियविमलकणगपयरगवडेंसगपकंपमाणचललोलललियपरिलंबमाणनरमगरतुरगमुहसयवि|णिग्गउग्गिन्नपवरमोत्तियविरायमाणमउडुकडाडोवदरिसणिज्जे” तत्र व्याघूर्णितानि-चञ्चलानि विमलकनकप्रतस्काणि Jain Education Intematonal For Personal & Private Use Only Page #72 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम. च अवतंसके च प्रकम्पमाने चललोलानि-अतिचपलानि ललितानि-शोभावन्ति परिलम्बमानानि-प्रलम्बमानानि नरमकरतु-18 |श्उत्क्षिप्तरगमुखशतेभ्यो-मुकुटाग्रविनिर्मिततन्मुखाकृतिशतेभ्यो विनिर्गतानि-निःसृतानि उद्गीर्णानीव-वान्तानीवोद्गीर्णानि यानि प्रवरमौ-18 ज्ञाते मेघक्तिकानि-वरमुक्ताफलानि तैर्विराजमानं-शोभमानं यन्मुकुटं तच्चेति द्वन्द्वः तेषां य उत्कट आटोपस्तेन दर्शनीयो यः स तथा, दोहदः तथा 'अनेगमणिकणगरयणपहकरपरिमंडियभागभत्तिचित्तविणिउत्तगमणगुणजणियखोलमाणवरललितकुंड-1 सू. १७ लुजलियअहियआभरणजणियसोभे अनेकमणिकनकरत्ननिकरपरिमण्डितभागे भक्तिचित्रे-विच्छित्तिविचित्रे विनि| युक्ते-कर्णयोर्निवेशिते गमनगुणेन-गतिसामर्थ्येन जनिते-कृते प्रेझोलमाने-चञ्चले ये वरललितकुंडले ताभ्यामुज्ज्वलितेन« उद्दीपनेनाधिकाभ्यामाभरणाभ्यामुज्ज्वलिताधिकैर्वाऽऽभरणैश्च कुण्डलव्यतिरिक्तैर्जनिता शोभा यस्य स तथा, तथा "गयज लमलविमलेदसणविरायमाणरूवे" गतजलमलं-विगतमालिन्यं विमलं दर्शनम्-आकारो यस्य स तथा, अत एव विराजमानं | रूपं यस्य स तथा ततः कर्मधारयः, अयमेवोपमीयते-उदित इव कौमुदीनिशायां-कार्तिकपौर्णमास्यां शनीश्चराङ्गारकयो:प्रतीतयोरुज्ज्वलितः-दीप्यमानः सन् यो मध्यभागे तिष्ठति स तथा नयनानन्दो-लोचनाह्लादकः शरच्चन्द्र इति, शनीश्वरांगारकवत्कुण्डले चन्द्रवञ्च तस्य रूपमिति, तथाऽयमेव मेरुणोपमीयते-दिव्यौषधीनां प्रज्वलेनेव मुकुटादितेजसा उज्ज्वलितं यद्दशनं-रूपं तेनाभिरामो-रम्यो यः स तथा, ऋतुलक्ष्म्येव-सर्वर्तुककुसुमसंपदा समस्ता-सर्वा समस्तस्य वा जाता शोभा यस्य | स तथा, प्रकृष्टेन गन्धेनोद्भूतेन-उद्गतेनाभिरामो यः स तथा, मेरुरिव नगवरः विकुर्वितविचित्रवेषः सन्नसौ वर्तते इति, 'दीवसमुद्दाणं'ति द्वीपसमुद्राणां 'असंखपरिमाणनामधेजाणं'ति असंख्य परिमाणं नामधेयानि च येषां ते तथा तेषां For Personal & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ 'मध्यकारेण' मध्यभागेन 'वीइ वयमाणे'त्ति व्यतिव्रजन् गच्छन् उद्योतयन् विमलया प्रभया जीवलोकं 'ओवयइ'त्ति अवपतति अवतरति, अन्तरिक्षप्रतिपन्न: - आकाशस्थ ः दशार्द्धवर्णानि सकिङ्किणीकानि - क्षुद्रघण्टिको पेतानि एकस्तावदेष गमः - पाठः, | अन्योऽपि - द्वितीयो गमो - वाचनाविशेषः पुस्तकान्तरेषु दृश्यते, 'ताए' तया उत्कृष्टया गत्या त्वरितया-आकुलया न स्वाभावि - क्या आन्तराकूततोऽप्येषा भवत्यत आह-चपलया कायतोऽपि चण्डया - रौद्रयात्युत्कर्षयोगेन सिंहया - तद्दार्थ्यस्थैर्येण उद्धतया दर्पातिशयेन जयिन्या- विपक्षजेतृखेन छेकया- निपुणया दिव्यया- देवगत्या, अयं च द्वितीयो गमो जीवाभिगमसूत्रवृत्यनुसारेण लिखितः, 'किं करेमि ति किमहं करोमि भवदभिप्रेतं कार्य किं वा 'दलयामि'त्ति तुभ्यं ददामि किं वा प्रयच्छामि भवत्संगतायान्यस्मै, किं वा ते हृदयेप्सितं - मनोवाञ्छितं वर्तत इति प्रश्नः, 'सुनिव्युयवीसत्थे'त्ति सुष्ठु निर्वृतःस्वस्थात्मा विश्वस्तो- विश्वासवान् निरुत्सुको वा यः स तथा, 'तातो' त्ति हे तात! | 'परिकप्पेह'त्ति सन्नाहवन्तं कुरुत 'अंतोअंतेउरंसि'त्ति अन्तरन्तः पुरस्य " महया भडचडगरवंद परिखित्त "त्ति महाभटानां यच्चटकर प्रधानं - विच्छद्दे प्रधानं वृन्दं तेन संपरिक्षिप्ता, वैभारगिरेः कटतटानि - तदेकदेशतटानि पादाय - तदासन्न लघुपर्वतास्तेषां यन्मूलं तत्र तथा आरामेषु च | आरमन्ति येषु माधवीलतागृहादिषु दम्पत्या (दी) नि ते आरामास्तेषु पुष्पादिमद्वृक्षसंकुलानि उत्सवादौ बहुजनभोग्यानि उद्या - नानि तेषु च तथा सामान्यवृक्षवृन्दयुक्तानि नगरासन्नानि काननानि तेषु च नगरविप्रकृष्टानि वनानि तेषु च तथा वनखण्डेषु - च-एकजातीयवृक्षसमूहेषु वृक्षेषु चैकैकेषु गुच्छेषु च - वृन्ताकीप्रभृतिषु गुल्मेषु च - वंशजालीप्रभृतिषु लतासु-च-सहकार - लतादिषु वल्लीषु च - नागवल्लयादिषु च कन्दरासु च गुहासु दरीषु च शृगालादिउत्कीर्णभूमिविशेषेषु 'चुंढीसु य'त्ति For Personal & Private Use Only Page #74 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म- 15 अखाताल्पोदकविदरिकासु यूथेषु च-वानरादिसम्बन्धिषु पाठान्तरेण हृदेषु च कक्षेषु च गहनेषु च नदीषु च सरित्सु संगमेषु उत्क्षिप्तकथाङ्गम्. च-नदीमीलकेषु च विदरेषु च-जलस्थानविशेषेषु 'अच्छमाणी यति तिष्ठन्ती प्रेक्षमाणा च पश्यन्ती दृश्यवस्तूनि मजन्ती ज्ञाते मेघ च-स्त्रान्ती 'पल्लवाणि यत्ति पल्लवान् किशलयानि 'माणेमाणी यत्ति मानयन्ती स्पर्शनद्वारेण "विणेमाणति दोहलं कुमारज॥३६॥ विनयन्ती तंसि अकालदोहलंसि विणीयंसित्ति अकालमेघदोहदे विनीते सति सम्मानितदोहदा पूर्णदोहदेत्यर्थः, न्म सू.१८ 'जयं चिट्ठत्ति यतनया यथा गर्भबाधा न भवति तथा तिष्ठति ऊर्द्धस्थानेन 'आसयइति आस्ते आश्रयति वा आसनं स्वपिति चेति हितं-मेधायुरादिवृद्धिकारणखान्मितमिन्द्रियानुकूलखात् पथ्यमरोगकारणखात् 'नाइचिंतं'ति अतीव चिन्ता यर्मि|स्तदतिचिन्तं तथा यथा न भवतीत्येवं गर्भ परिवहतीति संबन्धः, नातिशोकं नातिदैन्यं नातिमोहं-नातिकामासक्ति नातिभय-16 मेतदेव संग्रहवचनेनाह-व्यपगते'त्यादि, तत्र भयं-भीतिमात्रं परित्रासोऽकस्मात् , ऋतुषु यथायथं भज्यमानाः सुखायेति ऋतुभज्यमानसुखाः तैः। तते णं सा धारिणीदेवी नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणरातिदियाणं वीतिकंताणं अद्धरत्तकालसमयंसि सुकुमालपाणिपादं जाव सवंगसुंदरंगं दारगं पयाया, तएणं ताओ अंगपडियारिआओ धारिणीं देवीं नवण्हं मासाणं जाव दारगं पयायं पासन्ति २ सिग्धं तुरियं चवलं वेतियं जेणेव सेणिए राया तेणेव उवागच्छति २ सेणियं रायं जएणं विजएणं वद्धाति २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वदासी-एवं खलु देवाणुप्पिया! धारिणीदेवी णवण्हं मासाणं जाव दारगं पयाया सवंगसुंदरंगंदा अट्ठमाणरातिदिया कर तेणेव वा नवण्हं मासाणं जा For Personal & Private Use Only Page #75 -------------------------------------------------------------------------- ________________ तन्नं अम्हे देवाणुप्पियाणं पियं णिवेदेमोपियंभे भवउ, तते णं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयमढे सोचा णिसम्म हट्टतुट्ट० ताओ अंगपडियारियाओ महुरेहिं वयणेहिं विपुलेण य पुप्फगंधमल्लालंकारेणं सकारेति सम्माणेति २ मत्थयधोयाओ करेति पुत्ताणुपुत्तियं वित्तिं कप्पेति २ पडिविसजेति। तते णं से सेणिए राया कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया! रायगिहं नगरं आसिय जाव परिगयं करेह २ चारगपरिसोहणं करेह २त्ता माणुम्माणवद्धणं करेह २ एतमाणत्तियं पञ्चप्पिणह जाव पञ्चप्पिणंति । तते णं से सेणिए राया अट्ठारससेणीप्पसेणीओ सद्दावेति २ एवं वदासी-गच्छह णं तुम्भे देवाणुप्पिया! रायगिहे नगरे अभितरबाहिरिए उस्सुकं उकरं अभडप्पवेसं अदंडिमकुडंडिमं अधरिमं अधारणिज्जं अणुद्धयमुइंगं अमिलायमल्लदामं गणियावरणाडइज्जकलियं अणेगतालायराणुचरितं पमुइयपक्कीलियाभिरामं जहारिहं ठिइवडियं दसदिवसियं करेह २ एयमाणत्तियं पञ्चप्पिणह तेवि करिंति २ तहेव पचप्पिणंति, तए णं से सेणिए राया बाहिरियाए उवट्ठाणसालाए सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने सइएहि य साहस्सिएहि यसयसाहस्सेहि य जाएहिं दाएहिं भागेहिं दलयमाणे २पडिच्छेमाणे २ एवं च णं विहरति, तते णं तस्स अम्मापियरो पढमेदिवसे जातकम्मं करेंति २ बितियदिवसे जागरियं करेंति २ ततिए दिवसे चंदसूरदंसणियं करेंति २ एवामेव निवत्ते सुइजातकम्मकरणे संपत्ते बारसाहदिवसे विपुलं असणं पाणं खातिमं सातिमं उवक्ख For Personal & Private Use Only Page #76 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥३७॥ । उत्क्षिप्तज्ञाता०मेघकुमार जन्म कलागुहश्च सू. १७ डाति २मित्तणातिणियगसयणसंबंधिपरिजणं बलं च बहवे गणणायग दंडणायग जाव आमन्तेति ततो पच्छाण्हाता कयबलिकम्मा कयकोउय जाव सबालंकारविभूसिया महतिमहालयंसि भोयणमंडवंसि तं विपुलं असणं पाणं खाइमंसातिमं मित्तनातिगणणायग जाव सद्धिं आसाएमाणा विसाएमाणा परिभाएमाणा परि जमाणा एवं च पं विहरति जिमितभुत्तुतरागतावि य णं समाणा आयंता चोक्खा परमसुइभूया तं मित्तनातिनियगसयणसंबंधिपरितणगणणायगाविपुलेणं पुप्फबत्थगंधमल्लालंकारेणं सकारेंति सम्माणति २एवं वदासी-जम्हाणं अम्हं इमस्स दारगस्स गन्भत्थस्स चेव समाणस्स अकालमेहेसु डोहले पाउन्भूते तं होउ णं अम्हं दारए मेहे नामणं मेहकुमारे, तस्स दारगस्स अम्मापियरो अयमेयारूवं गोणं गुणनिष्फन्नं नामधेनं करेंति, तए णं तते णं से मेहकुमारे पंचधातीपरिग्गहिए, तंजहा-खीरधातीए मंडणधातीए मजणधातीए कीलावणधातीए अंकधातीए अन्नाहि य बहहिं खुजाहिं चिलाइयाहिं वामणिवडभिबब्बरिबउसिजोणियपल्हविणइसिणियाचाघोरुगिणिलासियलउसियदमिलिसिंहलिआरबिपुलिंदिपक्कणिबहलिमकैडिसबरिपारसीहिंणाणादेसीहि विदेसपरिमंडियाहिं इंगितचिंतियपत्थियवियाणियाहिं सदेसणेवत्थगहितसाहिं निउणकुसलाहिं विणीयाहिं चेडियाचक्कवालवरिसधरकंचुइअमहयरगवंदपरिखित्ते हत्थाओ हत्थं संहरिजमाणे अंकाओ अंकं परिभुजमाणे परिगिजमाणे चालिजमाणे उवलालिज्जमाणे रम्मंसि मणिकोहिमतलंसि परिमिजमाणे २ णिवायणिवाघायंसि गिरिकंदर ३७॥ For Personal & Private Use Only Page #77 -------------------------------------------------------------------------- ________________ मल्लीणेव चंपगपायवे सुहं सुहेणं वडइ, तते णं तस्स मेहस्स कुमारस्स अम्मापियरो अणुपुत्वेणं नामकरणं च पजेमणं च एवं चंकम्मणगं च चोलोवणयं च महता महया इड्डीसकारसमुदएणं करिंसु । तते णं तं मेहकुमारं अम्मापियरो सातिरेगट्ठवासजातगं चेव गन्भट्ठमे वासे सोहणंसि तिहिकरणमुहुतंसि कलायरियस्स उवणेति, तते णं से कलायरिए मेहं कुमारं लेहाइयाओ गणितप्पहाणाओ सउणरुतपज्जवसाणाओ बावत्तरि कलाओ सुत्तओ य अत्थओ य करणओ य सेहावेति सिक्खावेति तं०लेहंगणियं रूवं नहगीयं वाइयं सरम(ग)यं पोक्खरगयं समतालं जूयं १०जणवायं पासयं अट्ठावयं पोरेकचं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं २० अजं पहेलियं मागहियं गाहंगीइयं सिलोयं हिरण्णजुत्तिं सुवन्नजुत्तिं चुन्नजुत्तिं आभरणविहिं ३० तरुणीपडिकम्मं इथिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणंगोणलक्खणं कुक्कुडलक्खणं छत्तलक्खणं डंडलक्खणं असिलक्खणं ४० मणिलक्ख णं कागणिलक्खणं वत्थुविजं खंधारमाणं नगरमाणं वूहं परिवूहं चारंपरिचारं चक्कवूहं ५० गरुलवूहं सगडवूह जुद्धं निजुद्धं जुद्धातिजुद्धं अहियुद्धं मुट्टियुद्धं बाहयुद्धं लयाजुद्धं ईसत्थं ६० छरुप्पवायं धणुचेयं हिरन्नपागं सुवन्नपागं सुत्तखेडं वहखेडं नालियाखेडं पत्तच्छेज कइच्छेज्जं सजीवं ७० निजीवं सऊणरुयमिति (सूत्रं १७) तते णं से कलायरिए मेहं कुमारं लेहादीयाओ गणियप्पहाणाओ-सउणरुयपजवसाणाओ बावत्तरि कलाओ सुत्तओ य अत्थओय करणओ यसिहावेति सिक्खावेइ सिहावेत्ता सिक्खा अम्मापिऊणं उघ dain Education International For Personal & Private Use Only Page #78 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥३८॥ णेति, ततेणं मेहस्स कुमारस्स अम्मापितरोतं कलायरियं मधुरेहिं वयणेहिं विपुलेणं वत्थगंधमल्लालंकारेणं सक्कारेंति सम्माणेति २त्ता विपुलं जीवियारिहं पीइदाणं दलयंति२त्ता पडिविसजेंति (सूत्रं१८) तते णं से मेहे कुमारे बावत्तरिकलापंडिए णवंगसुत्तपडिबोहिए अट्ठारसविहिप्पगारदेसीभासाविसारए गीइरई गंधवनहकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलं भोगसमत्थे साहसिए वियालचारी जाते यावि होत्था, तते णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमारं बावत्तरिकलापंडितं जाव वियालचारी जायं पासंति २त्ता अट्ट पासातवडिसए करेंति अब्भुग्गयमुसियपहसिए विव मणिकणगरयणभत्तिचित्ते वाउद्धृतविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमभिलंघमाणसिहरें जालंतररयणपंजरुम्मिल्लियव मणिकणगथूभियाए वियसितसयपत्तपुंडरीए तिलयरयणद्धयचंदच्चिए नानामणिमयदामालंकिते अंतो बहिं च सण्हे तवणिजरुइलवालयापत्थरे सुहफासे सस्सिरीयरूवे पासादीए जाव पडिरूवे एगं च णं. महं भवणं करेंति अणेगखंभसयसन्निविडं लीलट्ठियसालभंजियागं अब्भुग्गयसुकयवहरवेतियातोरणवररइयसालभंजियासुसिलिट्टविसिट्ठलट्ठसंठितपसत्थवेरुलियखंभनाणामणिकणगरयणखचितउज्जलं बहुसमसुविभत्तनिचियरमणिजभूमिभागं ईहामिय जाव भत्तिचित्तं खंभुग्गयवयरवेइयापरिगयाभिरामं विजाहरजमलजुयलजुत्तंपिव अचीसहस्समालणीयं स्वगसहस्सकलियं भिसमाणं भिन्भिसमाणंचक्खुल्लोयणलेसंसुहफासंसस्सिरीयरूवं कंचणमणिरयणथूभियागं नाणाविहपं उत्क्षिप्तज्ञाता०मेघस्य कलाग्रहणं कलाचार्यसकारःप्रासादाश्च सू. १८-१९ ॥ For Personal & Private Use Only Page #79 -------------------------------------------------------------------------- ________________ चवन्नघंटापडागपरिमंडियग्गसिरं धवलमिरीचिकवयं विणिम्मुयंतं लाउल्लोइयमहियं जाव गंधवहिभय पासादीयं दरिसणिज्जं अभिरुवं पडिरूवं (सूत्रं१९) तते णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमारं सोहणंसि तिहिकरणनक्खत्तमुहुतंसि सरिसियाणं सरिसव्वयाणं सरित्तयाणं सरिसलावन्नरूवजोवणगुणोववेयाणं सरिसएहिंतो रायकुलहितो आणिअल्लियाणं पसाहणटुंगअविहवबहुओवयणमंगलसुजंपियाहिं अट्ठहिं रायवरकण्णाहिं सद्धिं एगदिवसेणं पाणिं गिण्हाविंसु । तते णं तस्स मेहस्स अम्मापितरो इमं एतारूवं पीतिदाणं दलयह अह हिरण्णकोडीओ अह सुवण्णकोडीओ गाहाणुसारेण भावियचं जाव पेसणकारियाओ, अन्नं च विपुलं धणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेजं अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएउं, तते णं से मेहे कुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयति एगमेगं सुवन्नकोडिं दलयति जाव एगमेगं पेसणकारिं दलयति, अन्नं च विपुलं धणकणग जाव परिभाएउं दलयति, तते णं से मेहे कुमारे उप्पि पासातवरगते फुटमाणेहिं मुइंगमस्थएहिं वरतरुणिसंपउत्तेहिं बत्तीसइबद्धएहिं नाडएहिं उवगिजमाणे उ०२ उवलालिजमाणे २ सद्दफरिसरसरूवगंधविउले माणुस्सए कामभोगे पच्चणुभवमाणे विहरति (सूत्रं२०) तेणं कालेणं२ समणे भगवं महावीरे पुवाणुपुर्वि चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नगरे गुणसिलए चेतिए जाव विहरति, तते णं से रायगिहे नगरे सिंघा For Personal & Private Use Only Page #80 -------------------------------------------------------------------------- ________________ शाताधर्म कथाङ्गम्. डग० महया बहुजणसद्देति वा जाव बहवे उग्गा भोगा जाव रायगिहस्स नगरस्स मज्झमझेणं एग- 1 उत्क्षिप्तदिसिं एगाभिमुहा निग्गच्छंति इमं च णं मेहे कुमारे उप्पिं पासातवरगते फुटमाणेहिं मुयंगमस्थ- ज्ञाताम्मेएहिं जाव माणुस्सए कामभोगे मुंजमाणे रायमग्गं च ओलोएमाणे २ एवं च णं विहरति ।तए णं से घवीवाहा मेहे कुमारे ते बहवे उग्गे भोगे जाव एगदिसाभिमुहे निग्गच्छमाणे पासति पासित्ता कंचुइजपुरिसं सू. २० सद्दावेति २ एवं वदासी-किन्नं भो देवाणुप्पिया! अज्ज रायगिहे नगरे इंदमहेति वा खंदमहेति वा श्रीवीराएवं रुद्दसिववेसमणनागजक्खभूयनईतलायरुक्खचेतियपव्वयउजाणगिरिजत्ताइ वा जओ णं यहवे उग्गा गमः सू. भोगा जाव एगदिसिंएगाभिमुहा णिग्गच्छति,ततेणं से कंचुइज्जपुरिसे समणस्स भग महावीरस्स गहिया- | २१ गमणपषत्तीए मेहं कुमारं एवं वदासी-मो खलु देवाणुप्पिया! अज्ज रायगिहे नयरे इंदमहेति वा जाव गिरिजसाओ वा, जन्नं एए उग्गा जाव एगदिसिं एगाभिमुहा निग्गच्छन्ति एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइकरे तित्थकरे इहमागते इह संपत्ते इह समोसढे इह चेव रायगिहे नगरे गुणसिलए चेहए अहापडि जाव विहरति । (सूत्रं २१) 'मत्थयधोया'त्ति धौतमस्तकाः करोति अपनीतदासखा इत्यर्थः पौत्रानुपुत्रिका पुत्रपौत्रादियोग्यामित्यर्थः 'वृत्ति' जीविका ९,३९ ॥ कल्पयतीति । 'रायगिहं नगरं आसिय' इह यावत्करणादेवं दृश्यं 'आसियसंमजिओचलितं आसिक्तमुदकच्छटेन संमार्जितं कचवरशोधनेन उपलिप्तं गोमयादिना, केषु ?-'सिंघाडगतिगचउक्कचच्चरचउमुहमहापहपहेसु' तथा सित्तसुइ For Personal & Private Use Only Page #81 -------------------------------------------------------------------------- ________________ यसंमट्ठरत्थंतरावणवीहियं' सिक्तानि जलेनात एव शुचीनि पवित्राणि संमृष्टानि कचवरापनयनेन रथ्यान्तराणि आपणवीथषयहमार्गा यस्मिन् तत्तथा 'मंचातिमंचकलितं ' मश्चा- मालकाः प्रेक्षणकद्रष्टृजनोपवेशननिमित्तं अतिमश्वाः तेषामप्युपरि ये तैः कलितं 'णाणाविहरागभूसियज्झयपडागमंडियं' नानाविधरागैः कुसुम्भादिभिर्भूषिता ये ध्वजाः सिंहगरुडादिरूपकोपलक्षितबृह| त्पटरूपाः पताकाश्च तदितरास्ताभिर्मंडितं 'लाउल्लोइयमहियं' लाइयं-छगणादिना भूमौ लेपनं उल्लोइयं - सेटिकादिना कुड्यादिषु धवलनं ताभ्यां महितं - पूजितं ते एव वा महितं - पूजनं यत्र तत्तथा 'गोसीससरसरत्तचंद्णदद्दरदिनपंचंगुलितलं' गोशीर्षस्य - चन्दनविशेषस्य सरसस्य च - रक्तचन्दनविशेषस्यैव दर्दरेण - चपेटारूपेण दत्ता न्यस्ताः पञ्चाङ्गुलयस्तला - हस्तका यस्मिन् कुड्यादिषु तत्तथा 'उवचियचंदणकलसं' उपचिता-उपनिहिता गृहान्तः कृतचतुष्केषु चन्दनकलशा - मङ्गल्यघटाः यत्र तत्तथा 'चंदणघडसुकयतोरणपडिदुवारदेसभागं' चंदनघटाः सुष्ठुकृताः तोरणानि च प्रतिद्वारं द्वारस्य २ देशभागेषु यत्र तत्तथा 'आसत्तोसत्तविपुलवट्टवग्घारियमल्लदामकलावं' आसक्तो - भूमिलग्नः उत्सक्तञ्च - उपरिलनो विपुलो वृत्तो 'वग्घारियत्ति प्रलम्बो माल्यदानां - पुष्पमालानां कलापः- समूहो यत्र तत्तथा 'पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलियं' पश्चवर्णाः सरसाः सुरभयो ये मुक्ताः - करप्रेरिताः पुष्पपुञ्जास्तैर्य उपचारः - पूजा भूमेः तेन कलितं 'कालागरुपवरकुंदुरुक्कतुरुक्कधूवडज्अंतमघमघंतगंधुदुयाभिरामं' कुंदुरुकं -चीडा तुरुकं - सिल्हकं 'सुगन्धवरगन्धियं गंधवट्टिभूयं नडनट्टगजलमल्लगमुट्ठियवेलंबगकहकहगपवगलासग आइक्खगलंखमंखतूणइल्लूतुंबवीणिय अणेगतालायरपरिगीयं' तत्र नटा-नाटकानां नाटयितारः नर्त्तका - ये नृत्यन्ति अंकिला इत्येके जल्ला - वरत्राखेलका राज्ञः स्तोत्रपाठका इत्यन्ये मल्लाः For Personal & Private Use Only Page #82 -------------------------------------------------------------------------- ________________ ere ज्ञाताधर्म- कथाङ्गम्. उत्विष्ठज्ञाता. मेघवृत्तं सू. २१ ॥४०॥ प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति विडम्बकाः-विदूषकाः कथाकथका:-प्रतीताः प्लवका ये उत्प्लवन्ते नद्यादिकं वा तरन्ति लासका:-ये रासकान् गायन्ति जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः, आख्यायका-ये शुभाशुभमाख्यान्ति लङ्घा-वंशखेलकाः मङ्खा:-चित्रफलकहस्ता भिक्षाटाः तूणइल्ला:-तूणाभिधानवाद्यविशेषवन्तः, तुम्बवीणका-वीणावादकाः अनेके ये तालाचरा:-तालाप्रदानेन प्रेक्षाकारिणः तेषां परि-समन्ताद्गीतं-ध्वनितं यत्र तत्तथा कुरुत स्वयं कारयतान्यैस्तथा चारगशोधनं कुरुत कृखा च मानोन्मानवर्द्धनं कुरुत, तत्र मान-धान्यमानं सेतिकादि उन्मानं तुलामानं कर्षादिकं श्रेणय:-कुम्भकारादिजातयः प्रश्रेणयः-तत्प्रभेदरूपाः । 'उस्सुक्क'मित्यादि, उच्छुल्कां-उन्मुक्तशुल्कां स्थितिपतितां कुरुतेति संबन्धः, शुल्कं तु विक्रेतव्यं भाण्डं प्रति राजदेयं द्रव्यं, उत्करां-उन्मुक्तकरां, करस्तु गवादीनां प्रति प्रतिवर्ष सजदेयं द्रव्यं, अविद्यमानो भटानां-राजपुरुषाणां आज्ञादायिनां प्रवेशः कुटुम्बिमन्दिरेषु यस्यां सा तथा तामभटप्रवेशां, दण्डेन निवृत्तं दण्डिमं कुदण्डेन निवृत्तं कुदण्डिमं राजद्रव्यं तन्नास्ति यस्यां सा तथा तामदंडिमकुदंडिमां, तत्र दण्डोऽपराधानुसारेण राजग्राह्य द्रव्यं कुदण्डस्तु कारणिकानां प्रज्ञाद्यपराधान्महत्यप्यपराधिनोऽपराधे अल्पं राजग्राह्यं द्रव्यम् , अविद्यमानं 'धरिमति ऋणद्रव्य यस्यां सा तथा तां, अविद्यमानो धारणीयः-अधमर्णो यस्यां सा तथा तां, "अणुद्धयमुइंग'त्ति अनुभृता-आनुरूप्येण वादनार्थमुत्क्षिप्ता अनुद्धता वा-वादनार्थमेव वादकैरत्यक्ता मृदङ्गा-मर्दला यस्यां सा तथा तां, 'अम्मायमिलायमल्लदाम'न्ति अम्ला| नपुष्पमालां गणिकावरैः-विलासिनीप्रधानैर्नाटकीयैः-नाटकप्रतिबद्धपात्रैः कलिता या सा तथा तां, अनेकतालाचरानुचरितां-प्रेक्षाकारिविशेषैः सेवितां प्रमुदितैः-हृष्टैः प्रक्रीडितैश्च-क्रीडितुमारब्धैर्जनैरभिरामा या सा तथा तां, 'यथाहीं' For Personal & Private Use Only Page #83 -------------------------------------------------------------------------- ________________ यथोचितां 'स्थितिपतितां' स्थितौ - कुलमर्यादायां पतिता - अन्तर्भूता या प्रक्रिया पुत्रजन्मोत्सव संबन्धिनी सा स्थितिपतिता तां, वाचनान्तरे 'दसदिवसियं ठियपडियन्ति दशाहिकमहिमानमित्यर्थः कुरुत कारयत वा, 'सएहिं 'ति शतपरिमाणैः, 'दायेहिं' ति दानैः, वाचनान्तरे शतिकांश्चेत्यादि, यागान् देवपूजाः दायान्- दानानि भागान् लब्धद्रव्य विभागानिति, प्रथमे दिवसे जातकर्म - प्रसवकर्म्म नालच्छेदन निखननादिकं द्वितीयदिने जागरिकां- रात्रिजागरणं तृतीये दिवसे चन्द्रसूर्यदर्शनं उत्सवविशेष एत इति पाठान्तरे तु प्रथमदिवसे स्थितिपतितां तृतीये चंद्रसूर्यदर्शनिकां षष्ठे जागरिकां 'निवत्ते असुइजायकम्मकरणे' त्ति निवृत्ते - अतिक्रान्ते - अशुचीनां जातकर्म्मणां करणे 'निवत्ते सुइजायकम्मकरणे' त्ति वा पाठान्तरं तत्र निर्वृत्ते - कृते शुचीनां जातकर्मणां करणे 'बारसाहे दिवसेत्ति द्वादशाख्ये दिवसे इत्यर्थः, अथवा द्वादशानामहां समाहारो द्वादशाहं तस्य दिवसो येन द्वादशाहः पूर्यते तत्र तथा, मित्राणि सुहृदः ज्ञातयो - मातापितृभ्रात्रादयः निजकाः| स्वकीयाः पुत्रादयः खजनाः - पितृव्यादयः संबन्धिनः- श्वशुरपुत्रश्वशुरादयः परिजनो दासीदासादिः बलं च सैन्यं च गणनायकादयस्तु प्रागभिहिताः, 'महइमहालइ 'त्ति अतिमहति, आस्वादयन्तावाखादनीयं, परिभाजयन्तौ अन्येभ्यो यच्छन्तौ मातापितराविति प्रक्रमः, 'जेमिय'त्ति जेमितौ भुक्तवन्तौ, 'भुत्तुत्तर'त्ति भुक्तोत्तरं - भुक्तोत्तरकालं 'आगय'ति आगतावुपवेशनस्थाने इति गम्यते, 'समाणे 'ति सन्तौ, किंभूतौ भूलेत्याह ? - आचान्तौ शुद्धोदकयोगेन चोक्षौ लेपसिक्थाद्यपनयनेन अत एव परमशुचिभूताविति, 'अयमेयारूवे' त्ति इदमेतद्रूपं गौणं कोऽर्थो ? - गुणनिष्पन्नं नामधेयं-प्रशस्तं नाम मेघ इति । क्षीरधात्र्या - स्तन्यदायिन्या मण्डनधात्र्या - मण्डिकया मज्जनधात्र्या - स्त्रापिकया क्रीडनधात्र्या - क्रीडनकारिण्या अङ्कधात्र्या । For Personal & Private Use Only Page #84 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकवाङ्गम् ॥४१॥ सू. २१ उत्सङ्गस्थापिकया कुलिकाभि:-वक्रजवाभिः चिलातीभिः-अनार्यदेशोत्पन्नाभिर्वा मनाभि:-इखशरीराभिः वटभाभि:- उत्क्षिप्तमहत्कोष्ठामिः बर्बरीभिः-बर्बरदेशसंभवाभिः बकुसिकाभिर्योनकाभिः पल्हविकाभिः ईसिनिकाभिःधोरुकिनिकाभिःलासिकामिः ज्ञाता. लकुसिकाभिर्द्राविडीभिः सिंहलीभिः आरबीभिः पुलिन्द्रीभिः पक्कणीभिः बहलीभिः मुरुंडीभिः शबरीभिः पारसीमिः 'नाना-12 मेघवृत्तं देशीभिः' बहुविधाभिः अनार्यप्रायदेशोत्पन्नाभिरित्यर्थःविदेशः-स्वकीयदेशापेक्षया राजगृहनगरदेशस्तस्य परिमण्डिकामिः इङ्गितेन-नयनादिचेष्टाविशेषेण चिन्तितं च-अपरेण हृदि स्थापितं प्रार्थितं च-अभिलषितं विजानन्ति यास्ताः तथा ताभिः, स्वदेशेयनेपथ्यं-परिधानादिरचना तद्वद्गृहीतो वेषो यकाभिस्तास्तथा ताभिः,निपुणानां मध्ये कुशलायास्तास्तथा तामिः, अत एव विनीताभिर्युक्त इति गम्यते,तथा चेटिकाचक्रवालेन अर्थात् स्वदेशसंभवेन वर्षधराणां-वर्द्धितकरिंथनरुन्धनप्रयोगेण नपुंसकीकृतानामन्तःपुरमहल्लकानां 'कंचुइज्जति कंचुकिनामन्तःपुरप्रयोजननिवेदकानां प्रतीहाराणां वा महत्तरकाणां च-अन्तःपुरकार्यचिन्त| कानां वृन्देन परिक्षिप्तो यः स तथा,हस्ताद्धस्तं-हस्तान्तरं संहियमाणः अङ्कादत-उत्सङ्गादुत्सङ्गान्तरं, परिभोज्यमानः परिगीयमानः तथाविधवालोचितगीतविशेषैः उपलाल्यमानः क्रीडादिलालनया,पाठान्तरे तु 'उवणचिजमाणे २उवगाइजमाणे २ उखलालिजमाणे २ अवगूहिज्जमाणे.२ आलिङ्ग्यमान इत्यर्थः, 'अवयासिज्जमाणे २ कथश्चिदालिङ्ग्यमान एव, 'परिवंदिज्जमाणे' २स्तूयमान इत्यर्थः, 'परिचुंबिजमाणे'२ इति प्रचुम्ब्यमानः चक्रम्यमाणः, निर्वाते- निर्व्याघाते 'गिरिकन्दरे'त्ति गिरिनिकुञ्जे|2|| आलीन इव चम्पकपादपः सुखसुखेन वर्द्धते स्मेति, प्रचङ्कमणक-भ्रमणं चूडापनयनं-मुण्डनं, 'महया इड्डीसकारसमुदएणं'ति महत्या ऋझ्या एवं सत्कारेण पूजया समुदयेन च जनानामित्यर्थः, 'अर्थत' इति व्याख्यानतः 'करणतः' प्रयोगतः 'सेहावए'त्ति | ४ For Personal & Private Use Only Page #85 -------------------------------------------------------------------------- ________________ सेधयति निष्पादयति शिक्षयति-अभ्यासं कारयति 'नवंगसुत्तपडिबोहिए'त्ति नवाङ्गानि द्वे द्वे श्रोत्रे नयने नासिके जिकैका खगेका मनश्चैकं सुप्तानीव सुप्तानि-बाल्यादव्यक्तचेतनानि प्रतिबोधितानि-यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तथा, आह च व्यवहारभाष्ये-'सोसाई नव सुत्ता'इत्यादि, अष्टादश विधिप्रकाराः-प्रवृत्तिप्रकाराः अष्टादशभिर्वा विधिभिःभेदैः प्रचार:-प्रवृत्तिर्यस्याः सा तथा तयां, देशीभाषायां-देशभेदेन वर्णावलीरूपायां विशारदः-पण्डितो यः स तथा, गीतिरतिगंधर्वे-गीते नाव्ये च कुशलः, हयेन युध्यत इति हययोधी, एवं रथयोधी बाहुयोधी बाहुभ्यां प्रमृद्गातीति बाहुप्रमर्दी, साहसिकलाद्विकाले चरतीति विकालचारी । 'पासायवडिंसए'त्ति अवतंसका इवावतंसकाः शेखराः प्रासादाश्च तेऽवतंसकाश्च प्रासादावतंसका प्रधानप्रासादा इत्यर्थः अन्भुग्गयमूसिय'त्ति अभ्युद्गतोच्छ्रितान् अत्युच्चानित्यर्थः, अत्र च द्वितीयाबहुवचनलोपो दृश्यः, 'पहसिएविव'त्ति प्रहसितानिव श्वेतप्रभाप्रबलपटलतया हसन्त इवेत्यर्थः, तथा मणिकनकरत्नानां भक्तिभिः-विच्छित्तिमिश्चित्रा येते तथा वातोद्भूता याः विजयसूचिका वैजयन्त्यभिधानाः पताकाः छत्रातिच्छत्राणि च तैः कलिता ये ते तथा ततः कर्मधारयस्ततस्तान् , तुङ्गान् कथमिव ?-गगनतलमभिलयच्छिखरान् 'जालंतररयणपंजरुमिल्लिय'ति जालान्तेषुमत्तालम्बपर्यन्तेषु जालान्तरेषु वा-जालकमध्येषु रत्नानि येषां ते तथा ततो द्वितीयाबहुवचनलोपो दृश्यः पञ्जरोन्मीलितानि च-पृथक्कृतपञ्जराणि च प्रत्यग्रच्छायानित्यर्थः, अथवा जालान्तररत्नपञ्जरैः-तत्समुदायविशेषैरुन्मीलितानीवोन्मीलितानि चोन्मीपितलोचनानि चेत्यर्थः, मणिकनकस्तूपिकानिति प्रतीतं विकसितानि शतपत्राणि पुण्डरीकाणि च प्रतिरूपापेक्षया साक्षाद्वा येषु ते तथा तान्, तिलकैः-पुण्ड्रैः रत्नैः-कर्केतनादिभिः अर्द्धचन्द्रः-सोपानविशेषैः भित्तिषु वा-चन्दनादिमयैरालेख्यैः छल Jain Education Inter nal For Personal & Private Use Only www.janelibrary.org Page #86 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥ ४२ ॥ अर्चिता ये ते तथा तान्, पाठान्तरेण 'तिलकरत्नार्द्धचन्द्र चित्रान्' नानामणिमयदामालङ्कृतान् अन्तर्बहिश्र लक्षणान्मसृणान् तपनीयस्य या रुचिरा वालुका तस्याः प्रस्तरः- प्रतरः प्राङ्गणेषु येषां ते तथा तान्, सुखस्पर्शान् सश्रीकाणिसशोभनानि रूपाणि - रूपकाणि येषु ते तथा तान्, प्रसादीयान् -चित्ताह्लादकान् दर्शनीयान् - यान् पश्यच्चक्षुर्न श्राम्यति, अभिरूपान्- मनोज्ञरूपान् द्रष्टारं द्रष्टारं प्रति रूपं येषां ते तथा तान्, एकं महद्भवनमिति, अथ भवनप्रासादयोः को विशेषः ?, उच्यते, भवनमायामापेक्षया किञ्चिदन्यूनोच्छ्रायमानं भवति, प्रासादस्तु आयामद्विगुणोच्छ्राय इति, अनेकेषु स्तम्भशतेषु संनिविष्टं यत्तत्तथा, लीलया स्थिताः शालभञ्जिकाः - पुत्रिका यस्मिन् तत्तथा, अभ्युद्गता - सुकृता वज्रस्य वेदिका - द्वारमुण्डिकोपरि वेदिका तोरणं च यत्र तत्तथा, वराभिः रचिताभी रतिदाभिर्वा शालभञ्जिकाभिः सुश्लिष्टाः संबद्धा: विशिष्टा लष्टाः संस्थिताः प्रशस्ताः वैडूर्यस्य स्तम्भा यत्र तत्तथा, नानामणिकनकरत्त्रैः खचितं च उज्ज्वलं च यत्तत्तथा ततः पदत्रयस्य कर्मधारयः, 'बहुसम' त्ति अतिसमः सुविभक्तो निचितो - निविडो रमणीयश्च भूभागो यत्र तत्तथा, ईहामृगवृषभतुरगनरमकरविहगव्यालकिन्नर रुरुसर भचमरकुञ्जरवनलतापद्मलताभक्तिचित्रमिति यावत्करणात् दृश्यं, तथा स्तम्भोद्गतया - स्तम्भोपरिवर्तिन्या वज्रस्य वेदिकया परिगृहीतं - परिवेष्टितमभिरामं च यत्तत्तथा 'विज्जाहरजमलजुयलजंतजुत्तं 'ति विद्याधरयोर्यत् यमसमश्रेणीकं युगलं- द्वयं तेनैव यत्रेण - संचरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्तं यत्तत्तथा आर्षखाचैवंविधः समास इति, तथा अर्चिषां - | किरणानां सहस्रैर्मालनीयं - परिवारणीयं 'भिसमाणं'ति दीप्यमानं 'भिन्भिसमाणं' ति अतिशयेन दीप्यमानं चक्षुः कर्तृ लोकने| अवलोकने दर्शने सति लिशतीव- दर्शनीयखातिशयात् श्लिष्यतीव यत्र तत्तथा, नानाविधाभिः पञ्चवर्णाभिर्घण्टाप्रधान पताकाभिः For Personal & Private Use Only १ उत्क्षिप्त ज्ञाता० मेघवृत्तं सू. २१ ॥ ४२ ॥ Page #87 -------------------------------------------------------------------------- ________________ परिमण्डितमनशिखरं यस्य तत्तथा धवलमरीचिलक्षणं कवचं-कङ्कटं तत्समूहमित्यर्थः विनिर्मुश्चन्-विक्षिपन् सदृशीनां शरीरप्रमाणतो मेघकुमारापेक्षया परस्परतो वा सहगवयसां समानकालकृतावस्थाविशेषाणां सहकत्वचां-सदृशच्छवीनां सदृशैलावण्यरूपयौवनगुणैरुपपेताना, तत्र लावण्यं-मनोज्ञता रूपम्-आकृतियौवनं-युवता गुणाः-प्रियभाषित्वादयः, तथा प्रसाध-MAT नानि च-मण्डनानि अष्टासु चाङ्गेषु अविधववधूभिः-जीवत्पतिकनारीभिर्यदवपदनं-प्रोजनकं तच्च मङ्गलानि च दध्य-11 क्षतादीनि गानविशेषो वा सुजल्पितानि च-आशीर्वचनानीति द्वन्द्वस्तैः करणभूतैरिति, इदं चामै प्रीतिदानं दत्ते स, तद्यथा-अष्टौ हिरण्यकोटीः हिरण्यं च-रूप्यं, एवं सुवर्णकोटीः, शेषं च प्रीतिदानं गाथाऽनुसारेण भणितव्यं यावत्प्रेक्षणकारिकाः, | गाथाश्चेह नोपलभ्यन्ते, केवलं ग्रन्थान्तरानुसारेण लिख्यन्ते-"अट्ठहिरण्णसुवनय कोडीओ मउडकुंडला हारा । अट्टहार एकावली उ मुत्तावली अह ॥१॥ कणगावलिरयणावलिकडगजुगा तुडियजोयखोमजुगा । वडजुगपट्टजुगाई दुकूलजुगलाई अह(वग्ग)? ॥२॥ सिरिहिरिधिइकित्तीउ बुद्धी लच्छी य होति अट्ठ । नंदा भद्दा य तला झय वय नाडाई आसेव ॥ ३॥ हत्थी जाणा जुग्गा उसीया तह संदमाणी गिल्लीओ। थिल्लीइ वियडजाणा रह गामा दास दासीओ ॥४॥ किंकरकंचुइ मयहर परिसधरे तिविह दीव थाले य । पाई थासग पल्लग कतिविय अवएड अवपक्का ॥५॥ पावीढ भिसिय करोडियाओं पल्लंकर य पडिसिजा । हंसाईहिं विसिहा आसणभेया उ अहट ॥६॥ हंसे १ कुंचे २ गरुडे ३ ओणय ४ पणए ५ य दीह ६ भद्दे ७ य । पक्खे ८ मयरे ९ पउमे १० होइ दिसासोत्थिए ११ कारे ॥७॥ तेल्ले कोहसमुग्गा पत्ते चोए य तगर एला य । हरियाले हिंगुलए मणोसिला सासव समुग्गे ॥८॥ खुज्जा चिलाइ वामणि वडभीओ बब्बरी उ बसियाओ । जोणिय पढवियाओ इंसि | For Personal & Private Use Only Page #88 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. |णिया घोरुइणिया य॥९॥लासिय लउसिय दमिणी सिंहलि तह आरबी पुलिंदी य । पक्कणि बहणि मुरंढी सबरीओ पारसीओ य १उत्क्षिप्त॥१०॥ छत्तधरी चेडीओ चामरधरतालियंटयधरीओ । सकरोडियाधरीउ खीराती पंच धावीओ ॥११॥अटुंगमदियाओ उम्म ज्ञाते श्रीदिगविगमंडियाओ य । वण्णयचुण्णय पीसिय कीलाकारी य दवगारी ॥१२॥ उच्छाविया उ तह नाडइल्ल कोडुंबिणी महाणसिणी । वीरसमभंडारि अज्जधारि पुप्फधरी पाणीयधरी य॥१३॥वलकारिय सेज्जाकारियाओं अभंतरी उबाहिरिया। पडिहारी मालारी पेसणकारीउ वसरणं अट्ठ॥१४॥" अत्र चायं पाठक्रमः, स्वरूपं च-'अट्ट मउडे मउडपवरे अट्ट कुंडले कुंडलजोयप्पवरे, एवमौचित्येनाध्येयं, हारार्द्धहारौ| अष्टादशनवसरिको एकावली-विचित्रमणिका, मुक्तावली-मुक्ताफलमयी, कनकावली-कनकमाणिकमयी, कटकानि-कलाचिकाभ| रणानि योगो-युगलं तुटिका-बाहुरक्षिका क्षौम-कासिकं वटक-त्रिसरीमयं पट्ट-पट्टसूत्रमयं दुकूलं-दुकूलाभिधानवृक्षनिष्पन्न वल्कं-वृक्षवल्कनिष्पन्नं, श्रीप्रभृतयः षट् देवताप्रतिमाः संभाव्यन्ते, नन्दादीनां लोकतोऽर्थोऽवसेयः, अन्ये बाहुः-नंद-वृत्तं | लोहासनं भद्र-शरासनं, मृढक इति यत्प्रसिद्धं, 'तल'त्ति-अस्यैवं पाठः, "अट्ट तले तलप्पवरे सवरयणामए नियगवरभवणकेऊ"| वे च तालवृक्षाः संभाव्यन्ते, ध्वजाः-केतवो 'वए'ति गोकुलानि दशसाहसिकेण गोव्रजेनेत्येवं दृश्यं 'नाडय'त्ति 'बत्तीसइबद्धेणं नाडगेण मिति दृश्य, द्वात्रिंशद्वर्द्ध-द्वात्रिंशत्पात्रबद्धमिति व्याख्यातार', 'आसे'त्ति 'आसे आसप्पवरे सव्वरयणामए सिरिघरपडिरूवे-श्रीगृहं भाण्डागारं, एवं हस्तिनोऽपि, यानानि-शकटादीनि युग्यानि-गोल्लविषये प्रसिद्धानि जम्पानानिद्विहस्तप्रमा, ॥४३॥ राणानि चतुरस्राणि वेदिकोपशोभितानि शिविकाः-कूटाकारणाच्छादिताः स्यन्दमानिकाः-पुरुषप्रमाणायामा जम्पानविशेषाः, |गिल्लयः-हस्तिन उपरि कोल्लररूपा मानुषं गिलन्तीवेति गिल्लयः, लाटानां यानि अपल्यानानि तान्यन्यविषयेषु थिल्लीओ , 'आसे'त्ति 'आसे आमापत्ति 'बत्तीसइ णे वेदिकोपशोभिनाजपि, यानानि- For Personal & Private Use Only Page #89 -------------------------------------------------------------------------- ________________ अभिधीयन्ते, वियडजाणत्ति अनाच्छादितानि वाहनानि रहत्ति-संग्रामिकाः परियानिकाश्चाष्टाष्ट, तत्र संग्रामरथानां कटीप्रमाणा|फलकवेदिका भवन्ति, वाचनान्तरे रथानन्तरमश्वा हस्तिनश्चाभिधीयन्ते तत्र ते वाहनभूताः ज्ञेयाः, गाम'त्ति-दशकुलसाह-11 सिको ग्रामः तिविहदीवत्ति-त्रिविधा दीपाः अवलंबनदीपाः शृङ्गलाबद्धा इत्यर्थः, उत्कम्पनदीपाः-ऊर्ध्वदण्डवन्तः पञ्जरदीपा अभ्रपटलादिपञ्जरयुक्ताः त्रयोऽप्येते त्रिविधाः सुवर्णरूप्यतदुभयमयखादिति, एवं स्थालादीनि सौवर्णादिभेदात् त्रिविधानि |वाच्यानि, कइविका-कलाचिका अवएज इति-तापिकाहस्तकः 'अवपक्क'त्ति अवपाक्या तापिकेति संभाव्यते, मिसियाओ-2 आसनविशेषाः करोटिकाधारिकाः स्थगिकाधारिकाः द्रवकारिकाः-परिहासकारिकाः, शेष रूढितोऽवसेयं, 'अन्नं चेत्यादि, विपुलं-प्रभूतं धनं-गणिमधरिममेयपरिच्छेद्यभेदेन चतुर्विधं कनकं च-सुवर्ण रत्नानि च-कर्केतनादीनि खस्वजातिप्रधानवस्तूनि वा मणयश्चन्द्रकान्ताद्या मौक्तिकानि च शङ्खाश्च प्रतीता एव शिलाप्रवालानि च-विद्रुमाणि अथवा शिलाश्च-राजपट्टा गन्धपेषणशिलाश्च प्रवालानि च-विट्ठमाणि रक्तरत्नानि च-पद्मरागादीनि एतान्येव 'संत'त्ति सत् विद्यमानं यत्सार-प्रधानं खापतेयं-द्रव्यं तद्दन्तवन्ताविति प्रक्रमः, किंभूतं ?–'अलाहि'त्ति अलं-पर्याप्तं परिपूर्ण भवति 'या'त्ति यावत्परिमाणं आसप्तमात् | कुललक्षणे वंशे भवः कुलवंश्यस्तस्मात्सप्तमं पुरुषं यावदित्यर्थः प्रकाम-अत्यर्थं दातुं-दीनादिभ्यो दाने एवं भोक्तुंस्वयं भोगे परिभाजयितुं-दायादादीनां परिभाजने तत्परिमाणं दत्तवन्ताविति प्रकृतं, 'उपिति उपरि 'फुहमाणेहिं मुयंगमत्थएहि' स्फुटनिरिवातिरभसाऽऽस्फालनात् मृदङ्गमस्तकैः-मर्दलमुखपुटैः 'रायगिहे नगरे सिंघाडग' इत्यनेनालापकाशेनेदं द्रष्टव्यं-'सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसु' 'महया जणसद्देइ वा' इह यावत्करणादिदं दृश्यं 'जणसमूहेइ नाट वा For Personal & Private Use Only Page #90 -------------------------------------------------------------------------- ________________ Seesee ज्ञातांधर्म जणबोलेइ वा जणकलकलेइ वा जणुम्मीइ वा जणुकलियाइ वा जणसनिवाएइ वा बहुजनो अनमन्त्रस्स एवमाइक्खह एवं क्षिप्तकथाङ्गम्, पन्नवेइ एवं भासइ एवं परूवेइ-एवं खलु देवाणुप्पिया! समणे ३ आइगरे तित्थगरे जाव संपाविउकामे पुराणुपुष्विं चरमाणे ज्ञाते श्री गामाणुगामं दूइजमाणे इहमागए इह संपत्ते इह समोसढे इहेव रायगिहे नगरे गुणसिलए चेइए अहापडिरूवं उग्गहं उग्गि-| वीरसम॥४४॥ |ण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरइ-तं महाफलं खलु भो देवाणुप्पिया! तहारूवाणं अरहंताणं भगवंताणं नाम- | वसरणं गोयस्सवि सवणयाए किमंग पुण अभिगमणवंदणणमंसणपडिपुच्छणपजुवासणयाए, एगस्सवि आयरियस्स धम्मियस्स |सू. २१ सुवयणस्स सवणयाए किमंग पुण विउलस्स अट्ठस्स गहणयाए, तं गच्छामो णं देवाणुप्पिया! समणं भगवं महावीरं वंदामो नमंसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासामो एवं नो पेच्चभवे हियाए सुहाए खमाए निस्सेसाए| अणुगामित्ताए भविस्सइ'त्तिककुत्ति 'बहवे उग्गा' इह यावत्करणादिदं द्रष्टव्यं-उग्गपुत्ता भोगा भोगपुत्ता एवं राइना खत्तिया। माहणा भडा जोहा मल्लई लेच्छई अन्ने य बहवे राईसरतलवरमाडंबियकोडुंबियइब्भसेडिसेणावइसत्थवाहप्पभियओ अप्पेगइया | वंदणवत्तियं अप्पेगइया पूयणवत्तियं एवं सकारवत्तियं सम्माणवत्तियं कोउहल्लवत्तियं असुयाई सुणिस्सामो सुयाई निस्संकियाई | करिस्सामो अप्पे मुंडे भवित्ता आगाराओ अणगारियं पञ्चइस्सामो अप्पे० पंचाणुवइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवज्जिस्सामो अप्पेगइया जिणभत्तिरागेणं अप्पेगइया जीयमेयंतिकट्ट व्हाया कयवलिकम्मा कयकोउयमंगलपायच्छित्ता सिरसा-11॥४४॥ III कंठेमालकडा आविद्धमणिसुवन्ना कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तयसुकयसोभाभरणा पवरवत्थपरिहिया चंदणो वलित्तगायसरीरा अप्पेगइया हयगया एवं गयरहसिवियासंदमाणिगया अप्पेगइया पायविहारचारिणो पुरिसवग्गुरापरिखित्ता dain Education international For Personal & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ महया उकिद्विसीहणायबोलकलकलरवेणं समुद्दरवभूयंपिव करेमाणा रायगिहस्स नगरस्स मज्झमझेणं ति अस्थायमर्थः- - टिकादिषु यत्र महाजनशब्दादयः तत्र बहुजनोऽन्योऽन्यमेवमाख्यातीति वाक्यार्थः, 'महया जणसद्देइ वत्ति महान् जनशब्दःपरस्परालापादिरूपः इकारोवाक्यालकारार्थः वाशब्दः पदान्तरापेक्षया समुच्चयार्थः अथवा सद्देइ वत्ति-इह संधिप्रयोगादितिशब्दो द्रष्टव्यः, स चोपप्रदर्शने, यत्र महान् जनशब्द इति वा, यत्र जनव्यूह इति वा तत्समुदाय इत्यर्थः, जनबोल:-अव्यक्तवर्णो ध्वनिः कलकला-स एवोपलभ्यमानवचनविभागः उम्मि:-संबाधः एवमुत्कलिका-लघुतरः समुदाय एवं सनिपातः-अपरापर| स्थानेभ्यो जनानामेकत्र मीलनं तत्र, बहुजनोऽन्योऽन्यस्याख्याति सामान्येन प्रज्ञापयति विशेषेण, एतदेवार्थद्वयं पदद्वयेनाहभाषते प्ररूपयति चेति, अथवा आख्याति सामान्यतः प्रज्ञापयति विशेषतो बोधयति वा भाषते व्यक्तपर्यायवचनतः प्ररूपयति उपपत्तितः 'इह आगए'त्ति राजगृहे 'इह संपत्ते'त्ति गुणशिलके 'इह समोसढे'त्ति साधूचितावग्रहे । एतदेवाह'इहेष रायगिहे'इत्यादि 'अहापडिरूवं'ति यथाप्रतिरूपमुचितं इत्यर्थः, 'त'मिति तस्मात् 'महाफलं'ति महत्कलं-अर्थों भवतीति गम्यं, 'तहारूबाणं'ति तत्पकारस्वभावानां महाफलजननवभावानामित्यर्थः, 'नामगोयस्स'त्ति नानोयादृच्छिकस्याभिधानकस्य गोत्रस्य-गुणनिष्पन्नस्य 'सवणयाए'त्ति श्रवणेन 'किमङ्ग पुण'त्ति किमङ्ग पुनरिति पूर्वोतार्थस्य विशेषद्योतनार्थः अङ्गत्यामन्त्रणे अथवा परिपूर्ण एवायं शब्दो विशेषणार्थ इति, अभिगमनं-अभिमुखगमनंवन्दनंस्तुतिः नमस्सन-प्रणमनं प्रतिप्रच्छनं-शरीरादिवार्ताप्रश्नः पर्युपासनं-सेवा एतद्भावस्तत्ता तया, तथा एकस्याप्यार्यस्य आर्यप्रणेतृकखात् धार्मिकस्य-धर्मप्रतिबद्धतात् वन्दामोति-स्तुमो नमस्यामः-प्रणमामः सत्कारयामः-आदरं कुर्मो वनाधर्चनं For Personal & Private Use Only Page #92 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥ ४५ ॥ वा सन्मानयामः - उचितप्रतिपत्तिभिः कल्याणं- कल्याणहेतुं मङ्गलं - दुरितोपशमहेतुं दैवतं - दैवं चैत्यमिव चैत्यं पर्युपासयामः - सेवामहे, एतत् णो- अस्माकं प्रेत्यभवे - जन्मान्तरे हिताय पथ्यान्नवत् सुखाय - शर्मणे क्षमाय-संगतत्वाय निःश्रेयसाय - मोक्षाय आनुगामिकखाय-भवपरम्परासुखानुबन्धिसुखाय भविष्यतीति कृत्वा - इतिहेतोर्बहव उग्रा - आदिदेवावस्थापितारक्षवंशजाः उग्रपुत्रा:-त एव कुमाराद्यवस्था एवं भोगा :- आदिदेवेनै घाव स्थापितगुरुवंशजाताः राजन्या - भगवद्वयस्यवंशजाः क्षत्रियाःसामान्य राजकुलीनाः भटाः - शौर्यवन्तो योधाः - तेभ्यो विशिष्टतरा मल्लकिनो लेच्छकिनश्च राजविशेषाः, यथा श्रूयन्ते चेटकराजस्थाष्टादश गणराजानो नव मल्लकिनो नव लेच्छकिन इति, लेच्छत्ति कचिद्वणिजो व्याख्याताः लिप्सव इति संस्कारेणेति, राजेश्वरादयः प्राग्वद्, 'अप्पेगइय'त्ति अप्येके केचन 'वंदणवत्तियं' ति वन्दनप्रत्ययं वन्दनहेतोः शिरसा कण्ठे च कृता - धृता माला यैस्ते शिरसाकण्ठेमालाकृताः कल्पितानि हारार्द्धहारत्रिसरकाणि प्रालम्बश्च - प्रलम्बमानः कटिसूत्रकं च येषां ते तथा, तथाऽन्यान्यपि सुकृतशोभान्याभरणानि येषां ते तथा, ततः कर्मधारयः, चन्दनावलिप्तानि गात्राणि यत्र तत्तथाविधं शरीरं येषां ते तथा, पुरिसवग्गुरत्ति - पुरुषाणां वागुरेव वागुरा-परिकरं च महया - महता उत्कृष्टिश्व-आनन्दमहाध्वनिः गम्भीरध्वनिः सिंहनादश्च बोलव-वर्णव्यक्तिवर्जितो ध्वनिरेव कलकलश्च - व्यक्तवचनः स एव एतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव - जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थो नगरमिति गम्यते कुर्वाणाः 'एगदिसिं 'ति एकया दिशा पूर्वोत्तरलक्षणया एकाभिमुखा - एकं भगवन्तं अभि मुखं येषां ते एकाभिमुखा निर्गच्छन्ति, 'इमं च णं'ति इतश्थ 'रायमग्गं च ओलोएमाणे एवं च णं विहरह, तते णं से मेहे कुमारे ते बहवे उग्गे जाव एगदिसाभिमुहे निग्गच्छ For Personal & Private Use Only १ उत्क्षिप्त ज्ञाते श्रीवीरसम वसरणं सू. २१ ॥ ४५ ॥ Page #93 -------------------------------------------------------------------------- ________________ Careercersesereeeeeeeeeeeeeese माणे पासइ पासित्ता' इत्यादि स्फुटं, इन्द्रमहः-इन्द्रोत्सवः एवमन्यान्यपि पदानि, नवरं स्कन्द:-कार्तिकेयः रुद्रः-प्रतीतः शिवो-महादेवः वैश्रमणो-यक्षराट् नागो-भवनपतिविशेषः यक्षो भूतश्च व्यन्तरविशेषौ चैत्यं-सामान्येन प्रतिमा पर्वतः-प्रतीत उद्यानयात्रा-उद्यानगमनं गिरियात्रा-गिरिगमनं 'गहियागमणपवित्तिए'त्ति परिगृहीतागमनप्रवृत्तिको गृहीतवात इत्यर्थः तते णं से मेहे कंचुइज्जपुरिसस्स अंतिए एतमहं सोचा णिसम्म हहतुट्टे कोडुंबियपुरिसे सहावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया! चाउग्घंटं आसरहंजुत्तामेव उवट्ठवेह,तहत्ति उवणेति,ततेणं से मेहे पहाते जाव सव्वालंकारविभूसिए चाउग्घंटे आसरहं दूरूढे समाणे सकोरंटमल्लदामेणं छत्तेणं धरिजमाणणं महया भडचडगरविंदपरियालसंपरिबुडे रायगिहस्स नगरस्स मज्झं मझेणं निग्गच्छति २ जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति २त्ता समणस्स भगवओ महावीरस्स छत्तातिछत्तं पडागातिपडागं विजाहरचारणे जंभए य देवे ओवयमाणे उप्पयमाणे पासति पासित्ता चाउग्घंटाओ आसरहाओ पच्चोरुहति २ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा-सचित्ताणं दवाणं विउसरणयाए अचित्ताणं दव्वाणं अविउसरणयाए एगसाडियउत्तरासंगकरणेणं चक्खुप्फासे अंजलिपग्गहेणं मणसो एगत्तीकरणेणं, जेणामेव समणे भ० महावीरे तेणामेव उवागच्छति २ समणं ३ तिक्खुतो आदाहिणं पदाहिणं करेति २ वंदति णमंसह २ समणस्स. ३ णच्चासन्ने नातिदूरे सुस्सूसमाणे नमसमाणे अंजलियउडे अभिमुहे विणएणं पज्जुवासति, तए णं समणे ३ मेहकुमारस्स तीसे य महतिमहा For Personal & Private Use Only Page #94 -------------------------------------------------------------------------- ________________ उत्क्षिप्तज्ञाते मेघकुमारप्रतिबोधः सू. २२ ज्ञाताधर्म- लियाए परिसाए मज्झगए विचित्तं धम्ममातिक्खति जहा जीवा बझंति मुच्चंति जह य संकिलिस्संति कथाङ्गम्. धम्मकहा भाणियव्वा जाव परिसा पडिगया (सूत्रं २२) 'चाउग्घंटं आसरह ति चतस्रो घण्टा अवलम्बमाना यसिन् स तथा, अश्वप्रधानो रथोऽश्वरथः, युक्तमेव अश्वादिभिरिति, ॥४६॥ 'दूरूढे'त्ति आरूढः 'महया इत्यादि महद् यत् भटानां चटकरं वृन्दं विस्तारवत्समृहस्तल्लक्षणो यः परिवारस्तेन संपरिवृतो यः स तथा । जृम्भकदेवास्तिर्यग्लोकचारिणः 'ओवयमाणे'त्ति अवपततो-व्योमाङ्गणादवतरतः 'उप्पयंतेत्ति भूतलादुत्पततो 1 दृष्ट्वा 'सचित्ते'त्यादि सचित्तानां द्रव्याणां पुष्पताम्बूलादीनां 'विउसरणयाए'त्ति व्यवसरणेन व्युत्सर्जनेनाचित्तानां द्रव्या णामलङ्कारवस्त्रादीनामव्यवसरणेन-अव्युत्सर्जनेन, कचिद्वियोसरणयेति पाठः, तत्र अचेतनद्रव्याणां छत्रादीनां व्युत्सर्जनेन परिहारेण, उक्तं च-'अवणेइ पंच ककुहाणि रायवरवसभचिंधभूयाणि । छत्तं खग्गोवाहण मउडं तह चामराओ य ॥१॥ति एका शाटिका यमिंस्तत्तथा तच्च तदुत्तरासङ्गकरणं च-उत्तरीयस्य न्यासविशेषस्तेन, चक्षुःस्पर्शे-दर्शने अञ्जलिप्रग्रहेण-हस्तजोटनेन मनस एकत्रकरणेन एकाग्रखविधानेनेति भावः, कचिदेगत्तभावेणंति पाठः, अभिगच्छतीति प्रक्रमः 'महइमहालयाए'त्ति महातिमहत्याः धर्म-श्रुतचारित्रात्मकं आख्याति, स च यथा जीवा बध्यन्ते कर्मभिः मिथ्याखादिहेतुभिर्यथा मुच्यन्ते तैरेव ज्ञानाद्यासेवनतः यथा संक्लिश्यन्ते अशुभपरिणामा भवन्ति तथा आख्यातीति, इहावसरे धर्मकथा उपपातिकोक्ता भणितव्या, अत्र च बहुम्रन्थ इति न लिखितः। तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा णिसम्म हहतढे समणं भगवं ॥४६॥ For Personal & Private Use Only Page #95 -------------------------------------------------------------------------- ________________ महावीरं तिक्खुत्तो आदाहिणं पदाहिणं करेति २वंदति नमसइ २ एवं वदासी-सद्दहामि गं भंते ! णिग्गंथं पावयणं एवं पत्तियामि णं रोएमि णं अन्भुट्टेमि णं भंते ! निग्गथं पावयणं एवमेयं भंते ! तहमेयं अवितहमेयं इच्छितमेयं पडिच्छियमेयं भंते ! इच्छितपडिच्छियमयं भंते! से जहेव तं तुम्मे वदह जं नवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि तओ पच्छा मुंडे भवित्ता णं पच्चइस्सामि, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह, तते णं से मेहे कुमारे समणं ३ वंदति नमसति २ जेणामेव चाउग्घंटे आसरहे तेणामेव उवागच्छति २त्ता चाउग्घंटे आसरहं दूरूहति २ महया भडचडगरपहकरेणं रायगिहस्स नगरस्स मज्झमज्झेणं जेणामेव सए भवणे तेणामेव उवागच्छति २त्ता चाउरघंटाओ आसरहाओ पच्चोरूहति २ जेणामेव अम्मापियरो तेणामेव उवागच्छति २त्ता अम्मापिऊणं पायवडणं करेति २ एवं वदासी-एवं खलु अम्मयाओ! मए समणस्स भगवतो महावीरस्स अंतिए धम्मे णिसंते सेवि य मे धम्मे इच्छिते पडिच्छिते अभिरुइए, तते णं तस्स मेहस्स अम्मापियरो एवं वदासी-धन्नेसि तुमं जाया! संपुन्नो० कयत्थो० कयलक्खणोऽसि तुमं जाया! जन्नं तुमे समणस्स ३ अंतिए धम्मे णिसंते सेवि यते धम्मे इच्छिते पडिच्छिते अभिरुइए, तते णं से मेहे कुमारे अम्मापियरो दोचंपि तचंपि एवं वदासीएवं खलु अम्मयातो! मए समणस्स ३ अंतिए धम्मे निसंते सेवि य मे धम्मे० इच्छियपडिच्छिए अभिरुइए तं इच्छामि णं अम्मयाओ! तुन्भेहिं अब्भणुनाए समाणे समणस्स भगवतो महावीरस्स अंतिए For Personal & Private Use Only Page #96 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥४७॥ मुंडे भवित्ताणं आगारातो अणगारियं पञ्चइत्तए, तते णं सा धारिणी देवी तमणिटुं अकंतं अप्पियं अम- |१उत्क्षिप्तगुन्नं अमणामं असुयपुत्वं फरुसं गिरं सोचा णिसम्म इमेणं एतारूवेणं मणोमाणसिएणं महया-पुत्तदुक्खणं ज्ञाते दीअभिभूता समाणी सेयागयरोमकूवपगलंतविलीणगाया सोयभरपवेवियंगी णित्तेया दीणविमणवयणा क्षानुमति याचना करयलमलियत्व कमलमाला तक्खणउलुगदुब्बलसरीरा लावन्नसुन्ननिच्छायगयसिरीया पसिढिलभूसण सू. २३ पडंतखुम्मियसंचुन्नियधवलवलयपन्भट्ठउत्तरिजा सूमालविकिन्नकेसहत्था मुच्छावसणहचेयगरुई परसुनियत्तव चंपकलया निवत्तमहिमव इंदलट्ठी विमुक्कसंधिबंधणा कोट्टिमतलंसि सवंगेहिं धसत्ति पडिया, ततेणं सा धारिणी देवी ससंभमोवत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलजलविमलधाराए परिसिंचमाणा निधावियगायलट्ठी उक्खेवणतालवंटवीयणगजणियवाएणं सफसिएणं अंतेउरपरिजणणं आसासिया समाणी मुत्तावलिसन्निगासपवडंतअंसुधाराहिं सिंचमाणी पओहरे कलुणविमणदीणा रोयमाणी कंदमाणी तिप्पमाणी सोयमाणी विलवमाणी मेहं कुमारं एवं वयासी-(सूत्रं २३) 'सद्दहामी'त्यादि, श्रद्दधे-अस्तीत्येवं प्रतिपद्ये नैर्ग्रन्थं प्रवचन-जैन शासनं, एवं पत्तियामिति प्रत्ययं करोम्यत्रेति भावः, रोचयामि करणरुचिविषयीकरोमि चिकीर्षामीत्यर्थः, किमुक्तं भवति ?-अभ्युत्तिष्ठामि अभ्युपगच्छामीत्यर्थः, तथा एवमेवैतत् | । यद्भवद्भिः प्रतिपादितं तत्तथैवेत्यर्थः, तथैव तद्यथा वस्तु, किमुक्तं भवति ?-अवितथं सत्यमित्यर्थः, अत 'इच्छिए'इत्यादि प्राग्वत् , ॥४७॥ For Personal & Private Use Only Page #97 -------------------------------------------------------------------------- ________________ 'इच्छिए 'त्ति इष्टः, 'पडिच्छिए 'ति पुनः पुनरिष्टः भावतो वा प्रतिपन्नः अभिरुचितः - स्वादुभावमिवोपगतः 'आगाराओ' ति गेहात् निष्क्रम्यानगारितां - साधुतां प्रव्रजितुं मे, 'मणोमाणसिएणं' ति मनसि भवं यन्मानसिकं तन्मनो मानसिकं तेन अबहिवृत्तिनेत्यर्थः, तथा स्वेदागताः - आगतस्वेदा रोमकूपा येषु तानि स्वेदागतरोमकूपाणि, तत एव प्रगलन्ति-क्षरन्ति विलीनानि चक्लिन्नानि गात्राणि यस्याः सा तथा शोकभरेण प्रवेपिताङ्गी - कम्पितगात्रा या सा तथा, निस्तेजा, दीनस्येव - विमनस इव वदनं वचनं वा यस्याः सा तथा, तत्क्षणमेव प्रव्रजामीति वचनश्रवणक्षणे एव अवरुग्णं - म्लानं दुर्बलं च शरीरं यस्याः सा तथा, लावण्येन शून्या लावण्यशून्या निश्छाया - गतश्रीका च या सा तथेति, पदचतुष्टयस्य कर्मधारयः, दुर्बलत्वात् प्रशिथिलानि भूषणानि यस्याः सा तथा, कृशीभूतबाहुत्वात्पतन्ति - विगलन्ति खुम्मियत्ति-भूमिपतनात् प्रदेशान्तरेषु नमितानि चूर्णितानि च - भूपातादेव भग्नानि धवलवलयानि यस्याः सा तथा, प्रभ्रष्टमुत्तरीयं च यस्याः सा तथा ततः पदत्रयस्य कर्मधारयः, सुकुमारो विकीर्णः केशहस्तः - केशपाशो यस्याः सा तथा, मूर्च्छावशानष्टे चेतसि सति गुद्द - अलघुशरीरा या सा तथा, परशुनिकृत्तेव चम्पकलता कुट्टिमतले पतितेति संबन्धः, निवृत्तमहेवेन्द्रयष्टिः - इन्द्रकेतुर्वियुक्तसन्धिबन्धना-लथीकृतसन्धाना धसतीत्यनुकरणे ससंभ्रमं व्याकुलचित्ततया 'उवत्तियाए' ति अपवर्त्तितया क्षिप्तया खरितं शीघ्रं काश्चनभृङ्गारमुखविनिर्गता या शीतलजलवि - मलधारा तथा परिषिच्यमाना निर्वापिता शीतलीकृता गात्रयष्टिर्यस्याः सा परिषिच्यमाननिर्वापितगात्रयष्टिः, उत्क्षेपको - वंशदलादिमयो मुष्टिग्राह्यो दण्डमध्यभागः तालवृन्तं तालाभिधानवृक्षपत्रवृन्तं पत्तछोट इत्यर्थः, तदाकारं वा चर्ममयं वीजनकं तु-वंशादिमयमेवान्तर्ग्राह्यदण्डं एतैर्जनितो यो वातस्तेन 'सफुसिएणं' सोदकबिन्दुना अन्त: पुरजनेन समाश्वासिता सती मुक्ता For Personal & Private Use Only Page #98 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ज्ञाते दी ॥४८॥ साहित्तते तं भुजाहिता वलीसन्निकाशा याः प्रपतन्त्योऽश्रुधारास्ताभिः सिञ्चन्ती पयोधरी, करुणा च विमनाश्च दीना च या सा तथा, रुदन्ती-साधुपातं शब्दं विदधाना क्रदन्ती-ध्वनिविशेषेण तेपमाना-स्वेदलालादि क्षरन्ती शोचमाना-हृदयेन विलपन्ती-आर्सवरेण । तुमंसि णं जाया! अम्हं एगे पुत्ते इट्टे कंते पिए मणुन्ने मणामे थेन्जे वेसासिए सम्मए बहुमए अणुमए क्षायां माभंडकरंडगसमाणे रयणे रयणभूते जीवियउस्सासय हिययाणंदजणणे उंवरपुष्पं व दुल्लभे सवणयाए तापितकिमंग पुण पासणयाए?णो खलु जाया! अम्हे इच्छामो खणमवि विप्पओगं सहित्तते तं भुंजाहि ताव | रोधः जाया! विपुले.माणुस्सएकामभोगे जाव ताव वयं जीवामो तओ पच्छा अम्हहिं कालगतेहिं परिणयवए 18 सू. २४ वड्डियकुलवंसतंतुकमि निरावयक्खे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता आगारातो अणगारियं पवइस्ससि । तते णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियरो एवं वदासीतहेव णं तं अम्मतायो! जहेव णं तुम्हे ममं एवं वदह तुमंसि णं जाया! अम्हं एगे पुत्ते तं चेव जाव निरावयक्खे समणस्स ३ जाव पवइस्ससि, एवं खलु अम्मयाओ! माणुस्सए भवे अधुवे अणियए असासए वसणसउवद्दवाभिभूते विज्जुलयाचंचले अणिचे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निभे संझन्भरागसरिसे सुविणदंसणोवमे सडणपडणविद्धंसणधम्मे पच्छा पुरं च णं अवस्स विप्पजहणिज्जे ॥४८॥ से केणं जाणति अम्मयाओ! के पुत्विं गमणाए के पच्छा गमणाए, तं इच्छामि णं अम्मयाओ! तुम्भेहिं अन्भणुनाते समाणे समणस्स भगवतो. जाव पवतित्तए, तते णं तं मेहं कुमारं अम्मापियरो में पवइस्ससि । ततपयले समणस्स भगवाामो तओ पच्छा Join Education International For Personal & Private Use Only Page #99 -------------------------------------------------------------------------- ________________ एवं वदासी - इमातो ते जाया ! सरिसियाओ सरिसत्त्याओ सरिसबयाओ सरिसलावन्नरूवजोवणगुणोववेयाओ सरिसेहिंतो रायकुलेहिंतो आणियल्लियाओ भारियाओ, तं भुंजाहि णं जाया ! एताहिं सद्धिं विपुले माणुस्सर कामभोगे तओ पच्छा भुक्तभोगे समणस्स ३ जाव पवइस्ससि, तते णं से मेहे कुमारे अम्मापितरं एवं वदासी - तहेव णं अम्मयाओ ! जन्नं तुभे ममं एवं वदह-इमाओ ते जाया ! सरिसियाओ जाव समणस्स ३ पवइस्ससि, एवं खलु अम्मयाओ ! माणुस्सगा कामभोगा असुई असासया वंतासवा पित्तासवा खेलासवा सुक्कासवा सोणियासवा दुरुस्सासनीसासा दुख्यमुत्तपुरिसपूयबहुपडिपुन्ना उच्चारपासवणखेलजल्लसिंघाणगवंतपित्तसुक्कसोणितसंभवा अधुवा अणितिया असासया सडपडणविद्धंसणधम्मा पच्छा पुरं च णं अवस्सविप्पजहणिज्जा, से के णं अम्मयाओ ! जाणंति के पुि गमणाए के पच्छा गमणाए ?, तं इच्छामि णं अम्मयाओ ! जाव पञ्चतित्तए । तते णं तं मेहं कुमारं अम्मापितरो एवं वदासी- इमे ते जाया ! अज्जयपज्जयपिउपज्जयागए सुबहु हिरन्ने य सुवण्णे य कंसे दूसेय मणिमत्तिए य संखसिलप्पवालरत्तरयणसंतसारसावतिज्जे य अलाहि जाव आसत्त'माओ कुलवंसाओ पगामं दाडं पगामं भोत्तुं पकामं परिभाएडं तं अणुहोहि ताव जाव जाया ! विपुलं माणुस्सगं इढिसक्कारसमुदयं तओ पच्छा अणुभूयकलाणे समणस्स भगवओ महावीरस्स अंतिए पत्रइस्ससि, तते णं से मेहे कुमारे अम्मापियरं एवं वदासी - तहेव णं अम्मयाओ ! जण्णं तं वदह इमे ते जाया ! For Personal & Private Use Only Page #100 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. उत्क्षिप्तज्ञाते दी|क्षायां मातापितृ ॥४९॥ रोधः सू. २४ अजगपजगपि० जाव तओ पच्छा अणुभूयकल्लाणे पवइस्ससि, एवं खलु अम्मयाओ! हिरन्ने य सुवण्णे य जाव सावतेजे अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मच्चुसाहिए अग्गिसामन्ने जाव मचुसामन्ने सडणपडणविद्धंसणधम्मे पच्छा पुरं च णं अवस्सविप्पजहणिजे से के णं जाणइ अम्मयाओ! के जाव गमणाए तं इच्छामि णं जाव पवतित्तए । तते णं तस्स मेहस्स कुमारस्स अम्मापियरो जाहे नो संचाएइ मेहं कुमारं बहहिं विसयाणुलोमाहिं आघवणाहि य पन्नवणाहि य सन्नवणाहि य विनवणाहि य आघवित्तए वा पन्नवित्तए वा सन्नवित्तए वा विनवित्तए वा ताहे विसयपडिकूलाहिं संजमभउच्चेयकारियाहिं पन्नवणाहिं पन्नवेमाणा एवं वदासी-एस णं जाया! निग्गंथे पावयणे सच्चे अणुत्तरे केवलिए पडिपुन्ने णेयाउए संसुद्धे सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निजाणमग्गे निवाणमग्गे सबदुक्खप्पहीणमग्गे अहीव एगंतदिट्टीए खुरो इव एगंतधाराए लोहमया इव जवा चावेयबा वालुयाकवले इव निरस्साए गंगा इव महानदी पडिसोयगमणाए महासमुद्दो इव भुयाहिं दुत्तरे तिक्खं चंकमियवं गरुअं लंबेयवं असिधारव संचरियवं, णो य खलु कप्पतिं जाया! समणाणं निग्गंथाणं आहाकम्मिए वा उद्देसिए वा कीयगडे वा ठवियए वा रइयए वा दुन्भिक्खभत्ते वा कंतारभत्ते वा वद्दलियाभत्ते वा गिलाणभत्ते वा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तए वा पायए वा, तुमं च णं जाया! सुहसमुचिए णो चेव णं दुहसमुचिए णालं सीयं णालं उण्हं णालं ॥४९॥ For Personal & Private Use Only www.jalnelibrary.org Page #101 -------------------------------------------------------------------------- ________________ खुहं णालं पिवासं णालं वाइयपित्तियसिंभियसन्निवाइयविविहे रोगायंके उच्चावए गामकंटए बावीसं परीसहोवसग्गे उदिन्ने सम्मं अहियासित्तए, भुंजाहि ताव जाया! माणुस्सए कामभोगे ततो पच्छा भुत्तभोगी समणस्स ३ जाव पवतिस्ससि, तते णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापितरं एवं वदासी-तहेव णं तं अम्मयाओ! जन्नं तुन्भे ममं एवं वदह एस णं जाया! निग्गंथे पावयणे सच्चे अणुत्तरे० पुणरवि तं चेव जाव तओ पच्छा भुत्तभोगी समणस्स ३ जाव पवइस्ससि, एवं खलु ' अम्मयाओ! णिग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगनिप्पिवासाणं दुरणुचरे पाययजणस्स णो चेव णं धीरस्स निच्छियस्स (च्छया) ववसियस्स एत्थं किं दुक्करं करणयाए ?, तं इच्छामि णं अम्मयाओ! तुन्भेहिं अन्भणुन्नाए समाणे समणस्स भगवओ० जाव पवइत्तए (सूत्रं २३) 'जाय'त्ति हे पुत्र ! इष्टः इच्छाविषयखात् कान्तः कमनीयखात् प्रियः प्रेमनिबन्धनखात् मनसा ज्ञायसे उपादेयतयेति मनोज्ञः मनसा अम्यसे-गम्यसे इति मनोऽमः, स्थैर्यगुणयोगात स्थैर्यो वैश्वासिको-विश्वासस्थानं संमतः कार्यकरणे बहुमतः बहुष्वपि कार्येषु बहुऽनल्पतयाऽस्तोकतया मतो बहुमतः, कार्यविधानस पश्चादपि मतोऽनुमतः, 'भाण्डकरण्डकसमानो' भाण्डं-आभरणं, रत्नमिव रत्नं मनुष्यजातावुत्कृष्टखात् रजनो वा रञ्जक इत्यर्थः रत्नभूतः-चिन्तामणिरत्नादिकल्पो जीवितमसाकमुच्छासयसि-वर्द्धयसीति जीवितोच्छासः स एवं जीवितोच्छासिकः, वाचनान्तरे तु जीविउस्सइएत्ति-जीवितस्योत्सव इव जीवितोत्सवः स एव जीवितोत्सविकः, हृदयानन्दजनन उदुम्बरपुष्पं ह्यलभ्यं भवति अतस्तेनोपमानं, 'जाव ताव अम्हेहिं जीवामो'त्ति इह भुञ्ज ताव-2 dan Education International For Personal & Private Use Only Page #102 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. 09899999999 भोगान् यावद्वयं जीवाम इत्येतावतैव विवक्षितसिद्धौ यत्पुनः तावत्शब्दस्योच्चारणं तद्भाषामात्रमेवेति, परिणतवया 'वड्डियकुल- उत्क्षिप्त सतंतुकज्जमि' वर्द्धिते-वृद्धिमुपागते पुत्रपौत्रादिभिः कुलवंश एव-संतान एव तंतुः दीर्घवसाधर्म्यात् कुलवंशतन्तुः स एव 8ज्ञाते दीकार्य-कृत्यं तसिन्, ततो 'निरवएक्खे'त्ति निरपेक्षः सकलप्रयोजनानां 'अधुवे'त्ति न ध्रुवः सूर्योदयवत् न प्रतिनियतकाले क्षायां माअवश्यंभावी, अनियतः ईश्वरादेरपि दरिद्रादिभावात् , अशाश्वतःक्षणविनश्वरखाद् व्यसनानि-द्यूतचौर्यादीनि तच्छतैरुपद्रवैः खप-12 तापितृ|रसंभवैः सदोपद्रवैर्वाभिभूतो-व्याप्तः, शटनं-कुष्ठादिना अङ्गल्यादेः पतनं-बाहादेः खगच्छेदादिना विध्वंसनं-क्षयः एते एव । रोधः धर्मा यस्य स तथा, पश्चात्-विवक्षितकालात्परतः 'पुरं च'त्ति पूर्वतश्च णमलंकृतौ 'अवस्सविप्पजहणिज्जे' अवश्यत्याज्यः ।। सू. २४ 'से के णं जाणइत्ति अथ को जानाति ?, न कोऽपीत्यर्थः, अंबतातक ! पूर्व-पित्रोः पुत्रस्य चान्योऽन्यतः गमनाय परलोके ISI | उत्सहते कः पश्चाद्गमनाय तत्रैवोत्सहते इति, कः पूर्व को वा पश्चात्म्रियते इत्यर्थः । वाचनान्तरे मेघकुमारभायोवर्णक एवमु-18 | पलभ्यते 'इमाओ ते जायाओ विपुलकुलबालियाओ कलाकुसलसवकाललालियसुहोइयाओ मद्दवगुणजुत्तनिउणविणओ-| वयारपंडियवियक्खणाओ' पण्डितानां मध्ये विचक्षणाः पण्डितविचक्षणा अतिपण्डिता इत्यर्थः 'मंजुलमियमहुरमणियहसिय-16 विप्पेक्खियगइविलासवट्ठियविसारयाओ' मञ्जुलं-कोमलं शब्दतः मितं-परिमितं मधुरं-अकठोरमर्थतो यद्भणितं तत्तथाऽव|स्थितं-विशिष्टस्थितिशेष कण्ठ्यं 'अविकलकुलसीलसालिणीओ विसद्धकुलवंससंताणतंतुवद्धणपगब्भुन्भवप्पभाविणीओ-विशुद्धकुलवंश एव सन्तानतन्तुः-विस्तारवत्तन्तुः तद्वर्द्धना ये प्रकृष्टा गर्भाः-पुत्रवरगर्भास्तेषां य उद्भवः-संभवस्तल्लक्षणो यः प्रभावो-माहात्म्यं स विद्यते यासां ताः तथा 'मणोणुकूलहिययइच्छियायो-मनोऽनुकूलाश्च ता हृदयेनेप्सिताश्चेति कम्मधारयः ५०॥ For Personal & Private Use Only Page #103 -------------------------------------------------------------------------- ________________ अट्ट तुज्झगुणवल्लहाओ-गुणैवल्लभा यास्तास्तथा 'भजाओ उत्तमाओ निच्चं भावाणुरत्ता सवंगसुंदरीओ'त्ति 'माणुस्सगा कामभोग'त्ति इह कामभोगग्रहणेन तदाधारभूतानि स्त्रीपुरुषशरीराण्यभिप्रेतानि अशुचयः अशुचिकारणखात् वान्त-चमनं तदाश्रवन्तीति वान्ताश्रवाः एवमन्यान्यपि, नवरं पित्तं प्रतीतं खेलो-निष्ठीवनं शुक्र-सप्तमो धातुः शोणितं-रक्तं दूरूपाणि-विरूपाणि यानि मूत्रपुरीषपूयानि बहुप्रतिपूर्णाः उच्चारः-पुरीषं प्रस्रवणं-मूत्रं खेलः-प्रतीतः सिंघानो-नासिकामलः वान्तादिकानि प्रती| तान्येतेभ्यः संभवः-उत्पत्तिर्येषां ते तथा 'इमे य ते'इत्यादि, इदं च ते आर्यका-पितामहः प्रार्यक:-पितुः पितामहः पितृ-12 प्रार्यक:-पितुः प्रपितामहः तेभ्यः सकाशादागतं यत्तत्तथा अथवा आर्यकार्यकपितॄणां यः पर्यायः परिपाटिरित्यनान्तरं | तेनागतं यत्तत्तथा, 'अग्गिसाहिए त्यादि, अनेः स्वामिनश्चं साधारणं 'दाइय'त्ति दायादाः पुत्रादयः, एतदेव द्रव्यस्यातिपा-18 रवश्यप्रतिपादनार्थ पर्यायान्तरेणाह-'अग्गिसामण्णे'इत्यादि, शटनं वस्त्रादेरतिस्थगितस्य पतनं-वर्णादिविनाशः विध्वंसनं च | प्रकृतेरुच्छेदः धर्मो यस्य तत्तथा, 'जाहे नो संचाएति'त्ति यदा न शक्नुवन्तौ, 'बहूहिं विसए'त्यादि, बहीभिः विषयाणांशब्दादीनामनुलोमा:-तेषु प्रवृत्तिजनकखेन अनुकूला विषयानुलोमास्ताभिः आख्यापनाभिश्च-सामान्यतः प्रतिपादनैः प्रज्ञाप-| नाभिश्च-विशेषतः कथनैः संज्ञापनाभिश्च-संबोधनाभिर्विज्ञापनाभिश्च-विज्ञप्तिकाभिश्च सप्रणयप्रार्थनः, चकाराः समुच्चयार्थाः, आख्यातुं वा प्रज्ञापयितुं वा संज्ञापयितुं वा विज्ञापयितुं वा न शक्नुत इति प्रक्रमः 'ताहे'त्ति तदा विषयप्रतिकूलाभिः-शब्दादिविषयाणां परिभोगनिषेधकलेन प्रतिलोमाभिः संयमाद्भयमुद्वेगं च-चलनं कुर्वन्ति यास्ताः संयमभयोद्वेगकारिकाः-संयमस्य दुष्करखप्रतिपादनपरास्ताभिः प्रज्ञापनाभिः प्रज्ञापयन्ती एवमवादिष्टाम्-'निग्गन्थे त्यादि, निग्रन्थाः-साधवस्तेषामिदं नैर्ग्रन्थं For Personal & Private Use Only bow.jainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ रोधः ज्ञाताधर्म प्रवचनमेव प्रावचनं सद्भ्यो हितं सत्यं सद्भूतं वा नास्मादुत्तरं-प्रधानतरं विद्यत इत्यनुत्तरं, अन्यदप्यनुत्तरं भविष्यतीत्याह-कैव-1 उत्क्षिप्तकथाङ्गम्. लिकं-केवलं-अद्वितीयं केवलिप्रणीतखाद्वा कैवलिकं प्रतिपूर्ण-अपवर्गप्रापकैर्गुणैर्भूतं नयनशीलं नैयायिकं मोक्षगमकमित्यर्थः ज्ञाते दीन्याये वा भवं नैयायिकं मोक्षगमकमित्यर्थः संशुद्धं-सामस्त्येन शुद्धमेकान्ताकलङ्कमित्यर्थः शल्यानि-मायादीनि कृन्ततीतिक्षायां माशल्यकर्तनं सेधनं सिद्धिः-हितार्थप्राप्तिस्तन्मार्गः सिद्धिमार्गः मुक्तिमार्गः-अहितकर्मविच्युतेरुपायः यान्ति तदिति यानं निरु-श तापितृपमं यानं निर्याणं-सिद्धिक्षेत्रं तन्मार्गो निर्याणमार्गः एवं निर्वाणमार्गोऽपि नवरं निर्वाणं-सकलकर्मविरहजं सुखमिति सर्वदुः-12 खप्रक्षीणमार्गः-सकलाशर्मक्षयोपायः अहिरिव एकोऽन्तो-निश्चयो यस्याः सा एकान्ता सा दृष्टि:-बुद्धिर्यसिन्निग्रन्थे प्रवचने-चारि-1 सू. २४ पालनं प्रति तदेकान्तदृष्टिकं, अहिपक्षे आमिषग्रहणकतानतालक्षणा एकान्ता-एकनिश्चया दृष्टिः-दृक् यस्य स एकान्तदृष्टिकः, क्षुरप्र इव एकधारा द्वितीयधाराकल्पाया अपवादक्रियाया अभावात् पाठान्तरेण एकान्ता-एकविभागाश्रया धारा यस्य तत्तथा | लोहमया इव यवाः चर्वयितव्याः प्रवचनमिति प्रक्रमः, लोहमययवचर्वणमिव दुष्करं चरणमिति भावः, वालुकाकवल इव निरा| स्वादं वैषयिकसुखास्वादनापेक्षया प्रवचनं, गङ्गेव महानदी प्रतिश्रोतसा गमनं प्रतिश्रोतोगमनं तद्भावस्तत्ता तया, प्रतिश्रोतोगमनेन गङ्गेव दुस्तरं प्रवचनमनुपालयितुमिति भावः, एवं समुद्रोपमानं प्रवचनमिति, तीक्ष्णं खड्गकुन्तादिकं चंक्रमितव्यं-आ-18 क्रमणीयं यदेतत्प्रवचनं तदिति, यथा खड्गादि ऋमितुमशक्यमेवमशक्यं प्रवचनमनुपालयितुमिति भावः, गुरुकं महाशिलादिक। बलम्बयितव्यं-अवलम्बनीयं प्रवचनं गुरुकलम्बनमिव दुष्करं तदिति भावः, असिधारायां सञ्चरणीयमित्येवं रूपं यदर्त-नियम-| स्तदसिधाराव्रतं चरितव्यं-आसेव्यं यदेतत्प्रवचनानुपालनं तदेतदुष्करमित्यर्थः, कसादेतस्य दुष्करखमत उच्यते-'नो य SONOSROPOROSECOSRece For Personal & Private Use Only Page #105 -------------------------------------------------------------------------- ________________ कण्टकान्-इन्द्रियवर्गप्रतिकूलान्, कपार क्लीवाना-मन्दसंहननानासाव्य ग्रन्थं प्रवचनमिति प्रकृत cिeeeeeeeeeeeeeeeeeeeeeee कप्पईत्यादि, 'रइए वत्ति औदेशिकभेदस्तच्च मोदकचूर्णादि पुनर्मोदकतया रचितं भक्तमिति गम्यते, दुर्भिक्षमतं यद्भिक्षुकार्थ |दुर्भिक्षे संस्क्रियते, एवमन्यान्यपि, नवरं कान्तारं-अरण्यं वईलिका-वृष्टिः ग्लानः सन्नारोग्याय यद्ददाति तद् ग्लानभक्तं, मूलानि | पद्मसिनाटिकादीनां कन्दाः-सूरणादयः फलानि-आम्रफलादीनि बीजानि-शाल्यादीनि हरितं-मधुरतृणकटुभाण्डादि भोक्तुं वा | पातुं वा नालं-न समर्थः शीताद्यधिसोडुमिति योगःरोगाः-कुष्ठादयः आतङ्काः-आशुघातिनः शूलादयः उच्चावचान्-नानाविधान् | ग्रामकण्टकान्-इन्द्रियवर्गप्रतिकूलान् , 'एवं खलु अम्मयाओ!' इत्यादि, यथा लोहचर्वणाधुपमया दुरनुचरं-दुःखासेव्यं नैर्ग्रन्थं प्रवचनं भवद्भिरुक्तमेवं-दुरनुचरमेव, केषां ?-क्लीवाना-मन्दसंहननानां कातराणां-चित्तावष्टम्भवर्जितानामत एव कापुरुषाणांकुत्सितनराणां, विशेषणद्वयं तु कण्ठ्यं, पूर्वोक्तमेवार्थमाह-दुरनुचरं-दुःखासेव्यं नैर्ग्रन्थं प्रवचनमिति प्रकृतं, कस्येत्याह-प्राकृत-| जनस्य, एतदेव व्यतिरेकेणाह-'नो चेव णं' नैव धीरस्य साहसिकस्य दुरनुचरमिति प्रकृतं, एतदेव वाक्यान्तरेणाह-निश्चितं| निश्चयवद् व्यवसितं-व्यवसायः कर्म यस्य स तथा तस्य, 'एत्थ'त्ति अत्र नैर्ग्रन्थे प्रवचने किं दुष्कर, ? न किञ्चित् ४ | दुरनुचरमित्यर्थः, कस्यामित्याह-'करणतायां' करणानां संयमव्यापाराणां भावः करणता तस्या, संयमयोगेषु मध्ये इत्यर्थः18 तत्-तस्मादिच्छाम्यम्बतात! । तते णं तं मेहं कुमारं अम्मापियरो जाहे नो संचाइंति बहहिं विसयाणुलोमाहि य विसयपडिकूलाहि य आघवणाहि य पन्नवणाहि य सन्नवणाहि य विनवणाहि य आघवित्तए वा पन्नवित्तए वा सन्नवित्तए वा विनवित्तए वा ताहे अकामए चेव मेहं कुमारं एवं वदासी-इच्छामो ताव जाया! एगदिवसमवि ते dan Education International For Personal & Private Use Only Page #106 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥ ५२ ॥ रायसिरिं पासित, तते णं से मेहे कुमारे अम्मापितरमणुवत्तमाणे तुसिणीए संचिट्ठति, तते णं से सेणिए या कोडुंबिय पुरिसे सहावेति २ ता एवं वदासी - खिप्पामेव भो देवाणुप्पिया ! मेहस्स कुमारस्स महत्थं महग्घं महरिहं विउलं रायाभिसेयं उबट्टवेह, तते णं ते कोडुंबियपुरिसा जाव तेवि तहेव उववेंति, तते णं से सेणिए राया बहूहिं गणणायगदंडणायगेहि य जाव संपरिवुडे मेहं कुमारं असणं सोवन्नियाणं कलसाणं एवं रुप्पमयाणं कलसाणं सुवन्नरुप्पमयाणं कलसाणं मणिमयाणं कलसाणं सुवन्नमणिमयाणं० रुप्पमणिमयाणं० सुवन्नरुप्पमणिमयाणं० भोमेज्जाणं० सोदहिं सङ्घमहियाहिं सवपुष्फेहिं सङ्घगंधेहिं सङ्घमल्लेहिं सवोसहिहि य सिद्धत्थएहि य स - डीए सबजुईए सङ्घबलेणं जाव दुंदुभिनिग्घोसणादितरवेणं महया २ रायाभिसेएणं अभिसिंचति २ करयल जाव कड्ड एवं वदासी जय जय णंदा ! जय २ भद्दा ! जय णंदा० भद्दं ते अजियं जिणेहि जियं पालयाहि जियमज्झे बसाहि अजियं जिणेहि सत्तुपक्खं जियूं च पालेहि मित्तपक्खं जाव भरहो इव मणुयाणं रायगिहस्स नगरस्स अन्नेसिं च बहूणं गामागरनगरजाव सन्निवेसाणं आहेवचं जाव विहराहित्ति कट्टु जय २ सद्दं पउंजंति, तते णं से मेहे राया जाते महया जाव विहरति, तते णं तस्स मेहस्स रन्नो अम्मापितरो एवं वदासी-भण जाया ! किं दलयामो किं पयच्छामो किं वा ते हियइच्छिए सामत्थे (मन्ते ) ?, तते णं से मेहे राया अम्मापितरो एवं वदासी - इच्छामि णं For Personal & Private Use Only १ उत्क्षिप्तज्ञाते मे घस्य राज्याभिषेकदीक्षे सू. २४ ॥ ५२ ॥ Page #107 -------------------------------------------------------------------------- ________________ अम्मयाओ! कुत्तियावणाओ रयहरणं पडिग्गहगं च उवणेह कासवयं च सद्दावेह, तते णं से सेणिए राया कोडुंबियपुरिसे सहावेति सहावेत्ता एवं वदासी-गच्छह णं तुब्भे देवाणुप्पिया! सिरिघरातो तिन्नि सयसहस्सातिं गहाय दोहिं सयसहस्सेहिं कुत्तियावणाओ रयहरणं पडिग्गहगं च -उवणेह सयसहस्सेणं कासवयं सदावेह, तते णं ते कोडंबियपुरिसा सेणिएणं रन्ना एवं बुत्ता समाणा हहतुट्ठा सिरिघराओ तिनि सयसहस्सातिं गहाय कुत्तियावणातो दोहि सयसहस्सेहिं रयहरणं पडिग्गहं च उवणेति सयसहस्सेणं कासवयं सहावेंति, तते णं से कासवए तेहिं कोडंबियपुरिसेहिं सद्दाविए समाणे हढे जाव हयहियए पहाते कतबलिकम्मे कयकोउयमंगलपायच्छित्ते सुद्धप्पावेसातिं वत्थाई मंगलाई पवरपरिहिए अप्पमहग्याभरणालंकितसरीरे जेणेव सेणिए राया तेणामेव उवागच्छति २ सेणियं रायं करयलमंजलिं कट्ठ एवं बयासी-संदिसह णं देवाणुप्पिया ! जं मए करणिज्ज, तते णं से सेणिए राया कासवयं एवं वदासी-गच्छाहि णं तुमं देवाणुप्पिया! सुरभिणा गंधोदएणं णिक्के हत्थपाए पक्खालेह सेयाए चउप्फालाए पोत्तीए मुहं बंधेत्ता मेहस्स कुमारस्स चउरंगुलवजे णिक्खमणपाउग्गे अग्गकेसे कप्पेहि, तते णं से कासवए सेणिएणं रन्ना एवं वुत्ते समाणे हह जाव हियए जाव पडिसुणेति २ सुरभिणा गंधोदएणं हत्थपाए पक्खालेति २ सुद्धवत्थेणं मुहं बंधति २त्ता परेणं जत्तेणं मेहस्स कुमारस्स चउरंगुलवजे णिक्खमणपाउग्गे अग्गकेसे कप्पति, तते णं तस्स मेहस्स कुमारस्स माया महरिहेणं हंसलक्खणेणं पड For Personal & Private Use Only Page #108 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथानम् उत्क्षिप्त ज्ञाते मेघस्य रा. | ज्याभिषे. कदीक्षे सू. २४ साडएणं अग्गकेसे पडिच्छति २ सुरभिणा गंधोदएणं पक्खालेति २ सरसेणं गोसीसचंदणेणं चच्चाआ दलयति २ सेयाए पोतीए बंधेति २ रयणसमुग्गयंसि पक्खिवति २ मंजूसाए पक्खिवति २ हारवारिधारसिंदुवारछिन्नमुत्तावलिपगासाई अंसूई विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी २ विलवमाणी २ एवं वदासी-एस णं अम्हं मेहस्स कुमारस्स अन्भुदएसु य उस्सवेसु य पव्वेसु य तिहीसु य छणेसु य जन्नेसु य पवणीसु य अपच्छिमे दरिसणे भविस्सइत्तिकट्ठ उस्सीसामूले ठवेति, तते णं तस्स मेहस्स कुमारस्स अम्मापितरो उत्तरावक्कमणं सीहासणं रयाति मेहं कुमारं दोचंपि तचंपि सेयपीयएहिं कलसेहिं पहावेंति २ पम्हलसुकुमालाए गंधकासाइयाए गायातिं लूहेंति २ सरसेणं गोसीसचंदणेणं गायाति अणुलिंपति २ नासानीसासवायवोझं जाव हंसलकखणं पडगसाडगं नियंसेंति २ हारं पिणद्धंति २ अद्भहारं पिणद्धति २ एगावलिं मुत्तावलिं कणगावलिं रयणावलिं पालंबं पायपलंबं कडगाइं तुडिगाई केउरातिं अंगयातिं दसमुद्दियार्णतयं कडिसुत्तयं कुंडलातिं चूडामणिं रयणुक्कडं मउ पिणद्धति २ दिवं सुमणदाम पिणद्धति २ दहरमलयसुगंधिए गंधे पिणद्धति, तते णं तं मेहं कुमारं गंठिमवेढिमपूरिमसंघाइमेण चउबिहेणं मल्लेणं कप्परुक्खगंपिव अलंकितविभूसियं करेंति, ततेणं से सेणिए राया कोडुंबियपुरि से सद्दावेति २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अणेगखंभसयसन्निविटुं लीलट्ठियसालभंजियागं इंहामिगउसभतुरयनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं घंटा ॥५३॥ For Personal & Private Use Only Page #109 -------------------------------------------------------------------------- ________________ बलिकम्मा त, तते तपासे भद्दार वलिमहरमणहरसरं सुभकंतदरिसणिज्जं निउणोवियमिसिमिसिंतमणिरयणघंटियाजालपरिखित्तं अन्भु ग्गयवइरवेतियापरिगयाभिरामं विजाहरजमलजंतजुत्तंपिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं भिब्भिसमाणं चक्खुलोयणलेस्सं सुहफासं सस्सिरीयरूवं सिग्धं तुरितं चवलं वेतियं पुरिससहस्सवाहिणीं सीयं उवट्टवेह, तते णं ते कोडुंबियपुरिसा हट्टतुट्ठा जाव उवट्ठति, तते णं से मेहे कुमारे सीयं दूरूहति २त्ता सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने, तते णं तस्स मेहस्स कुमारस्स माया पहाता कयबलिकम्मा जाव अप्पमहग्घाभरणालंकियसरीरा सीयं दूरूहति २ मेहस्स कुमारस्स दाहिणे पासे भद्दासणंसि निसीयति, तते णं तस्स मेहस्स कुमारस्स अंबधाती रयहरणं च पडिग्गहगं च गहाय सीयं दूरूहति २ मेहस्स कुमारस्स वामे पासे भद्दासणंसि निसीयति, तते णं तस्स मेहस्स कुमारस्स पिट्ठतो एगा वरतरुणी सिंगारागारचारुवेसा संगयगयहसियभणियचेट्ठियविलाससंलावुल्लाव. निउणजुत्तोवयारकुसला आमेलगजमलजुयलवट्टियअन्भुन्नयपीणरतियसंठितपओहरा हिमरययकुंदेंदुपगासं सकोरेंटमल्लदामधवलं आयवत्तं गहाय सलीलं ओहारेमाणी २ चिट्ठति, तते णं तस्स मेहस्स कुमारस्स दुवे वरतरुणीओ सिंगारागारचारुवेसाओ जाव कुसलाओ सीयं दूरुहंति २ मेहस्स कुमारस्स उभओ पासिंनाणामणिकणगरयणमहरिहतवणिज्जुजलविचित्तदंडाओ चिल्लियाओ सुहुमवरदीहवालाओ संखकुंददगरयअमयमहियफेणपुंजसन्निगासाओ चामराओ गहाय सलीलं ओहारेमाणीओ २ चिट्ठति, For Personal & Private Use Only www.janelibrary.org Page #110 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकधाङ्गम्. ॥५४॥ १उत्क्षिप्तज्ञाते मेघस्य राज्याभिषेकदीक्षे सू. २४ तसे सस्स मेहकुमारस्स एगा वरतरुणी सिंगारा जाव कुसला सीयं जाव दूरूहति र मेहस्स कुमारस्स पुरतो पुरथिमेचं चंदप्पभवहरवेरुलियविमलदंडं तालविंटं गहाय चिट्ठति, तते णं तस्स मेहस्स कुमारस्स एमा वरतरुणी जाव सुरूवा सीयं दूरूहति रमेहस्स कुमारस्स पुव्वदक्खिणेणं सेयं रययामयं विमलसलिलपुन मत्तगयमहामुहाकितिसमाणं भिंगारं गहाय चिट्ठति, तते णं तस्स मेहस्स कुमारस्स पिया कोडुबियपुरिसे सहावेति २त्ता एवं बदासी-खिप्पामेव भो देवाणुप्पिया! सरिसयाणं सरिसत्तयाणं सरिबयाणं एगाभरणगहितनिजोयाणं कोडुंबियवरतरुणाणं सहस्सं सद्दावेह जाव सद्दावंति, तए णं कोडुबियवरतरुणपुरिसा सेणियस्स रन्नो कोडुंबियपुरिसेहिं सद्दाविया समाणा हट्ठा पहाया जाव एगाभरणगहितणिज्जोया जेणामेव सेणिए राया तेणामेव उवागच्छंति २ सेणियं रायं एवं वदासी-संदिसह णं देवाणुप्पिया! जन्नं अम्हहिं करणिजं, तते णं से सेणिए तं कोडंपियवरतरुणसहस्सं एवं वदासी-गच्छह णं देवाणुप्पिया! मेहस्स कुमारस्स पुरिससहस्सवाहिणि सीयं परिवहेह,तते णं तं कोडंबियवरतरुणसहस्सं सेणिएणं रन्ना एवं बुतं संतं हह तुटुं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणीं सीयं परिवहति, तए णं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणि सीयं दूरूढस्ससमाणस्स इमे अट्ठमंगलया तप्पढमयाए पुरतो अहाणुपुवीए संपट्ठिया, तं०-सोस्थिय सिरिवच्छ णंदियावत्त बद्धमाणग भद्दासण कलसमच्छ दप्पण जाव बहवे अत्थत्थिया जाव ताहिं इटाहिं जाव अणवरयं अभिणंदंता य अमिथुर्णता य एवं वदासी-जय २ णंदा! IS॥५४॥ in Education International For Personal & Private Use Only www.janelibrary.org Page #111 -------------------------------------------------------------------------- ________________ जय २णंदा जय २ भद्दा ! भई ते अजियाइं जिणाहि इंदियाई जियं च पालेहि समणधम्मं जियविग्योऽविय वसाहि तं देव ! सिद्धिमज्झे निहणाहि रागदोसमल्ले तवेणं घितिधणियबद्धकच्छे मद्दाहि य अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्तो पावय वितिमिरमणुत्तरं केवलं नाणं गच्छ य मोक्खं परमपर्य सासयं च अयलं हंता परीसहचUणं अभीओ परीसहोवसग्गाणं धम्मे ते अविग्धं भवउत्तिकट्ट पुणो २ मंगलजय २ सई परंजंति, तते णं से मेहे कुमारे रायगिहस्स नगरस्स मज्झमझेणं निग्गच्छति २ जेणेव गुलसिलए चेतिए तेणामेव उवागच्छति २ पुरिससहस्सवाहिणीओ सीयाओ पच्चोरुभति (सूत्रं २४) 'महत्थं ति महाप्रयोजनं महाघ-महामूल्यं महार्ह-महापूज्यं महतां वा योग्यं राज्याभिषेक-राज्याभिषेकसामग्री उपस्थापयतसम्पादयत, सौवर्णादीनां कलशानामष्टौ शतानि चतुःषष्यधिकानि "भोमेजाणं ति भौमानां पार्थिवानामित्यर्थः, सर्वोदकैःसर्वतीर्थसंभवैः एवं मृत्तिकाभिरिति । 'जय जयेत्यादि, जय जय ख-जयं लभस्व नन्दति नन्दयतीति वा नन्दः-समृद्धः समृद्धिप्रापको वा तदामत्रणं हे नन्द , एवं भद्र-कल्याणकारिन् हे जगन्नन्द भद्रं ते भवखिति शेषः, इह गमे यावत्करणादिदं दृश्यं 'इन्दो इव देवाणं चमरो इव असुराणं धरणो इव नागाणं चन्दो इव ताराण'ति, 'गामागर' इह दण्डके यावत्करणादिद। दृश्यं 'नगरखेडकब्बडदोणमुहमडंबपट्टणसंबाहसचिवेसाणं आहेवचं पोरेवच्चं सामित्तं भत्तितं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाहयनदृगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं विउलाई भोगभोगाई झुंजमाणे विहराहित्ति, तत्र करादिगम्यो ग्रामः आकरो-लवणाधुत्पत्तिभूमिः अविद्यमानकरं नगरं धृलीप्राकारं खेटं कुनगरं कर्बर्ट यत्र For Personal & Private Use Only Page #112 -------------------------------------------------------------------------- ________________ ज्ञाते मे ज्ञाताधर्मजलस्थलमार्गाभ्यां भाण्डान्यागच्छन्ति तद् द्रोणमुखं यत्र योजनाभ्यन्तरे सर्वतो ग्रामादि नास्ति तन्मडम्बं, पत्तनं द्विधा-जल-II १उत्क्षिप्तकथाङ्गम्. पत्तनं स्थलपत्तनं च, तत्र जलपत्तनं यत्र जलेन भाण्डान्यागच्छन्ति, यत्र तु स्थलेन तत् स्थलपत्तनं, यत्र पर्वतादिदुर्गे लोका धान्यानि संवहन्ति स संवाहः, सार्थादिस्थानं सन्निवेशः, आधिपत्यं अधिपतिकर्म रक्षेत्यर्थः, 'पोरेवच्चं' पुरोवर्तिवमग्रे घदीक्षा ॥५५॥ | सरखमित्यर्थः स्वामिवं-नायकवं भर्तृत्वं-पोषकत्वं महत्तरकत्वं-उत्तमत्वं आज्ञेश्वरस्य-आज्ञाप्रधानस्य सतः तथा सेनापतेर्भावः महोत्सवः आज्ञेश्वरसेनापत्यं कारयन् अन्यैर्नियुक्तकैः पालयन् स्वयमेव महता-प्रधानेन 'अहय'त्ति आख्यानकप्रतिबद्धं नित्यानुबन्धं वा सू. २४ यन्नाट्यं च-नृत्य गीतं च-गानं तथा वादितानि यानि तत्री च-वीणा तलौ च-हस्तौ तालश्च-कसिका तुडितानि च-वादि-| त्राणि तथा धनसमानध्वनिों मृदङ्गः पटुना पुरुषेण प्रवादितः स चेति द्वन्द्वः ततस्तेषां यो वस्तेनेति, इतिकट्ठ-इतिकृत्वा एवमभिधाय जय २ शब्दं प्रयुक्ते श्रेणिकराज इति प्रकृतं, ततोऽसौ राजा जातः, 'महया' इह यावत्करणात् एवं वर्णको वाच्यः| "महयाहिमवन्तमहंतमलयमंदरमहिंदसारे अचंतविसुद्धदीहरायकुलवंसप्पमूए निरंतरं रायलक्खणविराइयंगमंगे बहुजणबहुमाणपूइए सत्वगुणसमिद्धे खत्तिए मुदिए मुद्धाभिसित्ते' पित्रादिभिर्मुर्द्धन्यभिषिक्तत्वात् 'माउपिउसुजाए दयपत्ते' दयावानित्यर्थः, सीमंकरे मर्यादाकारित्वात् सीमंधरे कृतमर्यादापालकत्वात् , एवं खेमंकरे खेमंधरे, क्षेमं अनुपद्रवता, 'मणुस्सिदे जणवयपिया' साहितत्वात् 'जणवयपुरोहिए' शान्तिकारित्वात् सेउकरे-मार्गदर्शकः केउकरे अद्भतकार्यकारित्वात् केतुः-चिहं, 'नरपवरे' नराः ॥ ५५ ॥ | प्रवराः यस्येति कृत्वा, 'पुरिसवरे' पुरुषाणां मध्ये वरत्वात् , 'पुरिससीहे' शूरत्वात , 'पुरिसआसीविसे' शापसमर्थत्वात् , 'पुरिसपुंडरीए' सेव्यत्वात् , 'पुरिसवरगंधहत्थी' प्रतिराजगजभञ्जकत्वात् 'अड्डे' आख्यः दित्ते' दर्पवान् 'वित्ते' प्रतीतः 'विच्छि For Personal & Private Use Only w Page #113 -------------------------------------------------------------------------- ________________ बविउलभवणसयणासणजाणवाहणाइन्न' विस्तीर्णविपुलानि-अतिविस्तीर्णानि भवनशयनासनानि यस्य स तथा यानवाहनान्याकीर्णानि-गुणवन्ति यस्य स तथा ततः कर्मधारयः, 'बहुधणबहुजायरूवरयए' बहु धनं-गणिमादिकं बहुनी च जातरूपरजते यस्य स तथा, 'आयोगपयोगसंपउत्ते' आयोगस्य-अर्थलाभस्य प्रयोगा-उपायाः संप्रयुक्ता-व्यापारिता येन स तथा 'विच्छड्डियपउरभत्तपाणे विच्छर्दिते-त्यक्ते बहुजनभोजनदानेनावशिष्टोच्छिष्टसंभवात् संजातविछेद वा नानाविधभक्तिके भक्तपाने यस्य स तथा 'बहुदासीदासगोमहिसगवेलगप्पभूए' बहुदासीदासश्चासौ गोमहिषीगवेलगप्रभूतश्चेति समासः, गवेलका-उरभ्राः, 'पडि-| पुण्णजंतकोसकोट्ठागाराउहागारे' यत्राणि-पाषाणक्षेपयत्रादीनि कोशो-भाण्डागारं कोष्ठागारं-धान्यगृहं आयुधागारं-प्रहरण-| शाला, 'बलवं दुबलपचामित्ते प्रत्यमित्रा:-प्रातिवेशिकाः, 'ओहयकंटयं निहयकंटयं गलियकंटयं उद्धियकंटयं अकंटयं कण्टका:प्रतिस्पर्द्धिनो गोत्रजाः उपहता विनाशनेन निहताः समृद्ध्यपहारेण गलिताः मानभङ्गेन उद्धृता देशनिर्वासनेन अत एवाकण्ट M AH I MA मालपटय अवयकट्य अकटय' कण्टका कमिति, एवं 'उवहयसत्तु'मित्यादि, नवरं शत्रवो गोत्रजा इति, 'ववगयदुभिक्खमारिभयविप्पमुकं खेम सिवं सुभिक्खं पसंत-| डिंबडमरं' अन्वयव्यतिरेकाभिधानस्य शिष्टसंमतत्वात् न पुनरुक्ततादोषोऽत्र 'रजं पसाहेमाणे विहरइति । 'जाया'इति हे| जात ! पुत्र 'किं दलयामो'त्ति भवतोऽनभिमतं किं विघटयामो विनाशयाम इत्यर्थः, अथवा भवतोऽभिमतेभ्यः किं दद्मः, तथा भवते एव किं प्रयच्छामः?, 'किं वा ते हियइच्छियसामत्थे'त्ति को वा तव हृदयवाञ्छितो मत्र इति 'कुत्तियावणाउत्ति देवताधिष्ठितत्वेन वर्गमर्त्यपाताललक्षणभूत्रितय संभविवस्तुसंपादक आपणो हट्टः कुत्रिकापणः तस्मात् आनीतं काश्यपकं च नापितं [] शब्दितुं-आकारितुमिच्छामीति वर्तते, श्रीगृहाव-भाण्डागारात् "निके'त्ति सर्वथा विगतमलान् 'पोत्तियाइत्ति वस्त्रेण महरिहे For Personal & Private Use Only Page #114 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥ ५६ ॥ त्यादि, 'महरिहेणं' ति महतां योग्येन महापूजेन वा हंसस्येव लक्षणं-स्वरूपं शुक्लता इंसा वा लक्षणं-चिह्नं यस्य स तथा तेन शाटको वस्त्रमात्रं स च पृथुल: पटोऽभिधीयत इति पटशाटकस्तेन 'सिंदुवारे'ति वृक्षविशेषो निर्गुण्डीति केचित् तर्कुसुमानि सिन्दुवाराणि तानि च शुक्लानि । 'एस णं' ति एतत् दर्शनमिति योगः णमित्यलंकारे, अभ्युदयेषु - राज्यलाभादिषु उत्सवेषुप्रियसमागमादिमहेषु प्रसवेषु - पुत्रजन्मसु तिथिषु - मदनत्रयोदशीप्रभृतिषु क्षणेषु - इन्द्रमहादिषु यज्ञेषु - नागादिपूजासु पर्वणीषु च - कार्त्तिक्यादिषु अपश्चिमं - अकारस्यामङ्गलपरिहारार्थत्वात् पश्चिमं दर्शनं भविष्यति, एतत्केशदर्शनमपनीतकेशावस्थस्य मेघकुमारस्य यद्दर्शनं सर्वदर्शनपाश्चात्यं तद्भविष्यतीति भावः, अथवा न पश्चिममपश्चिमं - पौनःपुन्येन मेघकुमारस्य दर्शनमेतद्दर्शनेन भविष्यतीत्यर्थः । 'उत्तरावक्कमणं'ति उत्तरस्यां दिश्यपक्रमणं - अवतरणं यस्मात्तदुत्तरापक्रमणं - उत्तराभिमुखं राज्याभिषेककाले पूर्वाभिमुखं तदासीदिति, 'दोचंपि' द्विरपि 'तचंपि' त्रिरपि 'श्वेतपीतैः' रजतसौवर्णैः 'पायपलंय'ति पादौ यावद् यः प्रलम्बतेऽलङ्कारविशेषः स पादप्रलम्बः, 'तुडियाई' ति बाहुरक्षकाः, केयूराङ्गदयोर्यद्यपि नामकोशे बाहाभरणतया न विशेषः तथापीहाकारभेदेन भेदो दृश्यः, 'दशमुद्रिकानन्तकं' हस्ताङ्गुलिसंबन्धि मुद्रिकादशकं 'सुमणदामं 'ति पुष्पमालां पिनद्ध्यतः - परिधत्तः | दर्दर:- चीवरावनद्धकुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्का वा ये 'मलय'त्ति मलयोद्भवं श्रीखण्डं तत्संबन्धिनः सुगन्धयोगन्धास्तान् पिनद्ध्यतः, हारादिखरूपं प्राग्वत्, ग्रन्थिमं- यद्बध्यते सूत्रादिना वेष्टिमं यद्वथितं सद्वेष्यते यथा पुष्पलम्बूसकः गेन्दुक इत्यर्थः, पूरिमं - येन वंशशलाकामयपञ्जरका दि कूर्चादि वा पूर्यते सांयोगिकं यत्परस्परतो नालसंघातनेन संघात्यते अलङ्कृतंकृतालङ्कारं, विभूषितं - जातविभूषं । 'सद्दावेह जाव सद्दाविति' 'एगा वरतरुणी त्यादि शृङ्गारस्यागारमिव शृङ्गारागारं अथवा For Personal & Private Use Only १ उत्क्षिप्तज्ञाते मे घदीक्षा महोत्सवः सू. २४ ॥ ५६ ॥ Page #115 -------------------------------------------------------------------------- ________________ शृङ्गारप्रधान आकारो यस्याश्चारुश्च वेषो यस्याः सा तथा, सङ्गतेषु गतादिषु निपुणा युक्तेषपचारेषु कुशला च या सा तथा, तत्र विलासो-नेत्रविकारो, यदाह-"हावो मुखविकारः स्याद्भावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥१॥" संलापो-मिथो भाषा उल्लाप:-काकुवर्णनं, आह च-"अनुलापो मुहुर्भाषा, प्रलापोऽनर्थकं वचः । काका वर्णनमुल्लापः, संलापो भाषणं मिथः ॥१॥" इति । 'आमेलगति आपीड:-शेखरः स च स्तन:-प्रस्तावाचुचुकस्तत्प्रधानौ आमेलको वा-परस्परमीषत्सम्बद्धौ यमलौ-समश्रेणिस्थितौ युगलौ-युगलरूपी द्वावित्यर्थः वर्त्तितौ-वृत्तौ अभ्युन्नती-उच्चौ पीनौ-स्थूलौ रतिदौ-13 सुखप्रदौ संस्थितौ-विशिष्टसंस्थानवन्तौ पयोधरौ-स्तनौ यस्याः सा तथा, हिमं च रजतं च कुन्दश्चन्दुश्चेति द्वन्द्वः, एषामिव प्रकाशो यस्य तत्तथा, सकोरेण्टानि-कोरेण्टकपुष्पगुच्छयुक्तानि माल्यदामानि-पुष्पमाला यत्र तत्तथा, धवलमातपत्र-छत्र, नानामणिकनकरत्नानां महार्हस्य महार्घस्य तपनीयस्य च सत्कावुज्ज्वलौ विचित्रौ दण्डौ ययोस्ते तथा, अत्र कनकतपनीययोः को विशेषः, उच्यते, कनकं पीतं तपनीयं रक्तं इति, 'चिल्लियाओत्ति दीप्यमाने लीने इत्येके सूक्ष्मवरदीर्घवाले शङ्खकुन्ददकरजसां अमृतस्य मथितस्य सतो यः फेनपुंजस्तस्य च सन्निकाशे-सदृशे ये ते तथा, चामरे चन्द्रप्रभवज्रवैडूर्यविमलदण्डे, इह चन्द्रप्रभा-चन्द्रकान्तमणिः, तालवृन्तं-व्यजनविशेषः मत्तगजमहामुखस्य आकृत्या-आकारण समानः-सदृशो यः स तथा तं भृङ्गारं, 'एगे'त्यादि, एक:-सदृशः आभरणलक्षणो गृहीतो निर्योगः-परिकरो यैस्ते तथा तेषां कौटुम्बिकवरतरुणानां सहस्रमिति ।। 'तएणते कोडंबियवरतरुणपुरिसा सद्दाविय'त्ति शब्दिताः 'समाण'त्ति सन्तः, 'अट्ठमंगलय'त्ति अष्टावष्टाविति वीप्सायां द्विर्वचनं मङ्गलकानि-माङ्गल्यवस्तूनि, अन्ये बाहुः-अष्टसंख्यानि अष्टमङ्गलसंज्ञानि वस्तूनीति 'तप्पढमयाए'ति तेषां विवक्षितानां SE For Personal & Private Use Only Page #116 -------------------------------------------------------------------------- ________________ ज्ञाताधर्ममध्ये प्रथमता तत्प्रथमता तया 'वद्धमाणयंति शरावं, पुरुषारूढः पुरुष इत्यन्ये, स्वस्तिकपञ्चकमित्यन्ये, प्रासादविशेष इत्यन्ये उत्क्षिप्तकथाङ्गम्'दप्पण'त्ति आदर्शः, इह यावत्करणादिदं दृश्य-'तयाणंतरं च णं पुण्णकलसभिंगारा दिवा य छत्तपडागा सचामरा दंसणरइय-16 ज्ञाते मेआलोइयदरिसणिज्जा वाउ यविजयंती य ऊसिया गगणतलमणुलिहंती पुरओ अहाणुपुविए संपट्ठिया, तयाणंतरं च वेरुलियभिसं-18 घदीक्षा॥५७॥ तविमलदंडं पलंबकोरेंटमल्लदामोवसोहियं चंदमंडलनिभं विमलं आयवत्तं पवरं सीहासणं च मणिरयणपायपीढं सपाउयाजोयसमा महोत्सवः उत्तं बहुकिंकरकम्मकरपुरिसपायत्तपरिखित्तं पुरओ अहाणुपुखिए संपट्टियं, तयाणंतरंच णं बहवे लडिग्गाहा कुंतग्गाहा चावग्गाहा सू. २४ धयग्गाहा चामरग्गाहा कुमरग्गाहा पोत्थयग्गाहा फलयग्गाहा पीढयग्गाहा वीणग्गाहा कूवग्गाहा हडप्फग्गाहा पुरओ अहाणुपुबीए संपट्टिया, तयाणंतरं च णं बहवे दंडिणो मुंडिणो सिहंडिणो पिंछिणो हासकरा डमरकरा चाडुकरा कीडंता य वायंता य गायंता य नचंता य हासता य सोहिंता य साविता य रक्खंता य आलोयं च करेमाणा जयजयसदं च पउंजमाणा पुरओ अहा-| णुपुविए संपडिया, तयाणंतरं च णं जच्चाणं तरमल्लिहायणाणं थासगअहिलाणाणं चामरगंडपरिमंडियकडीणं अट्ठसयं वरतुरगाणं| 18पुरओ अहाणुपुबिए संपट्ठियं, तयाणंतरं च णं ईसिदन्ताणं ईसिमत्ताणं ईसिउच्छंगविसालधवलदंताणं कंचणकोसिपविठ्ठदंताणं अट्ठसयं गयाणं पुरओ अहाणुपुबीए संपट्टियं, तयाणंतरं च णं सछत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सनं-1 दिघोसाणं सखिखिणीजालपरिखित्ताणं हेममयचित्ततिणिसकणकनिज्जुत्तदारुयाणं कालायससुकयनेमिजंतकम्माणं सुसिलिट्ठ-18 वित्तमंडलधुराणं आइण्णवरतुरगसंपउत्ताणं कुसलनरछेयसारहिसुसंपरिग्गहियाणं बत्तीसतोणपरिमंडियाणं सकंकडवडंसकाणं सचावसरपहरणावरणभरियजुद्धसज्जाणं अट्ठसयं रहाणं पुरओ अहाणुपुबीए संपट्टियं, तयाणंतरं च णं असिसत्तिकोंततोमरसूल dan Education International For Personal & Private Use Only Page #117 -------------------------------------------------------------------------- ________________ See लउडभिंडिमालधणुपाणिसजं पायत्ताणीयं पुरओ अहाणुपुवीए संपट्ठियं, तएणं से मेहे कुमारे हारोत्थयसुकयरइयवच्छे कुंडलुजो-18 इयाणणे मउडदित्तसिरए अब्भहियरायतेयलच्छीए दिप्पमाणे सकोरेंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेयवरचामराहिं उद्धृवमाणीISहिं हयगयपवरजोहकलियाए चाउरंगिणीए सेणाए समणुगम्ममाणमग्गे जेणेव गुणसिलए चेइए तेणेव पहारेत्थ गमणाए, तए णं तस्स मेहस्स कुमारस्स पुरओ महं आसा आसधरा उभओ पासे नागा नागधरा करिवरा पिट्टओ रहा रहसंगेल्ली, तए णं से मेहे कुमारे अब्भागयभिंगारे पग्गहियतालियंटे ऊसवियसेयच्छत्ते पवीजियवालवियणीए सविड्डीए सव्वजुईए सबबलेणं सव्वसमुदएणं सबादरेणं सबविभूईए सबविभूसाए सव्वसंभमेणं सव्वगंधपुष्फमल्लालंकारेणं सवतुडियसद्दसन्निनाएणं महया इड्डीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडियजमगसमगपवाइएणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगदुंदुभिनिग्धोसनाइ-18 यरवेणं रायगिहस्स नगरस्स मज्झमज्झेणं णिग्गच्छइ, तए णं तस्स मेहस्स कुमारस्स रायगिहस्स नगरस्स मज्झमझेणं निग्ग-18 च्छमाणस्स बहवे अत्थत्थिया कामस्थिया भोगत्थिया लाभत्थिया किब्बिसिया करोडिया कारवाहिया संखिया चक्किया लंग-1 लिया मुहमंगलिया पूसमाणवा वद्धमाणगा ताहिं इट्ठाहिं कंताहिं पियाहिं मणुनाहिं मणामाहिं मणाभिरामाहिं हिययगमणिजाहिं वग्गूहि'ति, अयमस्वार्थः-तदनन्तरं च छत्रस्योपरि पताका छत्रपताका सचामरा-चामरोपशोभिता तथा दर्शनरतिदा-18 दृष्टिसुखदा आलोके दृष्टिविषये क्षेत्रे स्थिताऽत्युच्चतया दृश्यते या सा आलोकदर्शनीया, ततः कर्मधारयः, अथवा दर्शने-18 दृष्टिपथे मेघकुमारस्य रचिता-धृता या आलोकदर्शनीया च या सा तथा, वातोद्धृता विजयमूचिका च या वैजयन्ती-पताकाविशेषः सा तथा, सा च ऊसिया-उच्छ्रिता ऊद्धीकृता पुरतः-अग्रतः यथानुपूर्वी-क्रमेण सम्प्रस्थिता-प्रचलिता, 'भिसंतति | Join Education International For Personal & Private Use Only Page #118 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म- कथाङ्गम्. ॥५८॥ दीप्यमानः, मणिरत्नानां सम्बन्धि पादपीठं यस्य सिंहासनस्य तत्तथा, स्वेन-खकीयेन मेधकुमारसम्बन्धिना पादुकायुगेन समा- |१उत्क्षिप्तयुक्तं यत्तत्तथा, बहुभिः किङ्करैः-किंकुर्वाणैः कर्मकरपुरुषैः पादातेन च-पदातिसमूहेन शस्त्रपाणिना परिक्षिप्तं यत्तत्तथा 'कूय'त्ति ज्ञाते मेकुतुपः 'हडप्फोति आभरणकरण्डकं 'मुंडिणों मुण्डिताः 'छिडिणो' शिखावन्तः 'डमरकराः' परस्परेण कलहवि- घदीक्षाधायकाः 'चाटुकराः' प्रियंवदा 'सोहंता यत्ति शोभा कुर्वन्तः 'सावंता यत्ति श्रावयन्तः आशीर्वचनानि रक्षन्तः न्यायं. महोत्सवः आलोकं च कुर्वाणाः-मेघकुमारं तत्समृद्धिं च पश्यन्तः, जात्यानां काम्बोजादिदेशोद्भवानां तरोमल्लिनो-बलाधायिनो वेगा सू. २४ धायिनो वा हायनाः-संवत्सरा येषां ते तथा तेषां, अन्ये तु 'भायल'त्ति मन्यन्ते, तत्र भायला-जात्यविशेषा एवेति गमनिकै-18 वैषा, थासका-दर्पणाकाराः अहिलाणानि च-कविकानि येषां सन्ति ते तथा, मतुब्लोपात्, 'चामरगंडा' चामरदण्डास्तैः परि|मण्डिता कटी येषां ते तथा तेषां, ईषदान्तानां-मनाग् ग्राहितशिक्षाणामीपन्मत्तानां-नातिमत्तानां, ते हि जनमुपद्रवयन्तीति, ईषत्-मनागुत्सङ्ग: इवोत्सङ्ग:-पृष्ठिदेशस्तत्र विशाला-विस्तीर्णा धवलदन्ताश्च येषां ते तथा तेषां, कोशी-प्रतिमा, नन्दिघोष:तूर्यनादः, अथवा सुनंदी-सत्समृद्धिको घोषो येषां ते तथा तेषां, सकिङ्किणि-सक्षुद्रघण्टिकं यजालं-मुक्ताफलादिमयं तेन परिक्षिप्ता येते तथा तेषां, तथा हैमवतानि-हिमवत्पर्वतोद्भवानि चित्राणि तिनिशस्य-वृक्षविशेषस्य सम्बन्धीनि कनकनियु-13 तानि-हेमखचितानि दारूणि-काष्ठानि येषां ते तथा तेषां, कालायसेन-लोहविशेषेण सुष्ठ कृतं नेमेः-गण्डमालायाः यत्राणां च-रथोपकरणविशेषाणां कर्म येषां ते तथा तेषां, सुश्लिष्टे वित्तत्ति-वत्रदण्डवत् मण्डले वृत्ते धुरौ येषां ते तथा तेषां, आकी-1 -वेगादिगुणयुक्ताः ये वरतुरगास्ते संप्रयुक्ता-योजिता येषु ते तथा तेषां, कुशलनराणां मध्ये ये छेकाः-दक्षाः सारथयस्तैः ॥५८॥ dan Education For Personal & Private Use Only w ane brary.org Page #119 -------------------------------------------------------------------------- ________________ सुसंप्रगृहीता येते तथा तेषां, तोणत्ति-शरभस्त्राः सह कण्टकैः-कवचैर्वशैश्च वर्तन्ते ये ते तथा तेषां, सचापा:-धनुर्युक्ता ये शराः प्रहरणानि च-खड्गादीनि आवरणानि च-शीर्षकादीनि तैर्ये भृता युद्धसज्जाश्च-युद्धप्रगुणाश्च येते तथा तेषां, 'लउड'त्ति लकुटाः। अस्यादिकानि पाणौ हस्ते यस्य तत्तथा तच्च तत्सजंच-प्रगुणं युद्धस्येति गम्यते, पादातानीकं-पदातिकटकं हारावस्तृतं सुकृतरतिकविहितसुखं वक्षो यस्य स तथा, मुकुटदीप्तशिरस्कः, 'पहारेत्थ गमणयाए'त्ति गमनाय प्रधारितवान्-संप्रधारितवान् , 'मह'त्ति महान्तः अश्वाः, अश्वधराः ये अश्वान् धारयन्ति, नागा-हस्तिनः, नागधरा ये हस्तिनो धारयन्ति, कचिद्वरा इति पाठः, तत्राश्वा | नागाश्च किंविधाः ?-अश्ववरा अश्वप्रधानाः, एवं नागवराः, तथा रथा रथसंगिणेल्ली-रथमाला कचित् रहसंगेल्लीति पाठः तत्र रथसङ्गेल्ली-रथसमूहः । 'तए णं से मेहे कुमारे अब्भागयभिंगारे इत्यादिवर्णकोपसंहारवचनमिति न पुनरुक्तं 'सबिड्डीए'त्यादि दोहदावसरे व्याख्यातं, शङ्खः प्रतीतः, पणवो-भाण्डानां पटहः पटहस्तु प्रतीत एव भेरी-ढक्काकारा झल्लरी-वलयाकारा खरमुही-12 काहला हुडुक्का-प्रतीता महाप्रमाणो मईलो मुरजः स एव लघुर्मृदङ्गो दुन्दुभिः-भेर्याकारा सङ्कटमुखी एतेषां निर्घोषो-महाध्वानो नादितं च-घण्टायामिव वादनोत्तरकालभावी स तथा तद्ध्वनिस्तल्लक्षणो यो रवस्तेन, अर्थाथिनो-द्रव्यार्थिनः कामार्थिनः-शब्दरूपार्थिनः भोगार्थिनः-गन्धरसस्पर्शार्थिनः लाभार्थिनः-सामान्येन लाभेप्सवः किल्विषिकाः-पातकफलवंतो निःस्वान्धपङ्ग्वादयः कारोटिकाः- कापालिकाः करो-राजदेयं द्रव्यं तद्वहन्ति येते कारवाहिकाः करेण वा बाधिताः-पीडिता येते करबाधिताः, शंख-1 वादनशिल्पमेषामिति शालिकाः शङ्खो वा विद्यते येषां मङ्गल्यचन्दनाधारभूतः ते शालिकाः, चक्र प्रहरणमेषामिति चाक्रिकाःयोद्धारः चक्र वास्ति येषां ते चाक्रिका:-कुम्भकारतैलिकादयः चक्र वोपदय याचन्ते ये ते चाक्रिकाः चक्रधरा इत्यर्थः, Jan Education International For Personal & Private Use Only Page #120 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. उत्क्षिप्तज्ञाते मे. | घदीक्षा ॥ ५९॥ सू. २५ लाङ्गलिकाः-हालिकाः लागलं वा प्रहरणं येषां गले वा लम्बमानं सुवर्णादिमयं तद्येषां ते लाङ्गालिका:-कार्पटिकविशेषाः, मुखमगलानि-चाटुवचनानि ये कुर्वन्ति ते मुखमङ्गलिकाः, पुष्पमाणवा-नग्नाचार्या वर्द्धमानकाः-स्कन्धारोपितपुरुषाः, 'इट्ठाही'त्यादि | पूर्ववत्,' 'जियविग्घोविय वसाहित्ति इहैव सम्बन्धः, अपि च जितविघ्नः त्वं हे देव! अथवा देवानां सिद्धेश्च मध्ये वस-| आख, 'निहणाहित्ति विनाशय रागद्वेषौ मल्लौ, केन करणभूतेनेत्याह-तपसा-अनशनादिना, किंभूतः सन् ?-धृत्या-चित्तस्वा-1 स्थ्येन 'धणियंति अत्यर्थं पाठान्तरेण बलिका-दृढा बद्धा कक्षा येन स तथा, मल्लं हि प्रतिमल्लो मुष्ट्यादिना करणेन वस्त्रादिदृढबद्धकक्षः सन्निहन्तीति एवमुक्तमिति, तथा मर्दय अष्टौ कर्मशत्रुन् ध्यानेनोत्तमेन-शुक्लेनाप्रमत्तः सन् , तथा 'पावय'त्ति प्राप्नुहि | वितिमिर-अपगताज्ञानतिमिरपटलं नासादुस्तरमस्तीति अनुत्तरं-केवलज्ञानं, गच्छ च मोक्षं परं पदं शाश्वतमचलं चेत्येवं चकारस्य सम्बन्धः, किं कृखा-हखा परीपहचर्मू-परीपहसैन्यं, णमित्यलंकारे अथवा किंभूतस्वं?-हन्ता-विनाशकः परीषहचमूनां ।। तते णं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमारं पुरओ कट्ट जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंति २त्ता समणं भगवं महावीरं तिखुत्तो आयाहिणं पयाहिणं करेंति २त्ता वंदंति नमसंति २त्ता एवं वदासी-एस णं देवाणुप्पिया! मेहे कुमारे अम्हं एगे पुत्ते इहे कंते जाव जीवियाउसासए हिययणंदिजणए उंबरपुप्पंपिव दुल्लहे सवणयाए किमंग पुण दरिसणयाए?, से जहा नामए उप्पलेति वा पउमेति वा कुमुदेति वा पंके जाए जले संवड़िए नोवलिप्पइ पंकरएणं णोवलिप्पइ जलरएणं एवामेव मेहे कुमारे कामेसु जाए भोगेसु संवुड्ढे नोवलिप्पति कामरएणं नोवलिप्पति भोगरएणं, एस णं देवाणुप्पिया! ॥ ५९॥ For Personal & Private Use Only Page #121 -------------------------------------------------------------------------- ________________ संसारभउविगे भीए जम्मणजरमरणाणं इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पवतित्तए, अम्हे णं देवाणुप्पियाणं सिस्सभिक्खं दलयामो, पडिच्छंतुणं देवाणुप्पिया! सिस्सभिक्खं, तते णं से समणे भगवं महावीरे मेहस्स कुमारस्स अम्मापिऊएहिं एवं वुत्ते समाणे एयमहूँ सम्म पडिसुणेति, तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतियाओ उत्तरपुरच्छिमं दिसिभागं अवक्कमति २ त्ता सयमेव आभरणमल्लालंकारं ओमुयति, तते णं से मेहकुमारस्स माया हंसलक्खणेणं पडसाडएणं आभरणमल्लालंकारं पडिच्छति २ हारवारिधारसिंदुवारछिन्नमुत्तावलिपगासातिं अंसूणि विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी २ विलवमाणी २ एवं वदासी-जतियत्वं जाया! घडियत्वं जाया ! परक्कमियचं जाया! अस्सि च णं अट्टे नो पमादेयवं अम्हंपिणं एमेव मग्गे भवउत्तिकट्ठ मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीरं बंदंति नमसंति २ जामेव दिसिं पाउब्भूता तामेव दिसिं पडिगया (सूत्रं २५) 'एगे पुत्ते'इति धारिण्यपेक्षया, श्रेणिकस्य बहुपुत्रखात, जीवितोच्छ्वासको हृदयनंदिजनकः, उत्पलमिति वा-नीलोत्पलं | पद्ममिति वा-आदित्यबोध्यं कुमुदमिति वा चन्द्रबोध्यं । 'जइयत्व'मित्यादि, प्राप्तेषु संयमयोगेषु यत्नः कार्यों हे जात !-पुत्र! घटितव्यं-अप्राप्तप्राप्तये घटना कार्या पराक्रमितव्यं च-पराक्रमः कार्यः, पुरुषखाभिमानः सिद्धफलः कर्तव्य इति भावः, किमुक्तं भवति ?-एतस्मिन्नर्थे प्रव्रज्यापालनलक्षणे न प्रमादयितव्यमिति । तते णं से मेहे कुमारे सयमेव पंचमुट्टियं लोयं करेति २ जेणामेव समणे ३ तेणामेव उवागच्छति २ । dain Education International For Personal & Private Use Only Page #122 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. उत्क्षिप्तज्ञाते श्रीवीरकृतः शिक्षोपदेशःसू.२६ ॥६ ॥ समणं भगवं महावीरं तिखुत्तो आयाहिणं पयाहिणं करेति २ वंदति नमंसति २ एवं वदासी-आलित्ते णं भंते ! लोए पलित्ते णं भंते ! लोए आलित्तपलित्ते णं भंते! लोए जराए मरणेण य, से जहाणामए केई गाहावती आगारंसि झियायमाणंसि जे तत्थ भंडे भवति अप्पभारे मोल्लगुरुए तं गहाय आयाए एगंतं अवक्कमति एस मे णित्थारिए समाणे पच्छा पुरा हियाए सुहाए खमाए णिस्सेसाए आणुगामियत्ताए भविस्सति एवामेव ममवि एगे आयाभंडे इडे कंते पिए मणुन्ने मणामे एस मे नित्थारिए समाणे संसारवोच्छेयकरे भविस्सति तं इच्छामि णं देवाणुप्पियाहिं सयमेव पवावियं सयमेव मुंडावियं सेहावियं सिक्खावियं सयमेव आयारगोयरविणयवेणइयचरणकरणजायामायावत्तियं धम्ममाइक्खियं, तते णं समणे भगवं महावीरे मेहं कुमारं सयमेव पवावेति सयमेव आयारजाव धम्ममातिक्खइ-एवं देवाणुप्पिया! गंतवं चिहितवं णिसीयचं तुययित्वं भुंजियवं भासियवं एवं उठाए उट्ठाय पाणेहिं भूतेहिं जीवहिं सत्तेहिं संजमेणं संजमितवं अस्सि च णं अढे णो पमादेयवं, तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए इमं एयारूवं धम्मियं उवएसं णिसम्म सम्म पडिवजह तमाणाए तह गच्छइ तह चिट्टइ जाव उट्ठाए उट्ठाय पाणेहिं भूतेहिं जीवहिं सत्तेहिं संजमइ (सूत्रं २६) जं दिवसं च णं मेहे कुमारे मुंडे भवित्ता आगाराओअणगारियं पञ्चइए तस्स णं दिवसस्स पुवावरण्हकालसमयंसि समणाणं निग्गंथाणं अहारातिणियाए सेज्जासंथारएम विभजमाणेसु मेहकुमारस्स दारमूले ॥६ ॥ dain Education international For Personal & Private Use Only Page #123 -------------------------------------------------------------------------- ________________ सेज्जासंथारए जाए यावि होत्था, तते णं समणा णिग्गंथा पुत्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए परियट्टणाए धम्माणुजोगचिंताए य उच्चारस्स य पासवणस्स य अइगच्छमाणा य निग्गच्छमाणा य अप्पेगतिया मेहं कुमारं हत्थेहिं संघदृति एवं पाएहिं सीसे पोट्टे कायंसि अप्पेगतिया ओलंडेति अप्पेगइया पोलंडेइ अप्पेगतिया पायरयरेणुगुंडियं करेंति, एवंमहालियं च णं रयणी मेहे कुमारे णो संचाएति खणमवि अच्छि निमीलित्तए, ततेणं तस्स मेहस्स कुमारस्स अयमेयारुवे अभत्थिए जाव समुप्पज्जित्था-एवं खलु अहं सेणियस्स रन्नो पुत्ते धारिणीए देवीए अत्तए मेहे जाव समणयाए तंजयाणं अहं अगारमझे वसामि तया णं मम समणा णिग्गंथा आढायंति परिजाणंति सकारेंति सम्माणति अट्ठाई हेऊति पसिणाति कारणाइंवाकरणाई आतिक्खंति इट्टाहिं कताहिं वग्गूहिं आलवेति संलवेंति, जप्पभितिं चणं अहं मुंडे भवित्ता आगाराओ अणगारियं पञ्चइए तप्पभितिं च णं मम समणा नो आढायंति जाव नो संलवंति, अदुत्तरं च णं मम समणा णिग्गंथा राओ पुष्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए जाव महालियं च णं रत्तिं नो संचाएमि अच्छि णिमिलावेत्तए, तं सेयं खलु मज्झं कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते समणं भगवं महावीरं आपुच्छित्ता पुणरवि आगारमझे वसित्तएत्तिकटु एवं संपेहेति २ अदुहवसहमाणसगए णिरयपडिरूवियं च णं तं रयणि खवेति २ कल्लं पाउप्पभायाए सुविमलाए रयणीए जाव For Personal & Private Use Only Page #124 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म- तेयसा जलते जेणेव समणे भगवं० तेणामेव उवागच्छति २ तिखुत्तो आदाहिणं पदाहिणं करेइ २ वंदर उत्क्षिप्तानमसइ २ जाव पज्जुवासइ (सूत्रं २६) ध्यय.मेघकथाङ्गम्. आदीप्त-ईषद्दीप्तः प्रदीप्तः-प्रकर्षेण दीप्त आदीप्तप्रदीप्तोऽत्यन्तप्रदीप्त इति भावः, 'गाहावई'त्ति गृहपतिः, 'झियायमाणंसित्ति || स्थावधाव॥६१॥ ध्मायमाने भाण्डं-पण्यं हिरण्यादि अल्पभारं पाठान्तरे अल्पं च तत्सारं चेत्यल्पसारं मूल्यगुरुकं, 'आयाएत्ति आत्मना 'पच्छा। नानुप्रेक्षा पुरा यत्ति पश्चादागामिनि काले पुरा च पूर्वमिदानीमेव लोके-जीवलोके अथवा पश्चाल्लोके-आगामिजन्मनि पुरालोके-इहैव जन्मनि, सू. २७ पाठान्तरे 'पच्छाउरस्स'त्ति पश्चादग्निभयोत्तरकालं आतुरस्य-बुभुक्षादिभिः पीडितस्येति । 'एगे भंडे'त्ति एक-अद्वितीयं भाण्डमिव भाण्डं 'सयमेवे'त्यादि स्वयमेव प्रवाजितं वेपदानेन आत्मानं इति गम्यते भावे वा क्तः प्रत्ययः प्रजाजनमित्यर्थः मुण्डितं शिरो लोचेन सेधितं-निष्पादितं करणप्रत्युपेक्षणादिग्राहणतः, शिक्षितं सूत्रार्थग्राहणतः, आचारो-ज्ञानादिविषयमनुष्ठानं कालाध्ययIS नादि गोचरो-भिक्षाटनं विनयः-प्रतीतो बैनयिक-तत्फलं कर्मक्षयादि चरणं-व्रतादि करणं-पिण्डविशुवादि यात्रा-संयम-12 यात्रा मात्रा-तदर्थमेवाहारमात्रा ततो द्वन्द्वः तत एषामाचारादीनां वृत्तिः-वर्त्तनं यस्मिन्नसौ आचारगोचरविनयवैनयिकचर-1 णकरणयात्रामात्रावृत्तिकस्तं धर्ममाख्यातं-अभिहितं, ततः श्रमणो भगवान् महावीरः स्वयमेव प्रव्राजयति यावत् धर्ममा-1 ख्याति, कथमित्याह-एवं गन्तव्यं-युगमात्रभून्यस्तदृष्टिनेत्यर्थः, 'एवं चिट्ठियवंति शुद्धभूमौ ऊर्द्धस्थानेन स्थातव्यं, एवं निपीदितव्यं-उपवेष्टव्यं संदंशकभूमिप्रमार्जनादिन्यायेनेत्यर्थः, एवं बग्वर्तितव्यं-शयनीयं सामायिकाद्युच्चारणापूर्वकं शरीरप्रमार्जनां विधाय संस्तारकोत्तरपट्टयोर्बाहूपधानेन वामपार्श्वत इत्यादिना न्यायेनेत्यर्थः, भोक्तव्यं-वेदनादिकारणतो अङ्गारा For Personal & Private Use Only Page #125 -------------------------------------------------------------------------- ________________ | दिदोषरहितमित्यर्थः भाषितव्यं - हितमितमधुरादिविशेषणतः, एवमुत्थायोत्थाय - प्रमादनिद्राव्यपोहेन विबुध २ प्राणादिषु विषयेषु संयमो रक्षा तेन संयंतव्यम् - संयतितव्यमिति, तत्र - " प्राणा द्वित्रिचतुः प्रोक्ताः भूतास्तु तरवः स्मृताः । जीवाः पश्चेन्द्रिया ज्ञेयाः, शेषाः सच्चा उदीरिताः ॥ १ ॥" किं बहुना ! - अस्मिन् प्राणादिसंयमे न प्रमादयितव्यमुद्यम एव कार्य इत्यर्थः । प्रत्यपराह्नकाल समयो-विकालः, 'अहाराइणियाए'ति यथारलाधिकतया यथाज्येष्ठमित्यर्थः, शय्या - शयनं तदर्थं संस्तारक - भूमयः अथवा शय्यायां वसतौ संस्तारकाः शय्या संस्तारकाः, वाचनायै - वाचनार्थं धर्मार्थमनुयोगस्य - व्याख्यानस्य चिन्ता धर्म्मानुयोगस्य वा - धर्मव्याख्यानस्य चिन्ता धर्मानुयोग चिन्ता तस्यै अतिगच्छन्तः प्रविशन्तो निर्गच्छन्तश्चालयादिति गम्यते, 'ओलंडिंति'त्ति उल्लङ्घयंति 'पोलंडेन्ति' त्ति प्रकर्षेण द्विखिर्वोल्लघयंतीत्यर्थः, पादरजोलक्षणेन रेणुना पादरयाद्वा तद्वेगात् रेणुना गुण्डितो यः स तथा तं कुर्वन्ति । ' एवंमहालियं च णं स्यणि' न्ति इतिमहतीं च रजनीं यावदिति शेषः, मेघकुमारो 'नो संचाएति'त्ति न शक्नोति क्षणमप्यक्षि निमीलयितुं निद्राकरणायेति, आध्यात्मिकः - आत्मविषयश्चिन्तितः - स्मरणरूपः प्रार्थितः - अभिलाषात्मकः मनोगतः - मनस्येव वर्तते यो न बहिः स तथा सङ्कल्पो-विकल्पः समुत्पन्नः आगारमध्ये - गेहमध्ये वसामि - अधितिष्ठामि, पाठान्तरतो अगारमध्ये आवसामि, 'आढति' आद्रियन्ते 'परिजानन्ति' यदुतायमेवंविध इति 'सक्कारयंति सत्कारयन्ति च वस्त्रादिभिरभ्यर्चयन्तीत्यर्थः 'सन्मानयन्ति ' उचितप्रतिपत्तिकरणेन, अर्थान्-जीवादीन् हेतून् - तद्गमकानन्वयव्यतिरेकलक्षणान् प्रश्नान्पर्यनुयोगान् कारणानि - उपपत्तिमात्राणि व्याकरणानि - परेण प्रश्ने कृते उत्तराणीत्यर्थः, आख्यान्ति-ईषत् संलपन्ति-मुहुर्मुहुः, 'अदुत्तरं च णं' ति अथवा परं 'एवं संपेहेह'त्ति संप्रेक्षते - पर्यालोचयति 'अट्टदुहट्टवसहमाणसगए 'ति आर्त्तेन - ध्यानवि For Personal & Private Use Only 9,99359, Page #126 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥ ६२ ॥ शेषेण दुःखार्त्त - दुःखपीडितं वशार्त्त - विकल्पवशमुपगतं यन्मानसं तद्गतः - प्राप्तो यः स तथा निरयप्रतिरूपिकां च-नरकसदृशीं दुःखसाधर्म्यात् तां रजनीं क्षपयति - गमयति । तणं मेहाति समणे भगवं महावीरे मेहं कुमारं एवं वदासी-से णूणं तुमं मेहा ! राओ पुवरत्तावरतकालसमयंसि समणेहिं निग्गंथेहिं वायणाए पुच्छणाए जाव महालियं च णं राई णो संचाएमि मुहुत्त - मवि अच्छि निमिलावेत्तए, तते णं तुब्भं मेहा ! इमे एयारूवे अन्भत्थिए० समुपजित्था - जया णं अहं अगारमज्झे वसामि तया णं मम समणा निग्गंथा आढायंति जाव परियाणंति, जप्पभितिं च णं मुंडे भवित्ता आगाराओ अणगारियं पवयामि तप्पभितिं च णं मम समणा णो आढायंति जाव नो परियाणंति अदुउत्तरं चणं समणा निग्गंथा राओ अप्पेगतिया वायणाए जाव पायरयरेणुगुंडियं करेंति, तं सेयं खलु मम कलं पापभायाए समणं भगवं महावीरं आपुच्छित्ता पुणरवि आगारमज्झे आवसित्तएत्तिकट्टु एवं संपेहेसि २ अट्टदुहट्टवसहमाणसे जाव रयणीं खवेसि २ जेणामेव अहं तेणामेव हवमागए ?, से णूणं मेहा ! एस अत्थे समट्ठे ?, हंता अत्थे समट्ठे, एवं खलु मेहा ! तुमं इओ तचे अईए भवग्गहणे वेयडगिरिपायमूले वणयरेहिं णिवत्तियणामधेजे सेते संखदल उज्जल विमलनिम्मलदहिघणगोखीर फेणरयणियरप्पयासे सत्तुस्सेहे णवायए दसपरिणाहे सत्तंगपतिट्ठिए सोमे समिए सुरुवे पुरतो उग्गे समूसियसिरे सुहासपिओ वराहे अतियाकुच्छी अच्छिद्दकुच्छी अलंबकुच्छी पलंबलंबोदराहरकरे धणुपट्टागिइविसिह For Personal & Private Use Only १उत्क्षिप्त ज्ञाते मेधपूर्वभवोदितिः सू. २७ ॥ ६२ ॥ Page #127 -------------------------------------------------------------------------- ________________ पुढे अल्लीणपमाणजुत्तवहियापीवरगत्तावरे अल्लीणपमाणजुत्तपुच्छे पडिपुन्नसुचारुकुम्मचलणे पंडरसविसद्धनिणिरुवहयविंसतिणहे छइंते सुमेरुप्पभे नामंहत्थिराया होत्या, तत्थणं तुम मेहा! बहूहिं हत्थीहिय हत्थीणियाहि य लोहएहि य लोहियाहि य कलभेहि य कलभियाहि य सद्धिं संपरिवुडे हत्थिसहस्सणायए देसए पागट्ठी पट्ठवए जूहवई वंदपरियट्टए अन्नेसिं च बहूणं एकल्लाणं हथिकलभाणं आहेवचं जाव विहरसि, तते णं तुम मेहा ! णिचप्पमत्ते सई पललिए कंदप्परई मोहणसीले अवितण्हे कामभोगतिसिए बहूहिं हत्थीहि य जाव संपरिवुडे वेयड्डगिरिपायमूले गिरीसु य दरीसु य कुहरेसु य कंदरासु य उज्झरेसु य निज्झरेसु य वियरएम य गद्दासु य पल्लवेसु य चिल्ललेसु य कडयेसु य कडयपल्ललेसु य तडीसु य वियडीसु य टंकेसु य कूडेसु य सिहरेसु य पन्भारेसु य मंचेसु य मालेसु य काणणेसु य वणेसु य वणसंडेसु य वणराईसु य नदीसु य नदीकच्छेसु य जूहेसु य संगमेसु य वावीसु य पोक्खरिणीसु य दीहियासु य गुंजालियासु य सरेसु य सरपंतियासु य सरसरपंतियासु य वणयरएहिं दिनवियारे बहूहिं हत्थीहि य जाव सद्धिं संपरिवुडे बहुविहतरुपल्लवपउरपाणियतणे निभए निरुविग्गे सुहंसुहेणं विहरसि । तते णं तुम मेहा ! अन्नया कयाई पाउसवरिसारत्तसरयहेमंतवसंतसु कमेण पंचसु उऊसु समतिक्तेसु गिम्हकालसमयंसि जेट्ठामूलमासे पायवघंससमुट्ठिएणं सुक्कतणपत्तकयवरमारुतसंजोगदीविएणं महाभयंकरेणं हुयवहेणं वणदवजालासंपलित्तेसु वणंतेसु धूमाउलासु दिसासु महावायवेगेणं For Personal & Private Use Only Page #128 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम. उत्क्षिप्तज्ञाते मेघपूर्वभवोदितिः सू. २७ संघट्टिएसु छिन्नजालेसु आवयमाणेसु पोल्लरुक्खेसु अंतो २ झियायमाणेसु मयकुहितविणिविट्ठकिमियकद्दमनदीवियरगजिण्णपाणीयंतेसु वर्णतेसु भिंगारकदीणकंदियरवेसु खरफरुसअणिहरिद्ववाहितविहुमग्गेसु दुमेसु तण्हावसमुक्तपक्खपयडियजिन्भतालुयअसंपुडिततुंडपक्खिसंघेसु ससंतेसु गिम्हउम्हउण्हवायखरफरुसचंडमारुयमुक्कतणपत्तकयवरवाउलिभमंतदित्तसंभंतसावयाउलमिगतण्हाबद्धचिण्हपद्देसु गिरिवरेसु संवहिएम तत्थमियपसवसिरीसिवेसु अवदालियवयणविवरणिल्लालियग्गजीहे महंततुंबइव पुन्नकन्ने संकुचियथोरपीवरकरे ऊसियलंगूले पीणाइयविरसरडियसद्देणं फोडयंतेव अंबरतलं पायदइरएणं कंपयंतेव मेइणितलं विणिम्मुयमाणे य सीयारं सबतो समंता वल्लिवियाणाई छिंदमाणे रुक्खसहस्सातिं तत्थ सुबहणि णोल्लायंते विणहरदेव णरवरिंदे वायाइद्धेव पोए मंडलवाएव परिन्भमंते अभिक्खणं २ लिंडणियरं पमुंचमाणे २बहहिं हत्थीहि य जाव सद्धिं दिसोदिसिं विप्पलाइत्था, तत्थ णं तुम मेहा! जुन्ने जराजजरियदेहे आउरे झंझिए पिवासिए दुब्बले किलंते नहसुइए मूढदिसाए सयातो जूहातो विप्पहूणे वणदवजालापारद्धे उण्हेण तण्हाए य छुहाए य परब्भाहए समाणे भीए तत्थे तसिए उविग्गे संजातभए सबतो समंता आधावमाणे परिधावमाणे एगं च णं महं सरं अप्पोदयं पंकबहुलं अतित्थेणं पाणियपाए उइन्नो, तत्थ णं तुम मेहा! तीरमतिगते पाणियं असंपत्ते अंतरा चेव सेयंसि विसन्ने, तत्थ ण तुम मेहा! पाणियं पाइस्सामित्तिकट्ट हत्थं पसारेसि,सेविय ते हत्थे उदगंन पावति, ततेणं तुम मेहा! विपीए सवतो समंता आमहा! तीरमतिगत मावि य ते हत्थेउ Join Education Interational For Personal & Private Use Only Page #129 -------------------------------------------------------------------------- ________________ पुणरवि कार्य पद्धरिस्सामीतिकट्ठ बलियतरायं पंकसि खुत्ते । तते णं तुमे मेहा ! अन्नया कदाइ एगे चिरनिज्जूढे गयवरजुवाणए सगाओ जूहाओ करचरणदंतमुसलप्पहारेहिं विप्परद्धे समाणे तं चेव महदहं पाणीयं पादेउं समोयरेति, तते णं से कलभए तुमं पासति २ तं पुत्ववेरं समरति २ आसुरुत्ते रुढे कुविए चंडिक्किए मिसिमिसेमाणे जेणेव तुमं तेणेव उवागच्छति २तुमं तिक्खेहिं दंतमुसलेहिं तिक्खुत्तो पिट्ठतो उच्छुभति उच्छुभित्ता पुत्ववेरं निजाएति २ हहतुट्टे पाणियं पियति २ जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए, तते णं तव मेहा! सरीरगंसि वेयणा पाउभवित्था उज्जला विउला तिउला कक्खडा जाव दुरहियासा पित्तजरपरिगयसरीरे दाहवकंतीए यावि विहरित्था । तते णं तुमं मेहा ! तं उज्जलं जाव दुरहियासं सत्तराइंदियं वेयणं वेदेसि सवीसं वाससतं परमाउं पालइत्ता अवसदृदुहहे कालमासे कालं किच्चा इहेव जंबुद्दीवे भारहे वासे दाहिणड्डभरहे गंगाए महाणदीए दाहिणे कूले विंझगिरिपायमूले एगेणं मत्तवरगंधहत्थिणा एगाए गयवरकरेणूए कुच्छिसि गयकलभए जणिते, तते णं सा गयकलभिया णवण्हं मासाणं वसंतमासंमि तुमं पयाया, तते णं तुम मेहा! गम्भवासाओ विप्पमुक्के समाणे गयकलभए यावि होत्था, रतुप्पलरत्तसूमालए जासुमणारत्तपारिजत्तयलक्खारससरसकुंकुमसंझन्भरागवन्ने इहे णिगस्स जूहवइणो गणियायारकणेरुकोत्थहत्थी अणेगहत्यिसयसंपरिवुडे रम्मेसु गिरिकाणणेसु सुहंसुहेणं विहरसि । तते णं तुमं मेहा! उम्मुकबालभावे जोवणगमणुपत्ते जूहव dain Education International For Personal & Private Use Only Page #130 -------------------------------------------------------------------------- ________________ SSSS ज्ञाताधर्मकथाङ्गम्. उत्क्षिप्त| ज्ञाते मे पूर्वभवोदितिः सू. ॥६४॥ २७ इणा कालधम्मुणा संजुत्तेणं तं जूहं सयमेव पडिवजसि, तते णं तुम मेहा ! वणयरेहिं निवत्तियनामधेजे जाव चउदंते मेरुप्पभे हत्थिरयणे होत्था, तत्थ णं तुम मेहा! सत्तंगपइट्टिए तहेव जाव पडिरूवे, तत्थ णं तुम मेहा ! सत्तसइयस्स जूहस्स आहेवचं जाव अभिरमेत्था, तते णं तुमं अन्नया कयाइ गिम्हकालसमयंसि जेट्ठामूले वणदवजालापलित्तेसु वर्णतेसु सुधूमाउलासु दिसासु जाव मंडलवाएव तते णं परिभमंते भीते तत्थे जाव संजायभए बहूहिं हत्थीहि य जाव कलभियाहि य सद्धिं संपरिबुडे सवतो समंता दिसोदिसिं विप्पलाइत्था, तते णं तव मेहा! तं वणदवं पासित्ता अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था-कहिण्णं मन्ने मए अयमेयारूवे अग्गिसंभवे अणुभूयपुवे ?, तव मेहा ! लेस्साहिं विसुज्झमाणीहिं अज्झवसाणेणं सोहणणं सुभेणं परिणामेणंतयावरणिजाणं कम्माणं खओवसमेणं ईहापूहमग्गणगवेसणं करेमाणस्स सन्निपुत्वे जातिसरणे समुपजित्था, तते णं तुमं मेहा! एयमद्वं सम्मं अभिसमेसि, एवं खलु मया अतीए दोचे भवग्गहणे इहेव जंबुद्दीवे २ भारहे वासे वियडगिरिपायमूले जाव तत्थ णं महया अयमेयारूवे अग्गिसंभवे समणुभूए, तते णं तुम मेहा! तस्सेव दिवसस्स पुवावरण्हकालसमयंसि नियएणं जूहेणं सद्धिं समन्नागए यावि होत्था, तते णं तुम मेहा! सत्तुस्सेहे जाव स.. निजाइस्सरण चउइंते मेरुप्पभे नाम हत्थी होत्था, तते णं तुझं मेहा अयमेयारूवे अज्झत्थिए जाव समुप्पजित्था-तं सेयं खलु मम इयाणिं गंगाए महानदीए दाहिणिल्लंसि कूलंसि विंझगिरिपायमूले दवग्गि ॥६४॥ For Personal & Private Use Only Page #131 -------------------------------------------------------------------------- ________________ संताणकारणट्ठा सणं जूहेणं महालयं मंडलं घाइत्तएत्तिकट्टु एवं संपेहेसि २ सुहंसुहेणं विहरसि, तते तुमं मेहा ! अन्ना कदाई पढमपाउसंसि महावुट्ठिकार्यसि सन्निवइयंसि गंगाए महानदीए अदूरसामंते बहूहिं हत्थीहिं जाव कलभियाहि य सत्तहि य हत्थिसएहिं संपरिवुडे एगं महं जोयणपरिमंडलं महतिमहालयं मंडलं घाएसि, जं तत्थ तणं वा पत्तं वा कहं वा कंटए वा लया वा वल्ली वा खाणुं वा रुक्खे वा खुवे वा तं सर्व्वं तिखुत्तो आहुणिय एगंते एडेसि २ पाएण उट्ठवेसि हत्थेणं गेण्हसि [२त्ता ] तते गं तुमं मेहा! तस्सेव मंडलस्स अदूरसामंते गंगाए महानदीए दाहिणिल्ले कूले विंझगिरिपायमूले गिरीसु य जाव विहरसि, तते णं मेहा ! अन्नया कदाइ मज्झिमए वरिसारत्तंसि महाविट्टिकायंसि सन्निवइयंसि जेणेव से मंडले तेणेव उवागच्छसि २ दोचंपि तच्चपि मंडलं घाएसि २ एवं चरिमे वासारत्तंसि महाबुद्धिकायंसि सन्निवइयमाणंसि जेणेव से मंडले तेणेव उवागच्छसि २ तच्चपि मंडलघायं करेसि जं तत्थ तणं वा जाव सुहंसुहेणं विहरसि, अह मेहा ! गदभावमि वमाणो कमेणं नलिणिवणविवहणगरे हेमंते कुंदलोद्धउद्धततुसारपउरंमि अतिक्कते अहिणवे गिम्हसमयंसि पत्ते वियट्टमाणेसु वणेसु वणकरेणुविविदिष्णकयपं सुघाओ तुमं उज्यकुसुमकयचामरकन्नपूरपरिमंडियाभिरामो मयवसविगसंतकडतडकिलिन्नगंधमदवारिणा सुरभिजणियगंधो करेणुपरिवारिओ उउसमत्तजणितसोभो काले दिणयरकरपयंडे परिसोसियतरुवरसिहर भीमतरदंसणिजे भिंगाररवंत भेरवरवे णाणाविहपत्तकट्टतणकयवरुद्ध तप For Personal & Private Use Only Page #132 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम. १उत्क्षिप्तज्ञाते मे. घपूर्वभवो दितिः सू. २७ मारुयाइद्धनहयलदुमगणे वालियादारुणतरे तण्हावसदोसदसियभमतविविहसावयसमाउले भीमदरिसणिज्जे वदंते दारुणंमि गिम्हे मारुतवसपसरपसरियवियंभिएणं अन्भहियभीमभेरवरवप्पगारेणं महुधारापडियसित्तउद्धायमाणधगधगधगंतसद्दुद्धएणं दित्ततरसफुलिंगेणं धूममालाउलेणं सावयसयंतकरणेणं अब्भहियवणदवेणं जालालोवियनिरुद्धधूमंधकारभीयो आयवालोयमहंततुंबइयपुन्नकन्नो आकुंचियथोरपीवरकरो भयवसभयंतदित्तनयणो वेगेण महामेहोव पवणोल्लियमहल्लरूवो जेणेव कओ ते पुरा दवग्गिभयभीयहियएणं अवगयतणप्पएसरुक्खो रुक्खोद्देसो दवग्गिसंताणकारणट्ठाए जेणेव मंडले तेणेव पहारेत्थ गमणाए, एक्को ताव एस गमो । तते णं तुम मेहा ! अन्नया कदाइं कमेणं पंचसु ऊउसु समतिकंतेसु गिम्हकालसमयंसि जेट्ठामूले मासे पायवसंघससमुट्टिएणं जाव संवट्टिएसु मियपसुपक्खिसिरीसिवे दिसो दिसिं विप्पलायमाणेसु तेहिं बहहिं हत्थीहि य सद्धिं जेणेव मंडले तेणेव पहारेत्थ गमणाए, तत्थ णं अण्णे बहवे सीहा य वग्घा य विगया दीविया अच्छा य तरच्छा य पारासरा य सरभा य सियाला विराला सुणहा कोला ससा कोकंतिया चित्ता चिल्लला पुवपविट्ठा अग्गिभयविहुया एगयाओ बिलधम्मेणं चिट्ठति, तए णं तुम मेहा! जेणेव से मंडले तेणेव उवागच्छसि २त्ता तेहिं बहूहिं सीहेहिं जाव चिल्ललएहि य एगयओ बिलधम्मेणं चिट्ठसि, तते णं तुम मेहा! पाएणं गत्तं कंडुइस्सामीतिकट्ठ पाए उक्खित्ते तंसिं च णं अंतरंसि अन्नेहिं बलवन्तेहिं सत्तेहिं पणोलिजमणे २ ससए अणुपविढे । For Personal & Private Use Only Page #133 -------------------------------------------------------------------------- ________________ तते णं तुम मेहा ! गायं कंडुइत्ता पुणरवि पायं पडिनिक्खमिस्सामित्तिकट्टतं ससयं अणुपविढे पाससि २ पाणाणुकंपयाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणुकंपयाए सो पाए अंतरा चेव संधारिए, नो चेव ण णिक्खित्ते, तते णं तुम मेहा ! ताए पाणाणुकंपयाए जाव सत्ताणुकंपयाए संसारे परित्तीकते माणुस्साउए निबद्धे, तते णं से वणदवे अड्डातिजातिं रातिदियाइं तं वणं झामेइ २ निहिए उवरए उवसंते विज्झाए यावि होत्था, तते णं ते बहवे सीहा य जाव चिल्लला य तं वणदवं निहियं जाव विज्झायं पासंति २त्ता अग्गिभयविप्पमुक्का तण्हाए य छुहाए य परम्भाहया समाणा मंडलातो पडिनिक्खमंति २सब्बतो समंता विप्पसरित्था, [तए णं ते बहवे हत्थि जाव छुहाए य परब्भाहया समाणा तओ मंडलाओ पडिनिक्खमंति २ दिसो दिसिं विप्पसरित्था,] तए णं तुम मेहा! जुन्ने जराजजरियदेहे सिढिलवलितयापिणिद्धगत्ते दुब्बले किलंते गँजिए पिवासिते अत्थामे अबले अपरक्कमे अचंकमणो वा ठाणुखंडे वेगेण विप्पसरिस्सामित्तिकट्ठ पाए पसारेमाणे विज्जुहते विव रयतगिरिपन्भारे धरणितलंसि सवंगेहि य सन्निवइए, तते णं तव मेहा ! सरीरगंसि वेयणा पाउन्भूता उज्जला जाव दाहवकंतिए यावि विहरसि, तते णं तुम मेहा ! तं उज्जलं जाव दुरहियासं तिन्नि राइंदियाई वेयणं वेएमाणे विहरित्ता एगं वाससतं परमाउं पालइत्ता इहेव जंबुद्दीवे २ भारहे वासे रायगिहे नयरे सेणितस्स रन्नो धारिणीए देवीए कुच्छिसि कुमारत्ताए पच्चायाए । (सूत्रं २७) For Personal & Private Use Only Page #134 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥ ६६ ॥ 'हाइ' हे मेघ इति, एवमभिलाप्य महावीरस्तमवादीत् । ' से णूण' मित्यादि, अथ नूनं निश्चितं मेघ ! अस्ति एषोऽर्थः ९, 'हंते 'ति कोमलामन्त्रणे अस्त्येपोऽर्थ इति मेघेनोत्तरमदायि, वनचरकैः -शबरादिभिः, 'संखे' त्यादि विशेषणं प्रागिव सत्तुस्सेहे - सप्तहस्तोच्छ्रितः, नवायतो- नवहस्तायतः, एवं दशहस्तप्रमाणः मध्यभागे सप्ताङ्गानि - पादकरपुच्छलिङ्गलक्षणानि प्रतिष्ठितानि भूमौ यस्य स तथा समः - अविषमगात्रः सुसंस्थितो - विशिष्टसंस्थानः पाठान्तरेण सौम्यसम्मितः तत्र सोम्यः - अरौद्राकारो नीरोगो वा सम्मितः - प्रमाणोपेताङ्गः, पुरतः - अग्रतः उदग्रः - उच्चः समुच्छ्रितशिराः शुभानि सुखानि वा आसनानि - स्कन्धादीनि यस्य स तथा पृष्ठतः - पथाद्भागे वराह इव- शूकर इव वराहः अवनतखात्, अजिकाया इवोन्नतत्वात् कुक्षी यस्य स तथा, अच्छिद्रकुक्षी मांसलत्वात् अलम्बकुक्षिरपलक्षणवियोगात् पलम्बलंबोयराहरकरे - चि- प्रलम्बं च लम्बौ च क्रमेणोदरं च जठरमधरकरौ च - ओष्ठहस्तौ यस्य स तथा, पाठान्तरे [प्र]लम्बौ लम्बोदरस्येव - गणपतेरिव अधरकरों यस्य स तथा, धनुःपृष्ठाकृति - आरोपितज्यधनुराकारं विशिष्टं प्रधानं पृष्ठं यस्य स तथा, आलीनानिसुश्लिष्टानि प्रमाणयुक्तानि वर्त्तितानि - वृत्तानि पीवराणि - उपचितानि गात्राणि - अङ्गानि अपराणि - वर्णितगात्रेभ्योऽन्यानि अपरभागगतानि वा यस्य स तथा, अथवा आलीनादिविशेषणं गात्रं - उरः अपरश्च - पश्चाद्भागो यस्य स तथा वाचनान्तरे विशेषद्वयमिदं - अभ्युद्गता - उन्नता मुकुलमल्लिके व कोरकावस्थविचकिलकुसुमवद्धवलाश्व दन्ता यस्य सोऽभ्युद्गतमुकुल मल्लिकाधवलदन्तः आनामितं यच्चापं - धनुस्तस्येव ललितं- विलासो यस्याः सा तथा सा च संवेल्लिता च संवेल्लन्ती सङ्कोचिता वा अग्रसुण्डा - सुण्डाग्रं यस्य स आनामितचापललितसंवेल्लिताग्रसुण्डः, आलीनप्रमाणयुक्तपुच्छः प्रतिपूर्णाः सुचारवः कूर्म्मवच्चरणा यस्य स For Personal & Private Use Only १ उत्क्षिप्तज्ञाते मेघपूर्वभवोदितिः सू. २७ ॥६६॥ Page #135 -------------------------------------------------------------------------- ________________ तथा पाण्डुराः शुक्काः सुविशुद्धा: - निर्मलाः स्निग्धाः कान्ता निरुपहताः - स्फोटादिदोषरहिता विंशतिर्नखा यस्य स तथा, तत्र त्वं हे मेघ ! बहुभिर्हस्त्यादिभिः सार्द्ध संपरिवृतः आधिपत्यं कुर्वन् विहरसीति सम्बन्धः । तत्र हस्तिनः - परिपूर्ण प्रमाणाः लोट्टकाः - कुमारकावस्थाः कलभाः - बालकावस्थाः हस्तिसहस्रस्य नायकः - प्रधानः न्यायको वा देशको हितमार्गादेः प्राकर्षीप्राकर्षको अग्रगामी प्रस्थापको - विविधकार्येषु प्रवर्तको यूथपतिः- तत्स्वामी वृन्दपरिवर्द्धकः - तद्वृद्धिकारक : 'सईं पललिए' चि | सदा प्रललितः - प्रक्रीडितः कन्दर्परतिः - केलिप्रियः मोहनशीलो - निधुवनप्रियः अवितृप्तो- मोहने एवानुपरतवाञ्छ:, तथा सामान्येन कामभोगेऽतृषितः गिरिषु च पर्वतेषु दरीषु च - कन्दरविशेषेषु कुहरेषु च पर्वतान्तरालेषु कन्दरासु च गुहासु उज्झरेषु च - उदकस्य प्रपातेषु निर्झरेषु च स्यन्दनेषु विदरेषु च क्षुद्रनद्याकारेषु नदीपुलिनस्यन्दजलगतिरूपेषु वा गर्तासु च प्रतीतासु पल्वलेषु च - प्रह्लादनशीलेषु चिल्ललेषु च - चिक्खिल्लमिश्रेषु कटकेषु च पर्वततटेषु कटकपल्वलेषु - पर्वततटव्यस्थितजलाशय विशेषेषु तटीषु च नद्यादीनां तटेषु वितटीषु च - तास्वेव विरूपासु अथवा वियडिशब्देन लोके अटवी उच्यते, टङ्केषु च - एकदिशि छिन्नेषु पर्वतेषु कुटकेषु च अधोविस्तीर्णेषूपरि संकीर्णेषु वृत्तपर्वतेषु हस्त्यादिबन्धनस्थानेषु वा शिखरेषु च पर्वतोपरिवर्त्ति - कूटेषु प्राग्भारेषु च - ईषदवनतपर्वतभागेषु मञ्चेषु च - स्तम्भन्यस्तफलकमयेषु नद्यादिलङ्घनार्थेषु मालेषु च - श्वापदादिरक्षार्थेषु तद्विशेषेष्वेव मञ्चमालकाकारेषु पर्वतदेशेष्वित्यन्ये काननेषु च - स्त्रीपक्षस्य पुरुषपक्षस्य चैकतरस्य भोग्येषु वनविशेषेषु अथवा यत्परतः पर्वतोऽटवी वा भवति तानि काननानि जीर्णवृक्षाणि वा तेषु वनेषु च एकजातीयवृक्षेषु वनखण्डेषु च - अनेकजातीयवृक्षेषु वनराजीषु च एकानेकजातीयवृक्षाणां पतिषु नदीषु च प्रतीतासु नदीकक्षेषु च तद्गहनेषु यूथेषु च वानरादियू For Personal & Private Use Only ६९eeee Page #136 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥६७॥ थाश्रयेषु सङ्गमेषु च-नदीमीलकेषु वापीषु च-चतुरस्रासु पुष्करिणीषु च-वर्तुलासु पुष्करवतीषु वा दीर्घिकासु च-ऋजुसा- उत्क्षिप्तरिणीषु गंजालिकासु च-वक्रसारिणीषु सरस्सु च जलाशयविशेषेषु सरपतिकासु च-सरसा पद्धतिषु सरासरःपत्रिकासु च-यासुज्ञाते मेसरःपतिषु एकसात्सरसोऽन्यसिन्नन्यसादन्यत्रैवं सञ्चारकपाटकेनोदकं संचरति तासु बहुविधास्तरुपल्लवाः प्रचुराणि पानीयतृणानि च यस्य भोग्यतया स तथा, निर्भयः शूरखात् , निरुद्विग्नः सदैव अनुकूलविषयप्राप्तेः, सुखंसुखेन-अकृच्छ्रेण । 'पाउसे'त्यादि, दितिः सू. प्रावृट्-आषाढश्रावणौ वर्षारात्रो-भाद्रपदाश्वयुजौ शरत्-कार्तिकमार्गशीर्षों हेमन्तः-पोषमाधौ वसन्तः-फाल्गुनचैत्रौ एतेषु पञ्चसु ऋतुषु समतिक्रान्तेषु, 'ज्येष्ठामूलमासे'त्ति ज्येष्ठमासे पादपघर्षणसमुत्थितेन शुष्कतृणपत्रलक्षणं कचवरं मारुतश्च तयोः संयोगेन दीप्तो यः स तथा तेन 'महाभयंकरेण'अतिभयकारिणा 'हुतवहेन'अग्निना यो जनित इति हृदयस्थं, 'वनदवो. वनाग्निः, तस्य ज्वालाभिः संप्रदीप्ता ये ते तथा तेषु च वनान्तेषु सत्सु अथवा 'पायवघंससमुहिएण'मित्यादिषु णकाराणां वाक्यालङ्कारार्थवात्सप्तम्येकवचनान्तता व्याख्येया, तथा धूमाकुलासु दिक्षु, तथा महावायुवेगेन संघट्टितेषु छिन्नज्वालेषु-त्रुटितज्वालासमूहेषु आपतत्सु-सर्वतः संपतत्सु तथा 'पोल्लरुक्खेसुत्ति शुषिरवृक्षेषु अन्तरन्तः-मध्ये मध्ये ध्मायमानेषु-दह्यमानेषु तथा मृतैर्मृगादिभिः कुथिताः-कोथमुपनीता विनष्टाः-विगतस्वभावाः "किमिणकद्दम'त्ति कृमिवत्कर्दमाः नदीनां विवरकाणां च क्षीणपानीयाः अन्ताः-पर्यन्ता येषु, कचित् 'किमवत्ति' पाठः तत्र मृतैः कुथिताः विनष्टकृमिकाः कर्दमाः-नदीविदरकलक्षणाः क्षीणा जलक्षयात्पानीयान्ता-जलाशया येषु ते तथा तेषु बनान्तेषु-वनविभागेषु सत्सु, तथा भृङ्गारकाणां| पक्षिविशेषाणां दीनः ऋन्दितरवो येषु ते तथा तेषु वनान्तेष्विति वर्तते, तथा खरपरुष-अतिकर्कशमनिष्टं रिष्ठानां-काकानां व्या For Personal & Private Use Only Page #137 -------------------------------------------------------------------------- ________________ हृतं - शब्दितं येषु ते तथा, विद्रुमाणीव - प्रवालानीव लोहितानि अग्नियोगात्पल्लव योगाद्वा अग्राणि येषां ते विद्रुमाग्रास्ततः पदद्वयस्य २ कर्म्मधारयः, ततस्तेषु द्रुमाग्रेषु वृक्षोत्तमेषु सत्सु, वाचनान्तरे खरपरुषरिष्ठव्याहृतानि विविधानि द्रुमाग्राणि येषु ते खरपरुषरिष्ठव्याहृत विविधद्रुमाग्रास्तेषु वनान्तेष्विति तथा तृष्णावशेन मुक्तपक्षाः श्लथीकृतपक्षाः प्रकटितजिहातालुका: असंपुटित| तुण्डाश्च - असंवृतमुखाः ये पक्षिसङ्घास्ते तथा तेषु 'ससंतेसु 'ति श्वसत्सु - श्वासं मुश्चत्सु, तथा ग्रीष्मस्य ऊष्मा च - उष्णता उष्णपातश्च - रविकरसन्तापः खरपरुषचण्डमारुतश्च - अतिकर्कशप्रबलवातः शुष्कतृणपत्रकचवरप्रधानवातोली चेति द्वन्द्व : ताभिर्भमन्तः - अनवस्थिता दृप्ताः संभ्रांत ये श्वापदा: - सिंहादयः तैराकुला ये ते तथा, मृगतृष्णा-मरीचिका तल्लक्षणो बद्धः चिह्नपट्टो येषु ते तथा ततः पदद्वयस्य कर्म्मधारयोऽतस्तेषु सत्सु, गिरिवरेषु पर्वतराजेषु, तथा संवर्तकितेषु - संजातसंवर्तकेषु त्रस्ता - भीता ये मृगाच प्रसयाव - आटव्यचतुष्पदविशेषाः सरीसृपाश्च - गोधादयस्तेषु ततश्वासौ हस्ती अवदारितवदनविवरो निर्लालिताग्रजिद्दश्च य इति कर्मधारयः 'महंत तुंबइयपुण्णकण्णे' महान्तौ तुम्बकितौ - भयादरघट्टतुम्बा कारौ कृतौ स्तब्धावित्यर्थः, पुण्यौ - व्याकुलतया शब्दग्रहणे प्रवणौ कर्णौ यस्य स तथा संकुचितः 'थोर'त्ति स्थूलः पीवरो - महान् करो यस्य स तथा उच्छ्रितलाङ्गुलः 'पीणाइय'त्ति पीनाया - मड्डा तथा निर्वृत्तं पैनायिकं तद्विधं यद्विरसं रटितं तल्लक्षणेन शब्देन स्फोटयन्निवाम्बरतलं पाददर्दरेणपादघातेन कम्पयन्निव 'मेदिनीतल' मित्यादि, कण्ठ्यं 'दिसो दि सिं'ति दिक्षु चापदिक्षु च विपलायितवान्, आतुरो-व्याकुल: 'जंजिए' ति बुभुक्षितः दुर्बलः - क्लान्तो ग्लानः नष्टश्रुतिको - मूढदिकः 'परभाहए'ति पराभ्याहतो बाधितो भीतो - जातभयः त्रस्तोजातक्षोभः 'तसिए' त्ति शुष्क आनन्दरसशोषात् उद्विद्मः - कथमितोऽनर्थान्मोक्ष्येऽहमित्यध्यवसायवान्, किमुक्तं भवति : -संजात For Personal & Private Use Only Page #138 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथानम्. ॥६ ॥ २७ | भयः-सर्वात्मनोत्पन्नभयः आधावमान-ईषत् परिधावमानः-समन्तात् 'पाणियपाए'त्ति पानं पायः पानीयस्य पायः पानी- उत्क्षिप्तयपायस्तस्मिन् , जलपानायेत्यर्थः, 'सेयंसि विसन्नेत्ति पङ्के निमग्नः, कार्य प्रत्युद्धरिष्यामीतिकृखा कायमुद्धामारब्ध इति शेषः, ज्ञाते मे'बलियतरायंति गाढतरं । 'तए णमित्यादि, इहैवमक्षरघटना-बया हे मेघ ! एको गजवरयुवा करचरणदन्तमुशलाहारै-18 पूर्वभवो| विप्रालब्धो विनाशयितुमिति गम्यते, विपराद्धो वा-हतः सन् अन्यदा कदाचित् खकायथात चिरं 'निज्जूढेति निर्धाटितो यः|| दितिः सू. | स पानीयपानाय तमेव महाइदं समवतरति स्मेति, "आसुरुत्तेत्ति स्फुरितकोपलिङ्गः रुष्टः-उदितक्रोधः कुपितः-प्रवृद्धकोपोदयः | चाण्डिक्यितः-संजातचाण्डिक्यः प्रकटितरौद्ररूप इत्यर्थः 'मिसिमिसीमाणे'त्ति क्रोधाग्निना देदीप्यमान इव, एकाथिका वैते | शब्दाः कोपप्रकर्षप्रतिपादनार्थ नानादेशजविनेयानुग्रहार्थ वा, 'उच्नुहई' अवष्टनाति विध्यतीत्यर्थः, 'निजाए'त्ति निर्यातयति | समापयति, वेदना किंविधा ?-उज्ज्वला विपक्षलेशेनापि अकलङ्किता विपुला शरीरव्यापकलात् कचित्तितुलेत्ति पाठस्तत्र त्रीनपि मनोवाकायलक्षणानर्थास्तुलयति-जयति तुलारूढानिव वा करोतीति त्रितुला कर्कशा-कर्कशद्रव्यमिवानिष्टेत्यर्थः, प्रगाढा-प्रकपेवती चण्डा-रौद्रा दुःखा-दुःखरूपा न सुखेत्यर्थः, किमुक्तं भवति ?-दुरधिसह्या, 'दाहवकंतीए'त्ति दाहो व्युत्क्रान्त-उत्पन्नो | यस्य स तथा स एव दाहव्युत्क्रान्तिकः 'अवसद्हढे'त्ति आर्तवश-आर्तध्यानवशतामृतो-गतो दुःखार्चश्च यः स तथा, 'कणेरुए'त्ति करेणुकायाः 'रत्तुपल्ले'त्यादि रक्तोत्पलवद्रक्तः सुकुमारकश्च यः स तथा जपासुमनश्च आरक्तपारिजातकश्च ॥६८॥ वृक्षविशेषो लाक्षारसश्च सरसकुमं च सन्ध्याभ्ररागश्चेति द्वन्द्वः एतेषामिव वर्णो यस्य स तथा, 'गणियार'त्ति गणिकाकारा:समकायाः करेणवस्तासां 'कोत्थंति उदरदेशस्तत्र हस्तो यस्य कामक्रीडापरायणखात् स तथा, इह चेत्समासान्तो द्रष्टव्यः । For Personal & Private Use Only Page #139 -------------------------------------------------------------------------- ________________ 'कालधंमुण' ति काल:- मरणं स एव धर्मो - जीवपर्यायः कालधर्मः 'निवत्तियनामधेज्जो' इह यावत्करणेन यद्यपि समग्र : पूर्वोक्तो हरितवर्णकः सूचितस्तथापि श्वेततावर्णकवज्र्जो द्रष्टव्यः इह रक्तस्य तस्य वर्णितवादत एवाग्रे 'सत्तुस्सेहे' इत्यादिकमतिदेशं वक्ष्यति यत् पुनरिह दृश्यते 'सत्तंगे 'त्यादि तद्वचनान्तरं, वर्णकापेक्षं तु लिखितमिति । 'लेसाही 'त्यादि तेजोलेश्याद्यन्यतरलेश्यां प्राप्तस्येत्यर्थः अध्यवसानं मानसी परिणतिः परिणामो जीवपरिणतिः, जातिस्मरणावरणीयानि कर्माणि - | मतिज्ञानावरणीयभेदाः क्षयोपशमः - उदितानां क्षयोऽनुदितानां विष्कम्भितोदयखं ईहा - सदर्थाभिमुखो वितर्क इत्यादि प्राग्वत्, संज्ञिनः पूर्वजातिः - प्राक्तनं जन्म तस्या यत् स्मरणं तत्संज्ञिपूर्वजातिस्मरणं व्यस्तनिर्देशे तु संज्ञी पूर्वो भवो यत्र तत्संज्ञिपूर्वं संज्ञीति च विशेषणं स्वरूपज्ञापनार्थं, न ह्यसंज्ञिनो जातिविषयं स्मरणमुत्पद्यत इति, 'अभिसमेसि' त्ति अवबुध्यसे प्रत्यपराह्नः - अपराह्नः, 'तए ण' मित्यादिको ग्रन्थो जातिस्मरण विशेषणमाश्रित्य वर्णितः, 'दवग्गिजायकारणट्ट' त्ति दवाग्नेः संजातस्य कारणस्य - भयहेतोर्निवृत्तये इदं दवाग्निसंजातकारणार्थ, अर्थशब्दस्य निवृत्त्यर्थखात्, कचित् 'दवग्गिसंताणकारणद्वत्ति दृश्यते, तत्र दवाग्निसन्त्राणकारणायेति व्याख्येयं, 'मंडलं घाएसि' वृक्षाद्युपघातेन तत्करोतीत्यर्थः 'खुवेतयति व'ति क्षुवोइखशिखः शाखी 'आहुणिय'त्ति २ प्रकम्प्य चलयिवेत्यर्थः, 'उट्ठवेसित्ति उद्धरसि 'एडेसित्ति छईयसि, 'दोचंपि' द्वितीयं तस्यैव मण्डलस्य घातं, एवं तृतीयमिति, नलिनीवनविवधनकरे, इह विवधनं विनाशः, 'हेमंते 'ति शीतकाले कुन्दा: - पुष्पजातीयविशेषाः लोध्राश्र - वृक्षविशेषास्ते च शीतकाले पुष्प्यन्त्यतस्ते उद्धताः - पुष्पसमृद्ध्या उद्धुरा इव यत्र स तथा, तथा तुषारं - हिमं तत् प्रचुरं यत्र स तथा ततः कर्मधारयः ततस्तत्र, ग्रीष्मे - उष्णकाले विवर्तमानो - विचरन् वनेषु वन For Personal & Private Use Only Page #140 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥ ६९॥ करेणूनां ताभिर्वा विविधा 'दिन्न'त्ति दत्ताः कजप्रसवैः-पद्मकुसुमैर्घाताः-प्रहारा येषु यस्य वा स तथा 'वणरेणुविविहदिन्न-18 १उत्क्षिप्तकयपंसुधाओ'त्ति पाठान्तरे तु वनरेणवो-वनपांशवो विविध-अनेकधा 'दिन्न'त्ति दत्ता दिक्ष्वात्मनि च क्रीडापरतया क्षिप्ता येन ज्ञाते मेस तथा, तथा क्रीडयैव कृताः पांशुधाता येन स तथा, ततः पदद्वयस्य कर्मधारयः, 'तुम'ति त्वं, तथा कुसुमैः कृतानि यानि || घपूर्वभवोचामरवत्कर्णपूराणि तैः परिमण्डितोऽभिरामश्च यः स तथा, कचित् 'उउयकुसुमति पाठः, तत्र ऋतुजकुसुमैरिति व्याख्येयं, | दितिः सू. तथा मदवशेन विकसन्ति कटतटानि-गण्डतटानि क्लिनानि-आकृतानि येन तत्तथा तच्च तद्गन्धमदवारि च तेन सुरभिजनित-| गन्धः-मनोज्ञ कृतगन्धः करेणुपरिवृतः ऋतुभिः समस्ता समाप्ता वा-परिपूर्णा जनिता शोभा यस्य स तथा, काले किंभूते?-11 दिनकरः करप्रचण्डो यत्र स तथा तत्र, परिशोषिताः-नीरसीकृताः तरुवराः श्रीधराः-शोभावन्तो येन परिशोषिता वा तरुवराणां श्रीः-संपद्धरायां-भुवि वा येन, पाठान्तरे परिशोपितानि तरुवरशिखराणि येन स तथा स चासौ भीमतरदर्शनीयश्चेति, तत्र, भृङ्गाराणां-पक्षिविशेषाणां रुवता-वं कुर्वतां भैरवो-भीमो वः-शब्दो यसिन् स तथा तत्र, नानाविधानि पत्रकाष्ठतृणकच-18 वराण्युद्धतानि-उत्पाटितानि येन स तथा स चासौ प्रतिमारुतश्च-प्रतिकूलवायुस्तेन आदिग्धं-व्याप्त नभस्तलं-व्योम ‘पडुममाणे'त्ति पटुवादुपतापकारि यस्मिन् , पाठान्तरे उक्तविशेषणेन प्रतिमारुतेनादिग्धं नभस्तलं द्रुमगणश्च यस्मिन् स तथा, तत्र18 वातोल्या-वात्यया दारुणतरो यः स तथा तत्र, तृष्णावशेन ये दोषा-वेदनादयस्तैोषिता-जातदोषा दूषिता वा भ्रमन्तो|81॥६९॥ विविधा ये श्वापदास्तैः समाकुलो यः स तथा तत्र, भीमं यथा भवत्येवं दृश्यते यः स भीमदर्शनीयः तत्र वर्तमाने दारुणे ग्रीष्मे,1% केनेत्याह-मारुतवशेन यः प्रसरः-प्रसरणं तेन प्रसृतो विजृम्भितश्च-प्रबलीभूतो यः स तथा तेन, वनदवेनेति योगः, अभ्यधिक For Personal & Private Use Only Page #141 -------------------------------------------------------------------------- ________________ यथा भवत्येवं भीमभैरवः - अतिभीष्मो रवप्रकारो यस्य स तथा तेन, मधुधाराया यत्पतितं - पतनं तेन सिक्त उद्धावमान:- प्रवर्द्धमानो धगधगायमानो - जाज्वल्यमानः स्पन्दोद्धतश्च - दह्यमानदारुस्पन्द प्रबलः पाठान्तरे शब्दोद्धतश्च यः स तथा तेन दीप्ततरो यः सस्फुलिङ्गश्च तेन, धूममालाकुलेनेति प्रतीतं, श्वापदशतान्तकरणेन तद्विनाशकारिणा ज्वालाभिरालोपितः - कृताच्छादनो निरुद्धश्चविवक्षितदिग्गमनेन निवारितो धूमजनितान्धकाराद्भीतश्च यः स तथा, आत्मानमेव पालयतीत्यात्मपालः, पाठान्तरेण ' आयवालोय'त्ति तत्र आतपालोकेन - हुतवहतापदर्शनेन महान्तौ तुम्बकितौ स्तब्धतया अरघट्टतुम्बाकृती ससंभ्रमौ कर्णौ यस्य स तथा, आकुश्चितस्थूलपीवरकरः भयवशेन भजन्ती दिश इति गम्यते दीप्ते नयने यस्य स तथा 'आकुंचियथोरपीवर कराभोयसवभयं तदित्तनयणो 'त्ति पाठान्तरं तत्राभोगो - विस्तरः सर्वा दिशो भजन्ती दीप्ते नयने यस्येति, वेगेन महामेघ इव वातेनोदितमहारूपः, किमित्याह-येन यस्यां दिशि कृतो विहितस्ते - खया पुरा - पूर्वं दवाग्निभयभीत हृदयेन अपगतानि तृणानि तेषामेव च प्रदेशामूलादयोऽवयवा वृक्षाश्च यस्मात्सोऽपगततृणप्रदेशवृक्षः, कोऽसौ ? - वृक्षोद्देशः- वृक्षप्रधानो भूमेरेकदेशो रूक्षोद्देशो वा, किमर्थं :दवाग्निसाणकारणार्थ- दवाग्निस त्राणहेतुरिदं भवत्वित्येतदर्थ, तथा येनैव - यस्यामेव दिशि मण्डलं तेनैव-तत्रैव प्रधारितवान् गमनाय कथं बहुभिर्हस्त्यादिभिः सार्द्धमित्ययमेको गमः । यत् पुनः 'तए णं तुमं मेहा ! अण्णया कयाई कमेण पंचसु' इत्यादि दृश्यते तद्मान्तरं मन्यामहे, तच्च एवं द्रष्टव्यं 'दुचंपि मंडलघायं करेसि जाव सुहंसुहणं विहरसि, तए णं तुमं मेहा ! अनया कयाह पंचसु उऊसु अइकंतेसु' इत्यादि, यावत् 'जेणेव मण्डले तेणेव पहारेत्थ गमणाए 'त्ति, सिंहादयः प्रतीताः नवरं वृका-वरुक्षाः द्वीपिका :- चित्रकाः अच्छत्ति - रिक्षाः तरच्छा - लोकप्रसिद्धाः परासरा :- शरभा शुगालविरालशु For Personal & Private Use Only Page #142 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. नकाः प्रतीताः कोला:-शूकराः शशकाः-प्रतीताः कोकन्तिका-लोमटकाः चित्राः चिल्ललगा-आरण्या जीवविशेषाः, एतेषां|उत्क्षिप्तमध्येऽधिकृतवाचनायां कानिचिन्न दृश्यन्ते, अग्निभयविद्वताः-अग्निभयाभिभूताः 'एगओ'त्ति एकतो बिलधर्मेण-बिलाचारेण ज्ञाते मेयथैकत्र बिले यावन्तो मर्कोटकादयः समान्ति तावन्तस्तिष्ठन्ति एवं तेऽपीति, ततस्त्रया हे मेघ ! गात्रेण गात्रं कण्डूयिष्ये इति- घस्य संवेकृत्वा-इतिहेतोः पाद उत्क्षिप्तः-उत्पाटितः, तंसि च णं अंतरंसि-तस्मिंश्चान्तरे पादाक्रान्तपूर्वे अन्तराले इत्यर्थः । गप्रत्याग'पादं निक्खेविस्सामित्तिक?' इह भुवं निरूपयन्निति शेषः, 'प्राणानुकम्पयेत्यादि पदचतुष्टयमेकार्थ दयाप्रकर्षप्रतिपाद-तिः सू.२८ नार्थ, 'निढिए'त्ति निष्ठां गतः कृतस्वकार्यों जात इत्यर्थः, उपरतोनालिङ्गितेन्धनाद् व्यावृत्तः उपशान्तो-ज्वालोपशमात् । विध्यातोऽङ्गारमुर्मुराद्यभावात् 'वापी'ति समुच्चये 'जीर्ण'इत्यादि शिथिला वलिप्रधाना या त्वक् तया पिनद्धं गात्रं-शरीरं यस्य स तथा अस्थामा-शारीरबलविकलत्वात् अबल:-अवष्टम्भवर्जितत्वात् अपराक्रमो-निष्पादितखफलामिमानविशेषरहितत्वात् , अचंक्रमणतो वा 'ठाणुखंडे'त्ति ऊर्द्धस्थानेन स्तम्भितगात्र इत्यर्थः 'रययागिरिपन्भारे'त्ति इह प्राग्भार-ईषदवनतं खण्ड, उपमा चानेनास्य महत्तयैव, न वर्णतो, रक्तत्वात्तस्य, वाचनान्तरे तु सित एवासाविति । तते णं तुम मेहा !आणुपुवेणं गम्भवासाओ निक्खंते समाणे उम्मुक्कबालभावे जोवणगमणुपत्ते मम अंतिए मुंडे भवित्ता आगाराओ अणगारियं पञ्चइए, तं जति जाव तुमे मेहा! तिरिक्खजोणियभावमुवगएणं अपडिलद्धसंमत्तरयणलंभेणं से पाणे पाणाणुकंपयाए जाव अंतरा चेव संधारिते नो चेव णं निक्खित्ते किमंग पुण तुमं मेहा! इयाणि विपुलकुलसमुन्भवेणं निरुवहयसरीरदंतलद्धपंचिंदिएणं एवं उट्ठाणबल ॥ ७ in Education Interaoral For Personal & Private Use Only Page #143 -------------------------------------------------------------------------- ________________ वीरियपुरिसगारपरक्कमसंजुत्तेणं मम अंतिए मुंडे भवित्ता आगारातो अणगारियं पचतिए समाणे समणाणं निग्गंथाणं राओ पुवरत्तावरत्तकालसमयंसि वायणाए जाव धम्माणुओगचिंताए य उच्चारस्स वा पासवणस्स वा अतिगच्छमाणाण य निग्गच्छमाणाण य हत्थसंघट्टणाणि य पायसंघट्टणाणि य जाव रयरेणुगुंडणाणि य नो सम्मं सहसि खमसि तितिक्खसि अहियासेसि ?। तते णं तस्स मेहस्स अणगारस्स समणस्स भगवतो महावीरस्स अंतिए एतमहं सोचा णिसम्म सुभेहिं परिणामेहिं पसत्थेहिं अज्झवसाणेहिं लेस्साहिं विसुज्झमाणीहिं तयावरणिजाणं कम्माणं खओवसमेणं ईहावूहमग्गणगवेसणं करेमाणस्स सन्निपुत्वे जातीसरणे समुप्पन्ने, एतमहं सम्मं अभिसमेति । तते णं से मेहे कुमारे समणेणं भगवया महावीरेणं संभारियपुत्वजातीसंभरणे दुगुणाणीयसंवेगे आणंदयंसुपुन्नमुहे हरिसवसेणं धाराहयकदंबकं पिव समुस्ससितरोमकूवे समणं भगवं महावीरं वंदति नमंसति २त्ता एवं वदासी-अजप्पभिती णं भंते ! मम दो अच्छीणि मोत्तुणं अवसेसे काए समणाणं णिग्गंथाणं निसट्टेत्तिकट्ठ पुणरवि समणं भगवं महावीरं वंदति नमंसति २ एवं वदासी-इच्छामि णं भंते ! इयाणिसयमेव दोचंपि सयमेव पवावियं सयमेव मुंडावियं जाव सयमेव आयारगोयरं जायामायावत्तियं धम्ममातिक्खह, तए णं समणे भगवं महावीरे मेहं कुमारं सयमेव पवावेइ जाव जायामायावत्तियं धम्ममाइक्खइ, एवं देवाणुप्पिया!गन्तवं एवं चिट्टियचं एवं णिसीयत्वं एवं तुयहियवं एवं भुंजियवं भासियत्वं उट्ठाय २ पाणाणं भूयाणं जीवाणं For Personal & Private Use Only www.janelibrary.org Page #144 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥ ७१ ॥ सत्ताणं संजमेणं संजमितवं, तते णं से मेहे समणस्स भगवतो महावीरस्स अयमेयारूवं धम्मियं उवएसं सम्मं पडिच्छति २ तह चिट्ठति जाव संजमेणं संजमति, तते णं से मेहे अणगारे जाए ईरियासमिए अणगारवन्नओ भाणियचो, तते णं से मेहे अणगारे समणस्स भगवतो महावीरस्स अंतिए एतारुवाणं थेराणं सामातियमातियाणि एक्कारस अंगातिं अहिज्जति २त्ता बहूहिं चउत्थछट्टमदसमदुवालसेहिं मासद्धमासखमणेहिं अप्पाणं भावेमाणे विहरति, तते गं स० भ० महावीरे रायगिहाओ नगराओ गुणसिलाओ चेतियाओ पडिनिक्खमति २ बहिया जणवयविहारं विहरति (सूत्रं २८ ) 'अपडिलद्धसंमत्तरयणलंभेणं' ति अप्रतिलब्धः - असंजातः, 'विपुलकुलसमुन्भवेण' मित्यादौ णंकारा वाक्यालङ्कारे निरुपहतं शरीरं यस्य स तथा दान्तानि - उपशमं नीतानि प्राकाले लब्धानि सन्ति पञ्चेन्द्रियाणि येन स तथा ततः कर्म्मधारयः, पाठान्तरे निरुपहतशरीरप्राप्तश्चासौ लब्धपश्चेन्द्रियश्चेति समासः, 'एव' मित्युपलभ्यमानरूपैरुत्थानादिभिः संयुक्तो यः स तथा, तत्र उत्थानं - चेष्टा विशेषः बलं - शारीरं वीर्य - जीवप्रभवं पुरुषकार : - अभिमानविशेषः पराक्रम: - स एव साधितफल इति । नो सम्यक् सहसे भयाभावेन क्षमसे क्षोभाभावेन तितिक्षसे दैन्यानवलम्बनेन अध्यासयसि अविचलित कायतया, एकार्थिकानि वैतानि पदानि तस्य मेघस्यानगारस्य जातिस्मरणं समुत्पन्नमिति सम्बन्धः समुत्पन्ने च तत्र किमित्याह - एतमर्थ - पूर्वोक्तं वस्तु सम्यक् 'अभिसमेइति अभिसमेति अवगच्छतीत्यर्थः । ' संभारियपुवजाईसरणे'त्ति संस्मारितं पूर्वजात्योः प्राक्तनजन्मनोः सम्बन्धि सरणं - गमनं पूर्वजातिसरणं यस्य स तथा, पाठान्तरे संस्मारितपूर्वभवः, तथा प्राकालापेक्षया द्विगुण आनीतः संवेगो " For Personal & Private Use Only १ उत्क्षिप्तज्ञाते मेघस्य संवेगप्रत्याग तिः सू.२८ ॥ ७१ ॥ Page #145 -------------------------------------------------------------------------- ________________ TOOOOOOOSSSSSS यस्य स तथा, आनन्दाश्रुभिः पूर्ण भृतं प्लतमित्यर्थों मुखं यस्य स तथा, 'हरिसवस'त्ति अनेन 'हरिसवसविसप्पमाणहियए'त्ति द्रष्टव्यं, धाराहतं यत्कदम्बकं-कदम्बपुष्पं तद्वत् समुच्छ्रितरोमकूपो रोमाञ्चित इत्यर्थः, 'निसट्टे'त्ति निःसृष्टो दत्तः । अनगारवर्णको वाच्यः, स चाय-'ईरियासमिए भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारपासवणखेलसिंघाणजल्परिट्ठावणियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते ३' मनाप्रभृतीनां समितिः-सत्प्रवृत्तिः गुप्तिस्तुनिरोधः अत एव 'गुत्ते गुत्तिदिए गुत्तभयारी बह्मगुप्तिभिः चाई-सङ्गानां वण्णे लज्जू-रज्जुरिवावक्रव्यवहारात् लज्जालुवों ला संयमेन लौकिकलज्जया वा 'तवस्सी खंतिखमे' क्षान्त्या क्षमते यः स तथा 'जिइंदिए सोही' शोधयत्यात्मपराविति शोधी शोभी वा 'अणिदाणे अप्पुस्सुए' अल्पौत्सुक्योऽनुत्सुक इत्यर्थः, 'अबहिल्लेसे' संयमादबहिर्भूतचित्तवृत्तिः 'सुसामण्णरए इण| मेव निग्गंथं पावयणं पुरओत्तिकट्ट विहरई' निर्ग्रन्थप्रवचनानुमार्गेण इत्यर्थः। तते णं से मेहे अणगारे अन्नया कदाइ समणं भगवं. वंदति नमंसति २ एवं वदासी-इच्छामि णं भंते ! तुम्भेहिं अन्भणुन्नाते समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबन्धं करेह, तते णं से मेहे समणेणं भगवया० अब्भणुन्नाते समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति, मासियं भिक्खुपडिमं अहासुत्तं अहाकप्पं अहामग्गं० सम्मं काएणं फासेति पालेति सोभेति तीरेति किद्देति सम्मं काएण फासेत्ता पालित्ता सोभेत्तातीरेत्ता कित्ता पुणरवि समणं भगवं महावीरं वंदति नमंसति २त्ता एवं वदासी-इच्छामि णं भंते! तुम्भेहिं अन्भणुनाते समाणे For Personal & Private Use Only Page #146 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. १उत्क्षिप्तज्ञाते प्रतिमावहनादि सू. २९ ॥७२॥ दोमासियं भिक्खुपडिम उवसंपजित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबन्धं करेह, जहा पढमाए अभिलावो तहा दोचाए तच्चाए चउत्थाए पंचमाए छम्मासियाए सत्तमासियाए पढमसत्तराइंदियाए दोचं सत्तरातिंदियाए तइयं सत्तरातिदियाए अहोरातिंदियाएवि एगराईदियाएवि, तते णं से मेहे अणगारे बारस भिक्खुपडिमाओ सम्मं काएणं फासेत्ता पालेत्ता सोभेत्ता तीरत्ता कित्ता पुणरवि वंदति नमसइ २त्ता एवं वदासी-इच्छामि णं भंते! तुन्भेहिं अन्भणुनाए समाणे गुणरतणसंवच्छरं तवोकम्मं उवसंपज्जिता णं विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह, तते णं से मेहे अणगारे पढमं मासं चउत्थंचउत्थेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुकुडए सूराभिमूहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडएणं दोचं मासं छटुंछटेणं० तचं मासं अट्ठमंअट्टमेणं० चउत्थं मासं दसमं २ अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुकुहूए सूराभिमूहे आयावणभूमीए आयावेमाणे रतिं वीरासणेणं अघाउडएणं पंचमं मासं दुवालसमं २ अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुट्टए सूराभिमुहे आयावणभूमिए आयावेमाणे रति वीरासणेणं अवाउडतेणं, एवं खलु एएणं अभिलावेणं छठे चोद्दसमं २ सत्तमे सोलसमं २ अट्ठमे अट्ठारसमं २ नवमे वीसतिम २ दसमे बावीसतिमं २ एक्कारसमे चउच्चीसतिमं २ बारसमे छचीसतिमं २ तेरसमे अट्ठावीसतिमं २ चोद्दसमे तीसइमं २ पंचदसमे बत्तीसतिमं २ चउत्तीसतिमं २ सोलसमे ॥७२॥ For Personal & Private Use Only Page #147 -------------------------------------------------------------------------- ________________ अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कडएणं सूराभिमूहे आयावणभूमीए आयावेमाणे रतिं वीरासणेण य अवाउडतेण य, तते णं से मेहे अणगारे गुणरयणसंवच्छरं तवोकम्मं अहासुत्तं जाव सम्म काएणं फासेइ पालेइ सोभेइ तीरेइ किइ अहासुत्तं अहाकप्पं जाव किद्देत्ता समणं भगवं महावीरं वंदति नमसति २ बहहिं छट्टट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहि अप्पाणं भावेमाणे विहरति (सूत्रं २९) 'अहामहं ति यथासुखं सुखानतिक्रमेण मा पडिबन्ध-विघातं विधेहि विवक्षितस्येति गम्यं, 'भिक्खुपडिम'त्ति अभिग्रहविशेषः, प्रथमा एकमासिकी एवं द्वितीयाद्याः सप्तम्यन्ताः क्रमेण द्वित्रिचतुष्पश्चषट्सप्तमासमानाः, अष्टमीनवमीदशम्यः प्रत्येक सप्ताहोरात्रमानाः एकादशी अहोरात्रमाना द्वादशी एकरात्रमानेति, तत्र 'पडिवजइ एयाओ संघयणधिइजुओ महासत्तो। पडिमाओ भावियप्पा सम्मं गुरुणा अणुनाओ॥१॥ गच्छेच्चिय निम्माओ जा पुत्वा दस भवे असंपुण्णा । नवमस्स तइय || वत्थू होइ जहन्नो सुयाहिगमो ॥२॥ वोसट्टचत्तदेहो उवसग्गसहो जहेव जिणकप्पी । एसण अभिग्गहिया भत्तं च अलेवर्ड तस्स ॥ ३ ।। दुट्ठस्सहत्थिमाइ तओ भएणं पयंपि नोसरइ । एमाइ नियमसेवी विहरइ जाऽखंडिओ मासो ॥४॥ [प्रतिपद्यते एताः संहननधृतियुतो महासत्त्वः । प्रतिमा भावितात्मा सम्यग् गुरुणाऽनुज्ञातः॥१॥ गच्छ एव निर्मातो यावत्पूर्वाणि दश | भवन्ति असंपूणोनि नवमस्य तृतीयं वस्तु भवति श्रुताधिगमो जघन्यः ॥२॥ व्युत्सृष्टत्यक्तदेह उपसगेसहो यर्थव जिनकल्पी । एपणाभिग्रहयुता भक्तं चालेपकृत्तस्य ॥३॥ दुष्टाश्वहस्त्यादयः (आगच्छेयुः) ततो भयेन पदमपि नापसरति । एवमादि For Personal & Private Use Only m.jainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥७३॥ शोधयति वा-अतिचारपक्षालनात निराविशेषाणां रचना करणं संवत्तसंवत्सरमिति, इह च त्रयोदश मासासाय || | नियमसेवी विहरति यावदखण्डितो मासः॥४॥] इत्यादिग्रन्थान्तराभिहितो विधिरासां द्रष्टव्यः । यच्चेह एकादशाङ्गविदोपि। उत्क्षिप्तमेघानगारस्य प्रतिमानुष्ठानं भणितं तत्सर्ववेदिसमुपदिष्टवादनवद्यमवसेयमिति, 'यथासूत्रं' सूत्रानतिक्रमेण 'यथाकल्पं' ज्ञाते मेप्रतिमाचारानतिक्रमेण 'यथामार्ग' ज्ञानाद्यनतिक्रमेण क्षायोपशमिकभावानतिक्रमेण वा कायेन न मनोरथमात्रेण 'फासेइ'त्ति घकुमारउचितकाले विधिना ग्रहणात् 'पालयति' असकृदुपयोगेन प्रतिजागरणात् 'शोभयति' पारणकदिने गुरुदत्तशेषभोजनकरणात स्य प्रतिशोधयति वा-अतिचारपङ्कक्षालनात् 'तीरयति' पूर्णेऽपि काले स्तोककालमवस्थानात् 'कीर्तयति' पारणकदिने इदं चेदं चैतस्याःभावहनाकृत्यं कृतमित्येवं कीर्तनात् । गुणानां-निर्जराविशेषाणां रचना-करणं संवत्सरेण-सत्रिभागवर्षेण यसिंस्तत्तपो गुणरचनसं- दि सू.३९ वत्सरं गुणा एव वा रत्नानि यत्र स तथा गुणरत्नः संवत्सरो यत्र तपसि तद्गुणरत्नसंवत्सरमिति, इह च त्रयोदश मासाः सप्तदश दिनाधिकास्तपःकालः, त्रिसप्ततिश्च दिनानि पारणककाल इति, एवं चाय-"पण्णरस वीस चउवीस चेव चउवीस पण्णवीसा य । चउवीस एकवीसा चउवीसा सत्तवीसा य ॥१॥ तीसा तेत्तीसावि य चउवीस छवीस अट्ठवीसा य । तीसा बत्तीसाविय । सोलस मासेसु तवदिवसा ॥२॥ पनरसदसह छप्पंच चउर पंचसु य तिण्णि तिण्णित्ति । पंचसु दो दो य तहा सोलसमासेसु पारणगा। ॥३॥" इह च यत्र मासे अष्टमादितपसोयावन्ति दिनानि न पर्यन्ते तावन्त्यग्रेतनमासादाकृष्य पूरणीयान्यधिकानि चाग्रेत| नमासे क्षेप्तव्यानीति । 'चउत्थ'मित्यादि, चखारि भक्तानि यत्र त्यज्यन्ते तच्चतुर्थ, इयं चोपवासस्य संज्ञा, एवं षष्ठादिरुपवासदयादेरिति, 'अणिक्खित्तेणं ति अविश्रान्तेन 'दिया ठाणुक्कडएणं' दिवा-दिवसे स्थान-आसनमुत्कुटुकं आसनेषु पुतालगनरूपं यस्य स तथा आतापयन्-आतापनां कुर्वन् 'वीरासणेणं ति सिंहासनोपविष्टस्य भुवि न्यस्तपादस्यापनीतसिंहासनस्येव यदव For Personal & Private Use Only Page #149 -------------------------------------------------------------------------- ________________ स्थानं तद्वीरासनं तेन व्यवस्थित इति गम्यते । किंभूतेन अप्रावृतेन-अविद्यमानप्रावरणेन स एव वा अप्रावृतः, गंकारस्तु अलङ्कारार्थः । तते णं से मेहे अणगारे तेणं उरालेणं विपुलेणं सस्सिरीएणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धनेणं मंगल्लेणं उदग्गेणं उदारएणं उत्तमणं महाणुभावेणं तवोकम्मेणं सुक्के भुक्खे लुक्खे निम्मंसे निस्सोणिए किडिकिडियाभूए अढिचम्मावणद्धे किसे धमणिसंतए जाते यावि होत्था, जीवं जीवेणं गच्छति जीवं जीवेणं चिट्ठति भासं भासित्ता गिलायति भासं भासमाणे गिलायति भासं भासिस्सामित्ति गिलायति से जहा नामए इंगालसगडियाइ वा कट्ठसगडियाइ वा पत्तसगडियाइ वा तिलसगडियाइ वा एरंडकट्ठसगडियाइ वा उण्हे दिन्ना सुक्का समाणी ससदं गच्छइ ससई चिट्ठति एवामेव मेहे अणगारे ससंह गच्छइ ससई चिट्ठइ उवचिए तवेणं अवचिते मंससोणिएणं हुयासणे इव भासरासिपरिच्छन्ने तवेणं तेएणं तवतेयसिरीए अतीव अतीव उवसोभेमाणे २ चिट्ठति । तेणं.कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे जाव पुवाणुपुचिं चरमाणे गामाणुगामं दुतिजमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नगरे जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति २त्ता अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तते णं तस्स मेहस्स अणगारस्स राओ पुत्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिते जाव समुपजित्था-एवं खलु अहं इमेणं For Personal & Private Use Only Page #150 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥ ७४ ॥ उरालेणं तव जाव भासं भासिस्सामीति गिलामि तं अत्थि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कापरक्कमे सद्धा धिई संवेगे तं जाव ता मे अत्थि उट्ठाणे कम्मे बले वीरिए पुरिसगारपरक्कमे सद्धा धिई संवेगे जाव इमे धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरति ताव ताव मे सेकलं पापभाया रयणीए जाव तेयसा जलते सूरे समणं ३ वंदित्ता नमसित्ता समणेणं भागगता महावीरेण अन्भणुन्नायस्स समाणस्स सयमेव पंच महवयाइं आरुहित्ता गोयमादिए समणे निग्गंथे निग्गंधीओ यखामेत्ता तहारूवेहिं कडाईहिं थेरेहिं सद्धिं विउलं पवयं २ सणियं सणियं दुरूहित्ता सयमेव मेघणसन्निगासं पुढविसिलापट्ट्यं पडिलेहेत्ता संलेहणाझूसणाए झुसियस्स भत्तपाणपडियाइ क्खितस्स पाओवगयस्स कालं अणवखमाणस्स विहरित्तए, एवं संपेहेति २ कलं पाउपभायाए रयणीए जाव जलते जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २ समणं ३ तिक्खुत्तो आदाहिणं पदाहिणं करे २ ता वंदति नम॑सति २ नचासन्ने नातिदूरे सुस्सुसमाणे नर्मसमाणे अभिमुहे विणएणं पंजलियपुडे पज्जुवासति, मेहेत्ति समणे भगवं महावीरे मेहं अणगारं एवं वदासी से पूर्ण तव मेहा ! राओ पुवरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिते जाव समुपज्जित्था - एवं खलु अहं इमेणं ओरालेणं जाव जेणेव अहं तेणेव हवमागए, से णूणं मेहा अट्ठे समट्ठे ?, हंता अस्थि, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह, तते णं से मेहे अणगारे समणेणं भगवया० अन्भणुन्नाए For Personal & Private Use Only १ उत्क्षिप्त ज्ञाते मेघकुमारस्यानशनं गतिश्च सू. ३०-३१ ॥ ७४ ॥ Page #151 -------------------------------------------------------------------------- ________________ समाणे हट्ट जाव हियए उट्ठाइ उढे २त्ता समणं ३ तिक्खुत्तो आयाहिणं पयाहिणं करेइ २त्ता वंदइ नमंसइ २त्ता सयमेव पंच महत्वयाई आरुभेइ २त्ता गोयमाति समणे निग्गंथे निग्गंधीओ य खामेति खामेत्ता य तहारूवेहिं कडाई हिं थेरेहिं सद्धिं विपुलं पवयं सणियं २ दुरूहति २ सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं पडिलेहति २ उच्चारपासवणभूमिं पडलेहति २दब्भसंथारगं संथरति २दन्भसंथारगं दुरूहति २ पुरत्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वदासीनमोऽत्थु णं अरिहंताणं भगवंताणं जाव संपत्ताणं,णमोत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स मम धम्मायरियस्स, वंदामि णं भगवंतं तत्थगयं इहगए पासउ मे भगवंतत्थगते इहगतंतिकट्ठ वंदति नमंसह २त्ता एवं वदासी-पुचिंपिय णं मए समणस्स ३ अंतिए सवे पाणाइवाए पच्चक्खाए मुसावाए अदिन्नादाणे मेहुणे परिग्गहे कोहे माणे माया लोभे पेजे दोसे कलहे अब्भक्खाणे पेसुन्ने परपरिवाए अरतिरति मायामोसे मिच्छादसणसल्ले पचक्खाते, इयाणिंपिणं अहं तस्सेव अंतिए सवं पाणातिवायं पञ्चक्खामि जाव मिच्छादसणसल्लं पच्चक्खामि, सवं असणपाणखादिमसातिमं चउविहंपि आहारं पञ्चक्खामि जावज्जीवाए, जंपि य इमं सरीरं इ8 कंतं पियं जाव विविहा रोगायंका परीसहोवसग्गा फुसंतीतिकट्ठ एयंपिय णं चरमेहिं ऊसासनिस्सासेहिं वोसिरामित्तिकटु संलेहणाझुसणाझूसिए भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरति, तते णं ते थेरा भगवंतो मेहस्स अणगा dain Education International For Personal & Private Use Only www.janelibrary.org Page #152 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथानम्. १उत्क्षिप्तज्ञाते मेघकुमारस्यानशनं गतिश्च सू. ३०-३१ रस्स अगिलाए वेयावडियं करेंति । तते णं से मेहे अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिन्जित्ता बहुपडिपुन्नाई दुवालस वरिसाई सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसेत्ता सहि भत्ताइं अणसणाए छेदेत्ता आलोतियपडिकंते उद्धियसल्ले समाहिपत्ते आणुपुवेणं कालगए, तते णं ते थेरा भगवंतो मेहं अणगारं आणुपुघेणं कालगयं पासेंति २परिनिवाणवत्तियं काउस्सगं करेंति २ मेहस्स आयारभंडयं गेण्हंति २ विउलाओ पच्चयाओ सणियं २ पञ्चोरुहंति २ जेणामेव गुणसिलए चेइए जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंति २त्ता समणं ३ वंदंति नमसंति २त्ता एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी मेहे णामं अणगारे पगइभद्दए जाव विणीते सेणं देवाणुप्पिएहिं अन्भणुन्नाए समाणे गोतमातिए समणे निग्गंथे निग्गंधीओ य खामेत्ता अम्हहिं सद्धिं विउलं पव्वयं सणियं २ दुरूहति २ सयमेव मेघघणसन्निगासं पुढविसिलं पट्टयं पडिलेहेति २ भत्तपाणपडियाइक्खित्ते अणुपुवेणं कालगए, एसणं देवागुप्पिया मेहस्स अणगारस्स आयारभंडए।(सूत्रं ३०) भंतेत्ति भगवं गोतमे समणं उ वंदति नर्मसति २ त्ता एवं वदासी-एवं खलु देवाणुप्पियाणं अंतेवासी मेहे णाम अणगारे से णं भंते ! मेहे अणगारे कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ?, गोतमादि समणे भगवं महावीरे भगवं गोयम एवं वयासीएवं खलु गोयमा! मम अंतेवासी मेहे णामं अणगारे पगतिभद्दए जाव विणीए से णं तहारूवाणं O ॥७५॥ For Personal & Private Use Only Page #153 -------------------------------------------------------------------------- ________________ थेराणं अंतिए सामाइयमाइयाति एक्कारस अंगाति अहिज्जति २ बारस भिक्खुपडिमाओ गुणरयणसंवच्छरं तवोकम्मं काएणं फासेत्ता जाव किद्देत्ता मए अब्भणुनाए समाणे गोयमाइ थेरे खामेइ २ तहारूवेहिं जाव विउलं पत्वयं दुरूहति २ दब्भसंथारगं संथरति २ दन्भसंथारोवगए सयमेव पंच महत्वए उच्चारेइ बारस वासातिं सामण्णपरिगायं पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सहि भत्तातिं अणसणाए छेदेत्ता आलोइयपडिक्वंते उद्धियसल्ले समाहिपत्ते कालमासे कालं किच्चा उद्धं चंदिमसूरगहगणणक्खत्ततारारूवाणं बहूइंजोयणाई बहूई जोयणसयाइंबहूइंजोयणसहस्साई बहुई जोयणसयसहस्साई बहूइ जोयणकोडीओ बहुइ जोअणकोडाकोडीओ उहुं दूरं उप्पइत्ता सोहंमीसाणसणंकुमारमाहिंदबंभलंतगमहामुक्कसहस्साराणयपाणयारणच्चुते तिण्णि य अट्ठारसुत्तरे गेवेज्जविमाणावाससए वीहवइत्ता विजए महाविमाणे देवत्ताए उववण्णे, तत्थ णं अत्थेगइयाणं देवाणं तेत्तीसं सागारोवमाई ठिई पण्णत्ता, तत्थ णं मेहस्सवि देवस्स तेत्तीसं सागरोवमातिं ठिती पं०, एस णं भंते ! मेहे देवे ताओ देवलोयाओ आउक्खएणं ठितिक्खएणं भवक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिति कहिं उववजिहिति', गो०! महाविदेहे वासे सिज्झिहिति बुज्झिहिति मुच्चिहिति परिनिवाहिति सव्वदुक्खाणमंतं काहिति। एवं खलु जंबू !समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं जाव संपत्तेणं अप्पोपालंभनिमित्तं पढमस्स नायज्झयणस्स अयमढे पन्नत्ते त्तिबेमि (सूत्रं ३१) पढमं अज्झयणं समत्तं । For Personal & Private Use Only Page #154 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मIST 'उरालेण'मित्यादि, उरालेन-प्रधानेन विपुलेन-बहुदिनखाद्विस्तीर्णेन सश्रीकेण-सशोभेन 'पयत्तेणं ति गुरुणा प्रदत्तेन प्रयत्न |१उत्क्षिप्तकथाङ्गम्. वता वा प्रमादरहितेनेत्यर्थः प्रगृहीतेन-बहुमानप्रकर्षाग्रहीतेन कल्याणेन-नीरोगताकरणेन शिवेन शिवहेतुखात् धन्येन धनावह- | ज्ञाते मे खात् मङ्गल्येन दुरितोपशमे साधुखात् उदग्रेण-तीव्रण उदारेण-औदार्यवता निःस्पृहखातिरेकात् 'उत्तमेणं'ति ऊर्द्ध तमसः- |घकुमार॥७६॥ अज्ञानाद्यत्तत्तथा तेन अज्ञानरहितेनेत्यर्थः महानुभागेन-अचिन्त्यसामर्थ्येन शुष्को नीरसशरीरखात्, 'भुक्खे'त्ति बुभुक्षावशेन स्थानशनं | रूक्षीभूतत्वात् किटिकिटिका-निर्मासास्थिसम्बन्धी उपवेशनादिक्रियाभावी शब्दविशेषः तां भूतः-प्राप्तो यः स तथा, अस्थीनि गतिश्च सू. चर्मणाऽवनद्धानि यस्य स तथा, कृशो-दुर्बलो धमनीसन्ततः-नाडीव्याप्तो जातश्चाप्यभूत , 'जीवं जीवेणं गच्छति' जीवबलेन शरीरबलेनेत्यर्थः 'भासं भासित्ता'इत्यादौ कालत्रयनिर्देशः 'गिलायति'त्ति ग्लायति ग्लानो भवति 'सेइति अथार्थः अथशब्दश्च वाक्योपक्षेपार्थः यथा दृष्टान्तार्थः नामेति संभावनायां एवेति वाक्यालङ्कारे अङ्गाराणां भृता शकटिका-गत्री अङ्गारशकटिका, एवं काष्ठानां पत्राणां पर्णानां 'तिल'त्ति तिलदण्डकानां, एरण्डशकटिका-एरण्डकाष्ठमयी, आतपे दत्ता शुष्का सतीति विशेषणद्वयं | |आईकाष्ठपत्रभृतायाः तस्या न (शब्दः) संभवति, इतिशब्द उपप्रदर्शनार्थः वाशब्दा विकल्पार्थाः, सशब्दं गच्छति तिष्ठति वा, एवमेव मेघोऽनगारः सशब्दं गच्छति सशब्दं तिष्ठति हुताशन इव भसराशिप्रतिच्छन्नः, 'तवेणं तितपोलक्षणेन तेजसा, अयमभि-18 प्रायो-यथा भसच्छन्नोऽग्निवेहिवेच्या तेजोरहितोऽन्तर्वच्या तु ज्वलति एवं मेघोऽनगारोऽपि बहिवृत्त्याऽपचितमासादित्वानिस्तेजा ॥७६॥ अन्तवृत्त्या तु शुभध्यानतपसा ज्वलतीति, उक्तमेवाह-तपस्तेजःश्रिया अतीवातीव उपशोभमानः२ तिष्ठतीति । 'तं अत्थिता मेति तदेवमस्ति तावन्मे उत्थानादि न सर्वथा क्षीणं तदिति भावः तं जाव ता मे'त्ति तत्-तस्मात् यावन्मेऽस्ति उत्थानादि Jain Education Interational For Personal & Private Use Only Page #155 -------------------------------------------------------------------------- ________________ IS ता इति भाषामात्रेण यावच्च मे धर्माचार्यः 'सुहत्थी'ति पुरुषवरगन्धहस्ती शुभाः वा क्षायिकज्ञानादयोऽर्था यस्य स तथा 'ताव ॥ तावति तावच्च तावच्चेति वस्तुद्वयापेक्षा द्विरुक्तिः 'कडाईहिंति कृतयोग्यादिभिः, 'मेहघणसन्निगासंति घनमेघसदृशं | | कालमित्यर्थः, "भत्तपाणपडियाइक्खियस्स'त्ति प्रत्याख्यातभक्तपानस्य, कालं'ति मरणं 'जेणेव इहंति इहशब्दविषयं स्थान | इदमित्यर्थः, संपलियंकनिसणे ति पद्मासनसन्निविष्टः पेजे'ति अभिष्वङ्गमात्र 'दोस'त्ति अप्रीतिमात्रं अभ्याख्यानं-असद्दोषारोपिणं पैशून्यं-पिशुनकर्म परपरिवादः-विप्रकीर्णपरदोषकथा अरतिरती धर्माधर्माङ्गेषु मायामृषा-वेषान्तरकरणतो लोकविप्रतारण | संलेखना-कषायशरीरकृशतां स्पृशतीति संलेखनास्पर्शकः, पाठान्तरेण 'संलेहणाझूसणाझूसिय'त्ति संलेखनासेवनाजुष्टः इत्यर्थः । 'मासियाए'त्ति मासिक्या मासपरिमाणया 'अप्पाणं झूसिते'त्ति क्षपयित्वा पष्टिं भक्तानि 'अणसणाए'त्ति अन-2|| शनेन छित्त्वा-व्यवच्छेद्य, किल दिने २ द्वे द्वे भोजने लोकः कुरुते एवं च त्रिंशता दिनैः षष्टिभक्तानां परित्यक्ता भवतीति, 2|| 'परिनिवाणवत्तिय'ति परिनिर्वाणमुपरतिमरणमित्यर्थः तत्प्रत्ययो-निमित्तं यस्य स परिनिर्वाणप्रत्ययः मृतकपरिष्ठापनाकायोत्सर्ग इत्यर्थः, तं कायोत्सर्ग कुर्वन्ति, 'आयारभंडगंति आचाराय-ज्ञानादिभेदभिन्नाय भाण्डक-उपकरणं वर्षाकल्पादि। आचारभाण्डकं, 'पगइभद्दए'इत्यत्र यावत्करणादेवं दृश्यं 'पगइउवसन्ते पगइपयणुकोहमाणमायालोमे मिउमद्दवसंपन्ने आलीणे । AK मदए विणीए'त्ति तत्र प्रकृत्यैव-स्वभावेनैव भद्रकः-अनुकूलवृत्तिः प्रकृत्यैवोपशान्तः-उपशान्ताकारः, मृदु च तन्माईवं च । मृदुमाईवं-अत्यन्तमार्दवं इत्यर्थः, आलीन:-आश्रितो गुर्वननुशासनेऽपि सुभद्रक एव यः स तथा 'कहिं गए'त्ति कस्यां गतौ ४ गतः क च देवलोकादौ उत्पन्नो जातः, विजयविमानमनुत्तरविमानानां प्रथमं पूर्वदिगभागवर्ति, तत्रोत्कृष्टादिस्थितेर्भावादाह Jain Education C onal For Personal & Private Use Only Page #156 -------------------------------------------------------------------------- ________________ स् ज्ञाताधर्मकथाङ्गम्, 'तत्थे'त्यादि, आयुःक्षयेण-आयुर्दलिकनिर्जरणेन स्थितिक्षयेण-आयुःकर्मणः स्थितेर्वेदनेन भवक्षयेण-देवभवनिबन्धनभूतक-18 १उत्क्षिप्तमणां गत्यादीनां निर्जरणेनेति । अनन्तरं देवभवसम्बन्धिनं चयं-शरीरं 'चइत्त'त्ति त्यक्त्वा अथवा च्यवं-च्यवनं कृखा सेत्स्यति । ज्ञाते मेनिष्ठितार्थतया विशेषतः सिद्धिगमनयोग्यतया महर्द्धिप्राप्त्या वा भोत्स्यते केवलालोकेन मोक्ष्यते सकलकर्माशैः परिनिर्वास्थति- घकुमार|स्वस्थो भविष्यति सकलकर्मकृतविकारविरहिततया, किमुक्तं भवति ?-सर्वदुःखानामन्तं करिष्यतीति । 'एवं खल्वि'त्यादि स्यानशनं निगमनं 'अप्पोपालंभनिमित्तं' आप्तेन हितेन गुरुणेत्यर्थः उपालम्भो-विनेयस्याविहितविधायिनः आप्तोपालम्भः स निमित्तं गतिश्च सू. यस्य प्रज्ञापनस्य तत्तथा । प्रथमस्य ज्ञाताध्ययनस्याय-अनन्तरोदितः मेघकुमारचरितलक्षणोऽर्थोऽभिधेयः प्रज्ञप्तः-अभिहितः ।। ३०-३१ अविधिप्रवृत्तस्य शिष्यस्य गुरुणा मार्गे स्थापनाय उपालम्भो देयो यथा भगवता दत्तो मेघकुमारायेत्येवमर्थ प्रथममध्ययनमित्यभिप्रायः । इह गाथा-महुरेहिं निउणेहिं वयणेहिं चोययंति आयरिया । सीसे कहिंचि खलिए जह मेहमुर्णि महावीरो ॥१॥ [मधुरैनिपुणैर्वचनैः स्थापयन्ति आचार्याः। शिष्यं कचित स्खलिते यथा मेघमुनि महावीरः॥१॥] इतिशब्दः समाप्तौ, ब्रवी| मीति-प्रतिपादयाम्येतदहं तीर्थकरोपदेशेन, न खकीयबुद्ध्या, इत्येवं गुरुवचनपारतत्र्यं सुधर्मस्वामी आत्मनो जम्बूखामिने प्रतिपादयति, एवमन्येनापि मुमुक्षणा भवितव्यमित्येतदुपदर्शनार्थमिति । ज्ञाताधर्मकथायां प्रथमं ज्ञातविवरणं मेघकुमार ॥७७॥ कथानकाख्यं समाप्तं । dan Education International For Personal & Private Use Only Page #157 -------------------------------------------------------------------------- ________________ अथ संघाटाख्यं द्वितीयं ज्ञाताध्ययनं व्याख्यायते ॥ पूर्वेण सम्बन्धः, पूर्वस्मिन्ननुचित प्रवृत्तिकस्य शिष्यस्य उपालम्भ उक्तः, इह खनुचित प्रवृत्तिकोचितप्रवृत्तिकयोरनर्थार्थप्राप्तिपरम्पराऽभिधीयते इत्येवंसम्बन्धस्यास्येदमुपक्षेपसूत्रं - जति णं भंते ! समणेणं भगवया महावीरेणं पढमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते बितीयस्स णं भंते ! नायज्झयणस्स के अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे णामं नयरे होत्था वन्नओ, तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए गुणसिलए नामं चेतिए होत्था वन्नओ, तस्स णं गुणसिलयस्स चेतियस्स अदूरसामंते एत्थ णं महं एगे जिष्णुज्जाणे यावि होत्था विणट्टदेवउले परिसडियतोरणघरे नाणाविहगुच्छगुम्मलयावल्लिवच्छच्छाइए अणेगवालसयसंकणिज्जे यावि होत्था, तस्स णं जिन्नुजाणस्स बहुमज्झदेसभाए एत्थ णं महं एगे भग्गकूवए यावि होत्था, तस्स णं भग्गकूवस्सं अदूरसामंते एत्थ णं महं एगे मालुयाकच्छए यावि होत्था, किन्हे किण्होभासे जाव रम्मे महामेह निरंबभूते बहूहिं रुक्खेहि य गुच्छेहि य गुम्मेहि य लयाहि य वल्लीहि य कुसेहि य खाणुरहि य संच्छन्ने पलिच्छन्ने अंतो झुसिरे बाहिं गंभीरे अणेगवालसयसंकणिजे यावि होत्था । ( सूत्रं ३२ ) For Personal & Private Use Only Page #158 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. 1102 11 'जइ ण’मित्यादि, कण्ठ्यं ‘एवं खल्वि' त्यादि तु प्रकृताध्ययनार्थसूत्रं सुगमं चैतत्सर्वं नवरं जीर्णोद्यानं चाप्यभूत्, चापीति समुच्चये अपिचेत्यादिवत्, विनष्टानि देवकुलानि परिसटितानि तोरणानि प्राकारद्वारदेवकुलसम्बन्धीनि गृहाणि च यत्र तत्तथा, नानाविधा ये गुच्छा - वृन्ताकीप्रभृतयः गुल्मा वंशजालीप्रभृतयः लताः - अशोकलतादयः वल्यः – पुषीप्रभृतयः वृक्षाः - सह - कारादयः तैः छादितं यत्तत्तथा, अनेकैर्व्यालशतैः- श्वापदशतैः शङ्कनीयं - भयजनकं चाप्यभूत्, शङ्कनीयमित्येद्विशेषणसम्बन्धत्वात्क्रियावचनस्य न पुनरुक्तता, 'मालुकाकच्छति एकास्थिफलाः वृक्षविशेषाः मालुकाः प्रज्ञापनाभिहितास्तेषां कक्षो गहनं मालुकाकक्षः, चिर्मटिकाकच्छक इति तु जीवाभिगमचूर्णिकारः । 'किण्हे किण्होभासे' इह यावत्करणादिदं दृश्यं, "नीले नीलोभासे, हरिए हरिओमासे सीए सीओभासे निद्धे निद्धोभासे तिघे तिबोभासे किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीये सीयच्छाए निद्धे निद्धच्छाए तिचे तिबच्छाए घणकडियडच्छाए "त्ति कृष्णः - कृष्णवर्णः अञ्जनवत् स्वरूपेण कृष्णवर्ण एवावभासते - द्रष्टृणां प्रतिभातीति कृष्णावभासः, किल किञ्चिद्वस्तु स्वरूपेण भवत्यन्यादृशं प्रतिभासते तु सन्नि - धानविप्रकर्षादेः कारणादन्यादृशमिति, एवं कचिदसौ नीलो मयूरग्रीवेव कचित् हरितः शुकपिच्छवत्, हरितालाभ इति वृद्धाः, तथा शीतः स्पर्शतः वल्याद्याक्रान्तत्वादिति च वृद्धाः, स्निग्धो न रूक्षः तीव्रो वर्णादिगुणप्रकर्षवान् तथा कृष्णः सन् वर्णतः कृष्णच्छायः, छाया च- दीप्तिरादित्यकरावरणजनिता वेति, एवमन्यत्रापि 'घणकडियडच्छाए 'ति अन्योऽन्यशाखा प्रशाखानुप्रवेशात् घननिरन्तरच्छायो रम्यो महामेघानां निकुरम्बः - समूहस्तद्वद् यः स महामेघनिकुरम्बभूतः, वाचनान्तरे त्विदमधिकं पठ्यते - 'पत्तिए पुफिए फलिए हरिय गरेरिजमाणे ' हरितकचासौ रेरिजमाणेत्ति-भृशं राजमानश्च यः स तथा "सिरीए अईव २ उवसोमेमाणे चिट्ठई ति For Personal & Private Use Only २ संघाटज्ञातं सू. ३२ ॥ ७८ ॥ Page #159 -------------------------------------------------------------------------- ________________ OROSSSSSORSerone श्रिया-वनलक्ष्म्या अतीव २ उपशोभमानस्तिष्ठति 'कुसेहि यत्ति दभैः कचित् 'कूविएहि यत्ति पाठः तत्र कूपिकाभिः लिङ्गव्यत्ययात् 'खाणुएहिन्ति स्थाणुभिश्च पाठान्तरेण 'खत्तएहिति खातैर्गतरित्यर्थः, अथवा 'कूविएहि ति चोरगवेषकैः 'खत्तएहि ति खातकैः क्षेत्रस्येति गम्यते चौररित्यर्थः, अयमभिप्रायो-गहनत्वात् तस्य तत्र चौराः प्रविशन्ति तद्गवेषणार्थमितरे चेति, संछन्नो-व्याप्तः परिच्छन्नः-समन्तात् अन्तः-मध्ये शुषिरः सावकाशवात् बहिगंभीरो दृष्टेरप्रक्रमणात् । तत्थ णं रायगिहे नगरे धपणे नामं सत्थवाहे अड्ढे दित्ते जाव विउलभत्तपाणे, तस्स णं धण्णस्स सत्थवाहस्स भद्दा नामं भारिया होत्था सुकुमालपाणिपाया अहीणपडिपुण्णपंचिंदियसरीरा लक्खणवंजणगुणोववेया माणुम्माणप्पमाणपडिपुन्नसुजातसवंगसुंदरंगी ससिसोमागारा कंता पियदंसणा सुरूवा करयलपरिमियतिवलियमज्झा कुंडलुल्लिहियगंडलेहा कोमुदिरयणियरपडिपुण्णसोमवयणा सिंगारागारचारवेसा जाव पडिरूवा वंझा अवियाउरी जाणुकोप्परमाया यावि होत्था। (सूत्रं ३३) तस्स णं धण्णस्स सत्थवाहस्स पंथए नाम दासचेडे होत्था सवंगसुंदरंगे मंसोवचिते बालकीलावणकुसले यावि होत्था, तते णं से धण्णे सत्थवाहे रायगिहे नयरे बहूणं नगरनिगमसेडिसत्थवाहाणं अट्ठारसण्ह य सेणियप्पसेणीणं बहुसु कज्जेसु य कुटुंबेसु य मंतेसु य जाव चक्खुभूते यावि होत्था, नियगस्सवि य णं कुटुंबस्स बहुसु य कज्जेसु जाव चक्खुभूते यावि होत्था ( सूत्रं ३४)तत्थ णंरायगिहे नगरे विजए नामं तकरे होत्था, पावे चंडालरूवे भीमतररुद्दकम्मे आरुसियदित्तरत्तनयणे खरफरुसमहल्लविगयबीभत्थदाढिए असंपु For Personal & Private Use Only Page #160 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥७९॥ २ संघाटज्ञाते धन्यपन्थकविजयाधि सू. ३३३४-३५ डितउढे उद्घयपइन्नलंयंतमुद्धए भमरराहुवन्ने निरणुकोसे निरणुतावे दारुणे पइभए निसंसतिए निरनुको अहिच एगंतदिहिए खुरेव एगंतधाराए गिद्धेव आमिसत्तल्लिच्छे अग्गिमिव सवभक्खे जलमिव सवगाही उकंचणवंचणमायानियडिकूडकवडसाइसंपओगबहुले चिरनगरविणट्ठदुट्टसीलायारचरित्ते जूयपसंगी मज्जपसंगी भोजपसंगी मंसपसंगी दारुणे हिययदारए साहसिए संधिच्छेयए उवहिए विस्संभघाती आलीयगतित्थभेयलहुहत्थसंपउत्ते परस्स दवहरणंमि निचं अणुबद्धे तिववेरे रायगिहस्स नगरस्स बहणि अइगमणाणि य निग्गमणाणि य दाराणि य अवदाराणिय छिंडिओय खंडीओय नगरनिद्धमणाणि य संघट्टणाणि य निवणाणि य जूवखलयाणि य पाणागाराणि य वेसागाराणि य तद्दारहाणाणि य तकरहाणाणि य तक्रधराणि यसिंगाडगाणि य तियाणि य चउक्काणि य चच्चराणि य नागघराणिय भूपधराणि य जक्खदेउलाणि व सभाणि य पवाणि य पणियसालाणि य सुन्नघराणि य आभोएमाणे २ मग्नमाणे गवेसमाणे बहुजणस्स छिद्देसु य विसमेसु य चिहुरेसु य वसणेसु य अन्भुदएसु य उस्सवेसु य पसर्वसु य तिहीसु य छणेसु य जन्नेसु य पक्वणीसु य मत्सपमस्तस्स य वक्वित्सस्स य वाउलस्स य सुहितस्स व दुक्खियस्स विदेसत्थस्स य विप्पवसिषस्स य मग्गं च छिदं च विरहं च अंतरं च मग्गमाणे मके समाणे एवं वनं विहरति, बहियावि य णं रायगिहस्स मगरस्स आरामेसु य इजाणेसु श वावियीक्खरणीदीहिवागुंजालियासरेसु प सरपंतिमु य सरसरपंतियासु प जिष्णुज्जासुय भग्नचरमस See ॥७९ For Personal & Private Use Only Page #161 -------------------------------------------------------------------------- ________________ मालुयाकच्छएसु य सुसाणएसु व गिरिकंदरलेणउचट्ठाणेमु य बहुजणस्स छिद्देसु य जाव एवं च णं विहरति (सूत्रं ३५) 'अड्डे दिसे' इह यावत्करणादिदं द्रष्टव्यं “विच्छिण्णविउलभवणसयणासणजाणवाहणाइने बहुदासदासम्मीमहिसमवेलाप्पभूए बहुधणबहुजायरूवरचए आओगपओगसंपउत्ते विच्छड्डियविउलभत्तपाणे"त्ति व्याख्या खख मेघकुमारराजवर्णकवल भद्राव| कस्य तु धारिणीवर्णकवनवरं करयल'त्ति अनेन करयलपरिमियतिवलियमज्झा इति दृश्यं 'चंझत्ति अपत्यफलापेक्षया निष्फला 'अवियाउरित्ति प्रसवानन्तरमपत्यमरणेनापि फलतो वन्ध्या भवतीत्यत उच्यते-अवियाउरित्ति-अविजननशीला | अपत्यानामत एवाह-जानुकूर्पराणामेव माता-जननी जानुकूपरमाता, एतान्येव शरीरांशभूतानि तस्याः स्तनौ स्पृशन्ति नापत्य| मित्यर्थः, अथवा जानुकूर्पराण्येव मात्रा-परप्रणोदे साहाय्ये समर्थ उत्सङ्गनिवेशनीयो वा परिकरो यसा न पुत्रलक्षणः सा जानुकूपरमात्रा । 'दासचेडे ति दासस्य-भृतकविशेषस्य चेट:-कुमारकः दासचेटः अथवा दासश्चासौ चेटश्चेति दासचेटः । 'तक्करे'ति चौरः 'पापस्य' पापकर्मकारिणः चाण्डालस्येव रूपं-स्वभावो यस्य स तथा, चण्डालकर्मापेक्षया भीमतराणि| रौद्राणि कम्माणि यस्य स तथा, 'आरुसिय'ति आरुष्टस्येव दीप्ते-रक्ते नयने यस्य स तथा, खरपरुषे-अतिकर्कशे महत्यौ विकृतेबीभत्से दंष्ट्रिके-उत्तरोष्ठकेशगुच्छरूपे दशनविशेषरूपे वा यस्य स तथा, असंपुटितौ असंवृतौ वा परस्परालाभौ तुच्छखाद्दशनदीर्घखाच ओष्ठौ यस्य स तथा उद्भूता-बायुना प्रकीर्णा लम्बमाना मूर्द्धजा यस्य स तथा, भ्रमरराहुवर्णः कृष्ण इत्यर्थः, |'निरनुक्रोशो' निर्दयो 'निरनुप्तापः पथाचापरहितः अत एव 'दारुणो रौद्रः अत एव 'प्रतिभयो' भयजनक "नि संश - For Personal & Private Use Only Page #162 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. यिक' शौर्यातिशयादेव तत्साधयिष्याम्येवेत्येवंप्रवृत्तिकः पाठान्तरे 'निसंसेति नृन्-नरान् शंसति-हिनस्तीति नृशंसः निःशंसो|| संघार वा-विगतश्लाघः, 'निरणुकंपत्ति विगतप्राणिरक्षः निर्गता वा जनानामनुकम्पा यत्र स तथा, अहिरिव एकान्ता-ग्राह्यमेवेदं मयेत्येवमेवनिश्चया दृष्टिर्यस्य स तथा 'खुरेव एगंतधाराए'त्ति एकत्रान्ते-वस्तुभागेऽपहर्तव्यलक्षणे धारा परोपतापप्रधानवृत्ति- न्यपन्थक लक्षणा यस्य स तथा, यथा क्षुरप्रः एकधारः, मोषकलक्षणैकप्रवृत्तिक एवेति भावः, 'जलमिव सवगाहित्ति यथा जलं सर्व स्ववि- विजयाधि षयापनमभ्यन्तरीकरोति तथाऽयमपि सर्व गृह्णातीति भावः, तथा उत्कञ्चनवञ्चनमायानिकृतिकूटकपटैः सह योतिसंप्रयोगो सू. ३३गायं तेन बहुल:-प्रचुरो यः स तथा, तत्र ऊर्द्ध कश्चनं मूल्याधारोपणार्थ उत्कञ्चनं हीनगुणस्य गुणोत्कर्षप्रतिपादनमित्यर्थः। ३४-३५ वचनं-प्रतारणं माया-परवश्चनबुद्धिः निकृतिः-बकवृत्त्या गलकर्तकानामिवावस्थानं कूट-कार्षापणतुलादेः परवञ्चनार्थ न्यूना-19 |धिककरणं कपट-नेपथ्यभाषाविपयर्यकरणं एभिरुत्कश्चनादिभिस्सहातिशयेन यः संप्रयोगो-योगस्तेन यो बहुलः स तथा, यदिवा || सातिशयेन द्रव्येण कस्तूरिकादिना परस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोगः, ततश्चोत्कञ्चनादिभिः सातिसंप्रयोगेण च यो बहुलः स तथा, उक्तं च सातिप्रयोगशब्दार्थाय-"सो होई साइजोगो दवं जं छहिय अन्नदवेसु । दोसगुणा वयणेसु य अत्थविसंवायणं कुणइ ॥१॥" ति एकीयं व्याख्यानं, व्याख्यानान्तरं पुनरेवं-उत्कोचनं उत्कोचः निकृतिः-वञ्चनप्रच्छादनार्थ कर्म साति:-अविश्रम्भः एतत्संप्रयोगे बहुलः, शेषं तथैव, चिरं-बहुकालं यावत नगरे नगरस्य वा विनष्टो-विप्लुतः चिरनगरविनष्टः, बहुकालीनो यो नगरविनष्टो भवति स किलात्यन्तं धृतॊ भवतीत्येवं विशेषितः, तथा दुष्टं शील-स्वभावः आकार:-आकृति १स भवति सातियोगो यद् द्रव्यमन्यद्रव्येषु क्षिप्त्वा । दोषगुणान् वचनेषु च अर्थविसंवादनं करोति ॥१॥ in Education Interaoral For Personal & Private Use Only Page #163 -------------------------------------------------------------------------- ________________ चरित्रं च - अनुष्ठानं यस्य स तथा ततः कर्मधारयः, द्यूतप्रसङ्गी - द्यूतासक्तः एवमितराणि, नवरं भोज्यानि - खण्डखाद्यादीनि, पुनर्दारुणग्रहणं हृदयदारक इत्यस्य विशेषणार्थखान पुनरुक्तं, लोकानां हृदयानि दारयति-स्फोटयतीति हृदयदारकः, पाठान्तरेण 'जणहियाकारए' जनहितस्याकर्त्तेत्यर्थः, 'साहसिकः' अवितर्कितकारी 'सन्धिच्छेदकः' क्षेत्रखानकः 'उपधिको' मायित्वेन प्रच्छनचारी' विश्रम्भघाती' विश्वासघातकः आदीपकः - अग्निदाता तीर्थानि तीर्थभूतदेवद्रोण्यादीनि भिनत्ति - द्विधा करोति तद्रव्यमोषणाय तत्परिकर भेदनेनेति तीर्थभेदः, लघुभ्यां - क्रियासु दक्षाभ्यां हस्ताभ्यां संप्रयुक्तो यः स तथा ततः पदत्रयस्य कर्म्मधारयः परस्य द्रव्यहरणे नित्यमनुबद्धः प्रतिबद्ध इत्यर्थः, 'तीव्रवैरः' अनुबद्धविरोधः 'अतिगमनानि' प्रवेशमार्गान 'निर्ग मनानि' निस्सरणमार्गान् 'द्वाराणि' प्रतोल्य: 'अपरद्वाराणि' द्वारिकाः 'छिण्डी : ' छिण्डीका :- वृत्तिच्छिद्ररूपाः 'खण्डी : ' प्राकारच्छिद्ररूपाः नगरनिर्द्धमनानि - नगरजलनिर्गमक्षालान् 'संवर्तनानि' मार्गमिलनस्थानानि 'निवर्तनानि' मार्गनिर्घटनस्थानानि 'द्यूतखलकानि' द्यूतस्थण्डिलानि 'पानागाराणि' मद्यगेहानि 'वेश्यागाराणि' वेश्याभवनानि 'तस्करस्थानानि' | शून्यदेवकुलागारादीनि 'तस्करगृहाणि' तस्करनिवासान् शृङ्गाटकादीनि प्राग् व्याख्यातानि सभाः - जनोपवेशन स्थानानि प्रपा:जलस्थानानि, लिङ्गव्यत्ययश्च प्राकृतखात्, 'पणितशाला:' हट्टान् शून्यगृहाणि - प्रतीतानि 'आभोगयन्' पश्यन् 'मार्गयन' अन्वयधर्मपर्यालोचनतः 'गवेषयन्' व्यतिरेकधर्म्मपर्यालोचनतः बहुजनस्य 'छिद्रेषु' प्रविरलपरिवारत्वादिषु चौरप्रवेशावकाशेषु 'विषमेषु' तीव्ररोगादिजनितातुरत्वेषु 'विधुरेषु' इष्टजनवियोगेषु 'व्यसनेषु' राज्याद्युपप्लवेषु तथा 'अभ्युदयेषु' राज्यलक्ष्म्यादिलाभेषु 'उत्सवेषु' इन्द्रोत्सवादिषु 'प्रसवेषु' पुत्रादिजन्मसु 'तिथिषु' मदनत्रयोदश्यादिषु 'क्षणेषु' बहुलो For Personal & Private Use Only Page #164 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम् ॥८ ॥ न्तरं च अवसरमिति आभापतस्य च देशान्तरं गन्तुं प्रवृत्तस्य मानानाविधकार्याशेपेण । ज्ञातेध. कभोजनदानादिरूपेषु 'यज्ञेषु' नागादिषूजासु 'पर्वणीषु' कौमुदीप्रभृतिषु अधिकरणभूतासु मत्तः पीतमद्यतया अमत्तब-18 संघाटप्रमादवान् यः स तथा तस्य बहुजनस्येलि योगः, 'व्याक्षिप्तस्य' प्रयोजनान्तरोपयुक्तस्य व्याकुलस्य च नानाविधकाशेपेण 8 ज्ञाते धसुखितस्य दु:खितस्य च विदेशस्थस्य च-देशान्तरस्थस्य विप्रोषितस्य च-देशान्तरं गन्तुं प्रवृत्तस्य 'मार्ग च' पन्थानं छिद्रं न्यपन्थकच' अपद्वारं 'विरहं च' विजनं अन्तरं च-अवसरमिति आरामादिपदानि प्राग्वत् 'सुसाणेसु यत्ति श्मशानेषु 'गिरिकन्द- विजयाधि रेषु' गिरिरन्ध्रेषु 'लयनेषु' गिरिवर्तिपाषाणगृहेषु 'उपस्थानेषु' तथाविधमण्डपेषु बहुजनस्य छिद्रष्वित्यादि पुनरावर्तनीयं सू. ३३यावद् एवं च णं विहरईचि । ३४-३५ तते णं तीसे भद्दाए भारियाए अन्नया कयाई पुश्वरत्तावरत्तकालसमयसि कुडुंबजामरियं जागरमाणीए अयमेयारूवे अज्झथिए जाव समुपजित्था-अहं धण्णेण सत्थवाहेण सद्धिं बहूणि वासाणि सहफरिसरसगंधरूवाणि माणुस्सगाई कामभोगाई पञ्चणुभवमाणी विहरामि, नो चेव णं अहं दारगं वा दारिणं वा पयायामि, तं धन्नाओ जंताओ अम्मयाओ जाव मुलद्धे णं माणुस्सए जम्मजीवियफले तार्सि अम्म याणं जासिं मन्ने जिमयकुच्छिसंभूयाति थणदद्धलद्धयाति महरसमुल्लावगातिं मम्मणपषियाति था मूलकक्खदेसभागं अभिसरमाणाति मुद्धयाई थणयं पिवंति,ततो य कोमलकमलोवमेहिं हत्थेहि मिहिकर्ण उच्छंगे निवेसियाइं दंति समुल्लाचए पिए सुमहुरे पुणो २ मंजुलप्वभणिते, तं अहन्नं अधन्ना अकुला अलक्खणा अकयपुन्ना एत्तो एगमबि न पत्ता, तसेयं मम कलं पाइप्पभायाए रयणीए जाब जलंले For Personal & Private Use Only Page #165 -------------------------------------------------------------------------- ________________ धणं सत्थवाह आपुच्छित्ता घण्णेण सत्थवाहेण अन्भणुन्नाया समाणी सुबद्धं विपुलं असणपाणातिमसातिम उवक्खडावेत्ता सुबहुं पुप्फवत्थगंध मल्लालंकारं गहाय बहूहिं मित्तनालिनियगसयणसंबंधिपरिजण महिलाहिं सद्धिं संपरिवुडा जाई इमाई रायगिहस्स नगरस्स बहिया णागाणि य भूयाणि य जक्खाणि य इंदाणि खंदाणि य रुद्दाणि य सेवाणि य वेसमणाणि य तत्थ णं बहूणं नागपडिमाण य जाव बेसमयपरिमाण य महरिहं पुष्पचणियं करेत्ता जाणुपायपडियाए एवं वइत्तए - जइ णं अहं देवाणुप्पिया ! दारनं वा दारिगं वा पयायामि तो णं अहं तुभं जायं च दायं च भायं च अक्खयणिहिं च अणुवडेमित्ति कट्टु उबातियं उवाइत्तए, एवं संपेहेति २ कल्लं जाव जलते जेणामेव धण्णे सत्थवाहे तेणामेव उवागच्छति उवागच्छिता एवं वदासी एवं खलु अहं देवाणुप्पिया ! तुन्भेहिं सद्धिं बहूहं वासातिं जाव देंति समुल्लावए सुमहुरे पुणो २ मंजुलप्पभणिते तण्णं अहं अहन्ना अपुन्ना अकयलक्खणा एतो एगमवि न पत्ता, तं इच्छामि णं देवाणुप्पिया! तुन्भेहिं अन्भणुन्नाता समाणी विपुलं असणं ४ जाव अणुवडेमि उवाइयं करेत्तए, तते णं घण्णे सत्थवाहे भद्दं भारियं एवं वदासी -ममंपि य णं खलु देवाणुप्पिए । एस चेव मणोरहे - कहं णं तुमं दारगं दारियं वा पयाएजसि ?, भद्दाए सत्थवाहीए एयमट्टमणुजाणति, तते गं सा भद्दा सत्थवाही धणेणं सत्थवाहेणं अन्भणुन्नाता समाणी हट्टतुट्ठ जाव हयहियया विपुलं असणपाणखातिमसातिमं उवक्खड़ावेति २ ता सुबहु पुप्फगंधवत्थमल्लालंकारं गेण्हति २ सयाओ गिहाओ For Personal & Private Use Only w Page #166 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥८२॥ निग्गच्छति २रायगिह नगरं मझमज्झेणं निग्गच्छति २त्ता जेणेव पोक्खरिणी तेणेव उवागच्छति २ २ संघाडपुक्खरिणीए तीरे सुबहुं पुप्फजावमल्लालंकारं ठवेइ २ पुक्खरिणिं ओगाहइ २ जलमजणं करेति जलकीडं क- | ज्ञाते भरेति २ हाया कयबलिकम्मा उल्लपडसाडिगा जाई तत्थ उप्पलाइं जाव सहस्सपत्ताई ताई गिण्हइ २पुक्ख- द्राकृतमु. रिणीओ पच्चोरुहइ२ तं सुबहुं पुप्फगंधमल्लं गेण्हति २ जेणामेव नागघरए य जाव वेसमणघरए य तेणेव पयाचन उवागच्छति २ तत्थ णं नागपडिमाण य जाव वेसमणपडिमाण य आलोए पणामं करेइ ईसिं पचुन्नमइ | सू. ३६ २ लोमहत्थगं परामुसइ २ नागपडिमाओ य जाव वेसमणपडिमाओ य लोमहत्थेणं पमज्जति उद्गधा- दारकजन्म राए अन्भुक्खेति २ पम्हलसुकुमालाए गंधकासाईए गायाइं लूहेइ २ महरिहं वत्थारुहणं च मल्लारु ISसू.३७ हणं च गंधारहणं च चुन्नारुहणं च वन्नारुहणं च करेति २ जाव धूवं डहति २ जानुपायपडिया पंजलिउडा एवं वदासी-जह णं अहं दारगं वा दारिगं वा पयायामि तो णं अहं जायं च जाव अणुवड्डेमित्ति कट्ट उवातियं करेति २ जेणेव पोक्खरिणी तेणेव उवागच्छति २ विपुलं असणं ४ आसाएमाणी जाव विहरति, जिमिया जाव सुइभूया जेणेव सए गिहे तेणेव उवागया अदुत्तरं च णं भद्दा सत्यवाही चाउद्दसहमुद्दिट्टपुन्नमासिणीसु विपुलं असण ४ उवक्खडेति २ बहवे नागा य जाव वेसमणा य उवायमाणी जाव एवं च णं विहरति (सूत्रं ३६)। ततेणंसा भद्दा सत्यवाही अन्नया कयाइ केणति कालंतरेणं आवन्नसत्ता जाया यावि होत्था,तते णं तीसे भद्दाए सत्यवाहीए दोसु मासेसु वीतिकंतेसु ततिए मासे वट्टमाणे dain Education International For Personal & Private Use Only Page #167 -------------------------------------------------------------------------- ________________ इमेयारूवे दोहले पाउन्भूते-धन्नाओ णं ताओ अम्मयाओ जाव कयलक्खणाओ णं ताओ अम्मयाओ जा. ओणं विउलं असणं ४ सुबहुयं पुप्फवत्थगंधमल्लालंकारं गहाय मित्तनातिनियगसयणसंबंधिपरियणमहिलियाहि य सद्धिं संपरिवुडाओ रायगिहं नगरं मझमज्झेणं निग्गच्छंति २ जेणेव पुक्खरिणी तेणेव उवागच्छंति २ पोक्खरिणी ओगाहिंति २ पहायाओ कयबलिकम्माओ सबालंकारविभूसियाओ विपुलं असणं ४ आसाएमाणीओ जाव पडि जेमाणीओ दोहलं विणेति एवं संपेहेति २ कल्लं जाव जलंते जेणेव धण्णे सत्यवाहे तेणेव उवागच्छति २ धणं सत्यवाहं एवं वदासी-एवं खलु देवाणुप्पिया! मम तस्स गन्भस्स जाव विणेति तं इच्छामि णं देवाणुप्पिया! तुम्भेहिं अब्भणुन्नाता समाणी जाव विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधं करेह, तते णं सा भद्दा सत्थवाही धण्णेणं सत्थवाहेणं अन्भणुन्नाया समाणी हहतुहा जाव विपुलं असणं ४ जाव पहाया जाव उल्लपडसाडगा जेणेव नागघरते जाव धूवं दहति २ पणामं करेति पणाम करेत्ता जेणेव पोक्खरिणी तेणेव उवागच्छति २ तते णं ताओ मित्तनाति जाव नगरमहिलाओ भई सत्थवाहिं सवालंकारविभूसितं करेति, तते णं सा भद्दा सत्थवाही ताहिं मित्तनातिनियगसयणसंबंधिपरिजणणगरमहिलियाहिं सद्धिं तं विपुलं असणं ४ जाव परिभुजमाणी य दोहलं विणेति २ जामेव दिसिं पाउन्भूता तामेव दिसिं पडिगया, तते णं सा भद्दा सत्थवाही संपुन्नडोहला जाव तं गन्भं सुहंसुहेणं परिवहति, तते गं सा भद्दा सत्थवाही For Personal & Private Use Only Page #168 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. २ संघाटज्ञाते भद्राकृतमुपयाचनं सू. ३६ दारकजन्म णवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण राइंदियाणं सुकुमालपाणिपादं जाव दारगं पयाया, तते थे तस्स दारगस्स अम्मापियरो पढमे दिवसे जातकम्मं करेंति २ तहेव जाव विपुलं असणं ४ उवक्खडाति २ तहेव मित्तनाति० भोयावेत्ता अयमेयारूवं गोन्नं गुणनिष्फन्नं नामधेनं करेंति जम्हा णं अम्हें इमे दारए बहणं नागपडिमाण य जाव वेसमणपडिमाणा य उवाइयलद्धे णं ते होउ णं अम्ह इमे दारए देवदिन्ननामेणं, तते णं तस्स दारगस्स अम्मायियरो नामधिज्ज करेंति देवदिनेत्ति, तते णं तस्स दारगस्स अम्मापियरो जायं च दायं च भायं च अक्खयनिहिं च अणुवड्डेति (सूत्रं ३७) 'कुटुंबजागरियं जागरमाणीए'त्ति कुटुम्बचिन्ताया जागरणं-निद्राक्षयः कुटुम्बजागरिका, द्वितीयायास्तृतीयार्थखात् तया 'जाग्रत्या' विबुध्यमानया, अथवा कुटुम्बजागरिकां जाग्रत्याः ‘पयायामि'त्ति प्रजनयामि 'यासिं मन्ने' इत्यत्र तासां सुलब्धं जन्म जीवितफलं अहं 'मन्ये वितळयामि यासां निजककुक्षिसंभूतानीत्येवमक्षरघटना कार्या, निजकुक्षिसंभूतानि | डिम्भरूपाणि इति गम्यते, स्तनदुग्धलुब्धकानि मधुरसमुल्लापकानि मन्मनं-स्खलत्प्रजल्पितं येषां तानि तथा स्तनमूलात्कक्षा-1 | देशभागमभिसरन्ति-संचरन्ति स्तनजं पिबन्ति, ततश्च कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गे निवेशितानि ददति | | समुल्लापकान् सुमधुरान्, 'एत्तो एगमवि न पत्त'त्ति इतः पूर्व एकमपि-डिम्भकविशेषणकलापादेकमपि विशेषणं न प्राप्ता, 'बहिया नागघराणि येत्यादि प्रतीतं, 'जण्णुपायवडिय'त्ति जानुभ्यां पादपतिता जानुपादपतिता जानुनी भुवि विन्यस्य |प्रणति गतेत्यर्थः । 'जायं वे'त्यादि, यागं-पूजां दाय-पर्वदिवसादौ दानं भाग-लाभांशं अक्षयनिधि-अव्ययं भाण्डागारं अक्ष ॥८ For Personal & Private Use Only Page #169 -------------------------------------------------------------------------- ________________ यनिधिं या-मूलधनं येन जीर्णीभूतदेवकुलस्योद्धारः करिष्यते अक्षीणिकां वा प्रतीता चर्द्धयामि-पूर्वकाले अल्पं सन्तं महान्तं करोमीति भावः 'उघघाइयं ति उपयाच्यते-मृग्यते स यत्तत् उपयाचित-ईप्सितं वस्तु 'उपवाचितुं प्रार्थयितुं 'उल्लप-18| Kडसाडयत्ति मानेनाट्टै पटशाटिके-उत्तरीयपरिधानबस्ने यस्याः सा तथा 'आलोए'त्ति दर्शने नागादिप्रतिमानां प्रणाम करोति, तवः प्रत्युनमति, लोमहस्तं-प्रमाजेनीकं 'परामृशत्ति' गृह्णाति, ततस्तेन ताः प्रमार्जयति 'अन्मुक्खेइति अभि-II पिञ्चति वस्त्रारोपणादीनि प्रतीतानि । 'चाउद्दसी'त्यादौ 'उद्दिहिति अमावस्या 'आवनसत्तेति आपत्रः-उत्पनः सत्त्वो-जीवो गर्भे यस्याः सा तथा । * ततेणं से पंथए दासचेडए देवदिन्नस्स दारगस्स बालग्गाही जाए, देवदिन्नं दारयं कडीए गेण्हति २ बहहिं डिं भएहि य डिंभगाहिय दारएहि य दारियाहि य कुमारियाहि य सद्धिं संपरिवुडे अभिरममाणे अभिरमति। ततेणंसा भद्दा सत्यवाही अन्नयाकयाइं देवदिन्नंदारयंण्हायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तंसवालंकारभूसियं करेति पंथयस्स दासचेडयस्स हत्थयंसिदलयति,ततेणं से पंथए दासचेडए भद्दाए सत्थवाहीए हत्थाओ देवदिन्नं दारगं कडिए गिण्हति२ सयातो गिहाओ पडिनिक्खमतिर बहूहिं डिंभएहि य डिभियाहि य जाव कुमारियाहि य सद्धिं संपरिचुडे जेणेव रायमग्गे तेणेव उवागच्छइ२ देवदिन्नं दारगं एगंते ठावेति २बहहिं डिभएहि य जाव कुमारियाहि य सद्धिं संपरिबुडे पमत्ते यावि होत्था विहरति, इमं च णं विजए तकरे रायगिहस्स नगरस्स बहणि बाराणि य अवदाराणि य तहेव जाव आभोएमाणे मग्गेमाणे गवेसे Jain Education Intemarora For Personal & Private Use Only Page #170 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥ ८४ ॥ माणे जेणेव देवदिने दारए तेणेव उवागच्छत् २ देवदिनं दारगं सवालंकार विभूसियं पासति पासित्ता देवदन्नस्स दारगस्स आभरणालंकारेसु मुच्छिए गढिए गिद्धे अज्झोववने पंथयं दासचेडं पमत्तं पासति २ दिसालोयं करेति करेत्ता देवदिन्नं दारगं गेण्हति २ कक्खसि अल्लियावेति २ उत्तरिज्जेणं पिइ २ सिग्धं तुरियं चवलं चेतियं रायगिहस्स नगरस्स अवदारणं निग्गच्छति २ जेणेव जिष्णुजाणे जेणेव भग्गकूवए तेणेव उवागच्छति २ देवदिनं दारयं जीवियाओ ववरोवेति २ आभरणालंकारं गेण्हति २ देवदिन्नस्स दारगस्स सरीरगं निप्पाणं निच्चेद्वं जीवियविप्पजढं भग्गकूवए पक्खिवति २ जेणेव मालुयाकच्छए तेणेव उवागच्छति २ मालुयाकच्छयं अणुपविसति २ निच्चले निष्फंदे तुसिणीए दिवस खिवेमाणे चिट्ठति ( सू ३८) तते णं से पंथए दासचेडे तओ मुहुत्तंतरस्स जेणेव देवदिने दारए ठविए तेणेव उबागच्छति २ देवदन्नं दारगं तंसि ठाणंसि अपासमाणे रोयमाणे कंदमाणे विलवमाणे देवदिन्नदार. गस्स सहतो समंता मग्गणगवेसणं करेइ २ देवदिन्नस्स दारगस्स कत्थइ सुतिं वा खुतिं वा पत्तिं वा अलभमाणे जेणेव सए गिहे जेणेव धण्णे सत्थवाहे तेणेव उवागच्छति २ घण्णं सत्थवाहं एवं वदासीएवं खलु सामी ! भद्दा सत्थवाही देवदिनं दारयं ण्हायं जाव मम हृत्थंसि दलयति तते णं अहं देवदिन्नं दारयं कडीए गिण्हामि २ जाव मग्गणगवेसणं करेमि तं न णज्जति णं सामि ! देवदिन्ने दारए For Personal & Private Use Only २ संघाटज्ञाते देवदत्तापहारः सू. ३८ ॥ ८४ ॥ Page #171 -------------------------------------------------------------------------- ________________ केइ हते वा अवहिए वा अवखित्ते वा पायवडिए घण्णस्स सत्थवाहस्स एतमहं निवेदेति, तते णं से धणे सत्थवाहे पंथयदासचेडयस्स एतमहं सोचा णिसम्म तेण य महया पुत्तसोएणाभिभूते समाणे परसुणियत्तेव चंपगपायवे धसत्ति धरणीयलंसि सवंगेहिं सन्निवइए, तते णं से धण्णे सत्थवाहे ततो मुहुत्तंतरस्स आसत्थे पच्छागयपाणे देवदिन्नस्स दारगस्स सबतो समता मग्गणगवेसणं करेति देवदिन्नस्स दारगस्स कत्थइ सुई वा खुई वा पउत्तिं वा अलभमाणे जेणेव सए गिहे तेणेव उवागच्छइ २ महत्थं पाहुडं गेहति २ जेणेव नगरगुत्तिया तेणेव उवागच्छति २ तं महत्थं पाहुडं उवणति उवणतित्ता एवं वयासी एवं खलु देवाणुप्पिया ! मम पुत्ते भद्दाए भारियाए अत्तए देवदिन्ने नाम दारए इट्ठे जाव उंबरपुप्फंपिव दुल्लहे सवणयाए किमंग पुण पासणयाए ?, तते णं सा भद्दा देवदिन्नं हायं सवालंकारविभूसियं पंथगस्स हत्थे दलाति जाव पायवडिए तं मम निवेदेति, तं इच्छामि णं देवाणुप्पिया ! देवदिन्नदारगस्स सबओ समंता मग्गणगवेसणं कयं । तए णं ते नगरगोत्तिया धण्णेणं सत्थवाहेणं एवं वृत्ता समाणा सन्नद्धबद्धवम्मियकवया उप्पीलिपसरासणवट्टिया जाव गहियाउहपहरणा घण्णेणं सत्थवाहेणं सद्धिं रायगिहस्स नगरस्स बहूणि अतिगमणाणि य जाव पवासु य मग्गणगवेसणं करेमाणा रायगिहाओ नगराओ पडिनिक्खमति २ जेणेव जिष्णुजाणे जेणेव भग्गकूवए तेणेव उवागच्छंति २ For Personal & Private Use Only Page #172 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म- कथाङ्गम्. ॥८५॥ देवदिन्नस्स दारगस्स सरीरगं निप्पाणं निच्चेटें जीवविप्पजढं पासंति २ हा हा अहो अकजमितिकट्ठ २ संघाटदेवदिन्नं दारगं भग्गकूवाओ उत्तारेंति २ धण्णस्स सत्थवाहस्स हत्थेणं दलयंति (सूत्रं ३८) | ज्ञाते देव दत्तापहारः डिम्भदारककुमारकाणामल्पबहुबहुतरकालकृतो विशेषः मूछितो-मूढो गतविवेकचैतन्य इत्यर्थः 'ग्रथितो' लोभतन्तुभिः सू. ३८ संदर्भितः 'गृद्ध' आकाङ्क्षावान् 'अभ्युपपन्नः' अधिकं तदेकाग्रतां गत इति, शीघ्रादीनि एकार्थिकानि शीघ्रतातिशयख्यापनार्थानि , निष्प्राणं-उच्छासादिरहितं निश्चेष्टं-व्यापाररहितं 'जीवविप्पजदंति आत्मना विप्रमुक्तं निश्चलो-गमनागमनादिवर्जितः निष्पन्दो हस्ताद्यवयवचलनरहितः तूष्णीको-वचनरहितः क्षेपयन्' प्रेरयन् 'श्रुति' वार्तामात्रं 'क्षुतं' तस्यैव संबन्धिनं शब्दं तच्चिकं वा 'प्रवृत्ति' व्यक्ततरवार्ता, नीतो मित्रादिना स्वगृहे अपहृतश्चौरेण आक्षिप्तः-उपलोभितः। 'परसुनियत्तेव'त्ति परशुना-कुठारेण निकृत्ता-छिन्नो यः स तथा तद्वत् 'नगरगोत्तिय'त्ति नगरस्य गुप्ति-रक्षां कुर्वन्तीति नगरगुप्तिका:-आरक्षकाः 'सन्नद्धबद्धवम्मियकवय'त्ति सन्नद्धाः-संहननीभिः कृतसन्नाहाः बद्धाः-कसाबन्धनेन वर्मिताश्च-अङ्गरक्षीकृताः शरीरारोपणेन कवचाःकङ्कटा यैस्ते तथा ततः कर्मधारयः, अथवा वर्मितशब्दः कचिन्नाधीयत एव, 'उप्पीलियसरासणपट्टिया' उत्पीडिताआक्रान्ता गुणेन शरासनं-धनुस्तल्लक्षणा पट्टिका यैस्ते तथा, अथवा उत्पीडिता-बद्धा शरासनपट्टिका-बाहुपट्टको यैस्ते तथा, दृश्यते च धनुर्धराणां बाहौ चर्मपट्टबन्ध इति, इह स्थाने यावत्करणादिदं दृश्यं "पिणद्धगेवेज्जा बद्धआविद्धविमलवरचिंधपट्टा" पिनद्धानि-परिहितानि |वेयकाणि-ग्रीवारक्षाणि यैस्ते तथा, बद्धो गाढीकरणेन आविद्धः-परिहितो मस्तके विमलो वरचितपट्टो For Personal & Private Use Only Page #173 -------------------------------------------------------------------------- ________________ यस्ते तथा ततः कर्मधारयः 'गहियाउहपहरणा' गृहीतान्यायुधानि प्रहरणाय-प्रहारदानाय यैस्ते तथा, अथवाऽऽयुधप्रहरणयोः क्षेप्याक्षेप्यकृतो विशेषः, 'ससक्खंति ससाक्षि ससाक्षिणोऽध्यक्षान् विधायेत्यर्थः। तते णं ते नगरगुत्तिया विजयस्स तक्करस्स पयमग्गमणुगच्छमाणा जेणेव मालुयाकच्छए तेणेव उवागच्छंति २ मालयाकच्छयं अणुपविसंति २ विजयं तकरं ससक्खं सहोढं सगेवेजं जीवग्गाहं गिण्हंति २ अद्विमुहिजाणुकोप्परपहारसंभग्गमहियगत्तं करेंति २ अवउडाबन्धणं करेंति २ देवदिन्नगस्स दारगस्स आभरणं गेहंति २ विजयस्स तकरस्स गीवाए बंधंति २ मालुयाकच्छगाओ पडिनिक्खमंति २ जेणेव रायगिहे नगरे तेणेव उवागच्छंति २ रायगिहं नगरं अणुपविसंति २ रायगिहे नगरे सिंघाडगतियचउक्कचचरमहापहपहेसु कसप्पहारे य लयप्पहारे य छिवापहारे य निवाएमाणा २ छारं च धलिं च कयवरंच उरि पकिरमाणा २महया २ सद्देणं उग्घोसेमाणा एवं वदंति-एस णं देवाणुप्पिया! विजए नाम तकरे जाव गिद्धे विव आमिसभक्खी बालघायए बालमारए, तं नो खलु देवाणुप्पिया! एयस्स केति राया वा रायपुत्ते वा रायमचे वा अवरज्झति एत्थढे अप्पणो सयाति कम्माई अवरज्झतित्तिक? जेणामेव चारगसाला तेणामेव उवागच्छति २ हडिबंधणं करेंति २ भत्तपाणनिरोहं करेंति २ तिसंझं कसप्पहारे य जाव निवाएमाणा २ विहरंति, तते णं से धण्णे सत्यवाहे मित्तनातिनियगसयणसंबंधिपरियणेणं सद्धिं रोयमाणे जाव विलवमाणे देवदिन्नस्स दारगस्स सरीरस्स महया इड्डीसक्कारसमुदएणं निह For Personal & Private Use Only www.janelibrary.org Page #174 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम. २ संघाटज्ञाते विजयस्य बन्धः ॥८६॥ रणं करेंति २ बहई लोतियातिं मयगकिचाई करेंति २ केणइ कालंतरेणं अवगयसोए जाए यावि होत्था । (सूत्रं ३९)। तते णं से धण्णे सत्यवाहे अन्नया कयाइं लहसयंसि रायावराहसि संपलत्ते जाए यावि होत्था, तते णं ते नगरगुत्तिया धणं सत्थवाहं गेण्हंति २ जेणेव चारगे तेणेव उवागच्छंति २ चारगं अणुपवेसंति २ विजएणं तकरणं सद्धिं एगयओ हडिबंधणं करेंति । तते णं सा भद्दा भारिया कल्लं जाव जलंते विपुलं असणं ४ उवक्खडेति २ भोयणपिंडए करेति २ भोयणाई पक्खिवति लंछियमुद्दियं करेइ २ एगं च सुरभिवारिपडिपुन्नं दगवारयं करेति २ पंथयं दासचेडं सदावेति २ एवं वदासी-गच्छ णं तुम देवाणुप्पिया! इमं विपुलं असणं ४ गहाय चारगसालाए धण्णस्स सत्थवाहस्स उवणेहि,तते णं से पंथए भदाए सत्थवाहीए एवं वुत्ते समाणे हद्दतुढे तं भोयणपिंडयं तं च सुरभिवरवारिपडिपुन्नं दगवारयं गेण्हति २ सयाओ गिहाओ पडिनिक्खमति २रायगिहे नगरे मज्झमज्झेणं जेणेव चारगसाला जेणेव धन्ने सत्थवाहे तेणेव उवागच्छति २ भोयणपिडयं ठावेति २ उल्लंछति २त्ता भायणाई गेण्हति २ भायणाई घोवेति २ हत्थसोयं दलयति २ धण्णं सत्थवाहं तेणं विपुलेणं असण. ४ परिवेसति, तते णं से विजए तक्करे धणं सत्यवाहं एवं वदासी-तुमण्णं देवाणुप्पिया! मम एयाओ विपुलातो असण. ४ संविभागं करेहि, तते णं से धणे सत्थवाहे विजयं तकरं एवं वदासी-अवि याई अहं विजया! एवं विपुलं असणं ४ कायाणं वा सुणगाणं वा दलएज्जा उकुरुडियाए वा णं छड्डेजा नो चेव णं तव पुत्तघायगस्स पुत्तमार विजयतस्करसंविभागः सू. ४० ॥८६॥ For Personal & Private Use Only Page #175 -------------------------------------------------------------------------- ________________ गस्सअरिस्स वेरियस्स पडिणीयस्स पच्चामित्तस्स एत्तो विपुलाओअसण.४संविभागं करेजामि, तते णं से धण्णे सत्यवाहे तं विपुलं असणं ४ आहारेति २तं पंथयं पडिविसज्जेति, तते णं से पंथए दासचेडे तं भोयणपिडगं गिण्हति २ जामेव दिसिं पाउन्भूते तामेव दिसिं पडिगए, तते णं तस्स धण्णस्स सत्थवाहस्स तं विपुलं असणं ४ आहारियस्स समाणस्स उच्चारपासवणे णं उद्याहित्था, तते णं से धण्णे सत्थ'वाहे विजयं तक्करं एवं वदासी-एहि ताव विजया! एगंतमवक्कमामो जेणं अहं उच्चारपासवणं परिहवेमि, तते णं से विजए तक्करे धण्णं सत्थवाहं एवं वयासी-तुभं देवाणुप्पिया! विपुलं असणं ४ आहारियस्स अस्थि उच्चारे वा पासवणे वा ममन्नं देवाणुप्पिया! इमेहिं बहहिं कसप्पहारेहि यजाव लयापहारेहि य तण्हाए य छुहाए य परब्भवमाणस्स णत्थि केइ उच्चारे वा पासवणे वा तं छदेणं तुम देवाणुप्पिया!एगंते अवक्कमित्ता उच्चारपासवणं परिढवेति, तते णं से धण्णे सत्यवाहे विजएणं तकरणं एवं वुत्ते समाणे तुसिणीए संचिट्ठति, तते णं से धण्णे सत्थवाहे मुहत्तंतरस्स बलियतरागं उच्चारपासवणेणं उच्चाहिज्जमाणे विजयं तकरं एवं वदासी-एहि ताव विजया! जाव अवकमामो, तते णं से विजए धणं सत्थवाहं एवं वदासी-जइ णं तुमं देवाणुप्पिया! ततो विपुलाओअसण० ४ संविभागं करेहि ततोऽहं तुमेहिं सद्धिं एगंतं अवकमामि, तते णं से धण्णे सत्यवाहे विजयं एवं वदासी-अहन्नं तुम्भं ततो विपुलाओ असण०४ संविभागं करिस्सामि, तते णं से विजए धण्णस्स सत्थवाहस्स एयमढें पडिमुणेति, तते णं से For Personal & Private Use Only Page #176 -------------------------------------------------------------------------- ________________ भागः सू. ज्ञाताधर्म- विजए धण्णेणं सद्धिं एगंते अवक्कमेति उच्चारपासवणं परिहवेति आयंते चोक्खे परमसुइभूए तमेव ठाणं २ संघाटकथाङ्गम्. उवसंकमित्ता णं विहरति, तते णं सा भद्दा कल्लं जाव जलंते विपुलं असणं ४ जाव परिवेसेति, तते णं ज्ञाते विज से धण्णे सत्थवाहे विजयस्स तक्करस्स ततो विपुलाओ असण. ४ संविभागं करेति, तते णं से धणे 1४ यस्य बन्धः ॥८७॥ सत्यवाहे पंथयं दासचेडं विसज्जेति, तते णं से पंथए भोयणपिडयं गहाय चारगाओ पडिनिक्खमति २ 18| सू. ३९ रायगिहं नगरं मझमज्झेणं जेणेव सए गेहे जेणेव भद्दा भारिया तेणेव उवागच्छइ २ त्ता भई सस्थ |विजयतवाहिणिं एवं वयासी-एवं खलु देवाणुप्पिए! धण्णे सत्यवाहे तव पुत्तघायगस्स जाव पञ्चामित्तस्स स्करसंविताओ विपुलाओ असण०४ संविभागं करेति (सूत्रं ४०) 'सहोढं'ति समोषं 'सगेवेजति सह ग्रैवेयकेण-ग्रीवाबन्धनेन यथा भवति तथा गृह्णन्ति 'जीवग्गाहं गिण्हंति'त्ति जीवतीति जीवस्तं जीवन्तं गृह्णन्ति अस्थिमुष्टिजानुकूपरैस्तेषु वा ये प्रहारास्तैः संभग्नं-मथितं मोटितं-जर्जरितं गात्रं-शरीरं यस्य स तथा तं कुर्वन्ति 'अवउडगबंधणं ति अवझोटनेन-अवमोटनेन कृकाटिकायाः बाहोश्च पश्चाद्भागनयनेन बन्धनं यस्य स तथा तं कुर्वन्ति 'कसप्पहारे यत्ति वर्धताडनानि 'छिव'त्ति श्लक्ष्णः कषः 'लता' कम्बा 'बालघातकः' प्रहारदानेन 'बालमा ॥८७॥ 18रका' प्राणवियोजनेन । 'रायमच्चे'त्ति राजामात्यः 'अवरज्झईत्ति अपराध्यति अनर्थ करोति 'नन्नत्थ'त्ति नत्वन्यत्रेत्यर्थः, वाचनान्तरे खिदं नाधीयत एव, खकानि निरुपचरितानि नोपचारेणात्मनः सम्बन्धीनि 'लहुस्सगंसित्ति लघुः ख-आत्मा खरूपं यस्य स लघुस्खक:-अल्पस्वरूपः राज्ञि विषये अपराधो राजापराधस्तत्र 'संप्रलप्तः' प्रतिपादितः पिशुनैरिति गम्यते । For Personal & Private Use Only Page #177 -------------------------------------------------------------------------- ________________ 'भोयणपडिय'त्ति भोजनस्थालाद्याधारभूतं वंशमयं भाजनं पिटकं तत् करोति, सजीकरोतीत्यर्थः, पाठान्तरेण 'भरेह'त्ति | पूरयति पाठान्तरेण भोजनपिटके करोति अशनादीनि 'लाञ्छितं' रेखादिदानतो मुद्रितं कृतमुद्रादिमुद्रं 'उल्लंछेइति विग-18 तलाञ्छनं करोति 'परिवेशयति' भोजयति, 'आवि याई ति अपिः संभावने आइंति भाषायां अरेः-शत्रोर्वैरिणः-सानुबन्ध-18 शत्रुभावस्य प्रत्यनीकस्य-प्रतिकूलवृत्तेः प्रत्यमित्रस्य-वस्तु २ प्रति अमित्रस्य 'धण्णस्स'त्ति कर्मणि षष्ठी उच्चारप्रश्रवणं कई णमित्यलङ्कारे 'उवाहित्य'त्ति-उदाधयति स, 'एहि तावे'त्यादि, आगच्छ तावदिति भाषामात्रे हे विजय ! एकान्त-विजन-1 मपक्रमामो-यामः 'जेणं'ति येनाहमुच्चारादि परिष्ठापयामीति 'छदेणं ति अभिप्रायेण यथारुचीत्यर्थः। तते णं सा भद्दा सस्थवाही पंथयस्स दासचेडयस्स अंतिए एयमढे सोचा आसुरुत्तारुट्टा जाव मिसिमिसेमाणा धण्णस्स सत्थवाहस्स पओसमावजति, तते णं से धण्णे सत्थवाहे अन्नया कयाइं मित्तनातिनियगसयणसंबंधिपरियणेणं सएण य अत्थसारेणं रायकज्जातो अप्पाणं मोयावेति २ चारगसालाओ पडिनिक्खमति २ जेणेव अलंकारियसभा तेणेव उवागच्छति २ अलंकारियकम्मं करेति २ जेणेव पुक्खरिणी तेणेव उवागच्छति २ अह धोयमहियं गेण्हति पोक्खरिणी ओगाहति २ जलमजणं करेति २ पहाए कयबलिकम्मे जाव रायगिहं नगरं अणुपविसति २ रायगिहनगरस्स मज्झमज्झेणं जेणेव सए गिहे तेणेव पधारेत्थ गमणाए । तते णं तं धणं सत्थवाहं एजमाणं पासित्ता रायगिहे नगरे बहवे नियगसेद्विसत्थवाहपभितओ आदति परिजाणंति सकारेंति सम्माणति अन्भुट्टेति सरीरकुसलं पुच्छंति । तते णं dan Education International For Personal & Private Use Only www.janelibrary.org Page #178 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. २ संघाटज्ञाते दृष्टातोपसंहार सू.४१ ॥८८॥ Recenesseeeeeeeee से धपणे जेणेव सए गिहे तेणेव उवागच्छति २जाविय से तत्थ बाहिरिया परिसा भवति तं०-दासाति वा पेस्साति वा भियगाइ वा भाइल्लगाइ वा, सेवि य णं धण्णं सत्थवाहं एजंतं पासति २ पायवडियाए खेमकुसलं पुच्छंति, जावि य से तत्थ अभंतरिया परिसा भवति तं०-मायाइ वा पियाइ. वा भायाति वा भगिणीति वा, सावि य णं धण्णं सत्थवाहं एजमाणं पासति २ आसणाओ अन्भुहेति २ कंठाकंठियं अवयासिय बाहप्पमोक्खणं करेति, तते णं से धपणे सत्यवाहे जेणेव भद्दा भारिया तेणेव उवागच्छति, तते णं सा भद्दा धण्णं सत्थवाहं एजमाणं पासति पासित्ता णो आढाति नो परियाणाति अणाढायमाणी अपरिजाणमाणी तुसिणीया परम्मुही संचिट्ठति, तते णं से धणे सत्थवाहे. भई भारियं एवं वदासी-किन्नं तुम्भं देवाणुप्पिए! न तुट्टी वा न हरिसे वा नाणंदे वा जं मए सएणं अत्थसारेणं रायकज्जातो अप्पाणं विमोतिए, तते णं सा भद्दा धण्णं सत्थवाहं एवं वदासी-कहन्नं देवाणुप्पिया! मम तुट्ठी वा जाव आणंदे वा भविस्सति जेणं तुम मम पुत्तघायगस्स जाव पचामित्तस्स ततो विपुलातो असण०४ संविभागं करेसि, तते णं से धण्णे भई एवं वदासी-नो खलु देवाणुप्पिए ! धम्मोत्ति वा तवोत्ति वा कयपडिकइया वा लोगजत्ताति वा नायएति वा घाडिएति वा सहाएति वा सुहितिवा ततो विपुलातो असण. ४ संविभागे कए नन्नत्थ सरीरचिंताए, तते णं सा भद्दा धण्णेणं सत्थवाहेणं एवं वुत्ता समाणी हट्ट जाव आसणातो अन्भुट्ठति कंठाकंठिं अवयासेति खेमकुसलं पुच्छति २ पहाया ॥८८॥ For Personal & Private Use Only Page #179 -------------------------------------------------------------------------- ________________ जाव पायच्छित्ता विपुलातिं भोग भोगाई भुंजमाणी विहरति । तते णं से विजए तकरे चारगसालाए तेहिं बंधेहिं बहिं कस पहारेहि य जाव तण्हाए य छुहाए य परभवमाणे कालमासे कालं किच्चा नरएसु नेरइयत्ताए उववन्ने । से णं तत्थ नेरइए जाते काले कालोभासे जाव वेयणं पञ्चणुभवमाणे विहरह, सेणं ततो उचट्टित्ता अणादीयं अणवदग्गं दीहमद्धं चाउरंत संसारकंतारं अणुपरियहिस्सति एवामेव जंबू ! जेणं अम्हं निग्गंथो वा निग्गंथी वा आयरियउवज्झायाणं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पचतिए समाणे विपुलमणिमुत्तियधणकणगरयणसारेणं लुग्भति सेविय एवं चैव । (सूत्रं ४१ ) 'अलंकारियसह 'न्ति यस्यां नापितादिभिः शरीरसत्कारो विधीयते अलङ्कारिककर्म - नखखण्डनादि दासा - गृहदा - सीपुत्राः प्रेष्या-ये तथाविधप्रयोजनेषु नगरान्तरादिषु प्रेष्यन्ते भृतका - ये आबालखात्पोषिताः 'भाइलग चि ये भागं लाभस्य लभन्ते ते, क्षेमकुशलं - अनर्थानुद्भवानर्थप्रतिघातरूपं, कण्ठे च कण्ठे च गृहीला कण्ठाकण्ठि, यद्यपि व्याकरणे युद्धविषय एवैवंविधोऽव्ययीभाव इष्यते तथापि योगविभागादिभिरेतस्य साधुशब्दता दृश्येति, 'अवयासिय'ति आलिङ्गय बाष्पप्रमोक्षण-आनन्दाश्रुजलप्रमोचनं । 'नायए वे 'त्यादि, नायकः - प्रभुर्न्यायदो वा - न्यायदर्शी ज्ञातको वा स्वजनपुत्रक इतिरुपदर्शने वा विकल्पे 'घाडिय'त्ति सहचारी सहायः - साहाय्यकारी सुहृद् - मित्रं । 'बंधेहि य'त्ति बन्धो रज्ज्वादिवन्धनं 'वध' यष्ट्यादिताडनं कशप्रहारादयस्तु तद्विशेषाः 'काले कालोभासे' इत्यादि कालः - कृष्णवर्णः काल एवावभासते द्रष्टृणां कालो वाऽवभासोदीप्तिर्यस्य स कालावभासः, इह यावत्करणादिदं दृश्यं 'गम्भीरलोमहरिसे भीमे उत्तासणए परमकण्हे वण्णेणं, से णं तत्थ निच्चं For Personal & Private Use Only Page #180 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म-18 भीए निच्चं तत्थे निच्चं तसिए निच्चं परमसुहसम्बद्धं नरगति तत्र गम्भीरो-महान् रोमहर्षो-भयसंभूतो रोमाञ्चो यस्य यतो वा 8२ संघाटकथाङ्गम्. | सकाशात् स तथा, किमित्येवमित्याह-'भीमो भीष्मः, अत एवोत्रासकारिखादुत्रासकः, एतदपि कुत इत्याह-परमकृष्णो ज्ञाते दृष्टा वर्णेनेति, परां-प्रकृष्टां अशुभसंबद्धां-पापकर्मणोपनीता 'अणाइय'मित्यादि, अनादिकं 'अणवदग्गं'ति अनन्तं 'दीहमति ॥८९॥ दीर्घाद्धं-दीर्घकालं दीर्घावं वा-दीर्घमार्ग चातुरंत-चतुर्विभागं संसार एव कान्तारं-अरण्यं संसारकान्तारमिति । इतोऽधिकृतं | सू.४२-४३ ज्ञातं ज्ञापनीये योजयन्नाह-एवमेव-विजयचौरवदेव 'सारे णं'ति सारे णमित्यलङ्कारे करणे तृतीया वेयं, लुभ्यते-लोभी भवति, 'सेवि एवं चेव'त्ति सोऽपि प्रव्रजितो विजयवदेव नरकादिकमुक्तरूपं प्राप्नोति । तेणं कालेणं तेणं समएणं धम्मघोसा नाम थेरा भगवंतोजातिसंपन्ना २जाव पुवाणुपुत्विं चरमाणे जाव जेणेव रायगिहे नगरे जेणेव गुणसिलए चेतिए जाव अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया धम्मो कहिओ,तते णं तस्स धण्णस्स सत्थवाहस्स बहुजणस्स अंतिए एतमढे सोचा णिसम्म इमेतारूवे अज्झत्थिते जाव समुपजित्था-एवं खलु भगवंतो जातिसंपन्ना इहमागया इह संपत्ता तं इच्छामिणं थेरे भगवते वदामि नमसामि पहाते जाव सुद्धप्पावेसाति मङ्गल्लाई वत्थाई पवरपरिहिए पायविहारचारेणं जेणेव गुणसिले चेतिए जेणेव थेरा भगवंतो तेणेव उवागच्छति २ वंदति नमंसति। तते णं थेरा धण्णस्स विचित्तं धम्ममातिक्खंति, तते णं से धणे सत्यवाहे धम्मं सोचा एवं वदासी-सद्दहामि णं भंते ! निग्गंथे पावयणे जाव पवतिए जाव बहणि वासाणि सामनपरियागं ॥८९॥ Join Education International For Personal & Private Use Only dojainelibrary.org Page #181 -------------------------------------------------------------------------- ________________ पाणित्ता भक्तं पञ्चक्खातित्ता मासियाए संलेहणाए सद्धिं भत्ताइं अणसणाए छेदेइ २ ता कालमासे कालं किच्चा सोहम्मे कप्पे देवताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं चत्तारि पलिओ माई ठिती पन्नत्ता, तत्थ णं घण्णस्स देवस्स चत्तारि पलिओवमाइं ठिती पण्णत्ता, से णं घण्णे देवे ताओ देवलोयाओ आक्खणं ठीक्खएणं भवक्खएणं अनंतरं चयं चहन्ता महाविदेहे वासे सिज्झिहिति जाव सङ्घदुक्खाणमंतं करेहिति (सूत्रं ४२ ) जहा णं जंबू ! घण्णेणं सत्थवाहेणं नो धम्मोत्ति वा जाव विजयस्स तक्करस्स ततो विपुलाओ असण० ४ संविभागे कए नन्नत्थ सरीरसारक्खणट्ठाए, एवामेव जंबू ! जेणं अम्हं निग्गंथे वा २ जाव पचतिए समाणे ववगयण्हाणुम्मद्दणपुष्पगंधमल्लालंकारविभूसे इमस्स ओरालियसरीरस्स नो वन्न वा रूवहेडं वा विसयहेडं वा असणं ४ आहारमाहारेति, नन्नत्थ णाणदंसणचरित्ताणं वहणयाए, से णं इहलोए चेव बहूणं समणाणं समणीणं सावगाण य साविगाण य अच्चणिजे जाव पज्जुवासणिज्जे भवति, परलोएवि य णं नो बहूणि हत्थच्छेयणाणि य कन्नच्छेयणाणि य नासाछेयाणि य एवं हिययउपायणाणि य वसणुप्पाडणाणि य उल्लंबणाणि य पाविहिति अणातीयं च अणवदग्गं दीहं जाव वीतिवतिस्सति जहा व से धण्णे सत्थवाहे । एवं खलु जंबू ! समणेणं जाव दोचस्स नायज्झयणस्स अयमट्ठे पण्णत्तेत्तिबेमि ॥ ( सूत्रं ४३ ) वितीयं अज्झयणं समत्तं ॥ २ ॥ 'जहा ण' मित्यादिनाऽपि ज्ञातमेव ज्ञापनीये नियोजितं, 'नन्नत्थ सरीरसारक्खणट्ठाए' चि न शरीरसंरक्षणार्थादन्यत्र For Personal & Private Use Only Page #182 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म- कथाङ्गम्. २ संघाटज्ञाते विशेषोपनयः ॥९ ॥ तदर्थमेवेत्यर्थः 'जहा व से धण्णे'त्ति दृष्टान्तनिगमनं । इह पुनर्विशेषयोजनामिमामभिदधति बहुश्रुताः-इह राजगृहनगरस्था- नीयं मनुष्यक्षेत्रं धन्यसार्थवाहस्थानीयः साधुजीवः विजयचौरस्थानीयं शरीरं पुत्रस्थानीयो निरुपमनिरन्तरानन्दनिबन्धनलेन संयमो, भवति ह्यसत्प्रवृत्तिकशरीरात्संयमविघातः, आभरणस्थानीयाः शब्दादिविषयाः, तदर्थप्रवृत्तं हि शरीरं संयमविघाते प्रवर्तते, हडिबन्धस्थानीयं जीवशरीरयोरविभागेनावस्थानं राजस्थानीयः कर्मपरिणामः राजपुरुषस्थानीयाः कर्मभेदाः लघुखकापराधस्थानीया मनुष्यायुष्कबन्धहेतवः, मूत्रादिमलपरिस्थानीयाः प्रत्युपेक्षणादयो व्यापाराः, यतो भक्तादिदानाभावे यथासौ विजयः प्रश्रवणादिव्युत्सर्जनाय न प्रवर्तितवान् एवं शरीरमपि निरशनं प्रत्युपेक्षणादिषु न प्रवर्तत्ते, पान्थकस्थानीयो मुग्धसाधुः, सार्थवाहीस्थानीया आचार्याः, ते हि विवक्षितसाधुं भक्तादिभिः शरीरमुपष्टम्भयन्तं साध्वन्तरादुपश्रुत्योपालम्भयन्ति विवक्षितसाधुनैव निवेदिते वेदनावैयावृत्त्यादिके भोजनकारणे परितुष्यन्ति चेति, पठ्यते च "सिवसाहणेसु आहारविरहिओ जं न वट्टए देहो । तम्हा धण्णोच विजयं साहू तं तेण पोसेजा ॥" [शिवसाधनेषु आहारविरहितो यन्न प्रवर्त्तते देहः । तसात् धन्य इव विजयं साधुस्तत् तेन पोषयेत् ॥१॥] 'एवं खल्वि'त्यादि निगमन' इतिशब्दः समाप्तौ ब्रवीमीति पूर्ववदेवेति ॥ ज्ञाताधर्मकथायां विवरणतो द्वितीयमध्ययनं समाप्तमिति ॥२०॥ Jain EduA T For Personal & Private Use Only Page #183 -------------------------------------------------------------------------- ________________ अथ तृतीयमण्डकाख्यमध्ययनं, तस्य च पूर्वेण सहायं सम्बन्धः-अनन्तराध्ययने साभिष्वङ्गस्य निरभिष्वङ्गस्य च दोषगुणानभिदधता चारित्रशुद्धिर्विधेयतयोपदिष्टा, इह तु शङ्कितस्य निःशङ्कस्य च तानभिदधता संयमशुद्धेरेव हेतुभूता सम्यक्त्वशुद्धि विधेयतयोपदिश्यते इत्येवंसंबन्धस्यास्येदमुपक्षेपसूत्र जतिणं भंते!समणेणं भगवयामहावीरेणं दोच्चस्स अज्झयणस्स णायाधम्मकहाणं अयमढे पन्नत्ते तइअस्स अज्झयणस्स केअढे पण्णत्ते?, एवं खलु जंबू! तेणं कालेणं२ चंपा नाम नयरी होत्था वन्नओ, तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए सुभूमिभाए नामं उज्जाणे होत्था सबोउय० सुरम्मे नंदणवणे इव सुहसुरभिसीयलच्छायाए समणुषद्धे, तस्स णं सुभूमिभागस्स उजाणस्स उत्तरओ एगदेसंमि मालुयाकच्छए वन्नओ, तत्थ णं एगा वरमऊरी दो पुढे परियागते पिटुंडीपंडुरे निवणे निरुवहए भिन्नमुहिप्पमाणे मऊरी अंडए पसवति २ सतेणं पक्खवाएणं सारक्खमाणी संगोवमाणी संविट्ठमाणी विहरति, तत्थ णं चंपाए नयरीए दुवे सत्यवाहदारगा परिवसंति तं०-जिणदत्तपुत्ते य सागरदत्तपुत्ते य, सहजायया सहवडियया सहपंसुकीलियया सहदारदरिसी अन्नमन्नमणुरत्तया अन्नमन्नमणुवयया अन्नमन्नच्छंदाणुवत्तया अन्नमन्नहियतिच्छियकारया अन्नमन्नेसु गिहेसु किच्चाई करणिजाई पच्चणुभवमाणा विहरन्ति (सूत्रं ४४) 'जइ ण'मित्यादि "एवं खल्वि'त्यादि, प्रकृताध्ययनसूत्रं च समस्तं कण्ठ्यं नवरं 'सबोउए'त्ति सर्वे ऋतवो-वसन्तादयः तत्संपावकुसुमादिभावानां वनस्पतीनां समुद्भवात् यत्र तत्तथा, कचित् 'सबोउय'त्ति दृश्यते, तेन च 'सबोउयपुष्फफलसमिद्धे । in Education Interaoral For Personal & Private Use Only Page #184 -------------------------------------------------------------------------- ________________ O ज्ञाताधर्मकथाङ्गम्. ॥९१॥ ४५ इत्येतत्सचितं, अत एव सुरम्यं नन्दनवनं-मेरोद्वितीयवनं तद्वत् शुभा सुखा वा सुरभिः शीतला च या छाया तया समनुबद्धं- अण्डकव्याप्तं 'दो पुढे'इत्यादि, द्वे-द्विसंख्ये पुष्टे-उपचिते पर्यायेण-प्रसवकालक्रमेणागते पर्यायागते प्राकृतलेन यकारलोपात् परि- जाते मित्रे यागएत्ति भणितं, पिष्टस्य-शालिलोट्टस्य उण्डी-पिण्डी पिष्टोण्डी तद्वत् पाण्डुरे ये ते तथा, निव्रणे-व्रणकै रहिते निरुपहते-18 सू.४४ वातादिभिरनुपहते भिन्ना-मध्यशुषिरा या मुष्टिः सा प्रमाणं ययोः ते भिन्नमुष्टिप्रमाणे मयूर्या अण्डके मयूराण्डके न कुर्कुख्या संकेतःसू. अण्डके प्रसूते-जनयति, संरक्षयन्ती-पालयन्ती सङ्गोपायन्ती-स्थगयन्ती संवेष्टयन्ती-पोषयन्ती, सहजातौ जन्मदिनस्यै-12 कलात सहवृद्धौ-समेतयोर्वृद्धिमुपगतखात् सहपांशुक्रीडितको समानबालभावखात सहदारदर्शिनी समानयौवनारम्भत्वात सहैव-एकावसर एव जातकामविकारतया दारान्-खकीये २ भार्ये तथाविधदृष्टिभिदृष्टवन्तौ अथवा सह-सहितौ सन्तौ अन्योन्यगृहयोारे पश्यतः तत्प्रवेशनेनेत्येवंशीलौ यौ तौ तथा, एतच्चानन्तरोक्तं खरूपमन्योऽन्यानुरागे सति भवतीत्याहअन्योऽन्यमनुरक्तौ-स्नेहवन्तौ अत एवान्योऽन्यमनुव्रजत. इत्यन्योऽन्यानुव्रजौ, एवं छन्दोऽनुवर्तकौ-अभिप्रायानुवर्त्तिनौ एवं हृदयेप्सितकारको 'किच्चाई करणीयाईति कर्तव्यानि यानि प्रयोजनानीत्यर्थः अथवा कृत्यानि-नैत्यिकानि करणीयानि-कादाचित्कानि 'प्रत्यनुभवन्तौ' विदधानौ। तते णं तेसिं सत्थवाहदारगाणं अन्नया कयाई एगतओ सहियाणं समुवागयाणं सन्निसन्नाणं सन्निविट्ठाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पज्जित्था-जन्नं देवाणुप्पिया! अम्हं सुहं वा दुक्खं वा पञ्चज्जा वा विदेसगमणं वा समुप्पजति तन्नं अम्हेहिं एगयओ समेच्चा णित्थरियचंतिकट्ठ अन्नमन्नमेयारूवं संगारंपडिसुणेति dain Education International For Personal & Private Use Only Page #185 -------------------------------------------------------------------------- ________________ २सकम्मसंपउत्ता जाया यावि होत्था।(सूत्रं४५)तत्थ णं चंपाए नयरीए देवदत्ता नामंगणिया परिवसइ अड्डा जाव भत्तपाणा चउसढिकलापंडिया चउसहिगणियागुणोववेया अउणत्तीसं विसेसे रममाणी एकवीसरतिगुणप्पहाणा बत्तीसपुरिसोवयारकुसला णवंगसुत्तपडिबोहिया अट्ठारसदेसीभासाविसारया सिंगारागारचारुवेसा संगयगयहसिय० ऊसियझया सहस्सलंमा विदिन्नछत्तचामरबालवियणिया कन्नीरहप्पयाया यावि होत्था बहूणं गणियासहस्साणं आहेवचं जाव विहरति, तते णं तेसिं सत्यवाहदारंगाणं अन्नया कदाइ पुत्वावरण्हकालसमयंसि जिमियभुत्तुत्तरागयाणं समाणाणं आयन्ताणं चोक्खाणं परमसुतिभूयाणं सुहासणवरगयाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पन्जित्था, तं सेयं खलु अम्हं देवाणुप्पिया! कल्लं जाव जलते विपुलं असणं ४ उवक्खडावेत्ता तं विपुलं असणं ४ धृवपुप्फगंधवत्थं गहाय देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उज्जाणस्स उजाणसिरिं पचणुभवमाणाणं विहरित्तएत्तिकट्ठ अन्नमन्नस्स एयमटुं पडिसुणेति २ कल्लं पाउन्भूए कोडुंबियपुरिसे सद्दावेंति २ एवं वदासी-गच्छह णं देवाणुप्पिया! विपुलं असणं ४ उवक्खडेह २ तं विपुलं असणं ४ धूवपुप्पं गृहाय जेणेव सुभूभिभागे उज्जाणे जेणेव णंदापुक्खरिणी तेणामेव उवागच्छह २ नंदापुक्खरिणीतो अदूरसामंते थूणामंडवं आहणह २ आसितसम्मज्जितोवलित्तं सुगंध जाव कलियं करेह २ अम्हे पडिवालेमाणा२चिट्ठह जाव चिट्ठति, तए णं सत्थवाहदारगा दोचंपि कोडुंबियपुरिसे सद्दावेंति २ एवं वदासी-खिप्पामेव लहुकरणजुत्तजो For Personal & Private Use Only Page #186 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ३अण्डक ज्ञाते देव18 दत्तासंगमः 18 सू. ४६ ॥ ९२॥ तियं समखुरवालिहाणं समलिहियतिक्खग्गसिंगएहिं रययामयघंटसुत्तरज्जुपवरकंचणखचियणत्थपग्गहोवग्गहितेहिं नीलुप्पलकयामेलएहिं पवरगोणजुवाणएहिं नाणामणिरयणकंचणघंटियाजालपरिक्खित्तं पवरलक्षणोववेयं जुत्तमेव पवहणं उवणेह, तेऽवि तहेव उवणेति,तते णं से सत्थवाहदारगा पहाया.जाव सरीरा पवहणं दुरूहंति २ जेणेवदेवदत्ताए गणियाए गिहं तेणेव उवागच्छंति २त्ता पवहणातो पच्चोरुहति २ देवदत्ताए गणियाए गिहं अणुपविसेंति, तते णं सा देवदत्ता गणिया सत्थवाहदारए एजमाणे पासति २ हह २ आसणाओ अन्भुढेति २ सत्तट्ठ पदातिं अणुगच्छति २ ते सत्यवाहदारए एवं वदासी-संदिसंतु णं देवाणुप्पिया! किमिहागमणप्पतोयणं, तते णं ते सत्यवाहदारगा देवदत्तं गणियं एवं वदासी-इच्छामो णं देवाणुप्पिए! तुम्हेहिं सर्द्धि सुभूमिभागस्स उजाणस्स उजाणसिरिं पञ्चणुन्भवमाणा विहरित्तए, तते णं सा देवदत्ता तेसिं सत्थवाहदारगाणं एतमढे पडिसुणेति २ ण्हाया कयकिच्चा किं ते पवर जाव सिरिसमाणवेसा जेणेव सत्यवाहदारगा तेणेव समागया, तते णं ते सत्यवाहदारगा देवदत्ताए गणियाए सद्धिं जाणं दुरूहति २ चंपाए नयरीए मझमझेणं जेणेव सुभूमिभागे उजाणे जेणेव नंदापुक्खरिणी तेणेव उवागच्छंति २ पवहणातो पचोरुहंति २नंदापोक्खरिणी ओगाहिंति २जलमजणं करेंति जलकीडं करेंतिण्हाया देवदत्ताए सद्धिं पञ्चुत्तरंति जेणेव थूणामंडवे तेणेव उवागच्छंति २ थूणामंडवं अणुपविसंति २ सबालंकारविभूसिया आसत्था वीसत्था सुहासणवरगया देवदत्ताए सद्धिं तं विपुलं असणं ४ घूवपु ॥२२॥ For Personal & Private Use Only Page #187 -------------------------------------------------------------------------- ________________ प्फगंधवत्थं आसाएमाणा वीसाएमाणा परिभुंजेमाणा एवं च णं विहरंति, जिमियभुत्तुत्तरागयाविय णं समाणा देवदत्ताए सद्धिं विपुलाति माणुस्सगाई कामभोगाई भुंजमाणा विहरति । (सूत्रं ४६) 'एगउत्ति कचिदेकसिन् देशे सहितयोः-मिलितयोः समुपागतयोरेकतरस्य गृहे सविषण्णयोः-उपविष्टयोः संनिविष्टयो:|संहततया स्थिरसुखासनतया च व्यवस्थितयोमिथःकथा-परस्परकथा तस्यां समुल्लापो-जल्पो यः स तथा समुदपद्यत, 'समेच'त्ति समेत्य पाठान्तरे 'संहिच'त्ति संहत्य सह संभूय 'संगारंति सङ्केतं 'पडिसुणेति'त्ति अभ्युपगच्छतः। 'चउसट्ठी'त्यादि, चतुःषष्टिकलाः गीतनृत्यादिकाः स्त्रीजनोचिता वात्स्यायनप्रसिद्धाः चतुःषष्टिगणिकागुणाः आलिङ्गनादिकानामटानां क्रियाविशेषाणां प्रत्येकमष्टभेदलाव, एतेऽपि वात्स्यायनप्रसिद्धाः, एवं विशेषादयोऽपि, 'नवंगसुत्तपडिबोहियत्ति प्राग्वत् नवयौवनेति भावः 'संगयगयहसिय'इत्येनेनेदं सूचितं 'संगयगयहसियभणियविहियविलाससललियसलावनिउणजुत्तोवयारकुसला' व्याख्या बस्य पूर्ववत्, वाचनान्तरे त्विदमधिकं 'सुंदरथणजघणवयणचरणनयणलावण्णरूवजोवणविलासकलिया' उच्छ्रितध्वजा सहस्रर्भाव्यां लाभो यस्याः सा तथा, वितीर्णानि राज्ञा छत्रचामराणि वालवीजनिका च-चामरविशेषो यस्याः सा तथा, कीरथा-प्रवहणविशेषस्तेन प्रयात-गमनं यस्याः सा तथा, कीरथो हि ऋद्धिमतां केषांचिदेव भवतीति सोऽपि तस्या अस्तीत्यतिशयप्रतिपादनार्थोऽपिशब्द इति, स्थूणाप्रधानो वस्त्राच्छादितो मण्डपः स्थूणामण्डपः 'आहणह'त्ति निवेशयतेति भावः, 'लघुकरणे'त्यादि, लघुकरणं गमनादिका शीघ्रक्रिया दक्षत्वमित्यर्थः तेन युक्ता ये पुरुषास्तैोजितं-यत्रयूपादिभिः सम्बन्धितं यत्तत्तथा प्रवहणमिति सम्बन्धः, पाठान्तरेण 'लहुकरणजुत्तएहिंति तत्र लघुकरणेन-दक्षत्वेन युक्तौ For Personal & Private Use Only Page #188 -------------------------------------------------------------------------- ________________ ४८ ज्ञाताधर्म योजितौ यौ तौ तथा ताभ्यां, ककार इह स्वार्थिकः, गोयुवभ्यां युक्तमेव प्रवहणमुपनयतेति सम्बन्धः, समखुरवालधानौ-समानशफकथाङ्गम्. RI पुच्छौ समे-तुल्ये लिखिते-शस्त्रेणापनीतबाह्यत्वक्के तीक्ष्णे शृङ्गे ययोस्तौ तथा, ततः कर्मधारयः, ताभ्यां, वाचनान्तरे 'जंबूण-18 जाते उद्या यमयकलावजुत्तपइविसिट्टएहि' जम्बूनदमयौ-सुवर्णमयौ कलापौ-कण्ठाभरणविशेषौ योके च-यूपेन सह कण्ठसंयमनरज्जू श्रीअनु॥१३॥ प्रतिविशिष्टे ययोस्तौ च तथा ताभ्यां, रजतमयौ-रूप्यविकारौ घण्टे ययोस्तौ तथा, सूत्ररज्जुके-कासिकसूत्रदवरकमय्यौ वरक | भवः सू. नकखचिते ये नस्ते-नासिकान्यस्तरज्जुके तयोः प्रग्रहेण-रश्मिना अवगृहीतकौ-बद्धौ यौ तथा ततः कर्मधारयोऽतः ताभ्यां, ७ अण्डनीलोत्पलकृतापीडाभ्यां आपीड:-शेखरः, प्रवरगोयुवभ्यां, नानामणिरत्नकाञ्चनघण्टिकाजालेन परिक्षिप्तं प्रवरलक्षणोपेतं, वाचना-1 कगुहः सू. न्तरेऽधिकमिदं 'सुजातजुगजुत्तउज्जुगपसत्थसुविरइयनिम्मिय'ति तत्र सुजातं-सुजातदारुमयं युगं-यूपः युक्तं-संगतं ऋजुकं-सरलं प्रशस्तं-शुभं सुविरचितं-सुघटितं निम्मितं-निवेशितं यत्र तत्तथा, युक्तमेव-सम्बद्धमेव प्रवहणं-यानं परिदक्षगत्रीत्यर्थः "किन्ते जाव सिरी'त्यादि व्याख्यातं धारिणीवर्णके। तते णं ते सत्यवाहदारगा पुत्वावरण्हकालसमयंसि देवदत्ताए गणियाए सद्धिं थूणामंडवाओ पडिनिक्खमंति २ हत्थसंगेल्लीए सुभूमिभागे बहसु आलिघरएसु य कयलीघरेसु य लयाघरएसु य अच्छणघरएसु य पेच्छणघरएसु य पसाहणघरएसु य मोहणघरएसु य सालघरएसु य जालघरएसु य कुसुमघरएसु य उजाणसिरिं पच्चणुभवमाणा विहरंति (सूत्रं ४७) तते णं ते सत्यवाहदारया जेणेव से मालुयाकच्छए तेणेव पहारेत्थ गमणाए,तते णंसावणमऊरी ते सत्यवाहदारए एजमाणे पासति २ भीया ॥२३॥ For Personal & Private Use Only Page #189 -------------------------------------------------------------------------- ________________ तत्था० महया २ सद्देणं केकारवं विणिम्मुयमाणी २ मालुयाकच्छाओ पडिनिक्खमति २ एगंसि रुक्खमालयंसि ठिच्चा ते सत्यवाहदारए मालुयाकच्छयं च अणिमिसाए दिट्ठीए पेहमाणी २ चिट्ठति । तते णं ते सत्थवाहदारगा अण्णमन्नं सद्दावेंति २ एवं वदासी-जहा णं देवाणुप्पिया! एसा वणमऊरी अम्हे एजमाणा पासित्ता भीता तत्था तसिया उबिग्गा पलाया महता २ सद्देणं जाव अम्हे मालुयाकच्छयं च पेच्छमाणी २ चिट्ठति तं भवियवमेत्थ कारणेणंतिकट्ठ मालुयाकच्छयं अंतो अणुपविसंति २ तत्थ णं दो पुढे परियागये जाव पासित्ता अन्नमन्नं सद्दावेंति २ एवं वदासी-सेयं खलु देवाणुप्पिया! अम्हे इमे वणमऊरीअंडए साणं जाइमंताणं कुकुडियाणं अंडएसु अ पक्खिवावेत्तए, तते णं ताओ जातिमन्ताओ कुक्कुडियाओ ताए अंडए सए य अंडए सएणं पक्खवाएणं सारक्खमाणीओ संगोवेमाणीओ विहरिस्संति, तते णं अम्हं एत्थं दो कीलावणगा मऊरपोयगा भविस्संतित्तिक१ अन्नमन्नस्स एतमढें पडिसुणेति २ सए सए दासचेडे सद्दावेंति २ एवं वदासी-गच्छह णं तुम्भे देवाणुणुप्पिया! इमे अंडए गहाय सगाणं जाइमंताणं कुकुडीणं अंडएसु पक्खिवह जाव तेवि पक्खिवेंति, तते णं ते सत्यवाहदारगा देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उजाणस्स उजाणसिरिं पचणुभवमाणा विहरित्ता तमेव जाणं दुरूढा समाणा जेणेव चंपानयरीए जेणेव देवदत्ताए गणियाए गिहे तेणेव उवागच्छंति २ देवदत्ताए गिह अणुपविसंति २ देवदत्ताए गणियाए विपुलं जीवियारिहं पीइदाणं दल For Personal & Private Use Only woularjainelibrary.org Page #190 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. |३अण्डकज्ञाते सागरदत्तनिरा|शा सू.४९ ॥९४॥ यंति २ सकारेंति २ सम्माणेति २ देवदत्ताए गिहातो पडिनिक्खिमंति २ जेणेव सयाई २ गिहाई तेणेव उवागच्छंति २ सकम्मसंपत्ता जाया यावि होत्था (सूत्रं ४८) तते णं जे से सागरदत्तपुत्ते सत्यवाहदारए से णं कल्लं जाव जलंते जेणेव से वणमऊरीअंडए तेणेव उवागच्छति २ तंसि मऊरीअं. डयंसि संकिते कंखिते वितिगिच्छासमावन्ने भेयसमावन्ने कलुससमावन्ने किन्नं ममं एत्थ किलावणमऊरीपोयए भविस्सति उदाहुणो भविस्सइत्तिकट्ठ तं मरीअंडयं अभिक्खणं २ उव्वत्तेति परियत्तेत्ति आसारेति संसारेति चालेति फंदेह घद्देति खोभेति अभिक्खणं २ कन्नमूलंसि टिट्टियावेति, तते णं से मऊरीअंडए अभिक्खणं २ उच्वत्तिजमाणे जाव टिहियावेजमाणे पोच्चडे जाते यावि होत्था, तते णं से सागरदत्तपुत्ते सत्यवाहदारए अन्नया कयाईजेणेव से मऊरअंडए तेणेव उवागच्छति २ तं मऊरीअंडयं पोच्चडमेव पासति २ अहोणं ममं एस कीलावणए मऊरीपोयए ण जाएत्तिक? ओहतमण जाव झियायति। एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा आयरियउवज्झयाणं अंतिए पवतिए समाणे पंचमहत्वएसु जाव छज्जीवनिकाएमु निग्गंथे पावयणे संकिते जाव कलुससमावन्ने से णं इह भवे चेव बहणं समणाणं बहणं समणीणं सावगाणं साविगाणं हीलणिजे निंदणिजे खिंसणिज्जे गरहणिज्जे परिभवणिज्जे परलोएविय णं आगच्छति बहणि दंडणाणि य जाव अणुपरियहए (सूत्रं ४९) तते णं से जिणदत्तपुत्ते जेणेव से मऊरीअंडए तेणेव उवागच्छति २तंसि मउरीअंडयंसि निस्संकिते,सुवत्तए णं मम एत्थ ९४॥ dain Education International For Personal & Private Use Only Page #191 -------------------------------------------------------------------------- ________________ कीलावणए मऊरीपोयए भविस्सतीतिकट्टतं मउरीअंडयं अभिक्खणं २ नो उत्तेत्ति जाव नो टिहियावेति, तते णं से मउरीअंडए अणुवत्तिज्जमाणे जाव अटिट्टियाविजमाणे तेणं कालेणं तेणं समएणं उन्भिन्ने मऊरिपोयए एत्थ जाते, तते णं से जिणदत्तपुत्ते तं मऊरपोययं पासति २ हह तुढे मऊरपोसए सद्दावेति २ एवं वदासी-तुन्भे णं देवाणुप्पिया! इमं मऊरपोययं बहूहिं मऊरपोसणपाउग्गेहिं दबेहिं अणुपुचणं सारक्खमाणा संगोवेमाणा संवड्वेह नहल्लगं च सिक्खावेह, तते णं ते मऊरपोसगा जिणदत्तस्स पुत्तस्स एतमढे पडिसुणेति २ तं मउरपोययं गेण्हंति जेणेव सए गिहे तेणेव उवागच्छंति २ तं मयूरपोयगं जाव नहल्लगं सिक्खावेंति । तते णं से मऊरपोयए उम्मुक्कबालभावे विनाय. जोवणग. लक्खणवंजण माणुम्माणप्पमाणपडिपुन्न० पक्खपेहुणकलावे विचित्तपिच्छे सतचंदए नीलकंठए नचणसीलए एगाए चप्पुडियाए कयाए समाणीए अणेगातिं नटुल्लगसयाति केकारवसयाणि य करेमाणे विहरति, तते णं ते मऊरपोसगा तं मऊरपोयगं उम्मुक्कजाव करेमाणं पासित्ता २ तं मऊरपोयगं गेण्हंति २ जिणदत्तस्स पुत्तस्स उवणेति, तते णं से जिणदत्तपुत्ते सत्थवाहदारए मउरपोयगं उम्मुक्त जाव करेमाणं पासित्ता हहतुढे तेसिं विपुलं जीवियारिहं पीतिदाणं जाव पडिविसज्जेइ, तए णं से मऊरपोतए जिणदत्तपुत्तेणं एगाए चप्पुडियाए कयाए समाणीए णंगोलाभंगसिरोधरे सेयावंगे गिण्हइ अवयारियपइन्नपक्खे उक्खित्तचंदकातियकलावे केक्काइयसयाणि विमुच्चमाणे णच्चइ, तते णं से जिणदत्तपुत्ते जीवियारिणदत्तपुत्ते सत्पासित्ता तयाणि यकमाए नच Jain Educa For Personal & Private Use Only Page #192 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्, ३अण्डकज्ञाते जिनदत्तस्या ॥१५॥ | शापूर्तिः - सू. ५० तेणं मउरपोयएणं चंपाए नयरीए सिंघाडग जाव पहेसु सतिएहि य साहस्सिएहि य सयसाहस्सिएहि य पणिएहि य जयं करेमाणे विहरति । एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा पवतिए समाणे पंचसु महत्वएसु छसु जीवनिकाएसु निग्गंथे पावयणे निस्संकिते निकंखिए निवितिगिच्छे से णं इह भवे चेव बहूणं समणाणं समणीणं जाव वीतिवतिस्सति । एवं खलु जंबू ! समणेणं० णायाणं तच्चस्स अज्झयणस्स अयमढे पन्नत्तेत्ति बेमि (सूत्रं ५०) तचं नायज्झयणं समत्तं ॥३॥ | 'हत्थसंगेल्लीए'त्ति अन्योऽन्यं हस्तावलम्बनेन, आलिघरसु य कयलिघरएसुय' आलीकदल्यौ वनस्पतिविशेषौ, लताघरऐसुय' लताः-अशोकादिलता 'अच्छणघरएसु य' अच्छणंति-आसनं, पेच्छणघरएसु य' प्रेक्षणं-प्रेक्षणकं, पसाहणघरएसु च'प्रसाधनं-मण्डनं, मोहणघरएसुय'मोहनं-निधुवनं, सालघरएसुय'सालाः-शाखाः अथवा शाला-वृक्षविशेषाः,'जालघरएसुय' जालगृहं-जालकान्वितं, 'कुसुमघरएसु य' कुसुमप्रायवनस्पतिगृहेष्वित्यर्थः, कचित्कदलीगृहादिपदानि यावच्छब्देन मूच्यन्त इति, शङ्कित:-किमिदं निष्पत्स्यते न वेत्येवं विकल्पवान् कासितः-तत्फलाकाङ्क्षावान् कदा निष्पत्स्यते इतो विवक्षितं फलमित्यौत्सुक्यवानित्यर्थः विचिकित्सितः-जातेऽपीतो मयूरपोतेऽतः किं मम क्रीडालक्षणं फलं भविष्यति न वेत्येवं फलं प्रति शङ्कावान्, किमुक्तं भवति ?-भेदसमापनो मतेद्वैधाभाव प्राप्तः सद्भावासद्भावविषयविकल्पव्याकुलित इति भावः, कलु- पसमापन्नो-मतिमालिन्यमुपगतः, एतदेव लेशत आह-'किन्न'मित्यादि, उद्वर्तयति-अधोदेशस्योपरिकरणेन परिवर्तयतितथैव पुनः स्थापनेन 'आसारयति' ईषत्स्वस्थानत्याजनेन 'संसारयति' पुनरीषत्स्वस्थानात् स्थानान्तरनयनेन चाल ॥१५॥ For Personal & Private Use Only Page #193 -------------------------------------------------------------------------- ________________ सनीयो जनमध्ये गहण 'विनायपरिणयमारणों पक्षौ 'पेहुणकलाप्यवसक्ताः संवद्धाचन यति-स्थानान्तरनयनेन स्पन्दयति-किंचिच्चलनेन घट्टयति-हस्तस्पर्शनेन क्षोभयति-ईषभूमिमुत्कीर्य तत्प्रवेशनेन 'कण्णमलंसित्ति स्वकीयकर्णसमीपे धृत्वा 'टिट्टियावेति' शब्दायमानं करोति 'पोचडं'ति असारं, हीलनीयो गुरुकुलाद्युद्धट्टनतः निन्दनीयः कुत्सनीयो-मनसा खिंसनीयो-जनमध्ये गर्हणीयः-समक्षमेव च परिभवनीयोऽनभ्युत्थानादिभिः, मयूरपोषका ये मयरान पुष्णन्ति । 'नदृल्लगं'ति नाट्यं 'विनाये'त्यादौ 'विनायपरिणयमेत्ते जोवणगमणुपत्ते लक्खणवंजणगुणोववेए' इत्येवें दृश्यं, मानेन-विष्कम्भतः उन्मानेन-बाहल्यतः प्रमाणेन च-आयामतः परिपूर्णी पक्षौ 'पेहुणकलावि'त्ति मयूराङ्गकलापश्चा यस्य स तथा, विचित्राणि पिच्छानि शतसंख्याश्च चन्द्रका यस्य स तथा, वाचनान्तरे विचित्राः-पिच्छेष्ववसक्ताः संबद्धाश्चन्द्रका यस्य स विचित्रपिच्छावसक्तचन्द्रकः नीलकण्ठको नर्तनशीलकः चप्पुटिका-प्रतीता केकायितं-मयूराणां शब्दः एकस्यां चप्पुटिकायां कृतायां सत्यां 'णंगोलाभंगसिरोहरि'त्ति लाङ्गुलाभङ्गवत्-सिंहादिपुच्छवक्रीकरणमिव शिरोधरा-ग्रीवा यस्य | स तथा, स्वेदापनो-जातवेदः श्वेतापाङ्गो वा सितनेत्रान्तः अवतारितौ-शरीरात्पृथक्कृतौ प्रकीर्णी-विकीर्णपिच्छौ पक्षी यस्य स तथा, ततः पदद्वयस्य कर्मधारयः, उत्क्षिप्तः-ऊवीकृतश्चन्द्रकादिक:-चन्द्रकप्रभृतिकमयूराङ्गकविशेषोपेतश्चन्द्रकै रचितैर्वा कलापः-शिखण्डो येन स तथा, केकायितशतं-शब्दविशेषशतं 'पणिएहिंति पणितैः-व्यवहारैर्होद्दादिभिरित्यर्थः 'एवमेवे'त्यादि उपनयवचनमिति, भवन्ति चात्र गाथा:-'जिणवरभासियभावेसु भावसच्चेसु भावओ मइमं । नो कुन्जा संदेहं संदेहोऽणत्थहेउत्ति ॥१॥ निस्संदेहत्तं पुण गुणहेउं जं तओ तयं कजं । एत्थं दो सिद्विसुया अंडयगाही उदाहरणं ॥२॥ तथा 'कत्थइ मइदुबल्लेण तविहायरियविरहओ वा वि । नेयगहणत्तणेणं नाणावरणोदएणं च ॥३॥ हेऊदाहरणासंभवे य For Personal & Private Use Only Page #194 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. कूर्मज्ञातं सू.५१ ॥१६॥ सइ सुटू जं न युज्झिज्जा । सबन्नुमयमवितहं तहावि इइ चिंतए मइमं ॥४॥ अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जियरागदोसमोहा य णनहावाइणो तेण ॥५॥" [जिनवरभाषितेषु भावेषु भावसत्येषु भावतो मतिमान् । न कुर्यात् संदेहं संदेहोऽनर्थहेतुरिति ॥१॥ निस्संदेहत्वं पुनर्गुणहेतुर्यत्ततस्तकत् कार्य अत्र द्वौ श्रेष्ठिसुतौ अण्डकग्राहिणाबुदाहरणं ॥२॥ कचित् मतिदौर्बल्येन तद्विधाचार्यविरहतो वापि । ज्ञेयगहनत्वेन ज्ञानावरणोदयेन च ॥३॥ हेतूदाहरणासंभवे च सति सुष्टु यन्त्र बुध्येत । सर्वज्ञमतमवितथं तथापि इति चिन्तयेत् मतिमान् ॥ ४॥ अनुपकृतपरानुग्रहपरायणा यद् जिना जगत्प्रवराः। जितरागद्वेषमोहाश्च नान्यथावादिनस्तेन ॥५॥] तृतीयमध्ययनं विवरणतः समाप्तं ॥ 299ce अथ कूर्माभिधानं चतुर्थमध्ययनं विवियते, अस्य चायं पूर्वेण सहाभिसम्बन्धः-अनन्तराध्ययने प्रवचनार्थेषु शङ्किताशतितयोःप्राणिनोर्दोषगुणावुक्ताविह तु पञ्चेन्द्रियेषु गुप्तागुप्तयोस्तावेवाभिधीयते इत्येवंसम्बन्धस्यास्येदमुपक्षेपादिसूत्र जति णं भंते ! समणेणं भगवया महावीरेणं नायाणं तच्चस्स नायज्झयणस्स अयमढे पन्नत्ते चउत्थस्स णं णायाणं के अढे पन्नत्ते, एवं खलु जंबू! तेणं कालेणं २ वाणरसी नामं नयरी होत्था वन्नओ, तीसे णं वाणारसीए नयरीए बहिया उत्तरपुरच्छिमे दिसिभागे गंगाए महानदीए मयंगतीरद्दहे नामं दहे होत्था, अणुपुवसुजायवप्पगंभीरसीयलजले अच्छविमलसलिलपलिच्छन्ने संछन्नपत्तपुप्फपलासे बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहसपत्तकेसरपुप्फोवचिए पासादीए ४, तत्थ MI॥१६॥ Jain Education a l For Personal & Private Use Only Page #195 -------------------------------------------------------------------------- ________________ णं बहणं मच्छाण य कच्छभाण य गाहाण य मगराण य सुंसुमाराण य सइयाण य साहस्सियाण य सयसाहस्सियाण य जूहाइं निब्भयाइं निरुविग्गाइं सुहंसुहेणं अभिरममाणगातिं २ विहरंति, तस्स णं मयंगतीरद्दहस्स अदूरसामंते एत्थ णं महं एगे मालुयाकच्छए होत्था वन्नओ, तत्थ णं दुवे पावसियालगा परिवसंति, पावा चंडा रोद्दा तल्लिच्छा साहसिया लोहितपाणी आमिसत्थी आमिसाहारा आमिसप्पिया आमिसलोला आमिसं गवेसमाणा रत्तिं वियालचारिणो दिया पच्छन्नं चावि चिट्ठति, तते णं ताओ मयंगतीरहहातो अन्नया कदाई सूरियंसि चिरत्थमियंसि लुलियाए संझाए पविरलमाणुसंसि णिसंतपडिणिसंतंसि समाणंसि दुवे कुम्मगा आहारत्थी आहारं गवेसमाणा सणियं २ उत्तरंति, तस्सेव मयंगतीरद्दहस्स परिपेरंतेणं सवतो समंता परिघोलेमाणा २ वित्तिं कप्पेमाणा विहरंति, तयणंतरं च णं ते पावसियालगा आहारत्थी जाव आहारं गवेसमाणा मालुयाकच्छयाओ पडिनिक्खमंति २त्ता जेणेव मयंगतीरे दहे तेणेव उवागच्छंति तस्सेव मयंगतीरद्दहस्स परिपेरंतेणं परिघोलेमाणा २ वित्तिं कप्पेमाणा विहरंति, तते णं ते पावसियाला ते कुम्मए पासंति २ जेणेव ते कुम्मए तेणेव पहारेत्थ गमणाए, तते णं ते कुम्मगा ते पावसियालए एजमाणे पासंति २ भीता तत्था तसिया उविग्गा संजातभया हत्थे य पादे य गीवाए य सएहिं २ काएहिं साहरंति २ निचला निप्फंदा तुसिणीया संचिट्ठति, तते णं ते पावसियालया जेणेव ते कुम्मगा तेणेव उवागच्छंति २ ते कुम्मगा सबतो Jain Education international For Personal & Private Use Only Page #196 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. कूर्मज्ञातं सू. ५१ ॥९७॥ समन्ता उच्चतेंति परियत्तेति आसारैति संसारेति चालेंति घटेति फंदेति खोभेति नहोहिं आलंपति तेहि य अक्खोडेंति नो चेव णं संचाएंति तेसिं कुम्मगाणं सरीरस्स आबाहं वा पवाहं वा वाबाहं वा उप्पाएत्तए छविच्छेयं वा करेत्तए, तते णं ते पावसियालया एए कुम्मए दोचंपि तचंपि सघतो समंता उच्चतेति जाव नो चेव णं संचाएन्ति करेत्तए, ताहे संता तंता परितंता निविना समाणा सणियं २ पच्चोसकेंति एगंतमवक्कमंति निचला निप्पंदा तुसिणीया संचिट्ठति, तत्थ णं एगे कुम्मगे ते पावसियालए चिरंगते दूरंगए जाणित्ता सणियं २ एगं पायं निच्छुभति, तते णं ते पावसियाला तेणं कुम्मएणं सणियं २ एगं पायं नीणियं पासंति २ ताए उक्किट्ठाए गईए सिग्धं चवलं तुरियं चंडं जतिणं वेगितं जेणेव से कुम्मए तेणेव उवागच्छंति २ तस्स णं कुम्मगस्स तं पायं नखेहिं आलंपति दंतेहिं अक्खोडेंति ततो पच्छा मंसंच सोणियं च आहारेंति २ तं कुम्मगं सवतो समंता उच्चतंति जाव नो चेव णं संचाइन्ति करेत्तए ताहे दोचंपि अवक्कमति एवं चत्तारिवि पाया जाव सणियं २ गीवं णीणेति, तते णं ते पावसियालगा तेणं कुम्मएणं गीणीणियं पासंति २ सिग्धं चवलं ४ नहेहिं दंतेहिं कवालं विहाडेंति २ तं कुम्मगं जीवियाओ ववरोवेंति २ मंसं च सोणियं च आहारेंति, एवामेव समणाउसो! जो अम्हं निग्गंथो वा २ आयरियउवज्झायाणं अंतिए पञ्चतिए समाणे पंच(से) इंदिया अगुत्ता भवंति से णं इह भवे चेव बहूणं समणाणं ४ हीलणिज्जे परलोगेऽविय णं आगच्छति बहूणं दंडणाणं जाव अणुपरि ॥९७॥ For Personal & Private Use Only Page #197 -------------------------------------------------------------------------- ________________ यहति, जहा से कुम्मए अगुत्तिंदिए, तते णं ते पावसियालगा जेणेव से दोचए कुम्मए तेणेव उवागच्छति २ तं कुम्मगं सङ्घतो समंता उघतेंति जाव दंतेहिं अक्खुडेंति जाव करेत्तए, तते णं ते पावसियालगा दोचंपि तच्चपि जाव नो संचाएन्ति तस्स कुम्मगस्स किंचि आबाहं वा विवाहं वा जाव छविच्छेयं वा करेत्तए ताहे संता तंता परितंता निधिन्ना समाणा जामेव दिसिं पाउन्भूता तामेव दिसिं पडिगया, तते णं से कुम्मए ते पावसियालए चिरंगए दूरगए जाणित्ता सणियं २ गीवं नेणेति २ दिसावलोयं करेइ २ जमगसमगं चत्तारिवि पादे नीणेति २ताए उक्किट्ठाए कुम्मगईए वीइवयमाणे २ जेणेव मयंगतीरद्दहे तेणेव उवागच्छइ २ मित्तनातिनियगसयण संबंधिपरियणेणं सद्धिं अभिसमन्नागए यावि होत्था, एवामेव समणाउसो ! जो अहं समणो वा २ पंच से इंदियातिं गुत्तातिं भवंति जाव जहा उसे कुम्मए गुतिदिए । एवं खलु जंबू ! समणेणं भगवया महावीरेणं चउत्थस्स नायज्झयणस्स अयमद्वे पण्णत्तेत्ति बेमि ॥ (सूत्रं ५१ ) चउत्थं नायऽज्झयणं समत्तं ॥ ४ ॥ 'जई'त्यादि, सुगमं सर्वं, नवरं 'मयंगतीरद्द हे 'त्ति मृतगङ्गातीरहद : मृतगङ्गा यत्र देशे गङ्गाजलं व्यूढमासीदिति, 'आनुपूर्व्येण' परिपाट्या सुष्ठु जाता वप्राः - तटा यत्र स तथा गम्भीरं - अगाधं शीतलं जलं यत्र स तथा ततः पदद्वयस्य कर्मधारयः, कचिदिदमधिकं दृश्यते ' अच्छविमलसलिल पलिच्छने प्रतीतं नवरं भृतत्वात्प्रतिच्छन्नः - आच्छादितः कचित्तु 'संछन्ने 'त्यादि - सूचनादिदं दृश्यं संछन्न पउमपत्तभिसमुणाले ' संछन्नानि - आच्छादितानि पत्रैः पत्रैश्च - पद्मिनीदलैः विशानि - पद्मिनीमूलानि For Personal & Private Use Only Page #198 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथानम्. मृणालानि च-नलिननालानि यत्र स तथा, कचिदेवं पाठः 'संछन्नपस्तपुण्फपलासे संछन्नैः पत्रैः-पभिनीदलैः पुष्पपलाशै-18 श्व-कुसुमदलैयः स तथा 'बहुउप्पलकुमुयनलिणसुभगसोगंधियडरीयमहापुंडरीयसयपत्तसहस्सपत्तकेसरफुल्लोवइए' बहुभिरुत्प-18स.५१ लादिभिः केसरप्रधानैः फुल्लैः-जलपुष्पैरुपचितः-समृद्धो यः स तथा, तत्रोत्पलानि-नीलोत्पलादीनि कुमुदानि-चन्द्रबोध्यादीनि पुण्डरीकाणि-सितपद्मानि शेषाणि लोकरूढ्याऽवसेयानि 'छप्पयपरिभुज्जमाणकमले अच्छविमलसलिलपत्थपुण्णे अच्छं च विमलं च यत्सलिलं-जलं पथ्यं-हितं तेन पूर्णः 'परिहत्थभमंतमच्छकच्छभअणेगसउणगणमिहुणपविचरिए' 'परिहत्थति दक्षा भ्रमन्तो मत्स्याः कच्छपाश्च यत्र स तथा अनेकानि शकुनगणानां मिथुनानि प्रविचरितानि यत्र स तथा, ततः पदद्वयस्य कर्मधारयः, 'पासाईए दरिसणिजे अभिरूवे पडिरूवे' इति प्राग्वत् , 'पावेत्यादि, पापौ पापकारिखात् चण्डौ क्रोधनखात रौद्रौ भीषणाकारतया तत्तद्विवक्षितं वस्तु लब्धुमिच्छत इति तल्लिप्सू साहसिकौ-साहसात् प्रवृत्तौ लोहितौ पाणी-अग्रिमौ पादौ ययोस्तौ तथा, लोहितपानं वा अनयोरस्तीति लोहितपानिनौ, आमिष-मांसादिकमर्थयतः-प्रार्थयतो यौ तौ तथा, आमिषाहारौ-मांसादिभोजिनौ आमिषप्रियौ-वल्लभमांसादिको आमिषलोलौ-आमिषलम्पटौ आमिषं गवेषयमाणो सन्तौ रात्रौरजन्यां विकाले च-सन्ध्यायां चरत इत्येवंशीलौ यौ तौ तथा, दिवा प्रच्छन्नं चापि तिष्ठतः । 'सूरिए'इत्यादि, सूर्ये-भास्करे 'चिरास्तमिते' अत्यन्तास्तं गते 'लुलितायां' अतिक्रान्तप्रायायां सन्ध्यावां 'पविरलमाणुस्संसि चिसंतपडिनिसंतंसिसि | कोऽर्थः-प्रविरलं किल मानुषं सन्ध्याकाले यत्र तत्र देशे आसीत् तत्रापि निशान्तप्रतिनिशान्ते-अत्यन्तं भ्रमणाद्विरते निशान्तेषु वा-गृहेषु प्रतिनिश्रान्ते-विश्रान्ते निलीने अत्यन्तजनसञ्चारविरह इत्यर्थः 'समाणंसित्ति सति आवाधां-ईपद्वाधां प्रवाधां-प्रकृष्टां dain Educati o nal For Personal & Private Use Only Page #199 -------------------------------------------------------------------------- ________________ बाधां च्यावाधां वा छविच्छेद-शरीरच्छेदं, श्रान्तौ-शरीरतः खिन्नौ तान्तौ-मनसा परितान्ती-उभयतः, 'ताए उक्किट्ठाए' इह | एवं दृश्यं 'तुरिमाए चवलाए चंडाए सिग्याए उडुयाए जयणाए छेयाए'त्ति तत्र उत्कृष्टा-कूर्माणां यः स्वगत्युत्कर्षः तद्वती खरितत्वं मनस औत्सुक्यात् चपलख कायस्य चण्डवं संरम्भारब्धतात् शीघ्रलं अत एव उद्धृतवं अशेषशरीरावयवकम्पनात् , जय| नीवं शेषकूर्मगतिजेतृवात् छेकखमपायपरिहारनैपुण्यादिति । ज्ञातोपनयनिगमने च कण्ठ्ये, केवलं 'आयरियउवज्झायाणं अंतिए पवइए समाणे' इत्यत्र विहरतीति शेषो द्रष्टव्यः, विशेषोपनयनमेवं कार्य-इह कूर्मस्थानीयौ साधू शृगालस्थानीयौ राग| द्वेषौ ग्रीवापञ्चमपादचतुष्टयस्थानीयानि पश्चेन्द्रियाणि पादग्रीवाप्रसारणस्थानीयाः शब्दादिविषयेष्विन्द्रियप्रवृत्तयः शृगालप्राप्ति| स्थानीयो रागद्वेषोद्भवः पादादिच्छेदकूर्ममरणस्थानीयानि रागादिजनितकर्मप्रभवानि तिर्यगनरनरकजातिभवेषु नानाविधदुःखानि | | पादादिगोपनस्थानीया इन्द्रियसंलीनता शृगालाग्रहणलक्षणा रागाद्यनुत्पत्तिः मृतगङ्गानदप्रवेशतुल्या निर्वाणप्राप्तिरिति । इह | गाथा-'विसएसु इंदिआई रुंभंता रागदोसनिम्मुक्का । पावंति निव्वुइसुहं कुम्मुव्व मयंगदहसोक्खं ॥१॥ अवरे उ अणत्थपरंपरा उ पावेंति पापकम्मवसा । संसारसागरगया गोमाउग्गसियकुम्मोच ॥२॥" [विषयेभ्य इन्द्रियाणि रुन्धन्तो रागद्वेषविमुक्ताः। प्राघुवन्ति निवृतिसुखं कूर्म इव मृतगङ्गाह्रदसौख्यम् ॥१॥ अपरे त्वनर्थपरम्परास्तु प्राप्नुवन्ति पापकर्मवशाः । संसारसागरगता गोमायुग्रस्त कूर्म इव ॥२॥] इति ज्ञातधर्मकथायां चतुर्थमध्ययनं विवरणतः समाप्तम् ॥४॥ For Personal & Private Use Only wwwjainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म- कथाङ्गम्. ५ शैलकज्ञाते द्वारिकावर्णनं सू. ५२ अथ पञ्चमं शैलकाख्यं ज्ञाताध्ययनं विवियते, अस्य च पूर्वेण सहायं सम्बन्धः-पूर्वत्रासलीनेन्द्रियेतरयोरनार्थावुक्तौ इह तु पूर्वमसंलीनेन्द्रियो भूत्वापि यः पश्चात्सलीनेन्द्रियो भवति तस्यार्थप्राप्तिरभिधीयत इत्येवंसम्बन्धस्यास्येदं सूत्र जतिणं भंते ! समणेणं भगवया महावीरेणं चउत्थस्स नायज्झणस्स अयमढे पन्नत्ते पंचमस्सणं भंते! णायज्झयणस्स के अढे पन्नत्ते ?, एवं खलु जंबू! तेणं कालेणं २ बारवती नामं नयरी होत्था पाईणपडीणायया उदीणदाहिणविच्छिन्ना नवजोयणविच्छिन्ना दुवालसजोयणायामाधणवइमतिनिम्मिया चामीयरपवरपागारणाणामणिपंचवन्नकविसीसगसोहिया अलयापुरिसंकासा पमुतियपक्कीलिया पच्चक्खं देवलोयभूता, तीसे णंबारवतीए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए रेवतगे नाम पवए होत्था तुंगे गगणतलमणुलिहंतसिहरे णाणाविहगुच्छगुम्मलयावल्लिपरिगते हंसमिगमयूरकोंचसारसचक्कवायमयणसालकोइलकुलोषवेए अणेगतडकडगवियरउज्झरयपवायपन्भारसिहरपउरे अच्छरगणदेवसंघचारणविजाहरमिहुणसंविचिन्ने निच्चच्छणए दसारवरवीरपुरिसतेलोकबलवगाणं सोमे सुभगे पियदंसणे सुरूवे पासातीए ४, तस्स णं रेवयगस्स अदूरसामंते एत्थ णं णंदणवणे नामं उज्जाणे होत्था, सबोउयपुप्फफलसमिद्धे रम्मे नंदणवणप्पगासे पासातीए ४, तस्स णं उजाणस्स बहमज्झदेसभाए सुरप्पिए नामं जक्खाययणे होत्था दिवे वन्नओ, तत्थ णं बारवतीए नयरीए कण्हे नामं वासुदेवे राया परिवसति, सेणं तत्थ समुहविजयपामोक्खाणं दसण्हं दसाराणं बलदेवपामोक्खाणं पंचण्हं महावीराणं उग्गसेणपामोक्खाणं सोलसण्हं Jain Educatio n al For Personal & Private Use Only Page #201 -------------------------------------------------------------------------- ________________ राईसहस्साणं पज्जुन्नपामोक्खाणं अबुट्ठाणं कुमारकोडीणं संबपामोक्खाणं सट्ठीए दुइंतसाहस्सीणं वीरसेणपामोक्खाणं एकवीसाए वीरसाहस्सीणं महासेनपामोक्खाणं छप्पन्नाए बलवगसाहस्सीणं रुप्पिणीपामोक्खाणं बत्तीसाए महिलासाहस्सीणं अणंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं अन्नसिं च बहूणं ईसरतलवर जाव सत्यवाहपभिईणं वेयडगिरिसायरपेरंतस्स य दाहिणड्डभरहस्स [य] बारवतीए नयरीए आहेवच्चं जाव पालेमाणे विहरति । (सूत्रं ५२) 'जह णमित्यादि, सर्व सुगम, नवरं 'धणवइमइनिम्माय'त्ति धनपति:-वैश्रमणस्तन्मत्या निर्मापिता-निरूपिता अलकापुरी-वैश्रमणपुरी प्रमुदितप्रक्रीडिता तद्वासिजनानां प्रमुदितप्रक्रीडितखात रैवतक:-उज्जयन्तः 'चकवाग'त्ति चक्रवाकः 'मयणसाल'त्ति मदनसारिका अनेकानि तटानि कटकाच-गण्डशैला यत्र स तथा, "विअर'त्ति विवराणि च अवज्झराश्च| निर्झरविशेषाः प्रपाताश्च-भृगवः प्राग्भाराश्च-ईषदवनता गिरिदेशाः शिखराणि च-कूटानि प्रचुराणि यत्र स तथा, ततः कर्मधारयः । अप्सरोगणैः-देवसः चारणैः-जङ्गाचारणादिभिः साधुविशेषविद्याधरमिथुनैश्च 'संविचिण्णे'त्ति संविचरित आसेवितो यः स तथा, 'नित्यं सर्वदा 'क्षणा' उत्सवा यत्रासौ नित्यक्षणिकः, केषामित्याह-दशाराः' समुद्रविजयादयः तेषु मध्ये वरास्त एव वीरा-धीरपुरुषा येते तथा तेलोकबलवगाणं त्रैलोक्यादपि बलवन्तोऽतुलबलनेमिनाथयुक्तत्वात् ये ते तथा ते च ते चेति तेषां। तस्स णं बारवईए नयरीए थावच्चा णाम गाहावतिणी परिवसति अड्डा जाव अपरिभूता,तीसे णं थावच्चाए For Personal & Private Use Only Page #202 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥१००॥ गाहावतिणी पुते भावच्चापुत्ते णामं सत्थवाहदारए होत्था सुकुमालपाणिपाए जाच सुरूबे, तते णं सा थावचा गाहावइणी तं दारयं सातिरेगअट्ठवासजाययं जाणित्ता सोहणंसि तिहिकरणणक्खत्तमुहुतंसि कलायरियस्स उवणेंति, जाव भोगसमत्थं जाणित्ता बत्तीसाए इन्भकुलबालियाणं एगदिवसेणं पाणि गेण्हावेति बत्तीसतो दाओ जाव बत्तीसाए इन्भकुलबालियाहिं सद्धिं विपुले सहफरिसरसरूपवन्नगंधे जाव भुंजमाणे विहरति । तेणं कालेणं २ अरहा अरिट्ठनेमी सो चेव वण्णओ दसधणुस्सेहे नीलप्पलगवलगुलियअयसिक्कुसुमप्पा से अट्ठारसहिं समणसाहस्सीहिं सद्धिं संपरिवुडे चत्तालीसाए अज्जि - यासाहस्सीहिं सद्धिं संपरिवुडे पुत्राणुपुत्रिं चरमाणे जाव जेणेव बारवती नगरी जेणेव रेवयगपव्वए जेणेव नंदवणे उज्जाणे जेणेव सुरप्पियस्स जक्खस्स जक्खाययणे जेणेव असोगवरपायवे तेणेव उवागच्छइ २ अहापडिरूवं उग्गहं ओगिन्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति, परिसा निग्गया धम्मो कहिओ । तते णं से कण्हे वासुदेवे इमीसे कहाए लट्ठे समाणे कोटुंबिय पुरिसे सहावेति २ एवं वदासीखिप्पामेव भो देवाणुप्पिया ! सभाए सुहम्माए मेघोघर सियं गंभीरं महुरसदं कोमुदितं भेरिं तालेह, तणं ते कोडुंबियपुरिसा कण्हेणं वासुदेवेणं एवं वृत्ता समाणा हट्टु जाव मत्थए अंजलिं कट्टु एवं सामी ! तहत्ति जाव पडिसुर्णेति २ कण्हस्स वासुदेवस्स अंतियाओ पडिनिक्खमंति २ जेणेव सहा सुहम्मा जेणेव कोमुढ़िया भेरी तेणेव उवागच्छंति तं मेघोघरसियं गंभीरं महुरसद्दं कोमुदितं भेरिं तार्लेति । Jain Education international For Personal & Private Use Only ५ शैलकज्ञाते वासु देवनिर्वणः सू. ५३ ॥१००॥ Page #203 -------------------------------------------------------------------------- ________________ ततो निद्धमहुरगंभीरपडिमुएणंपिव सारइएणं बलाहएणंपिव अणुरसियं भेरीए, तते णं तीसे कोमुदियाए भेरियाए तालियाए समाणीए बारवतीए नयरीए नवजोयणविच्छिन्नाए दुवालसजोयणायामाए सिंघाडगतिय चक्क चच्चरकंदरदरीए विवरकुहरगिरिसिहरनगरगोउरपासातदुवार भवणदेउलपडिसुयासयसहस्ससंकुलं सद्दं करेमाणे बारवतिं नगरिं सन्भितरबाहिरियं सङ्घतो समंता से सद्दे विप्पसरित्था, तते णं बारवतीए नयरीए नवजोयणविच्छिन्नाए बारसजोयणायामाए समुहविजयपामोक्खा दसदसारा जाव गणियासहस्साई कोमुदीयाए भेरीए सद्दं सोचा णिसम्म हट्ठतुट्ठा जाव ण्हाया आविद्धवग्घारियमल्लदामकलावा अहतवत्थचंदणोक्किन्नगायसरीरा अप्पेगतिया हयगया एवं गयगया रहसीयासंदभाणीगया अप्पेगतिया पायविहारचारेण पुरिसवग्गुरापरिखित्ता कण्हस्स वासुदेवस्स अंतियं पाउ भवित्था । तते णं से कण्हे वासुदेवे समुद्दविजयपामोक्खे दस दसारे जाव अंतियं पाउन्भवमाणे पासति पासित्ता हट्ट जाव कोटुंबिय पुरिसे सहावेति २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! चाउरिंगिणीं सेणं सज्जेह विजयं च गंधहत्थि उवहवेह, तेवि तहत्ति उवट्टवेंति, जाव पज्जुवासंति (सूत्रं ५३) 'बत्तीसओ दाओ' द्वात्रिंशत्प्रासादाः द्वात्रिंशद्धिरण्यकोट्यः द्वात्रिंशत्सुवर्णकोट्य इत्यादिको दायो दानं वाच्यो, यथा मेघकुमारस्य 'सो चेव वण्णओ'त्ति आइगरे तित्थगरे इत्यादियों महावीरस्य अभिहितः । ' गवल 'त्ति महिष्यशृङ्गं गुलिकानीली गवलस्य वा गुलिका गवलगुडिका अतसी - मालवकप्रसिद्धो धान्यविशेषः, 'कोमुइयं'ति उत्सववाद्यं कचित्सामुदा For Personal & Private Use Only Page #204 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म- कथाङ्गम्. ॥१०॥ यिकीमिति पाठः तत्र सामुदायिकी-जनमीलकप्रयोजना । 'निद्धमहरगंभीरपडिसुएणंपिव'त्ति स्निग्धं मधुरं गम्भीरं प्रति-18|५ शैलकश्रुतं-प्रतिशब्दो यस्य स तथा तेनेव, केनेत्याह-'शारदिकेन' शरत्कालजातेन 'बलाहकेन' मेघेनानुरसितं-शब्दायितं भेर्याः, ज्ञाते स्थाशृङ्गाटकादीनि प्राग्वत् , गोपुरं-नगरद्वारं प्रासादो-राजगृहं द्वाराणि प्रतीतानि भवनानि-गृहाणि देवकुलानि-प्रतीतानि तेषु पत्यापुत्रयाः 'पडिसुय'त्ति प्रतिश्रुताः-प्रतिशब्दकास्तासां यानि शतसहस्राणि-लक्षास्तैः संकुला या सा तथा तां कुर्वन् , कामि-1 दीक्षा सू. त्याह-द्वारकावती नगरी, कथंभूतामित्याह-'सभितरबाहिरियंति सहाभ्यन्तरेण-मध्यभागेन बाहिरिका च-प्राकाराद- ५४ हिर्नगरदेशेन या सा तथा साभ्यन्तरवाहिरिका तां, 'से' इति स भेरीसम्बन्धी शब्दः 'विप्पसरित्य'त्ति विप्रासरत् । 'पामोक्खाईति प्रमुखाः 'आविद्धवग्धारियमल्लदामकलाव'त्ति परिहितप्रलम्बपुष्पमालासमूहा इत्यादिवर्णकः प्राग्वत् 'पुरिसवग्गुरापरिखित्ता' वागुरा-मृगबन्धनं वागुरेव वागुरा समुदायः। थावच्चापुत्तेवि णिग्गए जहा मेहे तहेव धम्मं सोचा णिसम्म जेणेव थावच्चा गाहावतिणी तेणेव उवागच्छति २ पायग्गहणं करेति जहा मेहस्स तहा चेव णिवेयणा जाहे नो संचाएति विसयाणुलोमाहि य विसयपडिकूलेहि य बहहिं आघवणाहि य पन्नवणाहि य सन्नवणाहि य विनवणाहि य आघवित्तए वा ४.ताहे अकामिया चेव थावच्चापुत्तदारंगस्स निक्खमणमणुमन्नित्था नवरं निक्खमणाभिसेयं ॥१०१॥ पासामो, तए णं से थावच्चापुत्ते तुसिणीए संचिट्ठइ, तते णं सा थावचा आसणाओ अब्भुढेति २ महत्थं महग्धं महरिहं रायरिहं पाहुडं गेण्हति २ मित्त जाव संपरिवुडा जेणेव कण्हस्स वासुदेवस्स भवणवर For Personal & Private Use Only www.jalnelibrary.org Page #205 -------------------------------------------------------------------------- ________________ पडिदवारदेसभाए तेणेव उवागच्छति २ पडिहारदेसिएणं मग्गेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छति २ करयलव्वद्धावेति २ तं महत्थं महग्धं महरिहं रायरिहं पाहुडं उवणेइ २ एवं वदासी-एवं खल देवाणुप्पिया! मम एगे पुत्ते थावचापुत्ते नामं दारए इहे जाव से णं संसारभयउबिग्गे इच्छति अरहओ अरिहनेमिस्स जाव पचतित्तए, अहण्णं निक्खमणसक्कारं करेमि, इच्छामि णं देवाणुप्पिया! थावच्चापुत्तस्स निक्खममाणस्स छत्तमउडचामराओ य विदिन्नाओ, तते णं कण्हे वासुदेवे थावचागाहावतिणी एवं वदासी-अच्छाहि णं तुम देवाणुप्पिए ! सुनिव्वुया वीसत्था, अहणं सयमेव थावच्चापुत्तस्स दारगस्स निक्खमणसकारं करिस्सामि, तते णं से कण्हे वासुदेवे चाउरंगिणीए सेणाए विजयं हत्थिरयणं दुरूढे समाणे जेणेव थावच्चाए गाहावतिणीए भवणे तेणेव उवागच्छति २ थावच्चापुत्तं एवं वदासीमाणं तुमे देवाणुप्पिया!मुंडे भवित्ता पच्चयाहि भुंजाहि णं देवाणुप्पिया !विउले माणुस्सए कामभोए मम बाहुच्छायापरिग्गहिए, केवलं देवाणुप्पियस्स अहंणो संचाएमि वाउकायं उवरिमेणं गच्छमाणं निवारित्तए, अण्णे णं देवाणुप्पियस्स जे किंचिवि आबाहं वा वाबाहं वा उप्पाएतितं सर्व निवारेमि, तते णं से थावचापुत्ते कण्हेणं वासुदेवेणं एवं वुत्ते समाणे कण्हं वासुदेवं एवं वयासी-जइ णं तुमं देवाणुप्पिया! मम जीवियंतकरणं मधु एजमाणं निवारेसि जरं वा सरीररूवविणासिणिं सरीरं वा अइवयमाणिं निवारेसि तते णं अहं तव बाहुच्छायापरिग्गहिए विउले माणुस्सए कामभोगे भुंजमाणे विहरामि, तते णं से कण्हे For Personal & Private Use Only Page #206 -------------------------------------------------------------------------- ________________ ज्ञाताधमकथाङ्गम्. ५ शैलकज्ञातै स्थापत्यापुत्रदीक्षा सू. ॥१०२॥ Eeeeeeeeeeeeee वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे थावच्चापुत्तं एवं वदासी-एए णं देवाणुप्पिया दुरतिक्कमणिज्जा ‘णो खलु सक्का सुबलिएणावि देवेण वा दाणवेण वा णिवारित्तए णन्नत्थ अप्पणो कम्मक्खएणं, तं इच्छामि णं देवाणुप्पिया ! अन्नाणमिच्छत्तअविरइकसायसंचियस्स अत्तणो कम्मक्खयं करित्तए, तते णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-गच्छह णं देवाणुप्पिया ! बारवतीए नयरीए सिंघाडगतियगचउक्कचच्चर जाव हत्थिखंधवरगया महया २ सद्देणं उग्घोसेमाणा २ उग्घोसणं करेह-एवं खलु देवा. थावच्चापुत्ते संसारभउबिग्गे भीए जम्मणमरणाणं इच्छति अरहतो अरिहनेमिस्स अंतिए मुंडे भवित्ता पवइत्तए तं जो खलु देवाणुप्पिया ! राया वा जुयराया वा देवी वा कुमारे वा ईसरे वा तलवरे वा कोडुंबिय० मांडबिय. इन्भसेडिसेणावइसत्थवाहे वा थावचापुत्तं पव्वयंतमणुपवयति तस्स णं कण्हे वासुदेवे अणुजाणति पच्छातुरस्सविय से मित्तनातिनियगसंबंधिपरिजणस्स जोगखेमं वहमाणं पडिवहतित्तिक घोसणं घोसेह जाव घोसंति, तते णं थावच्चापुत्तस्स अणुराएणं पुरिससहस्सं निक्खमणाभिमुहं पहायं सवालंकारविभूसियं पत्तेयं २ पुरिससहस्सवाहिणीसु सिवियासु दुरूढं समाणं मित्तणातिपरिवुडं थांवच्चापुत्तस्स अंतियं पाउन्भूयं, तते णं से कण्हे वासुदेवे पुरिससहस्समंतियं पाउब्भवमाणं पासति २कोर्नेबियपुरिसे सद्दावेति २ एवं वदासीजहा मेहस्स निक्खमणाभिसेओ तहेव सेयापीएहिं पहावेति २ जाव अरहतो अरिट्टनेमिस्स छत्ताइच्छत्तं ॥१०॥ For Personal & Private Use Only Page #207 -------------------------------------------------------------------------- ________________ पडागातिपडागं पासंतिक विजाहरचारणे जाव पासित्तासीवियाओ पच्चोरुहंति,तते णं से कण्हे वासुदेवे. थावच्चापुत्तं पुरओ काउं जेणेव अरिहा अरिहनेमी सत्वं तं चेव आभरणं०, तते णं से थावचागाहावइणी हंसलक्खणेणं पडगसाडएणं आभरणमल्लालंकारे पडिच्छइ हारवारिधारछिन्नमुत्तावलिप्पगासातिं अंसूणि विणिम्मुंचमाणी २ एवं वदासी-जतियच्वं जाया! घडियवं जाया! परिक्कमियचं जाया! आस्सि च णं अट्टे णोपमादेयत्वं जामेव दिसि पाउन्मता तामेव दिसिं पडिगया. तते णं से थावच्चापुत्ते पुरिससहस्सेहि सद्धिं सयमेव पंचमुट्टियं लोयं करेति जाव पञ्चतिए। तते णं से थावच्चापुत्ते अणगारे जाते इरियासमिए भासासमिए जाव विहरति, तते णं से थावच्चापुत्ते अरहतो अरिहनेमिस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयातिं चोद्दस पुवाइं अहिज्जति २ बहूहिं जाव चउत्थेणं विहरति । तते णं अरिहा अरिट्ठनेमी थावच्चापुत्तस्स अणगारस्स तं इन्भाइयं अणगारसहस्सं सीसत्ताए दलयति, तते णं से थावचापुत्ते अन्नया कयाइं अरहं अरिहनेमि वंदति नमंसति २ एवं वदासी-इच्छामि णं भंते! तुन्भेहिं अन्भणुनाते समाणे सहस्सेणं अणगारेणं सद्धिं बहिया जणवयविहारं विहरित्तए, अहासुहं देवाणुप्पिआ! तते णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धिं तेणं उरालेणं [उरालेणं] उग्गेणं पयत्तेणं पग्गहिएणं बहिया जणवयविहारं विहरति । (सूत्रं ५४) 'नन्नत्थ अप्पणो कम्मखएणं'तिन इति यदेतन्मरणादिवारणशक्तनिषेधनं तदन्यत्रात्मना कृतात् आत्मनो वा सम्ब dain Education International For Personal & Private Use Only Page #208 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥१०३॥ ५ शैलकज्ञाते स्था दीक्षादि सू. ५४ न्धिनः कर्मक्षयात्, आत्मना क्रियमाणं आत्मीयं वा कर्मक्षयं वर्जयित्वेत्यर्थः, 'अज्ञाने' त्यादि 'अप्पणा अप्पणो वा कम्मक्खयं करितए ति कर्मण इह षष्ठी द्रष्टव्या, 'पच्छाउरस्से' त्यादि, पश्चाद् अस्मिन् राजादौ प्रव्रजिते सति आतुरस्यापि च द्रव्याद्यभावादुःस्थस्य 'से' तस्य तदीयस्येत्यर्थः मित्रज्ञातिनिजकसम्बन्धिपरिजनस्य योगक्षेमवार्त्तमानीं प्रतिवहति, ७ वच्चापुत्रतत्रालब्धस्येप्सितस्य वस्तुनो लाभो योगो लब्धस्य परिपालनं क्षेमस्ताभ्यां वर्त्तमानकालभवा वार्त्तमानी वार्ता योगक्षेमवार्त्त मानी तां - निर्वाहं राजा करोतीति तात्पर्य, 'इतिकडु' इतिकृत्वा इतिहेतोरेवंरूपामेव वा घोषणां घोषयत - कुरुत, 'पुरिससहस्स' मित्यादि, इह पुरुषसहस्रं स्नानादिविशेषणं थावच्चापुत्रस्यान्तिके प्रादुर्भूतमिति सम्बन्धः । ' विज्जाहरचारणे' ति इह 'जंभए य देवे वीइवयमाणे इत्यादि' द्रष्टव्यं एवमन्यदपि मेघकुमारचरितानुसारेण पूरयित्वाऽध्येतव्यमिति । 'ईरियासमिए' इत्यादि, इह यावत्करणादिदं दृश्यं, "एसणासमिए आयाणभंडमत्त निक्खेवणासमिए" आदानेन - ग्रहणेन सह भाण्डमा - त्राया- उपकरणलक्षणपरिच्छदस्य या निक्षेपणा - मोचनं तस्यां समितः - सम्यक्प्रवृत्तिमान् ' उच्चार पासवणखेलसिंघाणजल्लपारि - द्वावणियासमिए' उच्चारः - पुरीषं, प्रश्रवणं-मूत्रं, खेलो निष्ठीवनं सिङ्घानो-नासामलः, जल्लः - शरीरमलः, मणसमिए वयसमिए कामसमिए' चित्तादीनां कुशलानां प्रवर्तक इत्यर्थः, 'मणगुत्ते वइगुत्ते कायगुत्ते' चित्तादीनामशुभानां निषेधकः, अत एवाइ गुत्ते - योगापेक्षया गुतिदिए - इन्द्रियाणां विषयेष्वसत्प्रवृत्तिनिरोधात् 'गुत्तबंभचारी' वसत्यादिनवब्रह्मचर्यगुप्तियोगात्, अकोहे ४, कथमित्याह - सन्ते-सौम्यमूर्तिखात् पसन्ते - कषायोदयस्य विफलीकरणात् उपसन्ते - कषायोदयाभावात् परिनिधुडे| स्वास्थ्यातिरेकात्, अणासवे- हिंसादिनिवृत्तेः अममे-ममेत्युल्लेखस्याभिष्वङ्गतोऽप्यसद्भावात्, 'अकिंचणे' निर्द्रव्यखात्, छिन्नग्गंथे For Personal & Private Use Only ॥१०३॥ Page #209 -------------------------------------------------------------------------- ________________ मिथ्यात्खादिभावग्रन्थिच्छेदात् निरुवलेवे - तथाविधबन्ध हेत्वभावेन तथाविधकर्मानुपादानात्, एतदेवोपमानैरुच्यते- 'कंसपाईव मुकतो' बन्धहेतुत्वेन तोयाकारस्य स्नेहस्याभावात्, 'संखो इव निरंजणे' रञ्जनस्य रागस्य कर्तुमशक्यत्वात्, 'जीवो विव अप्पडिहयगई' सर्वत्रौचित्येनास्खलितविहारिखात्, 'गगणमिव निरालंबणे' देशग्रामकुलादीनामनालम्बकत्वात् 'वायुरिव अपडिबद्धे' क्षेत्रादौ प्रतिबन्धाभावेनौचित्येन सततविहारित्वात्, 'सारयसलिलंब सुद्धहियए' शाख्यलक्षणगडुलत्ववर्जनात् 'पुक्खरपत्तंपिव निरुलेवे' पद्मपत्रमिव भोगाभिलाषलेपाभावात् ' कुम्मो इव गुत्तिदिए' कूर्मः - कच्छपः, 'खग्गिविसाणं व एगजाए' खड्गिः - आरण्यः पशुविशेषः तस्य विषाणं- शुङ्गं तदेकं भवति तद्वदेकीजातो योऽसंगतः सहायत्यागेन स तथा, 'विहग इव विप्यमुक्के' आलयाप्रतिबन्धेन 'भारंडपक्खीव अप्पमत्ते' भारण्डपक्षिणो हि एकोदराः पृथग्ग्रीवा अनन्यफलभक्षिणो जीवद्वयरूपा भवन्ति, ते च सर्वदा चकितचित्ता भवन्तीति, 'कुंजरो इव सौंडीरे' कर्मशत्रुसैन्यं प्रति शूर इत्यर्थः 'वसभो इव जायथामे' आरोपितमहाव्रतभारवहन प्रति जातबलो निर्वाहकत्वात्, 'सीहो इव दुद्धरिसे' दुर्द्धर्षणीयः उपसर्गमृगैः, 'मंदरो इव निप्पकंपे' परीषहपवनैः, 'सागरो इव गंभीरे' अतुच्छचित्तत्वात्, 'चंदो इव सोमलेसे' शुभपरिणामत्वात्, 'सूरो इव दित्ततेए' परेषां क्षोभकत्वात्, 'जच्चकंचणं व जायरूवे' | अपगतदोषलक्षणकुद्रव्यत्वेनोत्पन्नस्वस्वभावः, 'वसुंधरा इव सबफासविसहो' पृथ्वीवत् शीतातपाद्यनेकविधस्पर्शक्षमः, 'सुहुयहुया - सणोव तेजसा जलते' घृतादितप्पित वैश्वानरवत् प्रभया दीप्यमानः, 'नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधो भवइ' नास्त्ययं पक्षो यदुत तस्य ( भगवतः ) प्रतिबन्धो भवति से य पडिबंधे चउविहे पण्णत्ते, तंजहा - दवओ ४, दवभो सचित्ताचित्तमीसेसु खेत्तओ गामे वा नगरे वा रण्णे वा खले वा अंगणे वा,' खलं - धान्य मलनादिस्थण्डिलं 'कालओ समए वा आवलियाए वा - असंख्यातसमय रूपायां, Jain Education Meational For Personal & Private Use Only Page #210 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥१०॥ 'आणापाणुए वा उच्छासनिश्वासकाले थोवे वा-सप्तोच्छवासरूपे खणे वा-बहुतरोच्छ्वासरूपे लवे वा-सप्तस्तोकरूपे मुहुर्ते वा ५ शैलकलवसप्तसप्ततिरूपे 'अहोरते वा पक्खे वा मासे वा अयणे वा दक्षिणायनेतररूपे प्रत्येकं षण्मासप्रमाणे संवत्सरे वा, 'अन्नतरे वा ज्ञाते शुकदीहकालसंजोए' युगादौ । 'भावओ कोहे वा ४ भये वा हासे वा' हास्ये हर्षे वा, 'एवं तस्स न भवई' एवमनेकधा तस्य परिव्राजप्रतिबन्धो न भवति, 'से णं भगवं वासीचंदणकप्पे' वास्यां चन्दनकल्पो यः स तथा, अपकारिणोऽप्युपकारकारीत्यर्थः, वासी वादीक्षा अङ्गछेदनप्रवृत्तां चन्दनं कल्पयति यः स तथा 'समतिणमणिलेटुकंचणे समसुहदुक्खे समानि उपेक्षणीयतया तृणादीनि यस्य स.५५ स तथा, 'इहलोगपरलोगपडिबद्धे जीवियमरणे निरवकंखे संसारपारगामी कम्मनिग्घायणहाए अहिए एवं च णं विहरईत्ति, तेणं कालेणं तेणं समएणं सेलगपुरे नाम नगरं होत्था, सुभूमिभागे उजाणे, सेलए राया पउमावती देवी मंडुए कुमारे जुवराया, तस्स णं सेलगस्स पंथगपामोक्खा पंच मंतिसया होत्था उप्पत्तियाए वेणइयाए ४ उववेया रजधुरं चिंतयंति । थावच्चापुत्ते सेलगपुरे समोसढे राया णिग्गतोधम्मकहा, धम्म सोचा जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव चइत्ता हिरन्नं जाव पवइत्ता तहा णं अहं नो संचाएमि पवत्तिए, अहन्नं देवाणप्पियाणं अंतिए पंचाणुबइयं जाव समणोवासए जाव अहिगयजीवाजीवे जाव अप्पाणं भावेमाणे विहरति, पंथगपामोक्खा पंच मंतिसया समणोवासया जाया, थावच्चापुत्ते बहिया जणवयविहारं विहरति । तेणं कालेणं २ सोगंधिया नाम नयरी होत्था वन्नओ, नीला ॥१०॥ सोए उजाणे वन्नओ, तत्थ णं सोगंधियाए नयरीए सुदंसणे नामं नगरसेट्ठी परिवसति अड्डे जाव अपरिभूते। Jain EducationalMamtabional For Personal & Private Use Only Page #211 -------------------------------------------------------------------------- ________________ तेणं कालेणं २ सुए नामं परिवायए होत्था रिउक्वेयजजुच्चेयसामवेयअथव्वणवेयसहितंतकुसले संखसमए लढे पंचजमपंचनियमजुत्तं सोयमूलयं दसप्पयारं परिवायगधम्मंदाणधम्मच सोयधम्मच तित्थाभिसेयं च आघवेमाणे पन्नवेमाणे धाउरत्तवत्थपवरपरिहिए तिदंडकुंडियछत्तछलु(करोडियछण्णाल)यंकुसपवित्तयकेसरीहत्थगए परिवायगसहस्सेणं सद्धिं संपरिचुडे जेणेव सोगंधियानगरी जेणेव परिवायगावसहे तेणेव उवागच्छइ २ परिवायगावसहंसि भंडगनिक्खेवं करेइ २त्ता संखसमएणं अप्पाणं भावेमाणे विहरति । तते णं. सोगंधियाए सिंघाडगबहुजणो अन्नमन्नस्स एवमाइक्खइ-एवं खलु सुए परिवायए इह हदमागते जाव विहरइ, परिसा निग्गया सुदंसणो निग्गए, तते णं से सुए परिवायए तीसे परिसाए सुदस्सणस्स य अन्नेसिं च बहणं संखाणं परिकहेति-एवं खलु सुदंसणा ! अम्हं सोयमूलए धम्मे पन्नते सेविय सोए दुविहे पं०, तं०-दवसोए य भावसोए य, दचसोए य उदएणं मट्टियाए य, भावसोए दन्भेहि य मंतेहि य, जन्नं अम्हं देवाणुप्पिया! किंचि असुई भवति तं सर्व सज्जो पुढवीए आलिप्पति ततो पच्छा सुद्धेण वारिणा पक्खालिज्जति ततोतं असुई मुई भवति, एवं खलु जीवा जलाभिसेयपूयप्पाणो अविग्घेणं सग्गं गच्छंति, तते णं से सुदंसणे सुयस्स अंतिए धम्म सोचा हट्टे सुयस्स अंतियं सोयमूलयं धम्मं गेण्हति २ परिवायए विपुलेणं असण ४ वत्थ पडिलाभेमाणे जाव विहरति । तते णं से सुए परिवायगे सोगंधियाओ नगरीओ निगच्छति २त्ता बहिया जणवयविहारं विहरति । तेणं For Personal & Private Use Only Page #212 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ५ शैलकज्ञाते शुकपरिव्राजकदीक्षा सू. ५५ ॥१०५॥ कालेणं २ थावच्चापुत्तस्स समोसरणं, परिसा निग्गया, सुदंसणोवि णीइ, थावच्चापुत्तं वंदति नमंसति २ एवं वदासी-तुम्हाणं किंमूलए धम्मे पन्नत्ते,तते णं थावच्चापुत्ते सुदंसणेणं एवं वुत्ते समाणे सुदंसणं एवं वदासी-सुदंसणा ! विणयमूले धम्मे पन्नत्ते, सेविय विण दुविहे पं०, तं०-अगारविणए अणगारविणए य, तत्थ णं जे से अगारविणए से णं पंच अणुव्वयातिं सत्त सिक्खावयाति एक्कारस उवासगपडिमाओ, तत्थ णं जे से अणगारविणए से णं पंच महत्वयाई, तंजहा-सवातो पाणातिवायाओ वेरमणं सवाओ मुसावायाओ वेरमणं सबातो अदिन्नादाणातो वेरमणं सघाओ मेहुणाओ वेरमणं सबाओ परिग्गहाओ वेरमणं सबाओ राइभोयणाओ वेरमणं जाव मिच्छादसणसल्लाओ वेरमणं, दसविहे पञ्चग्वाणे बारस भिक्खुपडिमाओ, इच्चेएणं दुविहेणं विणयमूलएणं धम्मेणं अणुपुवेणं अट्ठकम्मपगंठीओ खवेत्ता लोयग्गपइहाणे भवंति, तते णं थावच्चापुत्ते सुदंसणं एवं वदासी-तुन्भे णं सुदंसणा! किंमूलए धम्मे पन्नत्ते?, अम्हाणं देवाणुप्पिया! सोयमले धम्मे पत्ते जाव सग्गं गच्छंति, तते णं थावचापुत्ते सुदंसणं एवं वदासी-सुदंसणा! से. जहा नामए केइ पुरिसे एगं महं रुहिरकयं वत्थं रुहिरेण चेव धोवेज्जा तते णं सुदंसणा! तस्स रुहिरकयस्स वत्थस्स रुहिरेण चेव पक्खालिजमाणस्स अस्थि काइ सोही?, णो तिणढे समढे, एवामेव सुदंसणा! तुम्भंपि पाणातिवाएणं जाव मिच्छादंसणसल्लेणं नथि सोही जहा तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव पक्खालिज्जमाणस्स नत्थि सोही, सुदंसणा! ॥१०५॥ For Personal & Private Use Only Page #213 -------------------------------------------------------------------------- ________________ Checrococietiecretrek. टिटटटटटटद से जहा णामए केइ पुरिसे एगं महं रुहिरकयं वत्थं सज्जियाखारेणं अणुलिपति २ पयणं आरहेति २ उण्हं गाहेइ २त्ता ततो पच्छा सुद्धणं वारिणा धोवेजा, से गुणं सुदंसणा! तस्स रुहिरकयस्स वत्थस्स सब्जियाखारेणं अणुलित्तस्स पयणं आरुहियस्स उण्हं गाहितस्स सुद्धेणं वारिणा पक्खालिजमाणस्स सोही भवति?, हंता भवइ, एवामेव सुदंसणा! अम्हंपि पाणाइवायवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं अस्थि सोही, जहा बीयस्स रुहिरकयस्स वत्थस्स जाव सुद्धेणं वारिणा पक्खालिजमाणस्स अत्थि सोही, तत्थ णं से सुदंसणे संबुद्धे थावच्चापुत्तं वंदति नमंसति २ एवं वदासी-इच्छामि णं भंते ! धम्मं सोचा जाणित्तए जाव समणोवासए जाते अहिगयजीवाजीवे जाव समुप्पजित्था-एवं खलु सुदंसणेणं सोयं धम्मं विप्पजहाय विणयमूले धम्मे पडिवन्ने, तंसेयं खलु मम सुदंसणस्स दिडिं वामेत्तए पुणरवि सोयमूलए धम्मे आघवित्तएत्तिकट्ठ एवं संपेहेति २ परिवायगसहस्सेणं सद्धिं जेणेव सोगंधिया नगरी जेणेव परिचायगावसहे तेणेव उवागच्छति २ परिवायगावसहंसि भंडनिक्खेवं करेति २ धाउरत्तवत्थपरिहिते पविरल परिचायगेणं सद्धिं संपरिखुडे परिवायगावसहाओ पडिनिक्खमति २ सोगंधियाए नयरीए मझमझेणं जेणेव सुदंसणस्स गिहे जेणेव सुदंसणे तेणेव उवागच्छति तते णं से सुदंसणे तं सुयं एजमाणं पासति २ नो अब्भुट्ठति नो पचुग्गच्छति णो आढाइ नो परियाणाइ नो वंदति तुसिणीए संचिट्ठति तए णं से सुए परिवायए सुदंसणं अणभुट्टियं० पासित्ता एवं वदासी-तुमं णं सुदं Jain Education For Personal & Private Use Only W anelibrary.org Page #214 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ज्ञाते शुकपरिव्राजकदीक्षा ॥१०६॥ सणा! अन्नदा ममं एन्जमाणं पासित्ता अन्भुट्टेसि जाव वंदसि इयाणिं सुदंसणा! तुमं ममं एजमाणं पासित्ता जाव णो वंदसि तं कस्स णं तुमे सुदंसणा! इमेयारूवे विणयमूलधम्मे पडिवन्ने, तते णं से सुदंसणे सुएणं परिवायएणं एवं कुत्ते समाणे आसणाओ अन्भुट्टेति २ करयल सुयं परिवायगं एवं वदासीएवं खलु देवाणुप्पिया ! अरहतो अरिट्टनेमिस्स अंतेवासी थावचापुत्ते नामं अणगारे जाव इहमागए इह चेव नीलासोए उज्जाणे विहरति, तस्स णं अंतिए विणयमूले धम्मे पडिवन्ने, तते णं से सुए परिवायए सुदंसणं एवं वदासी-तं गच्छामो णं सुदंसणा! तव धम्मायरियस्स थावच्चापुत्तस्स अंतियं पाउन्भवामो इमाई च णं एयारूवातिं अट्ठाई हेऊई पसिणातिं कारणातिं वागरणातिं पुच्छामो, तं जहणं मे से इमाई अट्ठाति जाव वागरति तते णं अहं वंदामि नमसामि अह मे से इमाति अट्टाति जाव नोसेवाकरेति तते णं अहं एएहिं चेव अद्वेहिं हेऊहिं निप्पट्ठपसिणवागरणं करिस्सामि, तते णं से सुए परिवायगसहस्सेणं सुदंसणेण य सेटिणा सद्धिं जेणेव नीलासोए उज्जाणे जेणेव थावचापुत्ते अणगारे तेणेव उवागच्छति २ त्ता थावच्चापुत्तं एवं वदासी-जत्ता ते भंते! जवणिज ते अवाबाहंपि ते फासुयं विहारं ते?, तते णं से थावचापुत्ते सुएणं परिवायगेणं एवं वुत्ते समाणे सुयं परिवायगं एवं वदासी-सुया! जत्तावि मे जवणिज्जपि मे अबावापि मे फासुयविहारंपि मे, तते णं से सुए थावच्चापुत्तं एवं वदासी-किं भंते! जत्ता!, सुया! जन्नं मम णाणदंसणचरित्ततवसंजममातिएहिं जोएहिं जोयणा से तं जत्ता, से किं तं भंते! जवणिजं?, Jain Educati o nal For Personal & Private Use Only Page #215 -------------------------------------------------------------------------- ________________ सुया! जवणिजे दुविहे पं०, तं०-इंदियजवणिजे य नोइंदियजवणिजे य, से किं तं इंदियजवणिजं?, सुया! जन्नं ममं सोतिंदियचक्खिदियघाणिदियजिभिदियफासिंदियाई निरुवहयाई वसे वदंति से तं इंदियजवणिज,से किं तं नोइंदियजवणिजे ?, सुया!जन्नं कोहमाणमायालोभाखीणा उवसंता नो उदयंति से तं नोइंदियजवणिजे, से किं तं भंते !अवाबाहं ,सुया!जन्नं मम वातियपित्तियसिभियसन्निवाइया विविहा रोगातंका णो उदीरेंति सेत्तं अवाबाहं, से किं तं भंते ! फासुयविहारं?, सुया! जन्नं आरामेसु उजाणेसु देवउलेसु सभासु पचासु इत्थिपसुपंडगविवजियासु वसहीसु पाडिहारियं पीठफलगसेज्जासंथारयं उग्गिण्हित्ताणं विहरामि सेत्तं फायविहारं । सरिसवया ते भंते ! किं भक्खेया अभक्खेया १, सुया ! सरिसवया भक्खेयावि अभक्खेयावि, से केण?णं भंते! एवं वुच्चह-सरिसवया भक्खेयावि अभक्खेयावि?, सुया! सरिसवया दुविहा पं०, तं०-मित्तसरिसवया धनसरिसवया य, तत्थ णं जे ते मित्तसरिसवया ते तिविहा पं०, तं०-सहजायया सहवडियया सहपंसुकीलियया, ते णं समणाणं णिग्गथाणं अभक्खया, तत्थ णं जे ते धन्नसरिसवया ते दुविहा पं०, तं०-सत्थपरिणया य असत्थपरिणया य, तत्थ णं जे ते असत्थपरिणया ते समणाणं निग्गंथाणं अभक्खया, तत्थ णं जे ते सत्थपरिणया ते दुविहा पं०, तं०-फासुगा य अफासुगा य, अफासुया णं सुया! नो भक्खेया, तत्थ णं जे ते फासुया ते दुविहा पं०, तं०-जातिया य अजातिया य, तत्थ णं जे ते अजातिया ते अभक्खेया, मित्तसारण अभक्खेया, सत्यपरिणया तफासुगा य, अ dan Education International For Personal & Private Use Only ainelibrary.org Page #216 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्, ५ शैलकज्ञाते शुकपरिव्राजकदीक्षा सू. ५५ ॥१०७॥ तत्थ णं जे ते जाइया ते दुविहा पं०, तं०-एसणिज्जा य अणेसणिज्जा य, तत्थ णं जे ते अणेसणिज्जा ते णं अभक्खया, तत्थ णं जे ते एसणिज्जा ते दुविहा पं०, तं०-लद्धा य अलद्धा य, तत्थ णं जे ते अलद्धा ते अभक्खेया, तत्थ णं जे ते लद्धा ते निग्गंथाणं भक्या , एएणं अटेणं सुया! एवं वुच्चतिसरिसवया भक्खेयावि अभक्खेयावि, एवं कुलत्थावि भाणियवा, नवरि इमं णाणत्तं-इत्विकुलत्था य धन्नकुलत्था य, इत्थिकुलत्था तिविहा पं०, तं०-कुलवधुया य कुलमाउया इ य कुलधूया इ य, धन्नकुलत्था तहेव, एवं मासावि, नवरि इमं नाणत्तं-मासा तिविहा पं०, तं०-कालमासा य अत्थमासा य धन्नमासा य, तत्थ णं जे ते कालमासा ते णं दुवालसविहा पं०, तंजहा-सावणे जाव आसाढे, ते णं अभ. क्खया, अस्थमासा दुविहा-हिरन्नमासा य सुवण्णमासा य, ते णं अभक्खेया धन्नमासा तहेव । एगे भवं दुवे भवं अणेगे भवं अक्खए भवं अवए भवं अवट्टिए भवं अणेगभूयभावे भविएवि भवं?,सुया! एगेवि अहं दुवेवि अहं जाव अणेगभूयभावभविएवि अहं, से केणटेणं भंते ! एगेवि अहं जाव सुया ! दवट्टयाए एगे अहं नाणदंसणट्ठयाए दुवेवि अहं पएसट्टयाए अक्खएवि अहं अवएवि अहं अवट्टिएवि अहं उवओ. गट्टयाए अणेगभूयभावभविएवि अहं, एत्थ णं से सुए संबुद्धे थावच्चापुत्तं वंदति नमंसति २ एवं वदासीइच्छामि गं भंते! तुन्भे अंतिए केवलिपन्नत्तं धम्म निसामित्तए धम्मकहा भाणियवा, तए णं से सुए परिवायए थावच्चापुत्तस्स अंतिएधम्मं सोचा णिसम्म एवं वदासी-इच्छामिण भंते ! परिवायगसहस्सेणं सद्धिं ॥१०७॥ Jain Education Interational For Personal & Private Use Only www.iainelibrary.org Page #217 -------------------------------------------------------------------------- ________________ संपरिवुडे देवाणुप्पियाणं अंतिए मुंडे भवित्ता पवइत्तए, अहासुहं जाव उत्तरपुरच्छिमे दिसीभागे तिडंडयं जाव धाउरत्ताओ य एगंते एडेति २ सयमेव सिहं उप्पाडेति २ जेणेव थावच्चापुत्ते० मुंडे भवित्ता जाव पवतिए सामाइयमातियाइं चोद्दस पुवाति अहिज्जति, तते णं थावच्चापुत्ते सुयस्स अणगारस्सहस्सं सीसत्ताए वियरति, तते णंथावच्चापुत्ते सोगंधियाओ नीलासोयाओ पडिनिक्खमति २ बहिया जणवयविहारं विहरति, तते णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धिं संपरिखुडे जेणेव पुंडरीए पवए तेणेव उवागच्छइ २ पुंडरीयं पञ्वयं सणियं २ दुरूहति २ मेघघणसन्निगासं देवसन्निवायं पुढविसिलापट्टयं जाव पाओवगमणं णुवन्ने, तते णं से थावच्चापुत्ते बहूणि वासाणि सामनपरियागं पाउणित्ता मासियाए संलेहणाए सहि भत्तातिं अणसणाए जाव केवलवरनाणदंसणं समुप्पाडेत्ता ततो पच्छा सिद्धे जाव पहीणे । (सूत्रं ५५) तते णं से सुए अन्नया कयाइं जेणेव सेलगपुरे नगरे जेणेव सुभूमिभागे उज्जाणे समोसरणं परिसा निग्गया सेलओ निग्गच्छति धम्मं सोचा जं नवरं देवाणुप्पिया! पंथगपामोक्खातिं पंच मंतिसयातिं आपुच्छामि मण्डुयं च कुमारं रज्जे ठावेमि, ततो पच्छा देवाणुप्पियाणं अन्तिए मुंडे भवित्ता आगाराओ अणगारियं पव्वयामि, अहासुह, तते णं से सेलए राया सेलगपुरं नयरं अणुपविसति २जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ सीहासणं सन्निसन्ने, तते णं से सेलए राया पंथयपामोक्खे पंच मंतिसए सद्दावेइ सद्दावेत्ता एवं वदासी-एवं खलु देवाणुप्पिया! मए सुयस्स अंतिए धम्मे णिसंते For Personal & Private Use Only Page #218 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ५ शैलकराजदीक्षा ॥१०८॥ सेवि य धम्मे इच्छिए पडिच्छिए अभिरुतिए अहं णं देवाणुप्पिया ! संसारभयउबिग्गे जाव पच्चयामि, तुन्भेणं देवाणुप्पिया किंकरेह किं ववसह किंवा ते हियइच्छंति?, ततेणं तं पंथयपामोक्खा सेलगं रायं एवं वदासी-जइ णं तुन्भे देवा० संसार जाव पव्वयह अम्हाणं देवाणुप्पिया! किमन्ने आहारे वा आलंबे वा अम्हेविय णं देवा० संसारभयउबिग्गा जाव पव्वयामो, जहा देवाणुप्पिया! अम्हं बहुसु कज्जेसु य कारणेसु य जाव तहा णं पचतियाणवि समाणाणं बहसु जाव चक्खुभूते, तते णं से सेलगे पंथगपामोक्खे पंच मंतिसए एवं व०-जति णं देवाणु तुम्भे संसार जाव पवयह तं गच्छह णं देवा० सएसु २ कुडंबेसु जेट्टे पुत्ते कुडुंबमज्झे ठावेत्ता पुरिससहस्सवाहिणीओ सीयाओ दुरूढा समाणा मम अंतियं पाउभवहत्ति, तहेव पाउन्भवति, तते णं से सेलए राया पंच मंतिसयाई पाउन्भवमाणातिं पासति २ हट्टतुट्टे कोटुंबियपुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया! मंडुयस्स कुमारस्स महत्थं जाव रायाभिसेयं उवट्टवेह. अभिसिंचति जाव राया विहरति । तते णं से सेलए मंडुयं रायं आपुच्छा, तते णं से मंडए राया कोइंबियपुरिसे० एवं वदासी-खिप्पामेव सेलगपुरं नगरं आसित जाव गंधवहिभूतं करेह य कारवेह य २ एवमाणत्तियं पञ्चप्पिणह, तते णं से मंडुए दोचंपि कोडुबियपुरिसे सद्दावेइ २ एवं वदासी-खिप्पामेव सेलगस्स रन्नो महत्थं जाव निक्खमणाभिसेयं जहेव मेहस्स तहेव णवरं पउमावतीदेवी अग्गकेसे पडिच्छति सवेवि पडिग्गहं गहाय सीयं दुरूहति, अवसेसं तहेव ॥१०८॥ For Personal & Private Use Only Page #219 -------------------------------------------------------------------------- ________________ जाव सामातियमातियाति एक्कारस अंगाई अहिज्जति २ बहहिं चस्थ जाव विहरति,तए णं से सुर सेलयस्स अणगारस्स ताई पंथयपामोक्खातिं पंच अणगारसयाई सीसत्ताए वियरति, तते णं से सुए अन्नया कयाइं सेलगपुराओ नगराओ सुभूमिभागाओ उज्जाणाओ पडिनिक्खमति २ त्ता बहिया जणवयविहारं विहरति, तते णं से सुए अणगारे अन्नया कयाई तेणं अणगारसहस्सेणं सद्धि संपरितुर । पुवाणुपुचिं चरमाणे गामाणुगामं विहरमाणे जेणेव पोंडरीए पचए जाव सिद्धे (सूत्रं ५६) एवमीयोसमित्यादिगुणयोगेनेति । 'पंचाणुबइयं इह यावत्करणात एवं दृश्यं 'सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजित्तए, अहासुहं देवाणुप्पिया! मा पडिबधं काहिसि । तए णं से सेलए राया थावच्चापुत्तस्स अणगारस्स अंतिए पंचाणुबइयं जाव उवसंपज्जइ, तए णं से सेलए राया समणोवासए जाए अभिगयजीवाजीवे' इह यावत्करणादिदं दृश्यं 'उवल-1 द्धपुण्णपावे आसवसंवरनिजरकिरियाहिगरणबंधमोक्खकसले' क्रिया-कायिक्यादिका अधिकरणं-खगनिवेनादि, एतेन च ज्ञानितोक्ता, 'असहेजे' अविद्यमानसाहाय्यः कुतीर्थिकग्रेरितः सम्यक्सविचलनं प्रति न परसाहाय्यमपेक्षते इति भावः, अत एवाह | 'देवासुरनागजक्खरक्खसकिन्नरकिंपुरुसगरुलगंधवमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणतिकमणिज्जे' देवा-मानकज्योतिष्काः शेषा भवनपतिव्यन्तरविशेषाः गरुडाः-सुवर्णकुमाराः एवं चैतद्यतो 'निग्गंथे पावयणे निस्संकिए' निःसंशयः, निखिए-मुक्तदर्शनान्तरपक्षपातो निवितिगिच्छे-फलं प्रति निःशङ्कः लद्धडे-अर्थश्रवणतः गहियढे-अोवधारणेन पुच्छिक संशये सति अहिगयटे-बोधात, विणिच्छियट्टे-ऐदम्पर्योपलम्भात अत एव अहिमिंजपेम्माणुरागरसेसि-असीनि च Keeketkeeeeeeeee हएहिं देवगणेहिं नित न परसाहाय्यमपेक्षते इतनाद, एतेन च। For Personal & Private Use Only Page #220 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ५ शैलकराजदीक्षा ॥१०॥ प्रसिद्धानि मिञ्जा च-तन्मध्यवर्ती धातुरस्थिमिञास्ताः प्रेमानुरागेण-सर्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा, केनोल्लेखेनेत्याह-'अयमाउसो ! निग्गंथे पावयणे अटे अयं परमट्टे सेसे अण्णहे' 'आउसो'त्ति आयुष्मन्निति पुत्रादेरामन्त्रणं शेष-धनधान्यपुत्रदारराज्यकुप्रवचनादि, उस्सियफलिहे-उच्छ्रितं स्फटिकमिव स्फटिक-अन्तःकरणं यस्य स तथा, मौनीन्द्रप्रवचनावाप्त्या परितुष्टमना इत्यर्थः इति वृद्धव्याख्या, केचित्त्वाहुः उच्छ्रितः-अर्गलास्थानादपनीय ऊकृतो न तिरश्चीनः कपाटपश्चाद्भागादपनीत इत्यर्थः उत्सृतो वा-अपगतः परिधः-अर्गला गृहद्वारे यस्यासौ उत्सृतपरिषः उच्छ्रितपरिघो वा औदार्यातिरेकादतिशयदानदायित्वेन भिक्षुप्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, 'अवंगुयदुवारे' अप्रावृतद्वारः कपाटादिभिभिक्षुकप्रवेशार्थमेव अस्थगितगृहद्वार इत्यर्थः इत्येकीयं व्याख्यानं, वृद्धानां तु भावनावाक्यमेवं यदुत सद्दर्शनलोभेन कसाच्चित्पापण्डिकान बिभेति शोभनमार्गप्रतिग्रहेणोद्घाटशिरास्तिष्ठतीति भावः, 'चियत्ततेउरघरदारप्पवेसे' चियत्तत्ति-नाप्रीतिकरः। अन्तःपुरगृहे द्वारेण प्रवेशः शिष्टजनप्रवेशनं यस्य स तथा, अनीर्ष्यालुखं चास्यानेनोक्तं, अथवा चियत्वोत्ति-लोकानां प्रीतिकर एव अन्तःपुरे गृहद्वारे वा प्रवेशो यस्य स तथा, अतिधार्मिकतया सर्वत्रानाशङ्कनीयखादिति 'चाउद्दसट्टमुद्दिट्टपुणिमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेमाणे उद्दिष्टा-अमावास्या पौषधं-आहारपौषधादिचतूरूपं 'समणे निग्गंथे फासुएणं एसणिजेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं' पतद्हः-पात्रं पादप्रोञ्छनं-रजोहरणं 'ओसहमेसजेणं' भेषजंपथ्यं 'पाडिहारिएणं पीढफलगसेज्जासंथारएणं पडिलामेमाणे प्रातिहारिकेण-पुनःसमर्पणीयेन पीठ:-आसनं फलकम्-अवष्टम्भार्थ शय्या-वसतिः शयनं वा यत्र प्रसारितपादैः सुप्यते संस्तारको-लघुतरः 'अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं ॥१०९॥ For Personal & Private Use Only www.jalnelibrary.org Page #221 -------------------------------------------------------------------------- ________________ Gao2920292908 भावेमाणे विहरइ 'सुए परिवायगे'त्ति शुको-व्यासपुत्रः ऋग्वेदादयश्चखारो वेदाः षष्टितन्त्रं-साङ्ख्यमतं सांख्यसमये-साङ्यसमा चारे लब्धार्थो, वाचनान्तरे तु यावत्करणादेवमिदमवगन्तव्यं ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदानामितिहासपञ्चमानां इतिहास:| पुराणं 'निर्घण्टुषष्ठानां' निर्घण्टुः-नामकोशः साङ्गोपाङ्गानां' अङ्गानि-शिक्षादीनि उपाङ्गानि-तदुक्तप्रपञ्चनपराः प्रबन्धाः सरहस्यानां-ऐदम्पर्ययुक्तानां सारक:-अध्यापनद्वारेण प्रवर्तकः सारको वा अन्येषां विस्मृतस्य स्मारणात् वारकोऽशुद्धपाठनिषेधकः पारगः-पारगामी षडङ्गवित् षष्टितत्रविशारदः षष्टितत्रं-कापिलीयशास्त्रं, षडङ्गवेदकखमेव व्यनक्ति-सङ्ख्याने-गणितस्कन्धे 'शिक्षाकल्पे' शिक्षायां-अक्षरस्वरूपनिरूपके शास्त्रे कल्पे-तथाविधसमाचारप्रतिपादके व्याकरणे-शब्दलक्षणे छन्दसि-पद्यवचनलक्षणनिरूपके निरुक्ते-शब्दनिरुक्तप्रतिपादके ज्योतिषामयने-ज्योतिःशास्त्रे अन्येषु च-ब्राह्मणकेषु शास्त्रेषु सुपरिनिष्ठित इति, वाचनान्तरं 'पश्चयमपञ्चनियमयुक्तः' तत्र पञ्च यमाः-प्राणातिपातविरमणादयः नियमास्तु-शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि शौचमूलकं यमनियममीलनाद्दशप्रकारं, धातुरक्तानि वस्त्राणि प्रवराणि परिहितो यः स तथा, त्रिदण्डादीनि सप्त हस्ते |गतानि यस्य स तथा, तत्र कुण्डिका-कमण्डलूः, कचित्काचनिका करोटिका वाऽधीयेते ते च क्रमेण रुद्राक्षकृतमाला मृद्भाजनं चोच्यते, छण्णालक-त्रिकाष्ठिका अङ्कुशो-वृक्षपल्लवच्छेदार्थः पवित्रक-ताम्रमयमङ्गुलीयकं केसरी-चीवरखण्डं प्रमार्जनार्थ, 'संखाणं ति साङ्ख्यमतं 'सज्जपुढवित्ति कुमारपृथिवी । 'पयणं आरुहेई' पाकस्थाने चुल्यादावारोपयति उष्माणं-उष्णत्वं ग्राहयति 'दिक्षि वमित्तए' मतं वमयितुं त्याजयितुमित्यर्थः । 'अट्ठाईति अर्थान् अर्यमाणखादधिगम्यमानखादित्यर्थः, प्रार्थ्यमानखाद्वा याच्यमानखादित्यर्थाः, वक्ष्यमाणयात्रायापनीयादीन् , तथा तानेव 'हेऊइंति हेतून् , अन्तर्वर्तिन्यास्तदी 0 PORORS For Personal & Private Use Only www.jalnelibrary.org Page #222 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ५ शैलकराजदीक्षा सू. ५६ ॥११०॥ काः 'कुलस्थिति एकात एको भवान् इति, एक यज्ञानसम्पदो गमकवात् , 'पसिणाईति प्रश्नान् पृच्छ्यमानत्वात् 'कारणाईति कारणानि विवक्षितार्थनिश्चयस्य जनकानि 'वागरणाई ति व्याकरणानि प्रत्युत्तरतया व्याक्रियमाणत्वादेषामिति, 'निप्पट्टपसिणवागरणं ति निर्गतानि स्पष्टानि- स्फुटानि प्रश्नव्याकरणानि-प्रश्नोत्तराणि यस्य स तथा 'खीणा उवसंत'त्ति क्षयोपशममुपगता इत्यर्थः, एतेषां च यात्रादिप- दानामागमिकगम्भीरार्थत्वेनाचार्यस्य तदर्थपरिज्ञानमसम्भावयताऽपभ्राजनार्थ प्रश्नः कृत इति, 'सरिसवय'ति एकत्र सदृशवयसः-समानवयसः अन्यत्र सर्षपा:-सिद्धार्थकाः 'कुलस्थिति एकत्र कुले तिष्ठन्तीति कुलस्थाः, अन्यत्र कुलत्थाः धान्यविशेषाः, सरिसवयादिपदप्रश्नः छलग्रहणेनोपहासार्थ कृत इति । 'एगे भवंति एको भवान् इति, एकत्वाभ्युपगमे आत्मनः कृते मूरिणा श्रोत्रादिविज्ञानानामवयवानां चात्मनोऽनेकतोपलब्ध्या एकत्वं दूषयिष्यामीतिबुद्धा पर्यनुयोगः शुकेन कृतः, 'दुवे भवंति द्वौ भवानिति च, द्वित्वाभ्युपगमे अहमित्येकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीतिबुख्या पर्यनुयोगो विहितः, अक्षयः अव्ययः अवस्थितो भवाननेन नित्यात्मपक्षः पर्यनुयुक्तः, अनेके भूता-अतीता भावाः-सत्ताः परिणामा वा भव्याश्च-भाविनो यस्य स तथा, अनेन चातिक्रान्तमाविसत्ताप्रश्नेन अनित्यात्मपक्षः पर्यनुयुक्तः, एकतरपरिग्रहे अन्यतरस्य दूषणायेति । तत्राचार्येण स्याद्वादस्य निखिलदोषगोचरातिक्रान्तत्वात्तमवलम्ब्योत्तरमदायि-एकोऽप्यहं, कथं ?, द्रव्यार्थतया जीवद्रव्यखेकत्वात्, न तु प्रदेशार्थतया, तथा बनेकत्वान्ममेत्यवयवादी (मश्रोत्राद्यवयवा) नामनेकत्वोपलम्भो न बाधकः, तथा कश्चित् स्वभावमाश्रित्यैकत्वसङ्ख्या विशिष्टिस्यापि पदार्थस्य खभावान्तरद्वयापेक्षया द्वित्वमपि न विरुद्धमित्यत उक्तं-द्वावप्यहं ज्ञानदर्शनार्थतया, न चैकखभावे भेदो म दृश्यते, एको हि देवदत्तादिपुरुषः एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृत्वपितृव्यत्वमातुलत्वमा शुकेन कृतः, 'दुवे ॥११॥ For Personal & Private Use Only Page #223 -------------------------------------------------------------------------- ________________ गिनेयत्वादीननेकान् स्वभावांल्लभत इति, तथा प्रदेशार्थतया असङ्ख्यातान् प्रदेशानाश्रित्याक्षयः, सर्वथा प्रदेशानां क्षयामावात् , अव्ययः कियतामपि च व्ययाभावात् , किमुक्तं भवति ? अवस्थितो नित्यः, असङ्ख्येयप्रदेशता हि न कदाचनापि व्यपैति अतो नित्यताभ्युपगमेऽपि न दोषः, उपयोगार्थतया-विविधविषयानुपयोगानाश्रित्य अनेकभूतभावभविकोऽपि, अतीतानाग-18 तयोहि कालयोरनेकविषयबोधानामात्मनः कथंचिदभिन्नानामुत्पादाद्विगमाद्वाऽनित्यपक्षो न दोषायेति । पुण्डरीकेण-आदिदेवगणधरेण निर्वाणत उपलक्षितः पर्वतः तस्य तत्र प्रथमं निर्वृतत्वात्पुण्डरीकपर्वतः-शत्रुञ्जयः । तते णं तस्स सेलगस्स रायरिसिस्स तेहिं अंतेहि य पंतेहि य तुच्छेहि य लुहेहि य अरसेहि य विरसेहि य सीएहि य उण्हेहि य कालातिकतेहि य पमाणाइक्वंतेहि य णिचं पाणभोयणेहि य पयइसुकुमालयस्स सुहोचियस्स सरीरगंसि वेयणा पाउन्भूता उजला जाव दुरहियासा कंडयदाहपित्तज्जरपरिगयसरीरे यावि विहरति, तते णं से सेलए तेणं रोयायंकेण सुक्के जाए यावि होत्था, तते णं सेलए अन्नया कदाई पुवाणुपुर्वि चरमाणे जाव जेणेव सुभूमिभागे जाव विहरति, परिसा निग्गया, मंडुओऽवि निग्गओ, सेलयं अणगारं जाव वंदति नमं०२ पज्जुवासति, तते णं से मंडुए राया सेलयस्स अणगारस्स सरीरयं सुकं भुकं जाव सवाबाहं सरोगं पासति २ एवं वदासी-अहं णं भंते! तुम्भं अहापवित्तेहिं तिगिच्छएहिं अहापवित्तेणं ओसहभेसज्जेणं भत्तपाणणं तिगिच्छं आउंटावेमि, तुम्भे गं भंते! मम For Personal & Private Use Only Page #224 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ५ शैलकज्ञाते शैलकस्य पावस्थता सू. ५७ ॥११॥ जाणसालासु समोसरह फासुअंएसणिज्ज पीढफलगसेज्जासंथारगं ओगिण्हित्ताणं विहरह, तते णं से सेलए अणगारे मंडुयस्स रन्नो एयमद्वं तहत्ति पडिसुणेति, तते णं से मंडुए सेलयं वंदति नमसति २जामेव दिसिं पाउन्भूते तामेव दिसिं पडिगए। तते णं से सेलए कल्लं जाव जलंते सभंडमत्तोवगरणमायाए पंथयपामोक्खेहिं पंचहि अणगारसएहिं सद्धिं सेलगपुरमणुपविसति २ जेणेव मंडुयस्स जाणसाला तेणेव उवागच्छति २ फासुयं पीढ जाव विहरति, तते णं से मंडुए चिगिच्छए सद्दावेति २ एवं वदासी-तुन्भे गं देवाणुप्पिया! सेलयस्स फासुएसणिजेणं जाव तेगिच्छं आउद्देह, ततेणं तेगिच्छया मंडुएणं रन्ना एवं बुत्ता हट्ट० सेलयस्स अहापवित्तेहिं ओसहभेसजभत्तपाणेहिं तेगिच्छं आउटेंति, मज्जपाणयं च से उवदिसंति, तते णं तस्स सेलयस्स अहापवत्तेहिं जाव मजपाणेण रोगायंके उवसंते होत्था हट्टे मल्लसरीरे जाते ववगयरोगायंके, तते णं से सेलए तंसि रोयायंकंसि उवसंतंसि समाणंसि तंसि विपुलंसि असण ४ मज्जपाणए य मुच्छिए गढिए गिद्धे अज्झोववन्ने ओसन्नो ओसन्नविहारी एवं पासत्थे २ कुसीले २ पमत्ते संसत्ते उउबद्धपीढफलगसेज्जासंथारए पमत्ते यावि विहरति, नो संचाएति फासुएसणिज्जं पीढं पचप्पिणित्ता मंडुयं च रायं आपुच्छित्ता बहिया जाव (जणवयविहारं अब्भुजएण पवत्तेण पग्गहिएण) विहरित्तए (सूत्रं ५७) तते णं तेसिं पंथयवजाणं पंचण्हं अणगारसयाणं अन्नया कयाई एगयओ सहियाणं जाव पुत्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणाणं अयमेयारूवे अब्भत्थिए जाव समुप्प S ॥११॥ For Personal & Private Use Only Page #225 -------------------------------------------------------------------------- ________________ जित्था-एवं खलु सेलए रायरिसी चइत्ता रजं जाव पवतिए, विपुलेणं असण ४ मजपाणए मुच्छिए नो संचाएति जाव विहरित्तए, नो खलु कप्पइ देवाणुप्पिया ! समणाणं जाव पमत्ताणं विहरित्तए, तं सेयं खलु देवा. अम्हं कल्लं सेलयं रायरिसिं आपुच्छित्ता पाडिहारियं पीढफलगसज्जासंथारगं पचप्पिणित्ता सेलगस्स अणगारस्स पंथयं अणगारं वेयावच्चकरं ठवेत्ता बहिया अब्भुजएणं जाव विहरित्तए, एवं संपेहेंति २ कल्लं जेणेव सेलए आपुच्छित्ता पाडिहारियं पीढ० पचप्पिणंति २ पंथयं अणगारं वेयावचकरं ठावंति २बहिया जाव विहरंति (सूत्रं५८)तते णं से पंथए सेलयस्स सेज्जासंथारउच्चारपासवणखेलसंघाणमत्तओसहभेसजभत्तपाणएणं अगिलाए विणएणं वेयावडियं करेइ, तते णं से सेलए अन्नया कयाई कत्तियचाउम्मासियंसि विपुलं असण०४ आहारमाहारिए सुबहुं मजपाणयं पीए पुवावरण्हकालसमयंसि सुहप्पसुत्ते, तते णं से पंथए कत्तियचाउम्मासियंसि कयकाउस्सग्गे देवसियं पडिक्कमणं पडिक्कते चाउम्मासियं पडिक्कमिउंकामे सेलयं रायरािसं खामणट्टयाए सीसेणं पाएसु संघद्देइ, तते णं से सेलए पंथएणं सीसेणं पाएसु संघट्टिए समाणे आसुरुत्ते जाव मिसिमिसेमाणे उद्वेति २ एवं वदासीसे केस णं भो एस अप्पत्थियपत्थिए जाव परिवज्जिए जेणं ममं सुहपसुत्तं पाएसु संघद्देति ? तते णं से पंथए सेलएणं एवं वुत्ते समाणे भीए तत्थे तसिए करयल कट्ट एवं वदासी-अहण्णं भंते! पंथए कयकाउस्सग्गे देवसियं पडिक्कमणं पडिकंते चाउम्मासियं पडिकते चाउम्मासियं खामेमाणे देवाणु dan Education International For Personal & Private Use Only djainelibrary.org Page #226 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्.S ॥११२॥ प्पियं वंदमाणे सीसेणं पाए संघट्टेमि, तं खमंतु णं देवाणुप्पिया! खमन्तु मेऽवराहं तुमण्णं देवाणुप्पिया! णाइभुज्जो एवं करणयाएत्तिकट्ट सेलयं अणगारं एतमटुं सम्मं विणएणं भुजो २ खामेति, तते णं तस्स सेलयस्स रायरिसिस्स पंथएणं एवं वुत्तस्स अयमेयारूवे जाव समुप्पजित्था-एवं खलु अहं रजं च जाव ओसन्नो जाव उउबद्धपीढविहरामि, तं नो खलु कप्पति समणाणं णिग्गंथाणं अपसत्थाणं जाव विहरित्तए, तं सेयं खलु मे कल्लं मंडुयं रायं आपुच्छित्ता पाडिहारियं पीढफलगसेज्जासंथारयं पचप्पिणित्ता पंथएणं अणगारेणं सद्धिं बहिया अब्भुज्जएणं जाव जणवयविहारेणं विहरित्तए, एवं संपेहेति २ कल्लं जाव विहरति (सूत्रं ५९) एवामेव समणाउसो! जाव निग्गंथो वा २ ओसन्ने जाव संथारए पमत्ते विहरति से गं इह लोए चेव बहूणं समणाणं ४ हीलणिज्जे संसारो भाणियो। तते णं ते पंथगवजा पंच अणगारसया इमीसे कहाए लट्ठा समाणा अन्नमन्नं सद्दावेंति २ एवं वयासी-सेलए रायरिसी पंथएणं बहिया जाव विहरति, तं सेयं खलु देवा ! अम्हं सेलयं उवसंपज्जित्ता णं विहरित्तए, एवं संपेहेंति २त्ता सेलयं रायं उवसंपजित्ताणं विहरंति (सूत्रं ६०) तते णं ते सेलयपामोक्खा पंच अणगारसया बहणि वासाणि सामनपरियागं पाउणित्ता जेणेव पोंडरीये पवए तेणेव उवागच्छंति २जहेव थावच्चापुत्ते तहेव सिद्धा । एवामेव समणाउसो! जो निग्गंथो वा २ जाव विहरिस्सति एवं ज्ञाते पन्थ| कवर्जानां विहारःसू. ५८ शैलकबोधःसू. ५९ शेषसाध्वागमासू..६० निर्वाणं ॥११॥ Jain Educati o For Personal & Private Use Only nal Page #227 -------------------------------------------------------------------------- ________________ खलु जंबू! समणेणं पंचमस्स णायज्झयणस्स अयमढे पण्णत्तेत्तिवेमि ॥ (सूत्रं ६१ ) ॥ पंचमं नाय. ज्झयणं समत्तं ॥ 'अंतेहि इत्यादि, अन्तैः-वल्लचणकादिभिः प्रान्तैः तैरेव भुक्तावशेषैः पर्युषितैर्वा रुक्षः-निःस्नेहैस्तुच्छैः-अल्पैः अरसैः-हिलादिभिरसंस्कृतैर्विरसैः-पुराणखाद्विगतरसैः शीतैः-शीतलैः उष्णैः-प्रतीतैः कालातिक्रान्तैः-तृष्णाबुभुक्षाकालाप्राप्तैः प्रमाणातिक्रान्तैः-बुभुक्षापिपासामात्रानुचितैः, चकाराः समुच्चयार्थाः, एवंविधविशेषणान्यपि पानादीनि निष्ठुरशरीरस्य न भवन्ति बाधायै अत आह-'प्रकृतिसुकुमारकस्खे'त्यादि, वेयणा पाउन्भूया इत्यस्य स्थाने रोगायंकेत्ति कचित् दृश्यते, तत्र रोगाश्वासावातङ्कश्च-कृच्छ्रजीवितकारीति समासः, कण्डू:-कण्डूतिः दाहः-प्रतीतस्तत्प्रधानेन पित्तज्वरेण परिगतं शरीरं यस्य स तथा, 'तेइच्छंति चिकित्सां 'आउद्दावेमिति आवर्त्तयामि कारयामि । 'सभंडमत्तोवगरणमायाए'त्ति भाण्डमात्रा॥ पतद्ग्रहं परिच्छदश्च उपकरणं च-वर्षाकल्पादि भाण्डमात्रोपकरणं स्वं च-तदात्मीयं भाण्डमात्रोपकरणं च खभाण्डमात्रो पकरणं तदादाय-गृहीबा, 'अभ्युद्यतेन' सोद्यमेन 'प्रदत्तेन' गुरुणोपदिष्टेन 'प्रगृहीतेन' गुरुसकाशादङ्गीकृतेन 'विहारेण' साधुवर्त्तनेन 'विहां वर्तितुं पार्श्व-ज्ञानादीनां बहिस्तिष्ठतीति पार्श्वस्थः-गाढग्लानबादिकारणं विना शय्यातराभ्याहृतादिपिण्डभोजकत्वाद्यागमोक्तविशेषणः, स च सकृदनुचितकरणेनाल्पकालमपि भवति तत उच्यते-पार्श्वस्थानां यो | विहारो-बहूनि दिनानि यावत्तथा वर्त्तनं स पार्श्वस्थविहारः सोऽस्यास्तीति पार्श्वस्थविहारी, एवमवसनादिविशेषणान्यपि, नव For Personal & Private Use Only Page #228 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥११३॥ रमवसन्नो-विवक्षितानुष्ठानालसः, आवश्यकस्वाध्यायप्रत्युपेक्षणाध्यानादी नामसम्यक्कारीत्यर्थः कुत्सितशीलः कुशील:कालविनयादिभेदभिन्नानां ज्ञानदर्शनचारित्राचाराणां विराधक इत्यर्थः प्रमत्तः - पञ्चविधप्रमादयोगात्, संसक्तः कदाचित्संविनगुणानां कदाचित्पार्श्वस्थादिदोषाणां सम्बन्धात् गौरवत्रय संसजनाच्चेति, ऋतुबद्धेऽपि - अवर्षाकालेऽपि पीठफलकानि शय्यासंस्तारकार्थं यस्य स तथा 'नाइभुज्जो एवं करणयाए 'त्ति नैवः भूयः पुनरपि एवं इत्थंकरणाय प्रवर्त्तिष्ये इति शेषः, 'एवमेवेत्यादिरुपनयः, इह गाथा - " सिढिलिय संजमकज्जावि होइउं उज्जमंति जइ पच्छा | संवेगाओ तो सेलउब्व आराहया होंति ।। १ ।।" [ शिथिलित संयमकार्या अपि भूत्वोद्यच्छन्ति यदि पश्चात् । संवेगात् तर्हि शैलक इव ते आराधका भवन्ति ॥ १ ॥ ] इति पञ्चमशैलकज्ञातविवरण समाप्तमिति ॥ पञ्चानन्तरं पष्ठं व्याख्यायते, तस्य च पूर्वेण सहायं सम्बन्धः - अनन्तराध्ययने प्रमादवतोऽप्रमादवतश्चानर्थेतरावुक्तौ, इहापि तयोरेव तावेवोच्येते इत्येव सम्बद्धमिदम् - जति णं भंते! समणेणं जाव संपत्तेणं पंचमस्स णायज्झयणस्स अयमट्ठे पनन्ते छट्ठस्स णं भंते! नायज्झयणस्स समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं परिसा निग्या, तेणं कालेणं २ समणस्स जेट्ठे अंतेवासी इंदभूती अदूरसामंते जाव सुक्कज्झा For Personal & Private Use Only cacacacacacaca ५ शैलकज्ञातोपन यः ६ तुम्ब कज्ञातं सू. ६२ ॥ ११३॥ Page #229 -------------------------------------------------------------------------- ________________ णोवगए विहरति, तते णं से इंदभूती जायसड्ढे० समणस्स ३ एवं वदासी-कहण्णं भंते ! जीवा गुरुयत्तं वा लहुयत्तं वा हवमागच्छंति ?, गोयमा ! से जहा नामए केइ पुरिसे एग महं सुक्कं तुंब णिच्छिडु निरुवहयं दन्भेहिं कुसेहिं वेढेइ २ मट्टियालेवेणं लिंपति उण्हे दलयति २ सुक्कं समाणं दोचंपि दन्भेहि य कुसेहि य वेढेति २ महियालेवेणं लिंपति २ उण्हे सुक्कं समाणं तचंपि दन्भेहि य कुसेहि य वेढेति २ महियालेवेणं लिंपति, एवं खलु एएणुवाएणं अंतरा वेढेमाणे अंतरा लिंपेमाणे अंतरा सुक्कवेमाणे जाव अट्टहिं महियालेवेहिं आलिंपति, अत्थाहमतारमपोरिसियंसि उदगंसि पक्खिवेजा, से गृणं गोयमा! से तुंबे तेसिं अट्ठण्हं महियालेवेणं गुरुययाए भारिययाए गुरुयभारिययाए उप्पिं सलिलमतिवइत्ता अहे धरणियलपइहाणे भवति, एवामेव गोयमा! जीवावि पाणातिवाएणंजाव मिच्छादसणसल्लेणं अणुपुणं अट्ठ कम्मपगडीओ समजिणन्ति, तासिं गरुययाए भारिययाए गरुयभारिययाए कालमासे कालं किच्चा धरणियलमतिवतित्ता अहे नरगतलपइट्ठाणा भवंति, एवं खलु गोयमा ! जीवा गुरुयत्तं हवमागच्छंति । अहण्णं गोतमा! से तुंबे तंसि पढमिल्लुगंसि मट्टियालेवंसि तिनंसि कुहियंसि परिसडियंसि ईसिं धरणियलाओ उप्पतित्ता णं चिट्ठति, ततोऽणंतरं च णं दोचंपि महियालेवे जाव उप्पतित्ता णं चिट्ठति, एवं खलु एएणं उवाएणं तेसु अहसु मट्टियालेवेसु तिन्नेसु जाव विमुकबंधणे अहेधरणियलमइवइत्ता उप्पिं सलिलतलपइहाणे भवति, एवामेव गोयमा ! जीवा पाणाति For Personal & Private Use Only Page #230 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम. ॥११४॥ वातवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं अणुपुत्वेणं अट्ठ कम्मपगडीओ खवेत्ता गगणतलमुप्पइत्ता ५ शैलकउप्पिं लोयग्गपतिट्ठाणा भवंति, एवं खलु गोयमा ! जीवा लहुयत्तं हवमागच्छंति । एवं खलु जंबू ! सम ज्ञातोपन यः६तुम्बणेणं भगवया महावीरेणं छट्ठस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि ॥ (सूत्रं ६२) छ8 नाय कज्ञातं सू, ज्झयणं समत्तं ॥ ६॥ सर्व सुगम, नवरं, निरुपहतं-वातादिभिः दर्भे:-अग्रभूतैः कुशैः-मूलभूतैः, जात्या दर्भकुशभेद इत्यन्ये, 'अत्थाहंसित्ति अस्थाघे अगाघे इत्यर्थः, पुरुषः परिमाणमस्येति पौरुषिकं तनिषेधादपौरुषिक, मृल्लेपानां सम्बन्धात् गुरुकतया, गुरुकतैव कुतः -भारिकतया, मृल्लेपजनितभारवत्त्वेनेति भावः, गुरुकभारिकतयेति तुम्बकधर्मद्वयस्याप्यधोमज्जनकारणताप्रतिपादनायोक्तं, 'उप्पिं उपरि 'अइवइत्ता' अतिपत्यातिक्रम्य 'तिन्नंसित्ति स्तिमित आर्द्रतां गते ततः 'कुथिते' कोथमुप-18 गते ततः 'परिसटिते' पतिते इति । इह गाथे-"जह मिउलेवालित्तं गरुयं तुंब अहो वयइ एवं । आसवकयकम्मगुरू जीवा वचंति अहरगयं ॥१॥ तं चेव तविमुक्कं जलोवरिं ठाइ जायलहुभावं । जह तह कम्मविमुक्का लोयग्गपइट्ठिया होति ॥२॥" [यथा मृल्लेपलिप्तं गुरु तुम्बमधो ब्रजति एवं । आश्रवकृतकर्मगुरुखा जीवा व्रजन्ति अधोगतिं ॥१॥ तदेव तद्विमुक्तं जलोपरि तिष्ठति जातलघुभावं । यथा तथा कर्मविमुक्ता लोकाग्रे प्रतिष्ठिता भवन्ति ॥ २॥] षष्ठतुम्बकज्ञातविवरणं समाप्तमिति ॥६॥ For Personal & Private Use Only dan Education international Page #231 -------------------------------------------------------------------------- ________________ पणास सत्थवाहस्स पुत्ता अथ सप्तमं विवियते, अस्य च पूर्वेण सहायं सम्बन्धः, इहानन्तराध्ययने प्राणातिपातादिमतां कर्मगुरुताभावनेतरेषां च लघुताभावेन अनर्थप्राप्तीतरे उक्ते, इह तु प्राणातिपातादिविरतिभञ्जकपरिपालकानां ते उच्यते, इत्येवंसम्बद्धम् - जति णं भंते ! समणेणं जाव संपत्तेणं छहस्स नायज्झयणस्स अयमट्टे पन्नत्ते सत्तमस्स णं भंते ! नायज्झयणस्स के अढे पन्नत्ते?, एवं खलु जंबू ! तेणं कालेणं २रायगिहे नाम नयरे होत्था, सुभूमिभागे उज्जाणे, तत्थ णं रायगिहे नगरे धण्णे नामं सत्थवाहे परिवसति. अड़े०, भहा भारिया अहीणपचदिय० जाव सुरूवा, तस्स णं धण्णस्स सत्थवाहस्स पुत्ता भद्दाए भारियाए अत्तया चत्तारि सत्थवाहदारया होत्था, तंजहा-धणपाले धणदेवे धणगोवे धणरक्खिए, तस्स णं धण्णस्स सत्थवाहस्स चउण्हं पुत्ताणं भारियाओ चत्तारि सुण्हाओ होत्था, तं०-उझिया भोगवतिया रक्खतिया रोहिणिया, तते णं तस्स घण्णस्स अन्नया कदाई पुत्वरत्तावरत्तकालसमयंसि इमेयारूवे अन्भत्थिए जाव समुप्पज्जित्था-एवं खलु अहं रायगिहे बहूर्ण इसर जाव पभिईणं सयस्स कुडुंबस्स बहसु कज्जेसु य करणिज्जेसु कोडुबसु य मंतणेसु य गुज्झे रहस्से निच्छए ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणे आहारे आलंवणे चक्खुमेढीभूते कजवहावए, तं ण णजति जंमए गयंसि वा चुयंसि वा मयंसि वा भग्गंसि वा लुग्गंसि वा सडियंसि वा पडियंसि वा विदेसत्थंसि वा विप्पवसियंसि वा इमस्स कुटुंबस्स किं तस्स णं धण्णस्सू रोहिणिया, तते व खलु For Personal & Private Use Only Page #232 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम् रोहिणीज्ञातं सृ. ६३ ॥११५॥ मन्ने आहारे वा आलंबे वा पडिबंधे वा भविस्सति ?, तं सेयं खलु मम कल्लं जाव जलंते विपुलं असणं ४ उवक्खडावेत्ता मित्तणाति० चउण्हं सुण्हाणं कुलघरवग्मं आमंतेत्तातं मित्तणाइणियगसयण य चउण्ह मुण्डाणं कुलघरवग्गं विपुलेणं असणं ४धुवपुप्फवत्थगंध जाव सकारेत्तासम्माणेत्ता तस्सेव मित्तणाति. चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरतो चउण्हं सुण्हाणं परिक्खणट्ठयाए पंच २ सालिअक्खए दलइत्ता जाणामि ताव का किहं वा सारक्खेह वा संगोवेइ वा संवड्डेति वा ?, एवं संपेहेइ २ कल्लं जाव मित्तणाति० चउण्हं सुण्हाणं कुलघरवग्गं आमंतेइ २ विपुलं असणं ४ उवक्खडावेइ ततो पच्छा पहाए भोयणमंडवंसि महासण. मित्तणाति० चउण्ह य सुण्हाणं कुलघरवग्गेणं सद्धिं तं विपुलं असण ४ जाव सक्कारेति २ तस्सेव मित्तनाति० चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो पंच सालिअक्खए गेण्हति २ जेट्ठा सुण्हा उज्झितिया तं सदावेति २ एवं वदासी-तुम णं पुत्ता मम हत्थाओ इमे पंच सालिअक्खए गेण्हाहि २ अणुपुत्वेणं सारक्खेमाणी संगोवेमाणी विहराहि, जया णंऽहं पुत्ता! तुम इमे पंच सालिअक्खए जाएजा तया णं तुमं मम इमे पंच सालिअक्खए पडिदिजाएजासित्तिकट्ट सुण्हाए हत्थे दलयति २ पडिविसजेति, तते णं सा उज्झिया धण्णस्स तहत्ति एयमढे पडिसुणेति २ धण्णस्स सत्थवाहस्स हत्थाओ ते पंच सालिअक्खए गेण्हति २ एगंतमवक्कमति एगंतमवक्कमियाए इमेयारूवे अन्भत्थिए०-एवं खलु तायाणं कोहागारंसि बहवे पल्ला सालीणं पडिपुण्णा चिट्ठति, तं जया ॥११५॥ For Personal & Private Use Only Page #233 -------------------------------------------------------------------------- ________________ णं ममं ताओ इमे पंच सालिअक्खए जाएस्सति तया णं अहं पल्लंतराओ अन्ने पंच सालिअक्खए गहाय दाहामित्तिकट्ठ एवं संपेहेइ २ तं पंच सालिअक्खए एगंते एडेति २ सकम्मसंजुत्ता जाया यावि होत्था । एवं भोगवतियाएवि, णवरं सा छोल्लेति २ अणुगिलति२ सकम्मसंजुत्ता जाया। एवं रक्खियावि, नवरं गेण्हति २ इमेयारूवे अब्भत्थिए०-एवं खलु ममं ताओ इमस्स मित्तनाति० चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो सद्दावेत्ता एवं वदासी-तुमण्णं पुत्ता मम हत्थाओ जाव पडिदिजाएजासित्तिकट्ट मम हत्थंसि पंच सालिअक्खए दलयति तं भवियवमेत्थ कारणेणंतिकट्ठ एवं संपेहेति २ ते पंच सालिअक्खए सुद्धे वत्थे बंधइ २ रयणकरंडियाए पक्खिवेइ २ ऊसीसामूले ठावेइ २ तिसंझं पडिजागरमाणी विहरइ । तए णं से धण्णे सत्थंवाहे तस्सेव मित्त जाव चउत्थिं रोहिणीय सुण्हं सद्दावेति २ जाव तं भवियत्वं एत्थ कारणेणं तं सेयं खलु मम एए पंच सालि अक्खए सारक्खमाणीए संगोवेमाणीए संवढेमाणीएत्तिकट्ठ एवं संपेहेति २कुलघरपुरिसे सद्दावेति २ एवं वदासी-तुब्भे णं देवाणुप्पिया! एते पंच सालिअक्खए गेण्हह २ पढमपाउसंसि महाबुट्टिकायंसि निवइयंसि समाणंसि खुड्डागं केयारं सुपरिकम्मियं करेह २त्ता इमे पंच सालिअक्खए वावेह २ दोचंपि तचंपि उक्खयनिहए करेह २ वाडिपक्खेवं करेह २ सारक्खेमाणा संगोवेमाणा अणुपुत्वेणं संवड्देह, तते णं ते कोडुबिया रोहिणीए एतमढें पडिसुणंति ते पंच सालिअक्खए गेहंति २ अणुपुत्वेणं सारक्खंति संगोवंति विहरंति, तए णं ते For Personal & Private Use Only Page #234 -------------------------------------------------------------------------- ________________ रोहिणी ज्ञाताधर्मकथाङ्गम्. ज्ञातं सू.६३ ॥११६॥ कोडंबिया पढमपाउसंसि महावुट्टिकायंसि णिवइयंसि समाणंसि खुडायं केदारं सुपरिकम्मियं करेंति २ ते पंच सालिअक्खए ववंति दुचंपि तचंपि उक्खयनिहए करेंति २ वाडिपरिक्खेवं करेंति २ अणुपुवेणं सारक्खमाणा संगोवेमाणा संवड्डेमाणा विहरंति, तते णं ते साली अणुपुत्वेणं सारक्खिजमाणा संगोविन्जमाणा संवड्डिजमाणा साली जाया किण्हा किण्होभासा जाव निउरंबभूया पासादीया ४, तते णं साली पत्तिया वत्तिया गम्भिया पसूया आगयगंधा खीराइया बद्धफला पक्का परियागया सल्लइया पत्तइया हरियपत्रकंडा जाया यावि होत्था, तते णं ते कोडंबिया ते सालीए पत्तिए जाव सल्लइए पत्तइए जाणित्ता तिक्खेहिं णवपज्जणएहिं असियएहिं लुणेति २ करयलमलिते करेंति २ पुणंति, तत्थ ] चोक्खाणं सूयाणं अक्खंडाणं अफोडियाणं छाछडापूयाणं सालीणं मागहए पत्थए जाए, तते णं ते कोडंबिया ते साली णवएमु घडएसु पक्खिवंति २ उपलिंपंति २लंछियमुहिते करेंति २ कोट्ठागारस्स एगदेसंसि ठावेंति २सारक्खेमाणा संगोवेमाणा विहरंति. तते णं ते कोडंबिया दोचमि वासारत्तसि पढमपाउसंसि महावुट्टिकायंसि निवइयंसिखडागं केयारं सपरिकम्मियं करेंति ते साली ववंति दोचपि तच्चपि उक्खयणिहए जाव लुणेति जाव चलणतलमलिए करेंति २ पुणंति, तत्थ णं सालीणं बहवे कुडवा(मुरला) जाव एगदेसंसि ठावेंति २ सारक्ख० संगोविहरंति, तते गं ते कोडंबिया तचंसि वासारत्तंसि महावुट्टिकार्यसि बहवे केदारे सुपरि० जाव लुणेति २ संवहंति २ खलयं करेंति २ मलेति जाव बहवे कुंभा ॥११६॥ For Personal & Private Use Only Page #235 -------------------------------------------------------------------------- ________________ जाया, तते णं ते कोडुंबिया साली कोट्ठागारंसि पक्खिवंति जाव विहरंति, चउत्थे वासारत्ते बहवे कुंभसया जाया। तते णं तस्स धण्णस्स पंचमयंसि संवच्छरंसि परिणममाणंसि पुत्वरत्तावरत्तकालसमयसि इमयारूवे अब्भत्थिए जाव समुप्पज्जित्था-एवं खलु मम इओ अतीते पंचमे संवच्छरे चउण्हं सुण्हाणं परिक्खणट्टयाए ते पंच सालिअक्खता हत्थे दिन्ना तं सेयं खलु मम कल्लं जाव जलते पंच सांलि अक्खए परिजाइत्तए जाव जाणामि ताव काए कि सारक्खिया वा संगोविया वा संवड्डिया जावत्तिकट्ठ एवं संपेहेति २ कल्लं जाव जलंते विपुलं असण ४ मित्तनाय० चउण्ह य मुण्हाणं कुलघर जाव सम्माणित्ता तस्सव मित्त० चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरओ जेटुंउजिझयं सहावेइ २त्ता एवं बयासी-एवं खलु अहं पुत्ता! इतो अतीते पंचमंसि संवच्छरंसि इमस्स मित्त० चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो तव हत्थंसि पंच सालिअक्खए दलयामि जया णं अहं पुत्ता! एए पंच सालियअक्खए जाएज्जा तया णं तुम मम इमे पंच सालिअक्खए पडिदिजाएसित्तिकट्ट तं हत्थंसि दलयामि, से नूर्ण पुत्सा! अत्थ समढे १, हंता अस्थि, तन्नं प्रत्ता ! मम ते सालिअक्खए पडिनिज्जाएहि, तते णं सा उज्झितिया एयमट्ट धण्णस्स पडिसुणेति २ जेणेव कोद्रागारं तेणेव उवागच्छति २ पल्लातो पंच सालिअक्खए गेण्हति २ जेणेव धण्णे सत्थवाहे तेणेव उवागच्छति २ धणं० एवं वदासी-एए गं ते पंच सालिअक्खएत्तिकट्ट धण्णस्स हत्थंसि ते पंच सालिअक्खए दलयति, तते णं धणे उज्झियं सवहसावियं करेति २एवं वयासी For Personal & Private Use Only Page #236 -------------------------------------------------------------------------- ________________ रोहिणी ज्ञाताधर्मकथाङ्गम्. ज्ञातं सू. ६३ ॥११७॥ किण्णं पुत्ता! एए चेव पंच सालिअक्खए उदाहु अन्ने ?, तते णं उज्झिया धण्णं सत्यवाहं एवं वयासीएवं खलु तुम्भे तातो! इओऽतीए पंचमे संवच्छरे इमस्स मित्त० नाति० चउण्ह य कुल. जाव विहरामि, तते गंऽहं तुम्भं एतमढे पडिसुणेमि २ ते पंच सालिअक्खए गेण्हामि एगंतमवक्कमामि तते णं मम इमेयारूवे अन्भत्थिए जाव समुप्पज्जित्था-एवं खलु तायाणं कोट्ठागारंसि०सकम्मसंजुत्ता तं णो खलु ताओ ! ते चेव पंच सालिअक्खए एए णं अन्ने, तते णं से धण्णे उज्झियाए अंतिए एयमढे सोचा णिसम्म आसुरुत्ते जाव मिसिमिसेमाणे उज्झितियं तस्स मित्तनाति० चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरओतस्स कुलघरस्स छारुज्झियं च छाणुज्झियं च कयवरुज्झियं च समुच्छियं च सम्मजिअं च पाउवदाई चण्हाणोवदाइंच बाहिरपेसणकारिं ठवेति, एवामेव समणाउसो! जो अम्हं निग्गंथो वा २ जाव पचतिते पचं य से महत्वयाति उज्झियाइं भवंति से णं इह भवे चेव बहणं समणाणं ४ जाव अणुपरियदृइस्सइ जहा सा उज्झिया। एवं भोगवइयावि, नवरं तस्स कंडिंतियं वा कोहतियं च पीसंतियं च एवं रुचंतियं रंधतियं पारेवेसंतियं च परिभायंतियं च अभंतरियं च पेसणकारिं महाणसिणिं ठवेंति, एवामेव समणाउसो ! जो अम्हं समणो पंच य से महत्वयाई फोडियाई भवंति से णं इह भवे चेव बहूणं समणाणं ४ जाव हील ४ जहा व सा भोगवतिया। एवं रक्खितियावि, नवरं जेणेव वासघरे तेणेव उवागच्छइ २ मंजूसं विहाडेइ २ रयणकरंडगाओ ते पंच सालिअक्खए गेण्हति २ जेणेव धण्णे तेणेव उपा० २पंच सा ॥११७॥ For Personal & Private Use Only Page #237 -------------------------------------------------------------------------- ________________ लिअक्खए धण्णस्स हत्थे दलयति, तते णं से धण्णे रक्खितियं एवं वदासी-किन्नं पुत्ता ते चेव ते पंच सालिअक्खया उदाहु अन्नेत्ति ?, तते णंरक्खितिया धणं एवं० ते चेव ताया! एए पंच सालिअक्खया णो अन्ने, कहन्नं पुत्ता!, एवं खलु ताओ! तुन्भे इओ पंचमंमि जाव भवियत्वं एत्थ कारणेणंतिकट्ठ ते पंच सालिअक्खए सुद्धे वत्थे जाव तिसंझं पडिजागरमाणी य विहरामि, ततो एतेणं कारणेणं ताओ! ते चेव ते पंच सालिअक्खए णो अन्ने, तते णं से धण्णे रक्खितियाए अंतिए एयमटुं सोचा हट्टतुट्ट तस्स कुलघरस्स हिरन्नस्स य कंसदूसविपुलधणजावसावतेजस्स य भंडागारिणिं ठवेति, एवामेव समणाउसो! जाव पंच य से महत्वयातिं रक्खियातिं भवंति से णं इह भवे चेव बहणं समणाणं ४ अञ्चणिजे जहा जाव सा रक्खिया। रोहिणियावि एवं चेव, नवरं तुम्भे ताओ मम सुबहुयं सगडीसागडं दलाहि जेणं अहं तुभं ते पंच सालिअक्खए पडिणिज्जाएमि, तते णं से धण्णे रोहिणिं एवं वदासीकहण्णं तुमं मम पुत्ता! ते पंच सालिअक्खए सगडसागडेणं निजाइस्ससि ?, तते णं सा रोहिणी धण्णं एवं वदासी-एवं खलु तातो!इओ तुम्भे पंचमे संवच्छरे इमस्स मित्त जाव बहवे कुंभसया जाया तेणेव कमेणं एवं खलु ताओ! तुम्भे ते पंच सालिअक्खए सगडसागडेणं निज्जाएमि, तते णं से धण्णे सत्थवाहे रोहिणीयाए सुबहुयं सगडसागडं दलयति, तते णं रोहिणी सुबहुं सगडसागडं गहाय जेणेव सए कुलघरे तेणेव उवागच्छइ कोहागारे विहाडेति २ पल्ले उभिदति २ सगडीसागडं भरेति २ रायगि For Personal & Private Use Only Page #238 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म रोहिणीज्ञातं कथाङ्गम्. ॥११८॥ नगरं मज्झमझेणं जेणेव सए गिहे जेणेव धण्णे सत्यवाहे तेणेव सवागच्छति, तते णं रायगिहे नगरे सिंघाडग जाव बहुजणो अन्नमन्नं एवमातिक्खति०-धन्ने णं देवा! धण्णे सत्यवाहे जस्स णं रोहिणिया सुण्हा जीए णं पंच सालिअक्खए सगडसागडिएणं निज्जाएति, तते णं से धण्णे सत्य ते पंच सालिअक्खए सगडसागडेणं निजाएतितेपासति २ हट्ट पडिच्छति २तस्सेव मित्तनाति० चउण्ह य सुण्हाणं कुलघरपुरतो रोहिणीयं सुण्हं तस्स कुलघरस्स बहुसु कजेसु य जाव रहस्सेसु य आपुच्छणिजं जाव वहावितं पमाणभूयं ठावेति, एवामेव समणाउसो ! जाव पंच महत्वया संवड्डिया भवंति से णं इह भवे चेव बहूणं समणाणं जाव वीतीवइस्सइ जहा व सा रोहिणीया । एवं खलु जंबू! समणेणं भगवया महावीरेणं सत्तमस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि ॥ (सूत्रं ६३) सत्तमं नायज्झयणं समत्तं ॥७॥ ॥११॥ इदमपि सुगमम् , नवरं 'मए'त्ति मयि 'गयंसित्ति गते ग्रामादौ एवं 'च्युते' कुतोऽप्यनाचारात् खपदात् पतिते 'मृते' परासुतां गते 'भग्ने वात्यादिना कुनखञ्जखकरणेनासमर्थीभूते 'लुग्गंसि वत्ति रुग्ने जीर्णतां गते 'शटिते' व्याधिवि| शेषाच्छीर्णतां गते 'पतिते' प्रासादादेर्मश्चके वा ग्लानभावात् "विदेशस्थे' विदेशं गवा तत्रैव स्थिते 'विप्रोषिते' स्वस्था For Personal & Private Use Only Page #239 -------------------------------------------------------------------------- ________________ नविनिर्गते देशान्तरगमनप्रवृत्ते आधार:-आश्रयो भूरिव आलम्बनं-वरत्रादिकमिव प्रतिबन्धः-प्रमाजनिकाशलाकादीनां लतादवरक इव कुलगृहं-पितृगृहं तद्वर्गो मातापित्रादिः संरक्षति अनाशनतः सङ्गोपयति संवरणतः संवर्द्धयति बहुखकरणतः छोल्लेइति निस्तषीकरोति 'अणुगिलइ'त्ति भक्षयति, कचित्फोलेईत्येतदेव दृश्यते, तत्र च भक्षयतीत्यर्थः, 'पत्तिय'त्ति सञ्जातपत्राः 'वत्तियत्ति वीहीणां पत्राणि मध्यशलाकापरिवेष्टनेन नालरूपतया वृत्तानि भवन्ति तद्वृत्ततया जातवृत्तत्वाद्वर्तिताः शाखादीनां वा 8 समतया वृत्तीभूताः सन्तो वर्त्तिता अभिधीयन्ते, पाठान्तरेण 'तइया वत्ति सञ्जातत्वच इत्यर्थः, गर्भिता-जातगर्भा डोड-18| किता इत्यर्थः, प्रसूताः-कणिशानां पत्रगर्भेभ्यो विनिर्गमात् आगतगन्धा-जातसुरभिगन्धाः आयातगन्धा वा दूरयायिगन्धा | इत्यर्थः, क्षीरकिताः-सजातक्षीरकाः बद्धफलाः क्षीरस्य फलतया बन्धनात् जातफला इत्यर्थः, पकाः-काठिन्यमुपगताः, पर्यायागताः पर्यायगता वा सर्वनिष्पन्नतां गता इत्यर्थः, 'सल्लइपत्तय'त्ति सल्लकी वृक्षविशेषस्तस्या इव पत्रकाणि-दलानि कुतोऽपि साधम्यर्यात् सञ्जातानि येषां ते तथेति, गमनिकैवेयं पाठान्तरेण शल्यकिताः-शुष्कपत्रतया सञ्जातशलाकाः पत्रकिताः सञ्जातकुत्सितकाऽल्पपत्राः, 'हरियपत्वकंड'त्ति हरितानि-हरितालवर्णानि नीलानि पर्वकाण्डानि-नालानि येषां ते तथा, IS जाताश्चाप्यभूवन्, 'नवपज्जाणएहिं ति नवं-प्रत्यग्रं पायनं-लोहकारेणातापितं कुट्टितं तीक्ष्णधारीकृतं पुनस्तापितानां जले निबोलनं येषां तानि तथा तैः, 'असिएहिं ति दात्रैः, 'अखंडाणं'ति सकलानां अस्फुटितानां-असञ्जातराजीकानां छड २ इत्येवमनुकरणतः सूर्यादिना स्फुटा:-स्फुटीकृता शोधिता इत्यर्थः स्पृष्टा वा पाठान्तरेण पूता वा ये ते तथा| तेषां 'मागहए पत्थए'त्ति "दो असईओ पसई दो पसइओ उ सेइया होइ । चउसेइओ उ कुडओ चउकुडओ पत्थो JainEducation International For Personal & Private Use Only Page #240 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म- नेउ ॥१॥"त्ति [रे अमृती प्रसूतिः द्वे प्रसूती तु सेतिका भवति । चतुःसेतिकः कुडवश्चतुष्कुडवः प्रस्थको ज्ञेयः॥१॥]1% रोहिणीकथाङ्गम्, अनेन प्रमाणेन मगधदेशव्यवहृतः प्रस्थो मागधप्रस्था, 'उपलिंपति' घटकमुखस्य तत्पिधानकस्य च गोमयादिना रन्ध्र ज्ञातं भञ्जन्ति 'लिंपेंति' घटमुखं तत्स्थगितं च छगणादिना पुनर्ममृणीकुर्वन्ति, लाञ्छितं रेखादिना, मुद्रितं मृन्मयमुद्रादानेन । ॥११९॥ तत्कुर्वन्ति, मुरलो-मानविशेषः, खलक-धान्यमलनस्थण्डिलं, चतुष्प्रस्थं आढकः आढकानां षष्ट्या जघन्यः कुम्भः अशीत्या मध्यमः शतेनोत्कृष्ट इति, क्षारोष्ट्रिकां' भसपरिष्ठापिका 'कचवरोज्ञिकां' अवकरशोधिकां 'समुक्षिका' प्रात|गृहाङ्गणे जलच्छटकदायिका, पाठान्तरेण 'संपुच्छिय'त्ति तत्र सम्प्रोच्छिका पादादिलूपिका 'सम्मार्जिकां' गृहस्यान्तर्वहिश्च बहुकरिकावाहिका 'पादोदकदायिका' पादशौचदायिकां स्नानोदकदायिका प्रतीतां, बाह्यानि प्रेषणानि कर्माणि करोति या सा'बाहिरपेसणगारियत्ति भणिया,"कंडयंतिका'मिति अनुकम्पिता कण्डयन्तीति-तन्दुलादीन् उदुखलादौ क्षोदयन्तीति कंडयन्तिका तां, एवं 'कुट्टयन्तिकां' तिलादीनां चूर्णनकारिको 'पेषयन्तिकां' गोधूमादीनां घरट्टादिना पेषयणकारिकां 'रुन्धयंतिका' यत्रके व्रीहिकोद्रवादीनां निस्तुषत्वकारिकां 'रन्धयन्तिकां' ओदनस्य पाचिका 'परिवेषय|न्तिकां' भोजनपरिवेषणकारिकां 'परिभाजयन्तिका' पर्वदिने खजनगृहेषु खण्डखाद्याद्यैः परिभाजनकारिकां महानसे || | नियुक्ता महानसिकी तां स्थापयति, "सगडीसागडंति शकट्यश्च-गच्यः शकटानां समूहः शाकटं च शकटीशाकटं शा॥११९॥ || गड्डीओ गडिया यत्ति उक्तं भवति, 'दलाह'त्ति दत्त प्रयच्छतेत्यर्थः, 'जाणं'ति येन 'ण' मित्यलङ्कारे, 'प्रतिनिर्यातयामि। | समर्पयामीति, अस्य च ज्ञातस्यैवं विशेषेणोपनयनं निगदति, यथा-'जह सेट्ठी तह गुरुणो जह णाइजणो तहा समणसंघो । dain Education International For Personal & Private Use Only Page #241 -------------------------------------------------------------------------- ________________ जह वहुया तह भवा जह सालिकणा तह वयाई ॥ १ ॥ जह सा उज्झियनामा उज्झियसाली जहत्थमभिहाणा । पेसणगारित्तेणं असंखदुक्खक्खणी जाया ॥ २ ॥ तह भवो जो कोई संघसमक्खं गुरुविदिन्नाई । पडिवज्जिउं समुज्झइ महवयाई महामोहा ॥ ३ ॥ सो इह चेव भवंमी जणाण धिक्कारभायणं होइ । परलोए उ दुहत्तो नाणाजोणीसु संचरइ ॥ ४ ॥ उक्तं च- " धम्माओ भट्ठे" वृत्तं, "इहेवऽहम्मो " वृत्तं "जह वा सा भोगवती जहत्थनामोव त्तसालिकणां । पेसणविसेसकारित्तणेण पत्ता दुहं चैव ॥ ५ ॥ तह जो महवयाई उवभुंजइ जीवियत्ति पालितो । आहाराइस सत्तो चत्तो सिवसाहणिच्छाए ॥ ६ ॥ सो एत्थ जहिच्छाए पावर आहारमाइ लिंगित्ति । विउसाप नाइपुजो परलोयम्मी दुही चेव ॥ ७ ॥ जह वा रक्खियवहुया रक्खिय सालीकणा जहत्थक्खा । परिजणमण्णा जाया भोगसुहाई च संपत्ता ॥ ८ ॥ तह जो जीवो सम्मं पडिवजित्ता महवए पंच । पालेइ निरइयारे पमायले संपि वज्र्जेतो ॥ ९ ॥ सो अप्प हिएकरई इहलोयंमिवि विऊहिं पणयपओ । एगंतसुही जायइ परं मि मोक्खपि पावेइ ॥ १० ॥ जह रोहिणी उ सुन्हा रोवियसाली जहत्थमभिहाणा । वड्ढित्ता सालिकणे पत्ता सवस्ससामित्तं ॥ ११ ॥ तह जो भवो पाविय क्याई पालेइ अप्पणा सम्मं । अन्नेसिवि भवाणं देइ अणेगेसिं हियहेउं ।। १२ । सो इह संघपहाणो जुगपहाणेति लहइ संसदं । अप्पपरेसिं कल्लाणकारओ गोयमपहुच ।। १३ ।। तित्थस्स बुड्डिकारी अक्खेवणओ कुतित्थियाईणं । विउसनरसेवियकमो कमेण सिद्धिंपि पावेइ ॥ १४ ॥ त्ति [ यथा श्रेष्ठी तथा गुरवो यथा ज्ञातिजनस्तथा श्रमण संघः । यथा वध्वस्तथा भव्या यथा शालिकणास्तथा व्रतानि ॥ १ ॥ यथा सोज्झितनाम्नी उज्झितशालिर्यथार्थाभिधाना प्रेषणकर्तृत्वेनासंख्यदुःखखनिर्जाता ।। २ ।। तथा भव्यो यः कोऽपि संघसमक्षं गुरुवितीर्णानि प्रतिपद्य समुज्झति महाव्रतानि महा For Personal & Private Use Only www.jalnelibrary.org Page #242 -------------------------------------------------------------------------- ________________ ७रोहिणी ज्ञाताधर्मकथाङ्गम्. ज्ञातं ॥१२॥ मोहात् ॥३॥ स इहैव भवे जनानां धिक्कारभाजनं भवति । परलोके तु दुःखातॊ नानायोनिषु संचरति ॥४॥ (अत्रत्यं शायदतिदिष्टं धम्माओ भटुं० इहेवऽहम्मो० इति वृत्तद्वयं तदप्रसिद्धखानोल्लिखितुं शक्यं)। यथा वा सा भोगवती यथार्थनाम्नी उपभुक्तशालिकणा । प्रेषणविशेषकारिखेन प्राप्ता दुःखमेव ॥ ५॥ तथा यो महाव्रतानि उपभुनक्ति जीविकेतिकृखा पालयन् ।। आहारादिषु सक्तस्त्यक्तः शिवसाधनेच्छया ॥६॥ सोऽत्र यथेच्छं प्रामोत्याहारादि लिङ्गीति । विदुषां नातिपूज्यः परलोके दुःख्येव ॥७॥ यथा वा रक्षिता वधृ रक्षितशालिकणा यथार्थाख्या । परिजनमान्या जाता भोगसुखानि च संप्राता ॥८॥ तथा यो जीवः सम्यक् प्रतिपद्य महाव्रतानि पञ्चैव पालयति निरतिचाराणि प्रमादलेशमपि वर्जयन् ॥ ९॥ स आत्महितैकरतिरिहलोकेऽपि विद्वत्प्रणतपादः । एकान्तसुखी जायते परमिन् मोक्षमपि प्राप्नोति ॥१०॥ यथा रोहिणी तु स्नुषा रोपितशा|लियथार्थाभिधाना वर्धयिखा शालिकणान् प्राप्ता सर्वखस्वामित्रं ॥११॥ तथा यो भव्यो व्रतानि प्राप्य पालयति आत्मना सम्यक् । अन्येषामपि भव्यानां ददात्यनेकेषां हितहेतोः ॥ १२॥ स इह संघप्रधानो युगप्रधान इति लभते संशब्दम् । आत्म| परेषां कल्याणकारको गौतमप्रभुवत् ॥ १३॥ तीर्थस्य वृद्धिकारी आक्षेपकः कुतीथिकादीनां । विद्वानरसेवितक्रमः क्रमेण सिद्धिमपि प्राप्नोति ॥१४॥] सप्तमरोहिणीज्ञाताध्ययनविवरणं समाप्तमिति ॥ . . ॥१२॥ dain Education Metronal For Personal & Private Use Only Page #243 -------------------------------------------------------------------------- ________________ अथाष्टम मयध्ययनम् । अथाष्टमं ज्ञातं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वमिन् महाव्रतानां विराधनाविराधनयोरनार्थावुक्तौ इह तु महाव्रतानामेवाल्पेनापि मायाशल्येन दृपितानामयथावत्स्वफलसाधकसमुपदर्यते इत्यनेन सम्बन्धेन सम्बद्धमिदम् जति णं भंते ! समणेणं० सत्तमस्स नायज्झयणस्स अयम→ पण्णत्ते अट्टमस्स णं भंते ! के अट्टे पण्णत्ते, एवं खलु जंबू! तेणं कालेणं तेणं समएणं इहेव जंबूहीवेदीवे महाविदेहे वासे २मंदरस्स पवयस्स पञ्चत्थिमेणं निसढस्स वासहरपवयस्स उत्तरेणं सीयोयाए महाणदीए दाहिणेणं सुहावहस्स वक्खारपवतस्स पच्चस्थिमेणं पञ्चत्थिमलवणसमुहस्स पुरच्छिमेणं एत्थ णं सलिलावती नामं विजए पन्नत्ते, तत्थ णं सलिलावतीविजए वीयसोगा नाम रायहाणी पं०, नवजोयणविच्छिन्ना जाव पच्चक्खं देवलोगभूया, तीसे गं वीयसोगाए रायहाणीए उत्तरपुरच्छिमे दिसिभाए इंदकुंभे नाम उजाणे, तत्थ णं वीयसोगाए रायहाणीए बले नाम राया, तस्सेव धारणीपामोक्खं देविसहस्सं उवरोधे होत्था, तते णं सा धारिणी देवी अन्नया कदाइ सीहं सुमिणे पासित्ता णं पडिबुद्धा जाव महब्बले नामं दारए जाए उम्मुक्त जाव भोगसमत्थे, तते णं तं महन्धलं अम्मापियरो सरिसियाणं कमलसिरीपामोक्खाणं पंचण्हं रायवरकन्नासयाणं एगदिवसेणं पाणिं गेण्हावेंति, पंच पासायसया पंचसतो दातो जाव विहरति, थेरागमणं इंदकुंभे For Personal & Private Use Only nelibrary.org Page #244 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. स्मल्लीज्ञाते मल्लीजिनपूर्वभवः ॥१२॥ उजाणे समोसढे परिसा निग्गया, बलोवि निग्गओ धम्मं सोचा णिसम्म जं नवरं महब्बलं कुमारं रज्जे ठावेति जाव एकारसंगवी बहुणि वासाणि सामण्णपरियायं पाउणित्ता जेणेव चारुपए मासिएणं भत्तेणं सिद्धे, तते णं सा कमलसिरी अन्नदा सीहं सु० जाव बलभद्दो कुमारो जाओ, जुवराया यावि होत्या, तस्स णं महब्बलस्स रन्नो इमे छप्पिय बालवयंसगा रायाणो होत्था, तंजहा-अर्यले धरणे प्रेरणे वर्स वेसमैणे अभिचंदे सहजायया जाव संहिचाते णित्थरियन्वेत्तिकट्ट अन्नमन्नस्सेयमझु पडिसुऐति, तेणं कालेणं २ इंदकुंभे उज्जाणे थेरा समोसढा, परिसा० महब्बले णं धम्म सोचा जं नवरं छप्पिय बालवयंसए आपुच्छामि बलभदं च कुमारं रज्जे ठावेमि जाव छप्पिय बालवयंसए आपुच्छति, तते णं ते छप्पिय महब्बलं रायं एवं वदासी-जति णं देवाणुप्पिया! तुम्भे पच्चयह अम्हं के अन्ने आहारे वा जाव पवयामो, तते णं से महब्बले राया ते छप्पिय एवं०-जति णं तुम्भे मए सद्धिं जाव पवयह तो णं गच्छह जेढे पुत्ते सएहिं २ रज्जेहिं ठावेह पुरिससहस्सवाहिणीओ सीयाओ दुरूढा जाव पाउन्भवंति, तते णं से महब्बले राया छप्पिय बालवयंसए पाउन्भूते पासति २ हट्ठ० कोटुंबियपुरिसे० बलभद्दस्स अभिसेओ, आपुच्छति, तते णं से महब्बले जाव महया इड्डीए पञ्चतिए एक्कारस अंगाई बहूहिं चउत्थ जाव भावेमाणे विहरति, तते णं तेसिं महब्बलपामोक्खाणं सत्तण्हं अणगाराणं अन्नया कयाइ एगयओ सहियाणं इमेयारवे मिहो कहासमुल्लावे समुप्पज्जित्था-जण्णं अम्हं देवाणु० एगे तवोकम्मं उबसं ॥१२॥ ओ सहियामा विहरति, तते णं तेसिमल जाव महया इड्डीए पति कोडुंबियपुरिसे० बलमा For Personal & Private Use Only Page #245 -------------------------------------------------------------------------- ________________ पज्जित्ता णं विहरति तण्णं अम्हहिं सवेहिं तवोकम्मं उवसंपज्जित्ताणं विहरित्तएत्तिकट्ट अण्णमण्णस्स एयमढे पडिसुणेति २ बहूहिं चउत्थ जाव विहरति, तते णं से महब्बले अणगारे इमेणं कारणेणं इत्थिणामगोयं कम्मं निवत्तेसु-जति णं ते महब्बलवज्जा छ अणगारा चउत्थं उवसंपजित्ताणं विहरंति ततो से महब्बले अणगारे छ8 उवसंपज्जित्ता णं विहरइ, जति णं ते महब्बलवजा अणगारा छ8 उवसंपजित्ता णं विहरंति ततो से महब्बले अणगारे अट्ठमं उवसंपजित्ता णं विहरति, एवं अहम तो दसमं अह दसमं तो दुवालसं, इमेहि य णं वीसाएहि य कारणेहिं आसेवियबहुलीकएहिं तित्थयरनामगोयं कम्मं निव्वत्तिंसु, तं०-"अरहंत १ सिद्ध २ पवयण ३ गुरु ४ थेर ५ बहुस्सुए ६ तवस्सीसुं ७ ॥ वच्छल्लया य तेसिं अभिक्ख णाणोवओगे य ८॥१॥ दंसण ९ विणए १० आवस्सए य ११ सीलबए निरइयारं १२ । खणलव १३ तव १४ चियाए १५ वेयावच्चे १६ समाही य १७ ॥२॥ अप्पुवणाणगहणे १८ सुयभत्ती १९ पवयणे पभावणया २० । एएहिं कारणेहिं तित्थयरत्तं लहइ जीओ ॥३॥" [अहत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपखिवत्सलता अभीक्ष्णं ज्ञानोपयोगश्च ॥ १ ॥ दर्शनं विनय आवश्यकानि च शीलवतं निरतिचारं क्षणलवः तपः त्यागः वैयावृत्त्यं समाधिश्च ॥२॥अपूर्वज्ञानग्रहणं श्रुतभक्तिः प्रवचने प्रभावना एतैः कारणैः तीर्थकरत्वं लभते जीवः ॥३॥] तए णं ते महाब्बलपामोक्खा सत्त अणगारा मासियं भिक्खुपडिम उवसंपज्जित्ताणं विहरंति जाव एगराइयं उव०, तते णं ते मह For Personal & Private Use Only Page #246 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. टमल्लीज्ञाते मल्लीजिनपूर्वभवः सू.६४ ॥१२२॥ ब्बलपामोक्खा सत्त अणगारा खुड्डागं सीहनिक्कीलियं तवोकम्मं उवसंपज्जित्ताणं बिहरंति, तं०-चउत्थं करेंति २ सबकामगुणियं पारेति २ छटुं करेंति २ चउत्थं करेंति २ अट्टम करेंति २ छटुं करेंति २ दसमं करेंति २ अट्ठमं करेंति २ दुवालसमं करेंति २ दसमं करेंति २ चाउद्दसमं करेंति २ दुवालसमं करेंति २ सोलसमं करेंति २ चोद्दसमं करेंति २ अट्ठारसमं करेंति २ सोलसमं करेंति २ वीसइमं करेंति २ अट्ठारसमं करेंति २ वीसइमं करेंति २ सोलसमं करेंति २ अट्ठारसमं करेंति २ चोद्दसमं करेंति २ सोलसमं करेंति २ दुवालसमं करेंति २ चाउद्दसमं करेंति २ दसमं करेंति २ दुवालसमं करेंति २ अट्ठमं करेंति २ दसमं करेंति २ छटुं करेंति २ अट्ठमं करेंति २ चउत्थं करेंति २ छ8 करेंति २ चउ० क० सवत्थ सबकामगुणिएणं पारेंति, एवं खलु एसा खुडागसीहनिक्कीलियस्स तवोकम्मस्स पढमा परिवाडी छहिं मासेहिं सत्तहि य अहोरत्तेहि य अहासुत्ता जाव आराहिया भवइ, तयाणंतरं दोचाए परिवाडीए चउत्थं करेंति नवरं विगइवजं पारेंति, एवं तच्चावि परिवाडी नवरं पारणए अलेवाडं पारेंति, एवं चउस्थावि परिवाडी नवरं पारणए आयंबिलेण पारेति, तए णं ते महब्बलपामोक्खा सत्त अणगारा खुड्डागं सीहनिक्कीलियं तवोकम्मं दोहिं संवच्छरेहिं अट्ठावीसाए अहोरत्तेहिं अहामुत्तं जाव आणाए आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति २ थेरे भगवंते वंदंति नमसंति २ एवं वयासी-इच्छामो णं भंते। महालयं सीहनिक्कीलियं तहेव जहा खुड्डागं नवरं चोत्तीसइमाओ नियत्तए एगाए परिवाडीए कालो ॥१२॥ Jain Education international For Personal & Private Use Only Page #247 -------------------------------------------------------------------------- ________________ एगणं संवच्छरेणं छहिं मासेहिं अट्ठारसहि य अहोरत्तेहि समप्पेति, सबंपि सीहनिक्कीलियं छहिं वासेहि दोहि य मासेहिं बारसहि य अहोरत्तेहिं समप्पेति, तए णं ते महब्बलपामोक्खा सत्स अणगारा महालयं सीहनिक्कीलियं अहामुत्तं जाव आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति २ थेरे भगवंते वंदंति नमसंति २ बहणि चउत्थ जाव विहरंति, तते णं ते महब्बलपामोक्खा सत्त अणगारा तेणं ओरालेणं सुक्का भुक्खा जहा खंदओ नवरं थेरे आपुच्छित्ता चारुपवयं दुरूहंति २ जाव दोमासियाए. संलेहणाए सवीसं भत्तसयं चतुरासीतिं वाससयसहस्सातिं सामण्णपरियागं पाउणंति २ चुलसीर्ति । पुवसयसहस्सातिं सवाउयं पालइत्ता जयंते विमाणे देवत्ताए उववन्ना (सूत्रं ६४) सर्व सुगम, नवरं शीतोदायाः पश्चिमसमुद्रगामिन्या दक्षिणे कूले सलिलावतीति यदुक्तमिह तद् ग्रन्थान्तरे नलिनावतीत्यु-18 च्यते, चक्रवर्तिविजयं-चक्रवर्तिविजेतव्यं क्षेत्रखण्डं, 'इमेणं कारणेणं'ति अनेन वक्ष्यमाणेन हेतुनाऽन्यथाप्रतिज्ञायान्यथा करणलक्षणेन, मायारूपत्वादस्य, माया हि स्त्रीलनिमित्तं तत्र श्रूयते, तस्य चैतदन्यथाभिधानान्यथाकरणं किल कुतोऽपि मिथ्याभिमानादहं नायक एते खनुनायकाः इह च को नायकानुनायकानां विशेषो यद्यहमुत्कृष्टतरतया न भवामीत्येवमादेस्सम्भाव्यते, 'इत्थीनामगोय'न्ति स्त्रीनामः-स्त्रीपरिणामः स्त्रीत्वं यदुदयाद्भवति गोत्रं-अभिधानं यस्य तत् स्त्रीनामगोत्रं अथवा यत् स्त्रीप्रायोग्यं नामकर्म गोत्रं च तद स्त्रीनामगोत्रं कर्म निर्वर्तितवान्, तत्काले च मिथ्यात्वं सास्वादनं वा अनुभूतवान् , स्त्रीनामकर्मणो मिथ्यात्वानन्तानुबन्धिप्रत्ययत्वात् , 'आसेवियबहुलीकएहिंति आसेवितानि सकृत्करणात् बहुलीकृवानि dain Education International For Personal & Private Use Only Page #248 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथानम्. ॥१२॥ बहुशः सेवनात् यानि तैः, 'अरहंतगाहा' अर्हदादीनि सप्त पदानि, तत्र प्रवचन-श्रुतज्ञानं तदुपयोगानन्यखाद्वा सङ्घः गुरवो- मल्लीज्ञाधर्मोपदेशकाः स्थविराः-जातिश्रुतपर्यायभेदभिन्नास्तत्र जातिस्थविरः षष्टिवर्षः श्रुतस्थविरः समवायधरः पर्यायस्थविरो विंशतिवर्ष-1ते मल्लीजिपर्यायः बहुश्रुताः परस्परापेक्षया तपखिन:-अनशनादिविचित्रतपोयुक्ताः सामान्यसाधवो वा, इह च सप्तमी षष्ठयर्थे द्रष्टव्या, नपूर्वभवः ततोऽर्हत्सिद्धप्रचनगुरुस्थविरबहुश्रुततपखिनां वत्सलतया-वात्सल्येनानुरागयथावस्थितगुणोत्कीर्तनानुरूपोपचारलक्षणया तीर्थ-18 सू. ६४ करनामकर्म बद्धवानिति सम्बन्धः, 'तेसिं'ति ये एते जगद्वन्दनीया अर्हदादयस्तेषां अभीक्ष्णं-अनवरतं ज्ञानोपयोगे च सति तद्, बध्यते इत्यष्टौ, 'दंसण'गाहा, दर्शन-सम्यक्त्रं ९, विनयो ज्ञानादिविषयः, तयोनिरतिचार: संस्तीर्थकरखं बद्धवान् १०, आवश्यक| अवश्यकर्त्तव्यं संयमव्यापारनिष्पनं तसिंश्च निरतिचारः सनिति ११ तथा शीलानि च-उत्तरगुणा व्रतानि च-मूलगुणास्तेषु पुननिरतिचार इति १२, क्षणलवग्रहणं कालोपलक्षणं, क्षणलवादिषु संवेगभावनाध्यानासेवनतश्च निर्वर्तितवान् १३ तथा तपस्त्यागयो |सतो निर्वर्जितवान् , तत्र तपसा चतुर्थादिना १४ त्यागेन च यतिजनोचितदानेनेति १५, तथा वैयावृत्त्ये सति दशविधे] निर्वर्चितवान् १६ समाधौ च गुर्वादीनां कार्यकरणद्वारेण चित्तस्वास्थ्योत्पादने सति निर्वर्तितवान् १७, द्वितीयगाथायां नव,४ 'अप्पुवगाहा' अपूर्वज्ञानग्रहणे सति निर्वर्तितवान् १८ श्रुतभक्तियुक्ता प्रवचनप्रभावना श्रुतभक्तिप्रवचनप्रभावना तया च निवेति-18 तवान् श्रुतबहुमानेन १९ यथाशक्ति मार्गदेशनादिकया च प्रवचनप्रभावनयेति भावः २०, तीर्थकरखकारणतायामुक्ताया हेतु-12 ३॥ विंशतेः सर्वजीवसाधारणतां दर्शयन्नाह-एतैः कारणैस्तीर्थकरखं अन्योऽपि लभते जीव इति, पाठान्तरे तु 'एसो'त्ति एष महा-IST बलो लब्धवानिति 'जाव एगरायंति इह यावत्करणात् 'दोमासियं तेमासियं चउम्मासियं पंचमासियं छम्मासियं सत्तमा-| १६ समाधी च निवर्तितवान् च प्रवचनप्रभात जीव इ ॥१२ Jain Education Interational For Personal & Private Use Only Page #249 -------------------------------------------------------------------------- ________________ सियं पढमसत्तराइंदियं बीयसत्तराइंदियं तच्चसत्चराइंदियं अहोराइंदिय'ति द्रष्टव्यमिति, 'सीहनिक्की लियंति सिंहनिष्क्रीडि-1 तमिव सिंहनिष्क्रीडितं, सिंहो हि विहरन् पश्चाद्भागमवलोकयति एवं यत्र प्राक्तनं तप आवोत्तरोत्तरं तद् विधीयते तत्तपः सिंहनिष्क्रीडितं, तच्च द्विविधं-महत् क्षुद्रकं चेति, तत्र क्षुल्लकमनुलोमगतौ चतुर्भक्तादि विंशतितमपर्यन्तं प्रतिलोमगतौ तु | विंशतितमादिकं चतुर्थान्तं, उभयं मध्येऽष्टादशकोपेतं, चतुर्थषष्ठादीनि तु एकैकवृद्ध्यैकोपवासादीनि, स्थापना चेयं भवति-ISH १ २ १ ३ २ ४ | ३५४६ ५७६८७९ इह चखारि २ चतुर्थादीनि त्रीण्यष्टादशानि द्वे विंशतितमे तदेवं चतुष्पश्चाशदधिकं शतं तपोदिनानां त्रयस्त्रिंशच पारणकदिनानामेवमेकस्यां परिपाट्यां षण्मासाः सप्तरात्रिन्दिवाधिका भवन्ति, प्रथमपरिपाट्यां च पारणकं सर्वकामगुणिक, सर्वे कामगुणाः-कमनीयपर्याया विकृत्यादयो विद्यन्ते यत्र तत्तथा, द्वितीयायां निर्विकृतं तृतीयायामलेपकारि चतुर्थ्यामायामाम्लमिति, प्रथमपरिपाटीप्रमाणं चतुर्गुणं सर्वप्रमाणं भवतीति । महासिंहनिष्क्रीडितमप्येवमेव भवति, नवरं चतुर्थादि चतुस्त्रिंशत्पर्यन्तं प्रत्यावृत्तौ चतुर्विंशादिकं चतुर्थपर्यन्तं मध्ये द्वात्रिंशोपेतं सर्व स्वयमूहनीयं, स्थापना चास्य १|२|१ ३ | २ | ४ | ३|५|४|६|५|७|६|८|७| |८|१०|९/११/१०/१२/११/१३/१२/१४/१५ १५/१४/१६ |१|२|१|३|२|४।३:५ ४।६।५।७।६।८| |९|८१०|5/११/१०/१२/११/१३/१२/१४/१३/१५/१४/१६] १६/१५ Join Education International For Personal & Private Use Only Page #250 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ८मल्ली ज्ञाते मल्लीजिनजन्म सू. ६५ ॥१२४॥ खंदओ'त्ति भगवत्यां द्वितीयशते इहैव वा यथा मेघकुमारो वर्णितस्तथा तेऽपि, नवरं 'थेर'त्ति स्कन्दको महावीरमापृष्टवानेते तु स्थविरानित्यर्थः, प्रतिदिनं द्विभॊजनस्य प्रसिद्धखात् मासयोपवासे विंशत्युत्तरभक्तशतविच्छेदः कृतो भवतीति, जयन्तविमानं अनुत्तरविमानपञ्चके पश्चिमदिग्वति ।। तत्थ णं अत्थेगतियाणं देवाणं बत्तीसं सागरोवमाई ठिती, तत्थ णं महब्बलवजाणं छण्हं देवाणं देसूणाई बत्तीसं सागरोवमाई ठिती, महब्बलस्स देवस्स पडिपुन्नाई बत्तीसं सागरोवमाइं ठिती। तते णं ते महब्बलवजा छप्पिय देवा ताओ देवलोगाओ आउक्खएणं ठिइक्खएणं भवक्खएणं अणंतरं चयं चइत्ता इहेव जंबुद्दीवे २ भारहे वासे विसुद्धपितिमातिवंसेसु रायकुलेसु पत्तेयं २ कुमारत्ताए पचायायासी, तंजहा-पडिबुद्धी इक्खागराया चंदच्छाए अंगराया संखे कासिराया रुप्पी कुणालाहिवती अदीणसत्तू कुरुराया जितसत्तू पंचालाहिवई, तते णं से महब्बले देवे तीहिं णाणेहिं समग्गे उच्चट्ठाणढिएसु गहेसु सोमासु दिसासु वितिमिरासु विसुद्धासु जइतेसु सउणेसु पयाहिणाणुकूलंसि भूमिसपिसि मारुतंसि पवायंसि निप्फन्नसस्समेहणीयंसि कालंसि पमुइयपक्की लिएसु जणवएसु अद्धरत्तकालसमयंसि अस्सिणीणक्खत्तेणं जोगमुवागएणं जे से हेमंताणं चउत्थे मासे अट्टमे पक्खे फग्गुणसुद्धे तस्सणे फग्गुणसुद्धस्स चउत्थिपक्खेणं जयंताओ विमाणाओ बत्तीसं सागरोवमट्टितीयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीधे २ भारहे वासे मिहिलाए रायहाणीए कुंभगस्स रन्नो पभा ॥१२॥ For Personal & Private Use Only Page #251 -------------------------------------------------------------------------- ________________ मरिमणि डोहलं पान भाग वतीए देवीए कुच्छिसि आहारवरतीए सरीरवक्कंतीए भववक्कंतीए गन्भत्ताए वकते, तरयणिं च णं चोइस महासुमिणा वन्नओ, भत्तारकहणं सुमिणपाढगपुच्छा जाव विहरति । तते णं तीसे पभावतीए देवीए तिण्हं मासाणं बहुपडिपुन्नाणं इमेयारवे डोहले पाउन्भृते-धन्नाओ णं ताओ अम्मयाओ जाओ णं जलथलयभासुरप्पभूएणं दसद्धवन्नणं मल्लेणं अत्थुयपच्चत्थुयंसि सयणिज्जंसि सन्निसन्नाओ सण्णिवन्नाओ य विहरंति, एगं च महं सिरीदामगंडं पाडलमल्लियचंपयअसोगपुन्नागनागमरुयगद्मणगअणोजकोज्जयपउरं परमसुहफासदरिसणिज्जं महया गंधद्धणि मुयंतं अग्घायमाणीओ डोहलं विणेति, तते णं तीसे पभावतीए देवीए इमेयारूवं डोहलं पाउन्भूतं पासित्ता अहासन्निहिया वाणमंतरा देवा खिप्पामेव जलथलय जाव दसद्धवन्नमल्लं कुंभग्गसो य भारग्गसो य कुंभगस्स रन्नो भवणंसि वा० साहरंति, एगं च णं महं सिरिदामगंडं जाव मुयंतं उवणेति, तए णं सा पभावती देवी जलथलय जाव मल्लेणं डोहलं विणेति, तए णं सा पभावतीदेवी पसत्थडोहला जाव विहरह, तए णं सा पभावतीदेवी नवण्हं मासाणं अद्धट्ठमाण य रतिंदियाणं जे से हेमंताणं पढमे मासे दोच्चे पक्खे मग्गसिरसुद्धे तस्स णं० एक्कारसीए पुचरत्तावरत्त० अस्सिणीनक्खत्तेणं उच्चट्ठाण जाव पमुइयपक्कीलिएसु जणवएसु आरोयाऽऽरोयं एकूणवीसतिमं तित्थयरं पयाया (सूत्रं ६५) 'इक्खागराय'त्ति इक्ष्वाकूणां-इक्ष्वाकुवंशजानां अथवा इक्ष्वाकुजनपदस्य राजा, स च कोशलजनपदोऽप्यभिधीयते यत्र For Personal & Private Use Only iml.jainelibrary.org Page #252 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्, ८ मल्लीज्ञाते मल्लीजिनजन्म ॥१२५॥ अयोध्या नगरीति, 'अंगराय'त्ति अङ्गा-जनपदो यत्र काम्पिल्य (चम्पा) नगरी, एवं काशीजनपदो यत्र वाराणसी नगरी, कुलाणा यत्र श्रावस्ती नगरी, कुरुजनपदो यत्र हस्तिनागपुरं नगरं, पाश्चाला यत्र काम्पिल्यं नगरं, 'उच्चट्ठाणट्ठिएसुत्ति उच्चस्थानानि ग्रहाणामादित्यादीनां मेषादीनां दशादिषु त्रिंशांशकेष्वेवमवसेयानि-'अजवृषमृगाङ्गनाकर्कमीनवणिजोंऽशकेष्विनाथुच्चाः । दश १० शिख्य ३ ष्टाविंशति २८ तिथि १६ इन्द्रिय ५ त्रिघन २७ विशेषु २० ॥१॥" इति, 'सोमासु' इत्यादि, सौम्यासु' दिग्दाहाद्युत्पातवर्जितासु 'वितिमिरासु' तीर्थकरगर्भाधानानुभावेन गतान्धकारासु 'विशुद्धासु' अरजस्खलत्वादिना 'जयिकेषु' राजादीनां विजयकारिषु शकुनेषु यथा 'काकानां श्रावणे द्वित्रिचतुः शब्दाः शुभावहा' इति, प्रदक्षिणः प्रदक्षिणावर्त मान]त्वात् अनुकूलश्च यः सुरभिशीतमन्दत्वात् स तथा तत्र 'मारुते' वायौ 'प्रवाते' वातुमारब्धे निष्पन्नशस्या | मेदिनी-भूर्यत्र काले, अत एव प्रमुदितप्रक्रीडितेषु-हृष्टेषु क्रीडावत्सु च जनपदेषु-विदेहजनपदवास्तव्येषु जनेषु, 'हेमंताणं'ति शीतकालमासानां मध्ये चतुर्थो मासः अष्टमः पक्षः, कोऽसावित्याह-फाल्गुनस्य शुद्धः-शुक्ल:-द्वितीय इत्यर्थः, तस्य फाल्गुनशुद्धस्य पक्षस्य या चतुर्थी तिथिस्तस्याः पक्षः-पार्थोऽर्द्धरात्रिरिति भावः, तत्र 'ण'मित्यलङ्कारे, वाचनान्तरे तु गिम्हाणं पढमे इत्यादि दृश्यते तत्रापि चैत्रसितचतुर्थ्यां मार्गशीर्षसितैकादश्यां तज्जननदिने नव सातिरेका मासाः अभिवर्द्धितमासकल्पनया भवन्तीति तदपि सम्भवति, अतोत्र तत्त्वं विशिष्टज्ञानिगम्यमिति, 'अणंतरं चयं चइत्त'त्ति अव्यवहितं च्यवनं कृत्वेत्यर्थः, अथवा अनन्तरं चयं-शरीरं देवसम्बन्धीत्यर्थः 'चइत्ता' त्यक्त्वा आहारे'त्यादि आहारापक्रान्त्या-देवाहारपरित्यागेन भवापक्रान्त्यादेवगतित्यागेन शरीरापक्रान्त्या-वैक्रियशरीरत्यागेन अथवा आहारव्युत्क्रान्त्या-अपूर्वाहारोत्पादेन मनुष्योचिताहारग्रहणेणेत्यर्थः, ॥१२५॥ For Personal & Private Use Only Page #253 -------------------------------------------------------------------------- ________________ एवमन्यदपि पदद्वयमिति, गर्भतया व्युत्क्रान्तः-उत्पन्नः, 'मल्लेणं ति मालाभ्यो हितं माल्यं-कुसुमं जातावेकवचनं 'अत्थुयपच्चत्थुयंसित्ति आस्तृते-आच्छादिते प्रत्यवस्तृते पुनः पुनराच्छादिते इत्यर्थः शयनीये निषण्णा निवन्नाः-सुप्ताः, 'सिरिदामगंड'ति श्रीदाम्नां-शोभावन्मालानां काण्डं-समूहः श्रीदामकाण्डं, अथवा गण्डो-दण्डः तद्वद्यत्तद् गण्ड एवोच्यते, ISI श्रीदाम्नां गण्डः श्रीदामगण्डः, पाटलाद्याः पुष्पजातयः प्रसिद्धाः, नवरं मल्लिका-विचकिलः मरुबकः-पत्रजातिविशेषः | 'अणोज'त्ति अनवद्यो-निर्दोषः कुब्जकः-शतपत्रिकाविशेषः एतानि प्रचुराणि यत्र तत्तथा, परमशुभदर्शनीयं परमसुखदर्शनीयं वा 'महया गंधद्धणि मुयंतंति महता प्रकारेण गंधध्राणि-सुरभिगन्धगुणं तृप्तिहेतुं पुद्गलसमूहं मुश्चत् आजिघ्रन्त्यःउत्सिडन्त्यः, 'कुंभग्गसो य'त्ति कुम्भपरिमाणत: 'भारग्गसो यत्ति भारपरिमाणतः, 'आरोग्गारोग्गंति अनाबाधा माता अनाबाधं तीर्थकरम् । तेणं कालेणं २ अहोलोगवत्थवाओ अह दिसाकुमारीओ मयहरीयाओ जहा जंबुद्दीवपन्नत्तीए जम्मणं सवं नवरं मिहिलाए कुंभयस्स पभावतीए अभिलाओ संजोएबो जाव नंदीसरवरे दीवे महिमा, तया णं कुंभए राया बहूहिं भवणवति ४ तित्थयर० जाव कम्मं जाव नामकरणं, जम्हा णं अम्हे इमीए दारियाए माउए मल्लसयणिजसिडोहले विणीते तं होउणं णामेणं मल्ली, जहा महाबले नाम जाव परिवड्डिया -सावद्धती भगवती दियलोयचुता अणोवमसिरीया।दासीदासपरिवुडा परिकिन्ना पीढमद्देहिं॥१॥असियसिरया सुनयणा बिंबोट्ठी धवलदंतपंतीया । वरकमलकोमलंगी फुल्लुप्पलगंधनीसासा ॥२॥” (सूत्रं ६६) For Personal & Private Use Only Page #254 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥१२६॥ तए णं सा मल्ली विदेहवररायकन्ना उम्मुक्कबालभावा जाव स्वेण जोवणेण य लावन्नेण य अतीव २ मल्लीज्ञासक्किट्ठा उकिट्ठसरीरा जाया यावि होत्था, तते णं सा मल्ली देसूणवाससयजाया ते छप्पि रायाणो विपु- ते जन्ममलेण ओहिणा आभोएमाणी २ विहरति, तं०-पडिबुद्धिं जाव जियसत्तुं पंचालाहिवई, तते णं सा मल्ली होत्सवः कोडंबि० तुन्भे णं देवा० असोगवणियाए एगं महं मोहणघरं करेह अणेगखंभसयसन्निविटुं, तस्स णं सू. ६६ मोहणघरस्स बहुमज्झदेसभाए छ गम्भघरए करेह, तेसि णं गम्भघरगाणं बहुमज्झदेसभाए जालघरयं & स्वमूर्तिकरेह, तस्स णं जालघरयस्स बहमझदेसभाए मणिपेढियं करेह रजाव पचप्पिणंति, तते णंमल्ली मणिपे कारणं सू. ढियाए उवरि अप्पणो सरिसियं सरित्तयं सरिवयं सरिसलावन्नजोवणगुणोववेयं कणगमई मत्थयच्छिडूं ६७ पउमुप्पलप्पिहाणं पडिम करेति २ जं विपुलं असणं ४ आहारेति ततो मणुनाओ असण ४ कल्लाकल्लिं एगमेगं पिंडं गहाय तीसे कणगामतीए मत्थयछिड्डाए जाव पडिमाए मत्थयंसि पक्खिवमाणी २ विहरति, तते णं तीसे कणगमतीए जाव मच्छयछिड्डाए पडिमाए एगमेगंसि पिंडे पक्खिप्पमाणे २ ततो गंधे पाउन्भवति, से जहा नामए अहिमडेत्ति वा जाव एत्तो अणिट्टतराए अमणामतरए (सूत्रं ६७) 'अहोलोयवत्थवाओ'त्ति गजदन्तकानामधः अधोलोकवास्तव्या अष्टौ दिक्कुमारीमहत्तरिकाः, इह चावसरे यदभिधेयं । ॥१२६॥ तन्महतो ग्रन्थस्य विषय इतिकृत्वा स पार्थमतिदेशमाह-'जहा जंबुद्दीवपन्नत्तीए जम्मणं सवंति यथा जम्बूद्वीपप्रज्ञस्यां। सामान्यतो जिनजन्मोक्तं तथा मल्लीतीर्थकृतो जन्मेति-जन्मवक्तन्यता सर्वा वाच्येति, नवरमिह मिथिलायां नगर्या कुम्भस्य For Personal & Private Use Only Page #255 -------------------------------------------------------------------------- ________________ राज्ञः प्रभावत्या देव्याः इत्ययमभिलापः संयोजितव्यो, जम्बूद्वीपप्रज्ञप्त्यां तु नायं विद्यते इति, किंपर्यवसानं जन्म वक्तव्यमित्याह-यावन्नन्दीश्वरे 'महिम'त्ति अतिदिष्टग्रन्थश्चार्थत एवं द्रष्टव्यो, यथा अष्टौ दिकुमारीमहत्तरिकाः भोगङ्कराप्रभृतयस्तत्समयमुपजातसिंहासनप्रकम्पाः प्रयुक्तावधिज्ञानाः समवसितैकोनविंशतितमतीर्थनाथजननाः ससम्भ्रममनुष्ठितसमवायाः सम-12 स्तजिननायकजन्मसु महामहिमविधानमस्माकं जीतमिति विहितनिश्चयाः स्वकीयस्वकीयाभियोगिकदेवविहितदिव्यविमानारूढाः | सामानिकादिपरिकरवृताः सर्वा मल्लिजिनजन्मनगरीमागम्य जिनजन्मभवनं यानविमानैस्त्रिः प्रदक्षिणीकृत्य उत्तरपूर्वस्यां दिशि यानविमानानि चतुर्भिरजुलैर्भुवमप्राप्तानि व्यवस्थाप्य जिनसमीपं जिनजननीसमीपं च गत्वा त्रिः प्रदक्षिणीकृत्य कृतप्राञ्जलिपुटा इदमवादिषुः-नमोऽस्तु ते रत्नकुक्षिधारिके ! नमोऽस्तु ते जगत्प्रदीपदायिके! वयमधोलोकवास्तव्या दिकुमार्यो जिनस्य जन्ममहिमानं ॥ विधास्यामः अतो युष्माभिन भेतव्यमिति अभिधाय च विहितसंवर्तवाताः जिनजन्मभवनस्य समन्तायोजनपरिमण्डलक्षेत्रस | तृणपत्रकचवरादेरशुचिवस्तुनोऽपनयनेन विहितशुद्योर्जिनजनन्योरदूरतो जिनस्यासाधारणमगणितगुणगणमागायन्त्यस्तस्थुः, एव-1 | मेवोर्वलोकवास्तव्या नन्दनवनकूटनिवासिन्य इत्यर्थः अष्टौ दिक्कुमारीमहत्तरिकास्तथैवागत्य विरचिताभ्रवद्देलिकाः आयोजनमा-1 नक्षेत्र गन्धोदकवर्ष पुष्पवर्ष धूपघटीश्च कृखा जिनसमीपमागत्य परिगायन्त्य आसांचक्रुः, तथा पौरस्त्यरुचकवास्तव्या रुचकाभिधानस्य त्रयोदशस्य द्वीपस्य मध्यवर्तिनः प्राकाराकारेण मण्डलव्यवस्थितस्योपरि पूर्व दिग्व्यवस्थितेष्वष्टासु कूटेषु कृतनिवासा इत्यर्थः । आगत्य तथैवादशेहस्ता गायन्त्यस्तस्थुः, एवं दक्षिणरुचकवास्तव्या जिनस्य दक्षिणेन भृङ्गारहस्ताः पश्चिमरुचकवास्तच्या जिनस्य पश्चिमेन तालवृन्तहस्ता उत्तररुचकवास्तव्याश्चामरहस्ता जिनस्य उत्तरेण, एवं चतस्रो रुचकस्य विदिवास्तव्या आगत्य दीपिका dain Education International For Personal & Private Use Only Page #256 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥१२७॥ हस्ता जिनस्य चतसृषु विदिक्षु तथैव तस्थुः, मध्यमरुचकवास्तव्या रुचकद्वीपस्याभ्यन्तरार्द्धवासिन्य इत्यर्थः चतस्त्रस्तास्तथैवागत्य जिनस्य चतुरङ्गुल वर्जनाभिनालच्छेदनं च विवरखननं च नाभिनालनिधानं च विवरस्य रत्नपूरणं च तदुपरि हरितालिकापीठबन्धं च पश्चिमावर्जदिकत्रये कदलीगृहत्रयं च तन्मध्येषु चतुःशालभवनत्रयं च तन्मध्यदेशे सिंहासनत्रयं च दक्षिणे सिंहासने जिनजनन्योरुपवेशनं च शतपाकादितैलाभ्यङ्गनं च गन्धद्रव्योद्वर्त्तनं च पुष्पोदकं च पूर्वत्र पुष्पोदकगन्धोदकशुद्धोदकमज्जनं च सर्वालङ्कारविभूषणं च उत्तरत्र गोशीर्षचन्दनकाष्ठैर्वह्नयुज्ज्वलनं चाग्निहोमं च भूतिकर्म च रक्षापोहलिकां च मणिमयपाषाणद्वयस्य जिनक र्णाभ्यर्णे प्रताडनं च भवतु भगवान् पर्वतायुरिति भणनं च पुनः समातृकजिनस्य स्वभवननयनं च शय्याशायनं च चक्रुः कृत्वा च गायन्त्यस्तस्थुरिति । सौधर्मकल्पे च शक्रस्य सहसा आसनं प्रचकम्पे अवधिं चासौ प्रयुयुजे तीर्थकरजन्म चालुलोके ससंभ्रमं च सिंहासनादुत्तस्थौ पादुके च मुमोच उत्तरासङ्गं च चकार सप्ताष्टानि च पदानि जिनाभिमुखमुपजगाम भक्तिभरनिर्भरो यथाविधि जिनं च ननाम पुनः सिंहासनमुपविवेश हरिणेगमेषीदेवं पदात्यनीकाधिपतिं शब्दयांचकार तं चादिदेश यथा सुधर्मायां सभायां योजनपरिमण्डलां सुघोषाभिधानां घण्टां त्रिस्ताडयनुद्धोषणां विधेहि, यथा-भो भो देवा ! गच्छति शक्रो जम्बूद्वीपं तीर्थकरजन्ममहिमानं कर्तुमतो यूयं सर्वसमृद्ध्या शीघ्रं शक्रस्यान्तिके प्रादुर्भवतेति स तु तथैव चकार, तस्यां च घण्टायां ताडितायामन्यान्येकोनद्वात्रिंशद्घण्टालक्षाणि समकमेव रणरणारखं चक्रुः, उपरते च घण्टारवे घोषणामुपश्रुत्य यथादिष्टं देवाः सपदि विदधुः, ततो पालकाभिधानाभियोगिकदेवविरचिते लक्षयोजनप्रमाणे पश्चिमावर्जदित्रय निवेशिततोरणद्वारे | नानामणिमयूखमञ्जरीरञ्जितगगनमण्डले नयनमनसामतिप्रमोददायिनि महाविमानेऽधिरूढः सामानिकादिदेवकोटीभिरने For Personal & Private Use Only ८मलीज्ञा ते जन्मम होत्सवः सू. ६६ स्वमूर्तिकारणं सू. ६७ ॥१२७॥ Page #257 -------------------------------------------------------------------------- ________________ काभिः परिवृतः पुर प्रवर्तितपूर्णकलशभृङ्गारच्छत्रपताकाचामराधनेकमङ्गल्यवस्तुस्तोमः पश्चवर्णकुडभिकासहस्रपरिमण्डितयोजनसहस्रोच्छ्रितमहेन्द्रध्वजप्रदर्शितमार्गो नन्दीश्वरद्वीपे दक्षिणपूर्वे रतिकरपर्वते कृतावतारो दिव्यविमानर्द्धिमुपसंहरन् मिथिला नगरीमाजगाम, विमानारूढ एव भगवतो जिनस्य जन्मभवनं त्रिः प्रदक्षिणीकृतवान् , उत्तरपूर्वस्यां दिशि चतुर्भिरङ्गुलैर्भुवमप्राप्त विमानमवस्थापितवान् , ततोऽवतीर्य भगवन्तं समातृकं दिक्कुमारीवदभिवन्ध जिनमातरमवस्वाप्य जिनप्रतिबिम्ब तत्सनिधौ विधाय पश्चधाऽऽत्मानमाधाय एकेन रूपेण करतलपल्लवावधृतजिनः अन्येन जिननायकोपरिविधृतच्छत्रः अन्याभ्यां करचाKIलितप्रकीर्णकः अन्येन च करकिशलयकलितकुलिशः पुरः प्रगन्ता सुरगिरिशिखरोपरिवर्तिपण्डकवनं गखा तद्व्यवस्थिताति-| पाण्डुकम्बलाभिधानशिलासिंहासने पूर्वाभिमुखो निषण्णः, एवमन्ये ईशानादयो वैमानिकेन्द्राश्चमरादयो भवनपतीन्द्राः कालादयो व्यन्तरेन्द्राः चन्द्रसूर्यादयो ज्योतिष्काः सपरिवाराः मन्दरेऽवतेरुः, ततश्चाच्युतदेवराजो जिनाभिषेकमत्याऽभियोगिकदेवानादिदेश, ते चाष्टसहस्रं सौवर्णिकानां कलशानामेवं रूप्यमयानां मणिमयानां एवं द्विकसंयोगवतां त्रीण्यष्टसहस्राणि त्रिसंयोगवतामष्टसहस्रं भोमेयकानां च तथाऽष्टसहस्रं चन्दनकलशानां भृङ्गाराणामादर्शानां स्थालानामन्येषां च विविधानामभिषेकोपयोगिनां भाजनानामष्टसहस्रं २ विचक्रुः, तैश्च कलशादिभाजनैः क्षीरोदस्य समुद्रस्य पुष्करोदस्य च मागधादीनां च तीर्थानां | गङ्गादीनां च महानदीनां पद्मादीनां महादानामुदकमुत्पलादीनि मृक्तिकां च हिमवदादीनां च वर्षधराणां वर्तुल विजयाोनां |च पर्वतानां भद्रशालादीनां च वनानां पुष्पाणि गन्धान सर्वोषधीः तूबराणि सिद्धार्थकान् गोशीर्षचन्दनं चानिन्युः, ततोऽसावच्युतदेवराजोऽनेकैः सामानिकदेवसहस्रैः सह जिनपतिमभिषिषेच, अभिषेके च वर्त्तमाने इन्द्रादयो देवाः छत्रचामरकल For Personal & Private Use Only Page #258 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म शधृपकडच्छुकपुष्पगन्धाधनेकविधाभिषेकद्रव्यव्यग्रहस्ताः वज्रशूलाधनेकायुधसम्बन्धवन्धुरपाणयः आनन्दजललवप्लुतगण्ड-10 दमल्लीज्ञाकथाङ्गम्. S स्थलाः ललाटपट्टयटितकरसम्पुटा जयजयारवमुखरितदिगन्तराः प्रमोदमदिरामन्दमदवशविरचितविविधचेष्टाः पर्युपासांचक्रिरे, ते जन्मम तथा केचित् चतुर्विधं वाद्यं वादयामासुः केचिच्चतुर्विधं गेयं परिजगुः केचिच्चातुर्विधं नृत्तं ननृतुः केचिच्चतुर्विधमभिनयमभिनिन्युः। होत्सवः ॥१२८॥ केचिद् द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयामासुरिति, ततो गन्धकापायिकया गात्राण्यलूपयन् , ततश्चाच्युतेन्द्रो मुकुटादिभिर्जि-18 सू. ६६ नमलञ्चकार, ततो जिनपतेः पुरतो रजतमयतन्दुलैर्दपणादीन्यष्टाष्टमङ्गलकान्यालिलेख पाटलादिबहलपरिमलकलितकुसुमनिकरं । स्वमूर्तिव्यकिरत् शुभसुरभिगन्धवन्धुरं धूपं परिददाह, अष्टोत्तरेण वृत्तशतेन च सन्तुष्टस्तुष्टाव-नमोऽस्तु ते सिद्ध ! बुद्ध ! नीरजः!ी कारणं सू. श्रमण ! समाहित समस्तसम ! योगिन् शल्यकर्तन ! निर्भय ! नीरागद्वेष ! निर्मम ! निःशल्य ! निःसङ्ग ! मानमूरणागण्यगुणरत्न ६७ शीलसागर ! अनन्ताप्रमेयभव्यधर्मवरचतुरन्तचक्रवर्तिन् ! नमोऽस्तु तेऽहते नमोऽस्तु ते भगवते इत्यभिधाय वन्दते स्म, ततो नातिदूरे स्थितः पर्युपासांचक्रे, एवं सर्वेऽप्यभिषिषेचुः, केवलं सर्वान्ते शक्रोऽभिषिक्तवान् , तदभिषेकावसरे च ईशानः शक्रव दात्मानं पञ्चधा विधाय जिनस्योत्सङ्गधरणादिक्रियामकरोत् , ततः शक्रो जिनस्य चतुर्दिशि चतुरो धवलवृषभान् विचकार, तेषां च शृङ्गाग्रेभ्योऽष्टौ तोयधारा युगपद्विनिर्ययुः वेगेन च वियति समुत्पेतुः एकत्र च मिलन्ति स भगवतो मूर्द्धनि च निपेतुः, शेषमच्युतेन्द्रवदसावपि चकार, ततोऽसौ पुनर्विहितपश्चप्रकारात्मा तथैव गृहीतजिनश्चतुर्निकायदेवपरिवृतः तूर्यनिI नादापूरिताम्बरतलो जिननायकं जिनजनन्याः समीपे स्थापयामास, जिनप्रतिविम्बमवस्तापं च प्रतिसाहार, क्षोमयुगलं कुण्डयुगलं H ॥१२८॥ च तीर्थकरसोच्छीर्षकमूले स्थापयति स श्रीदामगण्डकं च नानामणिमयं जिनस्योल्लोके दृष्टिनिपातनिमित्तमतिरमणीयं निचिक्षेप, निमम् । निःशल्य ! निःसङ्ग मान नातिदूरे स्थितः पर्युपासाचयधमेवरचतुरन्तचक्रवर्तिन् ! नमोऽस्तु For Personal & Private Use Only Page #259 -------------------------------------------------------------------------- ________________ ततः शक्रो वैश्रमणमवादी-भो देवानुप्रिय! द्वात्रिंशद्धिरण्यकोटीात्रिंशत्सुवर्णकोटीश्च जिनजन्मभवने यथा संहरेति, तदादेशाच्च जृम्भका देवास्तथैव चक्रुः शक्रः पुनर्देवैर्जिनजन्मनगर्या त्रिकादिष्वेवं घोषणं कारयामास, यथा-हन्त ! भुवनवासादिदेवाः! शृण्वन्तु भवन्तो यथा यो जिने जिनजनन्यां वाऽशुभं मनः सम्प्रधारयति तस्यार्जकमञ्जरीव सप्तधा मूर्द्धा स्फुटतु, ततो देवा नन्दीश्वरे महिमानं विदधुः, खस्थानानि च जम्मुरिति । मालायै हितं तत्र वा साध्विति माल्यं-कुसुमं तद्गतदोहदपूर्वकंजन्मत्वेनान्वर्थतः शब्दतस्तु निपातनात मल्लीति नाम कृतं, यस्तु स्त्रीवेऽपि तस्याईजिनस्तीर्थकर इत्यादिशब्दव्यपदेशः सोऽहंदादिशब्दानां बाहुल्येन पुंस्खेव प्रवृत्तिदर्शनादिति, 'यथा महाबल' इति भगवत्यां महाबलोऽभिहित इहैव वा यथा मेघकुमार इति, 'सा वड्डए भगवती'त्यादि गाथाद्वयं आवश्यकनियुक्तिसम्बन्धि ऋषभमहावीरवर्णकरूपं बहुविशेषणसाधादिहाधीतं न पुनर्गाथाद्वयोक्तानि विशेषणानि सर्वाणि मल्लिजिनस्य घटन्त एव, तच्च दर्शयिष्यामः, ततःसा वर्द्धते-वृद्धिमुपगच्छति स भगवती ऐश्वर्यादिगुणयोगात् देवलोकाच्च्युता अनुत्तरविमानावतीर्णवात् अनुपमश्रीका-निरुपमानशोभा दासीदासपरिवृतेति प्रतीतं, परिकीर्णा-परिकरिता पीठमर्दै:-वयस्वैरिति, एतत्किल प्रायः स्त्रीणामसम्भवि, वयस्यिकानामेव तासां सम्भवात् , अथवा अलौकिकचरितलेन पीठमईसम्भवेऽपि निर्दषणखेन भगवत्या नेदं विशेषणं न सम्भवति,असितशिरोजा-कालकुन्तला सुनयना-सुलोचना बिम्बोष्ठी-पकगोल्हाभिधानफलविशेषाकारोष्ठी धवलदन्तपङ्क्तिका पाठान्तरेण धवलदन्तश्रेणिका वरकमलगर्भगौरीत्येतद्विशे षणं न सम्भवति तस्याः कमलगर्भस्य सुवर्णवर्णखात् भगवत्याश्च मल्याः प्रियङ्गुवर्णखेन श्यामखाद्, उक्तं च-"पउमाभ वासुपुज्जा रत्ता ससिपुप्फदंत ससिगोरा । सुबयनेमी काला पासो मल्ली पियंगाभा ॥१॥" इति, अथवा वरकमलस्य-प्रधान-18 For Personal & Private Use Only Page #260 -------------------------------------------------------------------------- ________________ स्वमूर्ति ६७ ज्ञाताधर्म- हरिणस्य गर्भ इव गर्भो जठरसम्भूतत्वसाधर्म्यात् वरकमलगर्भः कस्तूरिका तद्वद् गौरी-अवदाता वरकमलगर्भगौरी श्याम-18 मल्लीज्ञा. कथाङ्गम् वर्णखात्, कस्तूरिकाया इव श्यामेत्यर्थः, पाठान्तरेण वरकमलगर्भवर्णा, तत्रापि श्यामवर्णेत्यर्थः, वाचनान्तरेण वरकमलको- ते जन्मम मलाङ्गीत्यनवद्यमेव, फुल्लं-विकसितं यदुत्पलं-नीलोत्पलादि तस्य यो गन्धस्तद्वन्निःश्वासो गन्धसाधाद्यस्याः सा तथा होत्सवः ॥१२९॥ सुरभिनिःश्वासेत्यर्थः, पाठान्तरेण 'पउमुप्पलुप्पलगंधनीसास'त्ति तत्र पद्म-शतपत्रादि गन्धद्रव्यविशेषो वा उत्पलंनीलोत्पलमित्यादि उत्पलकुष्ठं च-गन्धद्रव्यविशेष इति, 'विदेहरायवरकन्न'त्ति विदेहा-मिथिलानगरीजनपदस्तस्या राजा कुम्भकस्तस्य वरकन्या या सा तथा, 'उक्किट्ठा उक्किट्ठसरीर'त्ति रूपादिभिरुत्कृष्टा, किमुक्तं भवति ?-उत्कृष्टशरीरेति, 'देसू-15 कारणं सू. णवाससयजाय'त्ति देशोनं वर्षशतं जाताया यस्याः सा तथा, 'मोहणघरयं ति सम्मोहोत्पादकं गृहं रतिगृहं वा 'गब्भघरए'त्ति मोहनगृहस्स गर्भभूतानि वासभवनानीति केचित् 'जालघरगति दादिमयजालकप्रायकुड्यं यत्र मध्य व्यवस्थितं वस्तु बहिःस्थितैदृश्यते, 'से जहा नामए अहिमडे इव'त्ति स गन्धो यथेति दृष्टान्तोपन्यासे यादृश इत्यर्थः नामए ४ इत्यलङ्कारे अहिमृते-मृतसपे सर्पकलेवरस्य गन्ध · इत्यर्थः, अथवा अहिमृतं-सर्पकलेवरं तस्य यो गन्धः सोऽप्युपचारात् || तदेव, इतिरुपदर्शने वा विकल्पे अथवा 'से जह'त्ति उदाहरणोपन्यासोपक्षेपार्थः, 'अहिमडे इव'ति अहिमृतकस्येव अहिमृतकमिव वेति, यावत्करणादिदं दृश्य-'गोमडेइ या सुणगमडेइ वा दीवगमडेइ वा मज्जारमडेइ वा मणुस्स- ॥१२९॥ मडेइ वा महिसमडेइ वा मूसगमडेइ वा आसमडेइ वा हत्थिमडेइ वा सीहमडेइ वा वग्घमडेति वा विगमडेइ वा दीवियमISI डेइ वा,' दीपिक:-चित्रका, किंभूते अहिकडेवरादौ किंभूतं वा तदित्याह-'मयकुहियविणद्वदुरभिवावण्णदुग्भिगंधे मृतं Jain Education Internal oral For Personal & Private Use Only Page #261 -------------------------------------------------------------------------- ________________ जीवविमक्तमानं सत यत् कुथितं-कोथगुपगतं तत् मृतकुथितमीषदुर्गन्धमित्यर्थः, तथा विनष्ट-उच्छ्नखादिभिर्विकारः खरूपादपेतं सत् यदुरभि-तीव्रतरदुष्टगन्धोपेतं तत्तथा व्यापन्न-शकुनिशृगालादिभिर्भक्षणाद्विरूपां विभत्सामवस्था प्राप्तं सद्यद् दुरभिगन्धंतीव्रतमाशुभगन्धं तत्तथा, ततः पदत्रयस्य कर्मधारयः, तत्र तदेव वा 'किमिजालाउलसंसत्ते' कृमिजालैराकुलैःव्याकुलैः आकुलं वा-सङ्कीर्ण यथा भवतीत्येवं संसक्तं-सम्बद्धं यत्र तत्तथा, तत्र तदेव वा 'असुइविलीणविगयविभच्छदरिसणिज्जे' अशुचि-अपवित्रमस्पृश्यखात् विलीनं-जुगुप्सासमुत्पादकखात् विकृतं-विकारवत्वात् बीभत्सं द्रष्टुमयोग्यखात् एवंभूतं दृश्यते इति दर्शनीयं, ततः कर्मधारयः, तत्र तदेव वा "भवेतारूवे सिया' यादृशः सर्पादिकलेवरे गन्धो भवेत्। यादृशं वा सादिकलेवरं गन्धेन भवेत् एतद्रूपस्तद्रूपो वा स्याद्-भवेत्तस्य भक्तकवलस्य गन्ध इति सूत्रकारस्य विकल्पोल्लेखः ?, 'नो इणढे समढे' नायमर्थः समर्थः-सङ्गत इत्ययं तु तस्यैव निर्णयः, निर्णीतमेव गन्धस्वरूपमाह-एत्तो अणिहतराए चेव' इतः-अहिकडेवरादिगन्धात् सकाशादनिष्टतर एव-अभिलाषस्याविषय एव अकान्तरकः-अकमनीयतरखरूपः अप्रियतरः-अप्रीत्युत्पादकलेन अमनोज्ञतरक:-कथयाऽप्यनिष्टखात् अमनोज्ञतरश्चिन्तयापि मनसोऽनभिगम्य इत्यर्थः। तेणं कालेणं २ कोसला नाम जणवए, तत्थ णं सागेए नाम नयरे तस्त णं उत्तरपुरच्छिमे दिसीभाए, एत्थ णं महं एगे णागघरए होत्था दिवे सच्चे सच्चोवाए संनिहियपाडिहेरे, तत्थ णं नगरे पडिबुद्धिनाम इक्खागुराया परिवसति पउमावती देवी सुबुद्धी अमचे सामदंड०, तते णं पउमावतीए अन्नया कयाई For Personal & Private Use Only Page #262 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥१३॥ टमल्लीज्ञाते मिथिलायाप्रतिबुद्धिनृपस्यागमनं. सू.६८ नागजन्नए यावि होत्था, तते णं सा पउमावती नागजन्नमुवट्टियं जाणित्ता जेणेव पडिवुद्धिकरयल एवं वदासी-एवं खलु सामी! मम कल्लं नागजन्नए यावि भविस्सति तं इच्छामि णं सामी! तुम्भेहिं अब्भगुन्नाया समाणी नागजन्नयं गमित्तए, तुब्भेऽविणं सामी! मम नागजन्नयंसि समोसरह, तते णं पडिबुद्धी पउमावतीए देवीए एयमझु पडिसुणेति, तते णं पउमावती पडिबुद्धिणा रन्ना अन्भणुनाया हट्ट कोडुबिय० सद्दावेति २ एवं वदासी-एवं खलु देवाणुप्पिया! मम कल्लं नागजण्णए भविस्सति तं तुम्भे मालागारे सद्दावेह २ एवं वदह-एवं खलु पउमावईए देवीए कल्लं नागजन्नए भविस्सइ तं तुम्भे णं देवाणुप्पिया! जलथलय० दसद्धवन्नं मल्लं णागघरयंसि साहरह एगं च णं महं सिरिदामगंडं उवणेह, तते णं जलथलय दसद्धवन्नेणं मल्लेणं णाणाविहभत्तिसुविरइयं हंसमियमउरकोंचसारसचक्कवायमयणसालकोइलकुलोववेयं ईहामियजावभत्तिचित्तं महग्धं महरिहं विपुलं पुप्फमंडवं विरएह, तस्स णं बहुमज्झदेसभाए एगं महं सिरिदामगंडं जाव गंधद्धणि मुयंतं उल्लोयंसि ओलंबेह २ पउमावतिं देविं पडिवालेमाणा २ चिट्ठह, तते णं ते कोडंबिया जाव चिट्ठति, तते णं सा पउमावती देवी कल्लं० कोडुबिए एवं वदासी-खिप्पामेव भो देवाणुप्पिया! सागेयं नगरं सभितरबाहिरियं आसितसम्मजितोवलितं. जाव पञ्चप्पिणंति, तते णं सा पउमावती दोचंपि कोडुंबिय०खिप्पामेव लहुकरणजुत्तं जाव जुत्तामेव उवट्ठवेह, तते णं तेऽवि तहेव उवट्ठावेंति, तते णं सा पउमावती अंतो अंतेउरंसि पहाया जाव पलयःसद्धवन्नेणं ममल णागघरयसि साहरजन्नए भविस्सहभ ॥१३०॥ For Personal & Private Use Only Page #263 -------------------------------------------------------------------------- ________________ धम्मियं जाणं दूरूढा, तए णं सा पउमावई नियगपरिवालसंपरिवुडा सागेयं नगरं मज्झमझेणं णिजति २ जेणेव पुक्खरणी तेणेव उवागच्छति २ पुक्खरणिं ओगाहइ २ जलमजणं जाव परमसूइभूया उल्लपडसाडया जाति तत्थ उप्पलातिं जाव गेण्हति २ जेणेव नागघरए तेणेव पहारेत्थ गमणाए, तते णं पउमावतीए दासचेडीओ बहओ पुष्फपडलगहत्थगयाओ धूवकडुच्छुगहत्थगयाओ पिट्ठतो समणुगच्छंति, तते णं पउमावती सविडिए जेणेव नागघरे तेणेव उवागच्छति २ नागघरयं अणुपविसति २ लोमहत्थगं जाव धूवं डहति २ पडिबुद्धिं पडिवालेमाणी २चिट्ठति, तते णं पडिबुद्धी पहाए हत्थिखंधवरगते सकोरंट जाव सेयवरचामराहिं हयगयरहजोहमहयाभडगचडकरपहकरेहिं साकेयनगरं० णिग्गच्छति २ जेणेव नागघरे तेणेव उवागच्छति २ हत्थिखंधाओ पच्चोरुहति २ आलोए पणामं करेइ २ पुप्फमंडवं अणुपविसति २पासतितंएगे महं सिरिदामगंडं, तए णं पडिबुद्धीतं सिरिदामगंडं सुइरं कालं निरिक्खइ २ तंसि सिरिदामगंडंसि जायविम्हए सुबुद्धिं अमचं एवं वयासी-तुमन्नं देवाणुप्पिया! मम दोचेणं बहणि गामागर जाव सन्निवेसाई आहिंडसि बहणि रायईसर जाव गिहार्ति अणुपविससि तं अत्थि णं तुमे कहिंचि एरिसए सिरिदामगंडे दिट्टपुत्वे जारिसए णं इमे पउमावतीए देवीए सिरिदामगंडे ?, तते णं सुवुद्धी पडिबुद्धिं रायं एवं वदासी-एवं खलु सामी! अहं अन्नया कयाई तुभं दोच्चेणं मिहिलं रायहाणि गते तत्थ णंमए कुंभगस्स रन्नोधूयाए पमावईए देवीए अत्तयाए मल्लीए संवच्छ For Personal & Private Use Only w Page #264 -------------------------------------------------------------------------- ________________ । ज्ञाताधर्मकथाङ्गम्, ॥१३॥ रपडिलेहणगंसि दिवे सिरिदामगंडे दिवपुत्वे तस्स णं सिरिदामगंडस्स इमे पउमावतीए सिरिदामगंडे टमल्लीज्ञासयसहस्सतिमं कलंण अग्घति, तते णं पडिबुद्धी सुबुद्धिं अमचं एवं वदासी-केरिसिया णं देवा- ते मिथि. णुप्पिया! मल्ली विदेहरायवरकन्ना जस्स णं संवच्छरपडिलेहणयंसि सिरिदामगंडस्स पउमावतीए लायां प्रदेवीए सिरिदामगंडे सयसहस्सतिमंपिकलं न अग्घति ?, तते णं सुवुद्धी पडिबुद्धिं इक्खागुरायं एवं तिबुद्धिनवदासी-विदेहरायवरकन्नगा सुपइट्टियकुमुन्नयचारुचरणा वन्नओ, तते णं पडिबुद्धी सुबुद्धिस्स अमचस्स स्यागमनं अंतिए सोचा णिसम्म सिरिदामगंडजणितहासे दूयं सहावेइ २ एवं व०-गच्छाहि णं तुमं देवाणु- सू. ६८ प्पिया! मिहिलं रायहाणिं तत्थ णं कुंभगस्स रन्नो ध्यं पभावतीए देवीए अत्तियं मल्लिं विदेहवररायकण्णगं मम भारियत्ताए वरेहि जतिविय णं सा सयं रजसुंका, तते णं से दूए पडिबुद्धिणा रन्ना एवं बुत्ते समाणे हट्ट पडिसुणेति २ जेणेव सए गिहे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छति २ चाउग्घंट आसरहं पडिकप्पावेति २ दुरूढे जाव हयगयमहयाभडचडगरेणं साएयाओ णिग्गच्छति २ जेणेव विदेहजणवए जेणेव मिहिला रायहाणी तेणेव पहारेत्थ गमणाए (सूत्रं ६८) 18॥१३॥ 'नागघरए'त्ति उरगप्रतिमायुक्तं चैत्यं 'दिवे'त्ति प्रधानं 'सच्चे'त्ति तदादेशानामवितथचात , 'सचोवाए'त्ति सत्यावपातं सफ|| लसेवमित्यर्थः 'संलिहियपाडिहेरे'त्ति सन्निहितं-विनिवेशितं प्रातिहार्य-प्रतीहारकर्म तथाविधव्यन्तरदेवेन यत्र तत्तथा देवा For Personal & Private Use Only Page #265 -------------------------------------------------------------------------- ________________ धिष्ठितमित्यर्थः, 'नागजण्णए'त्ति नागपूजा नागोत्सव इत्यर्थः, 'सिरिदामगंड'मित्यादौ यावत्करणात् 'पाडलमल्लि' IS इत्यादिवर्णको दृश्यः, 'दोच्चेणं'ति दौत्येन दूतकर्मणा, 'अत्थियाईति इह आइंशब्दो भाषायां 'संवच्छरपडिलेहण गंसित्ति जन्मदिनादारभ्य संवत्सरः प्रत्युपेक्ष्यते-एतावतिथः संवत्सरोऽद्य पूर्ण इत्येवं निरूप्यते महोत्सवपूर्वकं यत्र दिने Ke तत्संवत्सरप्रत्युपेक्षणकं, यत्र वर्ष वर्ष प्रति सङ्ख्याज्ञानार्थ ग्रन्थिबन्धः क्रियते यदिदानीं वर्षग्रन्थिरिति रूढं, तस्येत्यादेरयमर्थःKe मल्लीश्रीदामकाण्डस्य पद्मावतीश्रीदामकाण्डं शतसहस्रतमामपि कलां-शोभाया अंशं नाति-न प्राप्नोति, कूर्मोन्नतचारुचरणा | इत्यादिस्त्रीवर्णको जम्बूद्वीपप्रज्ञप्त्यादिप्रसिद्धो मल्लीविषये अध्येतव्यः, 'सिरिदामगंडजणियहासे'त्ति श्रीदामकाण्डेन जनितो हर्ष:-प्रमोदोऽनुरागो यस्य स तथा, "अत्तियन्ति आत्मजां 'सयं रजसुंक'त्ति स्वयं-आत्मना वरूपेण निरुपमचरिततयेतियावत् राज्यं शुल्क-मूल्यं यस्याः सा तथा, राज्यप्राप्त्येत्यर्थः, तथापि वृण्विति सम्बन्धः, 'चाउग्घंटे'त्ति चतस्रो | घण्टाः पृष्ठतोऽग्रतः पार्श्वतश्च यस्य स तथा अश्वयुक्तो रथोऽश्वरथः 'पडिकप्पावेइ'त्ति सञ्जयति 'पहारेत्थ गमणापति प्रधारितवान्-विकल्पितवान् गमनाय-गमनार्थम् ।। तेणं कालेणं २ अंगानाम जणवए होत्था, तत्थ णं चंपानामे णयरी होत्था, तत्थ णं चंपाए नयरीए चंदच्छाए अंगराया होत्था, तत्थ णं चंपाए नयरीए अरहन्नगपामोक्खा बहवे संजत्ता णावावाणियगा परिवसंति अड्डा जाव अपरिभूया, तते णं से अरहन्नगे समणोवासए यावि होत्था अहिगयजीवाजीवे वन्नओ, तते णं तेसिं अरहन्नगपामोक्खाणं संजुत्ताणावावाणियगाणं अन्नया कयाइ एययओ - For Personal & Private Use Only Page #266 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ८मल्लीज्ञाते मिथिलायामङ्गच्छायनृपागमःसू. ॥१३२॥ सहिआणं इमे एयारूवे मिहो कहासंलावे समुप्पजित्था-सेयं खलु अम्हं गणिमं धरिमं च मेज च पारिच्छेजं च भंडगं गहाय लवणसमुद्दपोतवहणेण ओगाहित्तएत्तिकट्ठ अन्नमन्नं एयमढे पडिसुणेति २ गणिमं च ४ गेण्हंति २ सगडिसागडियं च सजेंति २ गणिमस्स ४ भंडगस्स सगडसागडियं भरेंति २ सोहणंसि तिहिकरणनक्खत्तमुहत्तंसि विपुलं असण ४ उवक्खडावेंति मित्तणाइभोअणवेलाए भुंजावेति जाव आपुच्छंति २ सगडिसागडियं जोयंति २ चंपाए नयरीए मज्झमज्झेणं जेणेव गंभीरए पोयपदृणे तेणेव उवा०२ सगडिसागडियं मोयंति २ पोयवहणं सज्जेंति २ गणिमस्स य जाव चउविहस्स भंडगस्स भरेंति तंदुलाण य समितस्स य तेल्लयस्स य गुलस्स य घयस्स य गोरसस्स य उदयस्स य उदयभायणाण य ओसहाण य भेसज्जाण य तणस्स य कट्ठस्स य आवरणाण य पहरणाण य अन्नेसिं च बहूणं पोयवहणपाउग्गाणं दवाणं पोतवहणं भरेंति, सोहणंसि तिहिकरणनक्खत्तमुहुत्तंसि विपुलं असण ४ उवक्खडावेंति २मित्तणाति आपुच्छंति २ जेणेव पोतहाणे तेणेव उवागच्छति । तते णं तेसिं अरहन्नग जाव वाणियगाणं परियणो जाव तारिसेहिं वग्गू हिं अभिणंदंता य अभिसंथुणमाणा य एवं वदासी-अज ताय भाय माउल भाइणजे भगवता समुद्देणं अनभिखिज्जमाणा २. चिरं जीवह भदं च भे पुणरवि लद्धट्टे कयकजे अणहसमग्गे नियगं घरं हवमागए पासामोत्तिकट्ट ताहिं सप्पिवासाहिं पप्पुयाहिं दिट्ठीहिं निरीक्खमाणा मुहत्तमत्तं संचिट्ठति तओ समाणिएसु | ॥१३॥ For Personal & Private Use Only Page #267 -------------------------------------------------------------------------- ________________ पुष्फबलिकम्मेसु दिन्नेसु सरसरत्तचंदणदद्दरपंचंगुलितलेसु अणुक्खित्तंसि धूवंसि पूतिएसु समुद्दवाएसु संसारियासु वलयबाहासु ऊसिएसु सिएसु झयग्गेसु पडुप्पवाइएसु तूरेसु जइएसु सबसउणेसु गहिएम रायवरसासणेसु महया उक्किडिसीहणाय जाव रवेणं पक्खुभितमहासमुद्दरवभूयंपिव मेइणि करेमाणा एगदिसिं जाव वाणियगा णावं दरूढा, ततो पुस्समाणवो वक्कमुदाहु-हं भो ! सन्वेसिमवि अत्थसिद्धी उवढिताई कल्लाणाई पडिहयातिं सवपावाई जुत्तो पूसो विजओ मुहुत्तो अयं देसकालो, ततो पुस्समाणएणं वक्के मुदाहिए हहतढे कुच्छिधारकन्नधारगन्भिजसंजत्ताणावावाणियगा वावारिंसु तं नावं पुन्नुच्छंगं पुण्णमुहिं बंधणेहिंतो मुंचंति, तते णं सा नावा विमुक्कबंधणा पवणबलसमाया उस्सियसिया विततपक्खा इव गरुडजुवई गंगासलिलतिक्खसोयवेगेहि संखुब्भमाणी २ उम्मीतरंगमालासहस्साई समतिच्छमाणी २ कइवएहिं अहोरत्तेहिं लवणसमुई अणेगातिं जोयणसताति ओगाढा, तते णं तेसिं अरहन्नगपामोक्खाणं संजुत्तानावावाणियगाणं लवणसमुदं अणेगाइं जोयणसयाई ओगाढाणं समाणाणं बहूति उप्पातियसतातिं पाउन्भूयाई, तंजहा-अकाले गजिते अकाले विज्जुते अकाले थणियसद्दे, अभिक्खणं २ आगासे देवताओ नचंति, एगं च णं महं पिसायरूवं पासंति, तालजंघं दिवं गयाहिं बाहाहिं मसिमसगमहिसकालगं भरियमेहवन्नं लंबोढें निग्गयग्गदंतं निल्लालियजमलजुयलजीहं आऊसियवयणगंडदेसं चीणचिपिटनासियं विगयभुग्गभग्गभुमयं For Personal & Private Use Only Page #268 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥१३३॥ स्वज्जोयगदिसचक्खुरागं उत्तासगं मिसाल विशालकुच्छि पलंचिंछ पहसिपपपलियपवि गतं पणचमाणं अष्फोडतं अभिवयंतं अभिगतं बहुसो २ अट्टहासे विणिम्मुर्यतं नीलुप्पलवललिपअलिकुसुमप्पमासं खुरधारं असिं महाय अभिमुहमावयमाणं पासति । तते णं ते अरहणम बज्रा संजुत्ताणावाचाणियमा एवं चणं महं तालपिसायं पासंति तालजंघं दिवं गाहिं बाहाहिं सिरं भमरणिणरवरमासरासिमहिसकालगं भस्यिमेहचन्नं सुप्पणहं फालसरिसजीहं लंबोद्धं धवलव असिलिङतिक्खथिरपीणकुडिलदाढोवगूढवयणं विकोसियधारासिजुयलसमसरिसतणुयचंचलगलंतरसलोलचवलफुरुफुरेंत निलालिषग्गजीहं अवयच्छियमहल्लबिगय बीभत्सलाल पगलंतरन्ततालुयं हिंगुलुयसगन्भकंदरबिलंब अंजणगिरिस्स अम्गिजालुग्गिलंतवयणं आऊसिय अक्खचम्मउट्ठगंडदेसं चीणचिपिडक भग्गणासं रोसाययधम्मधर्मेतमारुतनिरखरफरुससिरं ओभुग्गणासियपुडं घाटुभडरइयभीसणमुहं उद्धमुहकन्न सक्कु लिय महंत विगयलोमसंखालगलंबतच लियकन्नं पिंगलदिप्पंतलोयणं भिउडितडियनिडालं नरसिस्मालपरिणदचिद्धं विचित्तगोणससुबद्धपरिकरं अबहोलंतपुप्फुयायंतसप्पविच्छुय* गोधुंदरनउलसरडविरइयविचित्तवेयच्छ मालियानं भोगकूरकण्हसप्पधमधमेंतलंबतकन्नपूरं मज्जारसियाललइयखंधं दित्तघुघुयंत धूयकयकुंतलसिरं घंटास्वेणभीमं भयंकरं कायरजणहियय फोडणं दित्समदृहहासं विर्णिम्मुयंत वसारुहिर पूय मंसमलमलिणपोचडतणुं उत्तासणयं विसालवच्छं पेच्छंता भिन्नणहमुह For Personal & Private Use Only १८ मल्यध्ययने चन्द्रच्छायनृप स्यागमः अरहन्नकवृत्तं च सू.. ७० ॥१३३॥ Page #269 -------------------------------------------------------------------------- ________________ नयणकन्नवरवग्धचित्तकत्तीणिवसर्ण सरसरुहिरमयचम्मविततऊसपियवानुजुबलं त्यहि य सरकार असिणिद्वअणिट्टदित्तअसुभअप्पिय [अमणुन्न ] अकंतवग्गूहि य तजयंतं पासंति लालपिसायरूवं एजमाणं पासंति २ भीया संजायभया अन्नमन्नस्स कार्य समतुरंगेमाणा २ बसणं इंदाण य खंदाण य रुद्दसिक्वेसमणणागाणं भूयाण य जक्खाण य अज्जकोद्दकिरियाण य बहणि उपाइयसयाणि ओवातियमाणा २ चिट्ठति, तए णं से अरहन्नए समणोवासए तं दिवं पिसायरूवं एजमाणं पासति २ अभीते अतत्थे अचलिए असंभंते अणाउले अणुविग्गे अभिन्नमुहरागणयणचन्ने अदीणविमणमाणसे पोयवहणस्स एगदेसंसि वत्थंतेणं भूमि पमज्जति २ ठाणं ठाइ २ करयलओ एवं वयासि-चमोऽत्थु णं अरहंताणं जाव संपत्ताणं, जइ णं अहं एत्तो उवसग्गातो मुंचामि तो मे कप्पत्ति पारिसए अहणं एत्तो उवसग्गाओ ण मुंचामि तो मे तहा पच्चक्खाएयवेत्तिकटु सामारं भत्तं पञ्चक्खाति, ततेणं से पिसायरूवे जेणेव अरहन्नए समणोवासए तेणेव उवा०२ अरहन्नगं एवं वदासी-हं भो! अरहन्नगा अपत्थियपत्थिया जाव परिवज्जिया णो खलु कप्पति तब सीलवयगुणवेरमणपञ्चक्खाणे पोसहोववासातिं चालितए वा एवं खोभेत्तए वा खंडित्तए का भंजित्तए वा उज्झित्तए वा परिचइत्तए वा, तं जति णं तुम सीलवयं जाव ण परिचयसि तो ते अहं एयं पोतवहणं दोहिं अंगुलियाहिं गेण्हामि २ सत्तद्वतलप्पमाणमेत्ताति उडूं वेहासं उविहामि २ अंतोजलंसि णिच्छोलेमि जेणं तुमं अदुवसट्टे असमाहिपत्ते अकाले चेव जीवि For Personal & Private Use Only Page #270 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥१३॥ दमल्यध्ययने चन्द्रच्छायनृपस्यागमः अरहन्नकवृत्तं चसू. याओ ववरोविज्जसि, तते णं से अरहन्नते समणोवासए तं देवं मणसा चेव एवं वदासी-अहं णं देवाणु! अरहन्नए णामं समणोवासए अहिगयजीवाजीवे नो खलु अहं सक्का केणइ देवेण वा जाव निग्गंथाओ पावयणाओ चालित्तए वा खोभेत्तए वा विपरिणामेत्तए वा तुमं णं जा सद्धा तं करेहित्तिकट्ठ अभीए जाव अभिन्नमुहरागणयणवन्ने अदीणविमणमाणसे निचले निष्फंदे तुसिणीए धम्मज्झाणोवगते विहरति, तए णं से दिवे पिसायरूवे अरहन्नगं समणोवासगं दोचंपि तचंपि एवं वदासीहं भो अरहन्नगा ! अदीणविमणमाणसे निच्चले निष्फंदे तुसिणीए धम्मज्झाणोवगए विहरति, तते णं से दिवे पिसायरूवे अरहन्नगं धम्मज्झाणोवगयं पासति २ पासित्ता बलियतरागं आसुरुत्ते तं पोयवहणं दोहिं अंगुलियाहिं गिण्हति २ सत्तहतलाई जाव अरहन्नगं एवं वदासी-हं भो अरहन्नगा!. अप्पत्थियपत्थिया णो खलु कप्पति तव सीलवय तहेव जाव धम्मज्झाणोवगए विहरति, तते णं से पिसायरूवे अरहन्नगं जाहे नो संचाएइ निग्गंथाओ०चालित्तए वा ताहे उवसंते जाव निचिन्ने तं पोयवहणं सणियं २ उवरिं जलस्स ठवेति २ तं दिवं पिसायरूवं पडिसाहरइ २ दिवं देवरूवं विउच्चइ २ अंतलिक्खपडिवन्ने सखिखिणियाई जाव परिहिते अरहन्नगं स० एवं वयासी-हं भो! अरहन्नगा ! धन्नोऽसि णं तुमं देवाणुप्पिया! जाव जीवियफले जस्स णं तव निग्गंथे पावयणे इमेयारूवा पडिवत्ती लद्धा पत्ता अभिसमन्नागया, एवं खलु देवाणुप्पिया! सक्के देविंदे देवराया सोहम्मे कप्पे सोहम्मवडिसए ॥१३४॥ dain Education International For Personal & Private Use Only Page #271 -------------------------------------------------------------------------- ________________ विमाणे सभाए सुहम्माए बढ़णं देवाणं मझगते महया सहेणं आतिक्खति ४ एवं खलु जंबूद्दीवरभारहे वासे चंपाए नयरीए अरहन्नए सम० अहिगयजीवाजीवे नो खलु सका केणति देवेण वा दाणवण वा णिग्गंथाओं पावयणाओ चालित्तए वा जाव विपरिणामेत्तए वा, तते णं अहं देवाणु ! सक्कस्स णो एयमद्वं सद्दहामि तते णं मम इमेयारूवे अन्भत्थिए ५ गच्छामि णं अरहन्नयस्स अंतियं पाउन्भवामि जाणामि ताव अहं अरहन्नगं किं पियधम्मे णो पियधम्मे ? दढधम्मे नो दढधम्मे ? सीलबयगुणे किं चालेति जाव परिचयति णो परिपच्चयतित्तिकट्ट, एवं संपेहेमि २ ओहिं पउंजामि २ देवाणु ! ओहिणा आभोएमि २ उत्तरपुरच्छिमं २ उत्तरविउत्वियं ताए उकिटाए जेणेव समुद्दे जेणेव देवाणुप्पिया तेणेव उवागच्छामि २ देवाणु० उवसगं करेमि, नो चेव णं देवाणुप्पिया भीया वा०, तं जपणं सक्के देविंदे देवराया वदति सच्चे णं एसमढे तं दिटेणं देवाणुप्पियाणं इड्डी जुई जसे जाव परक्कमे लद्धे पत्ते अभिसमन्नागए तं खामेमि णं देवाणु०! खमंतु मरहंतु णं देवाणुप्पिया ! णाइभुजो २ एवंकरणयाएत्तिकट्ठ पंजलिउडे पायवडिए एयमढे विणएणं भुज्जो २ खामेइ २ अरहन्नयस्स दुवे कुंडलजुयले दलयति २ जामेव दिसिं पाउन्भूए तामेव पडिगए (सूत्रं ६९) तते णं से अरहन्नए निरुवसग्गमितिकट्ठ पडिमं पारेति, तए णं ते अरहन्नगपामोक्खा जाव वाणियगा दक्खिणाणुकूलेणं चाएणं जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति २ पोयं लंबेंति २ सगडसागडं सज्जेति २तं गणिमं ४ सगडि. बराया बदलाममि णं एयम विगए (सूत्रं या दक्षिणा तं गणिमं । For Personal & Private Use Only Page #272 -------------------------------------------------------------------------- ________________ शाताधर्मकथाङ्गम्. ॥१३५॥ दमल्यध्ययने चन्द्रच्छायनृपस्यागमः अरहन्नक वृत्तं च सू संकामेति २सगडी. जोएंति २ जेणेव मिहिला तेणेव उवा २ मिहिलाए रायहाणीए बहिया अग्गुजाणंसि सगडीसगडं मोएइ २ मिहिलाए रायहाणीए तं महत्थं महम्धं महरिहं विउलं रायरिहं पाहुडं कुंडलजुयलं च गेण्हंति २ अणुपविसंति २ जेणेव कुंभए तेणेव उवा०२ करयल० तं महत्वं दिवं कुंडलजुयलं उवणेति २ तते णं कुंभए तेसिं संजत्तगाणं जाव पखिच्छइ २ मल्ली विदेहवररायकन्न सद्दावेति २तं दिवं कुंडलजुयलं मल्लीए विदेहवररायकन्नगाए पिणद्धति २ पडिविसजेति, तते णं से कुंभए राया ते अरहानगपामोक्खे जाव वाणियगे विपुलेणं असणवत्थगंध जाव उस्सुकं वियरति २ रायमग्ममोगाढेइ आवासे वियरति पडिविसजेति, लते णं अरहन्नगसंजत्तगा जेणेक रायमम्बमोगाडे आचासे तेणेव उबागच्छंति भंडक्वहरणं करेंति २ पडिभंडं गेण्हति २ समडी भरेंति जेणेव बंभीरए पोयपट्टणे तेव २ पोतवहणं सजेति २ भंडं संकामेति दक्खिणाणु० जेणेव चंपा पोयडाणे तेणेव पोयं लंति २ सगडी० सजेंति २ तं गणिमं ४ सगडी० संकामेति २ जाक महत्थं पारडं दिवं च कुंडलजुयलं गेण्हति जेणेक चंदच्छाए अंगराया लेणेव उवा. तं महत्थं जाव उवणेति, सते णं चंदगछाए अंपराया तं दिवं महत्थं च कुंडलजुयलं पडिच्छति २ ते अरहन्नमपामोक्खे एवं वदासी-तुन्भे गं देवा! यहूणि मामागार जाव आहिंडह लवणसमुदं च अभिबखणं चोयवहणेहिं ओगाहेह गाहहतं अस्थियाई भेकेइ कहिंचि अच्छरए विद्यावे, तसे गं ते अरहमपा ॥१३५॥ dain Education International For Personal & Private Use Only Page #273 -------------------------------------------------------------------------- ________________ मोक्खा चंदच्छायं अंगरागं एवं क्दासी- एवं खलु सामी ! अम्हे इहेब वंशए नवरीए अरहापा क्खा बहवे संजन्तगा णावावाणियमा परिवसामो तते णं अम्हे अन्नया कथाई गणिमं च ४ तब अहीणमतिरितं जाव कुंभमस्स रनो जवणेमो, तते पं से कुंभए मल्लीए विदेहरायवरकमाए तं दिवं कुंडलजुयलं पिणद्धेति २ पडिविसज्जेति, तं एस णं सामी ! अम्हेहिं कुंभरायभवणंसि मल्ली विदेहे अच्छेरए दिट्ठे तं नो खलु अन्ना कावि तारिसिया देवकन्ना वा जाव जारिसिया णं मल्लीविदेहा, तते जं चंदच्छा ते अरहनमपामोक्खे सकारेति सम्मायेति २ पडिक्सज्जेति तले णं चंदच्छाए वाणिगणिहासे दूतं सहावेति जाव जइबिय णं सा सयं रज्जसुका, तते णं ते दूते हट्ठे जाव पहारेत्थ नमणाए २ ( सूत्र ७०) 'संजत्ताणावावाणियगा' सङ्गतः यात्रा - देशान्तरगमनं संयात्रा तत्त्रधावा नौवाणिजकाः - पोतवणिजः संगात्रानौवाणिजकाः 'अरहण्णगे समणोवासमे आदि होत्थ'त्ति न केवलमाढ्यादिगुणयुक्तः श्रमणोपासकथाप्यभूत्, 'गणिमं चेत्यादि, मणिमं - नालिकेरपूगीफलादि यद् गणितं सत् व्यवहारे प्रविशति, घरिमं यत्तुलाधृतं सत् व्यवहियते, मेयंयत्सेतिकापल्यादिना मीयते, परिच्छेद्यं यद् गुणतः परिच्छेद्यते - परीक्ष्यते वस्त्रमण्यादि, 'समियरस य'त्ति कणिकायाश्र 'ओसहाणं' ति त्रिकटुकादीनां 'सज्जाण य'त्ति पध्यानामाहारविशेषाणां अथवा ओषधानां - एकद्रव्यरूपाणां भेषजानां - द्रव्यसंयोगरूपाणां आवरणानां - अङ्गरक्षकादीनां बोधिस्थप्रक्षराणां च 'अज्जे 'त्यादि, आर्य ! - हे पितामह ! तात ! - हे पितः ! For Personal & Private Use Only Page #274 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म- हे भ्रातः! हे मातुल ! हे भागिनेय! भगवता समुद्रेण अभिरक्ष्यमाणा यूयं जीवत, भद्रं च 'भेत्ति भवतां भवखिति गम्यते, समयध्यकथाङ्गम्. पुनरपि लब्धार्थान् कृतकार्यान् अनघान् समग्रान् , अनघवं-निर्दृषणतया समग्रवम्-अहीनधनपरिवारतया, निजकं गृहं 'हवंति यने चन्द्र शीघ्रमागतान् पश्याम इतिहखा-इत्यभिधाय 'सोमाहिति निर्विकारखात् 'निद्धाहिं ति सस्नेहखात् 'दीहाहिति दूरं यावद-1 च्छायनृप॥१३६॥ वलोकनात् 'सप्पिवासाहिति सपिपासाभिः पुनदर्शनाकासावतीभिर्दर्शनातृप्ताभिर्वा 'पप्पुयाहिं'ति प्रप्लुताभिः अश्रुजला-1 स्यागमः द्राभिः 'समाणिएसुत्ति समापितेषु दत्तेषु नावीति गम्यते सरसरक्तचन्दनस्य दईरेण-चपेटाप्रकारेण पश्चाङ्गुलितलेषु हस्त- अरहन्नककेष्वित्यर्थः, "अणुक्खित्तंसी'ति अनूत्क्षिप्ते-पश्चादुत्पाटिते धूप पूजितेषु समुद्रवातेषु नौसयात्रिकप्रक्रियया समुद्राधिपदेवपा-13 वृत्तं च सू. देषु वा 'संसारियासु वलयबाहासु'त्ति स्थानान्तरादुचितस्थाननिवेशितेषु दीर्घकाष्ठलक्षणबाहुषु आवल्लकेष्विति सम्भाव्यते, तथा उच्छ्रितेषु-ऊर्तीकृतेषु सितेषु ध्वजाग्रेषु-पताकाग्रेषु पटुभिः पुरुषैः पटु वा यथा भवतीत्येवं प्रवादितेषु तूर्येषु जयिकेषुजयावहेषु सर्वशकुनेषु-वायसादिषु गृहीतेषु राजवरशासनेषु-आज्ञासु पट्टकेषु वा प्रक्षभितमहासमुद्ररवभूतमिव तदात्मकमिव तं | प्रदेशमिति गम्यते 'तओ पुस्समाणवो वक्कमुयाह'त्ति ततोऽनन्तरं मागधो मङ्गलवचनं ब्रवीति स इत्यर्थः, तदेवाह-सर्वेपामेव 'भे' भवतामर्थसिद्धिर्भवतु, उपस्थितानि कल्याणानि प्रतिहतानि सर्वपापानि-सर्वविघ्नाः, 'जुत्तोत्ति युक्तः 'पुष्यो नक्षत्रविशेषः चन्द्रमसा इहावसरे इति गम्यते, पुष्यनक्षत्रं हि यात्रायां सिद्धिकरं, यदाह-"अपि द्वादशमे चन्द्रे, पुष्यः सो र्थसाधन" इति, मागधेन तदुपन्यस्त, विजयो मुहूर्तस्त्रिंशतो मुहर्तानां मध्यात् , अयं देशकालः-एष प्रस्तावो गमनखेति | S|गम्यते 'वक्के उदाहिए'त्ति वाक्ये उदाहते हृष्टतुष्टाः कर्णधारो-निर्यामकः कुक्षिधारा-नौपार्श्वनियुक्तकाः आवेल्लकवाहकादयः ॥१३६॥ For Personal & Private Use Only Page #275 -------------------------------------------------------------------------- ________________ गर्भे भवाः गभेजाः-नौमध्ये उच्चावचकर्मकारिणः संयात्रानौवाणिजका-भाण्डपतयः, एतेषां द्वन्द्वः, 'वावरिंसुत्ति व्याप३ तवन्तः स्वखव्यापारेष्विति, ततस्तां नावं पूर्णोत्सङ्गा-विविधभाण्डभृतमध्यां पण्यमध्यां वा मध्यभागनिवेशितमङ्गल्यवस्तुत्वात् । | पूर्णमुखीं पुण्यमुखीं वा तथैव बन्धनेभ्यो विसर्जयन्ति-मुश्चन्ति, पवनबलसमाहता-वातसामर्थ्यप्रेरिताः 'ऊसियसिय'त्ति उच्छ्रितसितपटा, यानपात्रे हि वायुसङ्ग्रहार्थ महान् पट उच्छ्रितः क्रियते, एवं चासावुपमीयते विततपक्षेव गरुडयुवतिः गङ्गासलिलस्य तीक्ष्णाः ये श्रोतोवेगा:-प्रवाहवेगास्तैः सक्षुभ्यन्ती २-प्रेर्यमाणा समुद्र प्रतीति ऊर्मयो-महाकल्लोला तरङ्गा-हखकल्लोलास्तेषां मालाः-समूहाः तत्सहस्राणि 'समतिच्छमाणि'त्ति समतिक्रामन्ती 'ओगाढ'त्ति प्रविष्टा, 'तालजंघ'मित्यादि तालो-वृक्षविशेषः स च दीर्घस्कन्धो भवति ततस्तालवजङ्ग्रे यस्य तत्तथा, दिवंगयाहिं बाहाहिं'ति आकाशप्राप्ताभ्यामतिदीर्घाभ्यां बाहुभ्यां युक्तमित्यर्थः, 'मसिमूसगमहिसकालगं'ति मपी-कञ्जलं मूषकः-उन्दुरविशेषः अथवा मपीप्रधाना मूषा-ताम्रादिधा| तुप्रतापनभाजनं मषीमूषा महिषश्च प्रतीत एव तद्वत्कालकं यत्तत्तथा 'भरियमेहवणं'ति जलभृतमेघवर्णमित्यर्थः, तथा लम्बोष्ट 'निग्गयग्गदंत'ति निर्गतानि मुखादग्राणि येषां ते तथा निर्गतामा दन्ता यस्य तत्तथा, 'निल्लालियजमलजुयलजीहं'ति निर्लालितं-विवृतमुखानिःसारितं यमलं-समं युगलं-द्वयं जिहयोर्येन तत्तथा 'आऊसियवयणगंडदेसं'ति आऊसियत्ति-प्रविष्टौ वदने गण्डदेशी-कपोलभागौ यस्य तत्तथा 'चीणचिपिडनासिय'ति चीना-इखा चिपिटा च| निम्ना नासिका यस्य तत्तथा 'विगयभुग्गभुमयं ति विकृते-विकारवत्यौ भुग्ने भन्ने इत्यर्थः, पाठान्तरेण 'भुग्गभग्गे' अतीव वक्र ध्रुवौ यस्य तत्तथा, 'खज्जोयगदित्तचक्खुरागं'ति खद्योतका-ज्योतिरिङ्गणाः तद्दीप्तश्चक्षूरागो-लोचनरक्तवं dan Education International For Personal & Private Use Only Page #276 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मयस्य तत्तथा, उत्रासनक-भयंकरं विशालवक्षो-विस्तीणोरस्थलं विशालकुक्षि-विस्तीर्णोदरदेशं एवं प्रलम्क्कुक्षि 'पहसिय दमल्यध्यकथाङ्गम. पयलियपयडियगत्तति प्रहसितानि-हसितुमारब्धानि प्रचलितानि च स्वरूपात प्रवलिकानि वा-प्रजातक्लीकानि प्रपति- यने चन्द्र तानि च-प्रकर्षेण श्लथीभूतानि मात्राणि यत्र तत्तथा, वाचनान्तरे 'विगयभुग्गभुमयपहसियफ्यलियपयडियफुलिंगख- च्छायनृप॥१३७॥ जोयदित्तचक्खुरामं ति पाठः, तत्र विकृते मन्ने भ्रुवौ प्रहसिते च प्रचलिते प्रपतिते यस्य स्फुलिङ्गक्त् खद्योतकवच दीक्ष-16 स्यागमः वथुरागश्च यस्य तत्तथा, 'पणचमाण'मित्यादि विशेषणपश्चकं प्रवीतं, 'नीलुप्पले त्यादौ गक्लं-महिपशङ्गं अक्सी-मालव- अरहन्नककदेशप्रसिद्धो धान्यविशेषः, 'खुरहारं ति क्षुरस्येव धारा यस्य स तथा तमसिं-खङ्ग, क्षुरो ह्यतितीक्ष्णधारो मवत्यन्यथा केशा-8 वृत्तं च सू. नाममुण्डनादिति क्षुरेणोपमा खड्गधारायाः कृतेति, अभिमुखमापतत् पश्यन्ति सर्वेऽपि सांयात्रिकाः, स्त्रार्हवकर्जा यत् कुर्वन्ति | तद्दयितुमुक्तमेक पिशाचस्वरूपं सविशेष तेषां तदर्शनं चानुक्दनिदमाह-तए णमित्यादि, ततस्ते अहनकवर्जाः सांपात्रिकाः पिशाचरूपं वाक्ष्यमाणविशेषणं पश्यन्ति, दृष्ट्वा च बहूनामिन्द्रादीनां बहून्युफ्याचितशतान्युपयाचितवन्तस्तिष्ठन्तीति | समुदायार्थः, अथवा 'तए पति 'अरहन्नगवजा इत्यादि गमान्तरं 'आगासदेवयाओ नचंति' इतोऽनन्तरं द्रष्टव्यम् , अत एव वाचनान्तरे नेदुमुपलभ्यते, उपलभ्यते चैवम्-'अभिमुहं आवयमाणं पासंति, तए पंते अरहन्नमवजा नाका वाणियगा भीया' इत्यादि, तत्र 'तालपिसायं'ति तालवृक्षाकारोऽतिदीर्घलेन पिशाचः तालपिशाचः तं, विशेषणद्वयं प्रानिक, का फुसिति स्फुटितम् -अबन्धखेन विकीर्ण शिर इति-शिरोजातकात् केशा यस स तथा तं अमरनिकरवत् वरमाषराशिवत् महिपञ्च कालको क स तथा तं, भृतमेघवर्ण तथैव, सूर्पमिव-धान्यशोधकभाजनविशेषवत् नखा यस स सूर्पनखः कं, 'फाल ॥१३ For Personal & Private Use Only Page #277 -------------------------------------------------------------------------- ________________ सशजिह्व'मिति फालं-द्विपञ्चाशत्पलप्रमाणो लोहमयो दिव्य विशेषस्तच्च बहिणतापितमिह ब्राह्यं तत्साधर्म्य चेह जिलाया वर्णदीप्तिदीर्घवादिभिरिति, लम्बोष्ठं प्रतीतं धवलाभिर्वृत्ताभिरंश्लिष्टाभिर्विशरारुखेन तीक्ष्णाभिः स्थिराभिः निश्चलखेन पीनाभिरुपचितवन अटिलाभित्र कक्रतचा दंष्ट्रामिस्वगृढ़-व्याप्तं कदनं यस्य स तथा तं, विकोशितस-अपनीतकोशकस्य निराक्स्पखेत्यर्थः धारासोः-धाराप्रधानखायोर्ययुगलं-द्वितयं तेन समसदृश्यौ अत्यन्ततुल्ये तनुके-प्रतले चञ्चल-क्मुिक्तस्थैर्य यथा भवत्यविश्राममित्वों कलन्यौ-सातिलौल्यात् लालाविमुश्चन्त्यौरसलोले-भक्ष्यस्सलम्पटे चपले-चञ्चले फुस्फुरायमाणे-प्रकम्प्रे निलालिते-मुखात्रिकाशिते अग्रजिहे-अग्रभूते जिहे जिहाने इत्यर्थो येन स तथा तं 'अवच्छिय'ति प्रसारितमित्वेके, अन्ये तु यकारस्थालुप्सत्वात् 'अवयच्छियं प्रसारितमुखत्वेन दृश्यमानमित्याहु, 'महलं ति महत् विकृतं बीभत्सं लालाभिः प्रमलत रक्तं च तालु-काकुन्दं यस्य स तथा तं लथा हिङ्गुलकेन-वर्णकद्र व्यविशेषेण समर्भ कन्दरलक्षणं विलंपस स तथा तमिक 'अंजणगिरिस्स'त्ति विभक्तिविपरिणामादअनगिरि-कृष्णवर्णपर्वत विशेषं तथाऽग्निज्वाला उद्गिर क्दनं यस स तथा तं, अथवा 'अव|च्छियेत्यादि हिंगलुए'त्यादि अग्निज्वाले'त्यादि प्रत्यंतरे च कर्मधारयेण वक्ष्यमाणबदनपदस विशेषणं कार्यपस तमित्येवरूपश्च ॥ वाक्यशेषो द्रष्टव्यः, तथा अनिवाला उद्विरद्वदनं यस्य स तथा तं, 'आऊसिय'ति सङ्कचितं पदक्षचम-जलाकर्षणकोशस्तवत 'उइत्ति अफ्कृष्टौ अक्कर्षवन्तौ सङ्कचित्तौ गण्डदेशौ क्स्य स तथा तं, अन्ये वाहुः-आमूषितानि-सङ्घटितानि अक्षाणि-इन्द्रियाणि च चर्म च ओष्ठौ च गण्डदेशौ च यस स तथा तं, चीना इखा 'चिवड'ति चिपटा-निम्ना वंका का भग्नेव भन्ना-अयोधनकुट्टितेवेत्यर्थो नासिका यस स तथा तं, रोषादामतो 'धमयत'चि प्रबलतमा मौतत्ति शब्दं कुर्वाणो मारतो Jain Education For Personal & Private Use Only Page #278 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥१३८॥ वायुनिष्ठरो-निर्भरः खरपरुषः-अत्यन्तकर्कशः शुषिरयोः-रन्ध्रयोर्यत्र तत्तथा, तदेवंविधमवभुग्नं-चक्रं नासिकापुटं यस्य तथा मझ्यध्यतं, इह च पदानामन्यथा निपातः प्राकृतत्वादिति, घाताय-पुरुषादिवधाय घाटाभ्यां वा-मस्तकावयवविशेषाभ्यां उद्भटं- यने चन्द्रविकरालं रचितमत एव भीषणं मुखं यस्य स तथा तं, ऊर्द्धमुखे कर्णशष्कुल्यौ-कर्णावती ययोस्तौ तथा तौ च महान्ति-दीर्घाणि । च्छायनृपविकृतानि लोमानि ययोस्तौ तथा तौ च 'संखालग'त्ति शङ्खचन्तौ च शङ्खयोः-अक्षिप्रत्यासन्नावयव विशेषयोः संलग्नौ-सम्ब-18 स्यागमः द्धावित्येके, लम्बमानौ च-प्रलम्बौ चलितौ-चलन्तौ कौँ यस्य स तथा तं, पिङ्गले-कपिले दीप्यमाने-भासुरे लोचने यस्य सS अरहन्नकतथा तं, भृकुटि:-कोपकृतो भ्रूविकारः सैव तडिद्-विद्युद्यस्मिंस्तत्तथा तथाविधं पाठान्तरेण भृकुटितं-कृतभृकुटि ललाटं यस्य स 3|| वृत्तं च सू. तथा तं, नरशिरोमालया परिणद्धं-वेष्टितं चिन्ह-पिशाचकेतुर्यस्य स तथा तं, अथवा नरशिरोमालया यत्परिणद्धं-परिणहनं तदेव चिन्हं यस्य स तथा तं, विचित्रैः-बहुविधैर्गोनसैः सरीसृपविशेषैः सुबद्धः परिकरः-सन्नाहो येन स तथा तं, 'अवहोलंत'त्ति अवघोलयन्तो डोलायमानाः 'फुप्फुयायंत'त्ति फुत्कुर्वन्तो ये सर्पाः वृश्चिका गोधाः उन्दुरा नकुलाः सरटाश्च तैर्विरचिता विचित्रा-विविधरूपवती वैकेक्षण-उत्तरासङ्गेन मर्कटबन्धेन स्कन्धलम्बमात्रतया वा मालिका-माला यस्य स तथा तं, भोगःफणः स क्रूरो-रौद्रो ययोस्तौ तथा तौ च कृष्णसौ च तौ धमधमायमानौ च तावेव लम्बमाने कर्णपूरे-कर्णाभरणविशेषौ यस्य स तथा तं, मार्जारभृगालौ लगितौ-नियोजितौ स्कन्धयोर्येन स तथा तं, दीप्तं-दीप्तस्वरं यथा भवत्येवं 'घुघुयंत'त्ति |॥१३८॥ घूत्कारशब्दं कुर्वाणो यो घूकः-कौशिकः स कृतो-विहितो 'कुंतल'त्ति शेखरकः शिरसि येन स तथा तं, घण्टानां रवणं| शब्दस्तेन भीमो यः स तथा स चासौ भयङ्करश्चेति तं, कातरजनानां हृदयं स्फोटयति यः स तथा तं, दीप्तमट्टहासं घण्टारवेण dain Education International For Personal & Private Use Only Page #279 -------------------------------------------------------------------------- ________________ भीमादिविशेषणविशिष्ट विनिर्मचन्तं वसारुधिरपूयमांसमलैमेलिना 'पोच्चड'त्ति विलीना च तनुः-शरीरं यस्य स तथा तं. उमासनक विशालवक्षसं च प्रतीते, 'पेच्छंत'त्ति प्रेक्ष्यमाणा-दृश्यमाना अभिन्ना-अखण्डा नखाश्च-नखरा रोम च मुखं च नयने च कर्णौ च यस्यां सा तथा सा चासौ वरव्याघ्रस्य चित्रा-कधूरा कृत्तिश्च-चर्मेति सा तथा सैव निवसनं-परिधानं यस्य स तथा तं, सरसं-रुधिरप्रधानं यद्गजचर्म तद्विततं-विस्तारितं यत्र तत्तथा तदेवंविधं 'ऊसवियं ति उच्छृतं-ऊर्तीकृतं बाय गलं येन स तथा तं, ताभिश्च तथाविधाभिः खरपरुषा-अतिकर्कशाः अस्निग्धाः-स्नेहविहीना दीप्ता-ज्वलन्त्य इवोपतापहेतIS खात् अनिष्टा-अभिलाषाविषयभूताः अशुभाः स्वरूपेण अप्रियाः अप्रीतिकरखेन अकान्ताश्च विस्वरत्वेन या वाचस्तामिः प्रस्तान् कुर्वाणं-त्रस्तयन्तं तर्जयन्तं च पश्यन्ति स, पुनस्तत्तालपिशाचरूपं 'एज्जमाणति नावं प्रत्यागच्छत् पश्यन्ति 'सम-8 तुरंगेमाणे ति आश्लिष्यन्तः, स्कन्दः-कार्तिकेयः रुद्र:-प्रतीतः शिवो-महादेवः वैश्रमणो-यक्षनायकः नागो-भवनपति| विशेषः भूतयक्षा-व्यन्तरभेदाः आर्या-प्रशान्ता प्रसन्नरूपा दुगों-कोहक्रिया-सैव महिषारूढरूपा, पूजाभ्युपगमपूर्वकाणि प्रार्थनानि उपयाचितान्युच्यन्ते, उपयाचितवन्तो-विदधतस्तिष्ठन्ति स्मेति,अर्हन्त्रकवर्जानामियमितिकर्तव्यतोक्ता, अधुनाहनकस्य तामाह-'तए ण'मित्यादि, अपत्थियपत्थिय'त्ति अप्रार्थितं-यत्केनापि न प्रार्थ्यते तत्प्रार्थयति यः स तथा तदामत्रणं पाठान्तरेण अप्रस्थितः सन् यः प्रस्थित इव मुमूर्षुरित्यर्थः स तथोच्यते तस्यामत्रणं हे अप्रस्थितप्रस्थित !, यावत्करणात् 'दुरंततलक्खणे'ति दुरन्तानि-दुष्टपर्यन्तानि प्रान्तानि-अपसदानि लक्षणानि यस्य स तथा तस्यामत्रणं 'हीणपुण्णचाउद्दसी' इति हीना-असमग्रा पुण्या-पवित्रा चतुर्दशी तिथिर्यस्य जन्मनि स तथा, चतुर्दशीजातो हि किल भाग्यवान् भवतीति आक्रोशे For Personal & Private Use Only Magainelibrary.org Page #280 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥१३९॥ भागतिरति. 'सिरितिरिवी किसिषजिय'चि प्रतीतं, 'तवसीलबए'त्यादि, तत्र शीलवतानि-अणुव्रतामि गुणा-मिल्यध्यगुणवतानि विश्मणानि-रागादिविरतिप्रकाराः प्रत्याख्यानानि-नमस्कारसहितादीनि पौषधोपवास:-अष्टम्यादिषु पर्वदिवा-यने चन्द्रसनं आहारशरीरसत्काराब्रह्मव्यापारपरिवर्जममित्यर्थः, एतेषां इन्दा, 'चालिसए'सि भबकान्तरगृहीतान् मकान्तरेण च्छायनृप. कर्तुं शोमयितु-एतान्येवं परिपालयाम्थुतोशामीति क्षोभविषयान् कर्नु खण्डयितुं-देशतः भई सर्वतः उज्झितुं-सर्वस्या देश- स्यागमः विरतेस्त्यागेन परित्यक्तुं-सम्यक्त्वस्थापि त्यागत इति, 'दोहिं अंगुशीहिंति अङ्गुष्ठकतर्जनीभ्यां अथवा तर्जनीमध्यमाभ्या- अरहन्नकमिति, 'सत्तट्टतलप्पमाणमेत्ताय'ति तलो-हस्ततलः तालाभिधानो वाऽतिदीर्घवृक्षविशेषः स एव प्रमाणन्यानं तापमाणं वृत्तं च सू. सप्तायौ वा सप्ताष्टानि तलप्रमाणानि परिमाणं येषां ते सप्ताष्टतलप्रमाणमात्रास्तान् गगनभागान् यावदिति गम्यते 'बई बेहासति ऊर्ध्व विहायसि-पभने 'उबिहामिति नयामि 'जेणं तुमंति येन त्वं 'अदुहवसद्देति आख-ध्यानविशेषस्य यो 'दुहह'चि दुर्घट: दु:स्थगो दुनिरोधो वशः-पारतच्यं तेन ऋतः-पीडितः आर्चदुर्घटवशाः , किमुकं भवति?-असमाधिप्रातः, 'बवरोषिजसित्ति व्यपरोपयिष्यसि अपेतो भविष्यसीत्यर्थः, 'चालिसए'चि इइ चलनयन्यथाभावत्वं, कथं ?-खोभित्तए'चि क्षोभयितुं संशयोस्पादनतः तथा 'विपरिणामित्सए'चि बिपरिणामयितुं विपरीवाध्यवसायोत्पादनत इति, 'संते'इत्यादौ यावत्करणात् 'संते परितते' इति द्रष्टव्यं, तत्र श्रान्तः शान्तो वा मनसा तान्त:-कायेन ॥१३९॥ खेदवान् परिवान्तः-सर्वतः खिनः निविण्णः-तस्मादुपसर्गकरणादुपरतः, 'लद्धे'त्यादि, नत्र लब्धा-उपार्जनतः प्राप्तातत्याप्रभिसमन्वागता-सम्यगासेवनतः, 'बाइक्खई'इत्यादि, आख्याति सामान्येन भाषते विशेषतः, एतदेव द्वयं क्रमेण पर्या Jain Education Inter nal For Personal & Private Use Only Page #281 -------------------------------------------------------------------------- ________________ यशब्दाभ्यामुच्यते-प्रज्ञापयति प्ररूपयति, 'देवेण वा दाणवे'त्यादाविदं द्रष्टव्यमपरं 'किवरेण वा किंपुरिसेण वा महो रगेण वा गंधयेण वसि तत्र देवो-वैमानिको ज्योतिष्को वा दानवो-भवनपतिः शेषा म्यन्वरभेदाः, 'नो सहहामि'इत्यादि ISन श्रद्दधे-प्रत्ययं न करोमि 'नो पतियामि' तत्र प्रीतिक-प्रीतिं न करोमिन रोचयामि-असाकमप्येवंता गुणप्राप्तिर्भवत्वेन रुचिविषयीकरोमीति, "पियधम्मति धर्मप्रियो दृढधर्मा-आपद्यपि धर्मादविचलः, यावत्करणात ऋष्यादिपदानि दृश्यानि, तत्र 'इडि'त्ति गुणद्धिः युतिः-आन्तरं तेजः यश:-ख्यातिः बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकारः-अभिमानविशेषः पराक्रमः स एव निष्पादितस्वविषयः लब्धादिपदानि तथैव, 'उस्मुकं वियरइत्ति शुल्काभावमनुजानातीत्यर्थः, 'गामागरे'त्यादाविदं द्रष्टव्यं-'नगरखेडकब्बडमडंबदोणमुहपट्टणनिगमसभिवेसाई' इति तत्र ग्रामो-जनपदाध्यासितः आकरोहिरण्याद्युत्पत्तिस्थानं नगरं-करविरहितं खेटं-धुलीप्राकारं कर्बट-कुनगरं मडम्बं-दूरवर्तिसन्निवेशान्तरं द्रोणमुख-जलपथस्थलपथयुक्तं पत्तनं-जलपथस्थलपथयोरेकतरयुक्तं निगमो-वणिग्जनाधिष्ठितः सन्निवेश:-कटकादीनामावासः, देवकन्नगा वेत्यादाविदं दृश्यं-'असुरकन्ना वा नागकन्ना वा जक्खकन्ना वा गंधवकन्ना वा रायकन्ना वेति, 'वाणियगजणियहासे'-1 त्ति नैगमोत्पादितमल्लीविषयानुराग इत्यर्थः २॥ तेणं कालेणं २ कुणाला नाम जणवए होत्था, तत्थ णं सावत्थी नाम नगरी होत्या, तत्थ णं रुप्पी कुणालाहिवई नाम राया होत्था, तस्स णं रुप्पिस्स धुया धारिणीए देवीए अत्तया सुबाहुनामं दारिया For Personal & Private Use Only w.jainelibrary.org Page #282 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥१४०॥ होत्था, सुकुमाल० रूवेण य जोवणेणं लावण्णेण य उक्किट्ठा उक्किहसरीरा जाया यावि होत्था, तीसे सुबाहुए दारियाए अन्नदा चाउम्मासियमज्जणए जाए यावि होत्था, तते णं से रुप्पी कुणालाहि - वई सुबाहुए दारियाए चाउम्मासियमज्जणयं उबट्टियं जाणति २ कोटुंबियपुरिसे सहावेति २ एवं वयासी एवं खलु देवाणुप्पिया ! सुबाहुए दारियाए कल्लं चाउम्मासियमज्जणए भविस्सति तं कल्लं तुभे णं रायमग्गमोगाढंसि चउकंसि जलथलयदसद्धवन्नमल्लं साहरेह जाव सिरिदामगंडे ओलइन्ति, 'तते णं से रुप्पी कुणालाहिवती सुवन्नगार सेणिं सद्दावेति २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! रायमग्गमोगाढंसि पुष्फमंडवंसि णाणाविह पंचवन्नेहिं तंदुलेहिं नगरं आलिहह तस्स बहुमज्झदेसभाए पयं रएह २ जाव पचप्पिणंति, तते णं से रुप्पी कुणालाहिवई हत्थिखंधवरगए चाउरंगिणीए सेणाए महया भड० अंतेउरपरियाल संपरिवुडे सुबाहुं दारियं पुरतो कट्टु जेणेव रायमग्गे जेणेव पुष्फमण्डवे तेणेव उवागच्छति २ हत्थिखंघातो पचोरूहति २ पुप्फमंडवं अणुपविसति २ सीहासणवरगए पुरस्थाभिमु सन्नसन्ने, तते णं ताओ अंतेउरियाओ सुबाहुं दारियं पयंसि दुरूहॅति २ सेयपीतएहिं कलसेहिं हाति २ सवालंकारविभूसियं करेंति २ पिउणो पायं वंदिउं उवर्णेति, तते णं सुबाहुदारिया जेणेव रुप्पी राया तेणेव उवागच्छति २ पायग्गहणं करेति, तते णं से रूप्पी राया सुबाहुं दारियं अंके निवेसेति २ सुबाहुए दारियाए रुवेण य जो० लाव० जाव विम्हिए वरिसधरं सद्दावेति २ एवं वयासी - तुमण्णं For Personal & Private Use Only ८मल्यध्ययेन श्रीदा मगण्डात् ऋक्मिनु पागमः सू. ७१ ॥१४०॥ Page #283 -------------------------------------------------------------------------- ________________ देवाणुप्पिया! मम दोचेणं बहूणि गोमागरनगरगिहाणि अणुपविससि, तं अत्थि याई ते कस्सइ रनो वा ईसरस्स वा कहिंचि एयारिसए मज्जणए दिवपुत्वे जारिसए णं इमीसे सुबाहुदारियाए मजणए, तते णं से वरिसधरे रुप्पिं करयल० एवं व०-एवं खलु सामी! अहं अन्नया तुन्भेणं दोचेणं मिहिलं गए तत्थ णं मए कुंभगस्स रन्नो धूयाए पभावतीए देवीए अत्तयाए मल्लीए विदेहरायकन्नगाए मजणए दिखे, तस्सणं मजणगस्स इमे सुबाहुए दारियाए मजणए सयसहस्सइमंपि कलं न अग्घेति, तए णं से रूप्पी राया वरिसधरस्स अंतिए एयमहूं सोचा णिसम्म सेसं तहेव मजणगजणितहासे दूतं सद्दावेति २ एवं वयासी०-जेणेव मिहिला नयरी तेणेव पहारित्थगमणाए ३ (सूत्रं ७१) तेणं कालेणं २ कासी नाम जणवए होत्था, तत्थ णं वाणारसीनाम नगरी होत्था, तत्थ णं संखे नाम कासीराया होत्था, तते णं तीसे मल्लीए विदेहरायवरकन्नाए अन्नया कयाई तस्स दिवस्स कुंडलजुयलस्स संधी.विसंघडिए यावि होत्था, तते णं से कुंभए राया सुवन्नगारसेणिं सद्दावेति २ एवं वदासी-तुम्भे गं देवाणुप्पिया! इमस्स दिवस्स कुंडलजुयलस्स संधि संघाडेह, तए णं सा सुवन्नगारसेणी एतमढे तहत्ति पडिसुणेति २ तं दिवं कुंडलजुयलं गेण्हति २ जेणेव सुवन्नगारभिसियाओ तेणेव उवागच्छंति २ सुवन्नगारभिसियासु णिवेसेति २ बहूहिं आएहि य जाव परिणामेमाणा इच्छंति तस्स दिवस्स कुंडलजुयलस्स संधिं घडित्तए, नो चेव णं संचाएंति संघडित्तए, तते णं सा सुवन्नगारसेणी जेणेव कुंभए तेणेव उवा Jain Educati o nal For Personal & Private Use Only Mainelibrary.org Page #284 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथानम् ॥१४॥ दमझ्यभ्ययने सुक र्णकारश्रेणेशजन पागमः सू.७२ गच्छति २ करयल० वद्धावेत्ता एवं वदासी-एवं खलु सामी! अज तुन्भे अम्हे सहावेह २ जाव संधि संघाडेत्ता एतमाणं पञ्चप्पिणह, तते णं अम्हे तं दिवं कुंडलजुयलं गेण्हामो जेणेव सुवन्नगारभिसियाओ जाव नो संचाएमो संघाडिसए, तते णं अम्हे सामी! एयस्स दिवस्स कुंडलस्स अन्नं सरिसयं कुंडलजुयलं घडेमो, तते णं से कुंभए राया तीसे सुवन्नगारसेणीए अंतिए एयमढं सोचा निसम्म आसुरुत्ते तिवलियं भिउडी निडाले साहव एवं वदासी-से केणं तुब्भे कलायाणं भवह ? जेणं तुम्भे इमस्स कुंडलजुयलस्स नो संचाएह संधि संघाडेत्तए ?, ते सुवन्नगारे निचिसए आगवेति, तते गं ते सुवनगारा कुंभणंरण्णानिधिसया आणत्ता समाणा जेणेव सातिं २गिहाति तेणेव उवा०२ सभंडमत्तोवगरणमायाओ मिहिलाए रायहाणीए मज्झमज्झेणं निक्खमंति २ विदेहस्स जणवयस्स मझमझेणं जेणेव कासी जणवए जेणेव वाणारसी नयरी तेणेव उवा०२ अग्गुज्जाणंसि सगडीसागडं मोएन्ति २ महत्थं जाव पाहुडं गेण्हंति २त्ता वाणारसीनयरी मझमझेणं जेणेव संखे कासीराया तेणेव उवागच्छति २ करयल जाव एवं अम्हे णं सामी! मिहिलातो नयरीओ कुंभएणं रन्ना निविसया आणत्ता समाणा इहं हवमागता तं इच्छामो णं सामी! तुम्भं बाहुच्छायापरिग्गहिया निब्भया निरुविग्गा सुहंसुहेणं परिवसि, तते ण संखे कासीराया ते सुवन्नगारे एवं बदासी-किन्नं तुन्भे देवा! 5भएणं रम्ना निधिसया आणता ?, तते णं ते सुवन्नगारा संखं एवं वदासी-एवं खलु सामी ! कुंभगस्स ॥१४॥ dain Education international For Personal & Private Use Only Page #285 -------------------------------------------------------------------------- ________________ रनो वूयाए पभावतीए देवीए अन्तयाए मल्लीए कुंडलजुयलस्स संधी विसंघडिए तते णं से कुंभए नगरसेणि सहावेति २ जाव निविसया आणत्ता, तं एएणं कारणेणं सामी ! अम्हे कुंभएणं निधिसया आणत्ता, तते णं से संखे सुवन्नगारे एवं बदासी - केरिसिया णं देवाणुपिया ! कुं भगस्स धूया पंभावतीदेवीए अत्तया मल्ली वि० तते णं ते सुवन्नगारा संखरायं एवं वदासी- णो खलु सामी ! अन्ना काई तारिसिया देवकन्ना वा गंधकन्नगा वा जाव जारिसिया णं मल्ली विदेहवरराय कन्ना, तते णं से संखे कुंडलजुअलजणितहासे दूतं सद्दावेति जाव तहेव पहारेत्थ गमणाए (सूत्रं ७२ ) 'भिसियाओ 'त्ति आसनानि 'तिवलियं भिउडिं निडाले साहद्दुचि त्रिवलीकां - वलित्रयोपेतां भृकुटीं - भ्रूविकारं संहृत्य - अपनी येति, hi तुभे कलायाणं भवह'त्ति के यूयं कलादानां - सुवर्णकाराणां मध्ये भवथ १, न केऽपीत्यर्थो, निर्विज्ञानत्वात्, अथवा के यूयं सुवर्णकाराणां पुत्राद्यन्यतमा भवथ, अथवा के यूयं कलादा : १, न केऽपीत्यर्थः, णमित्यलङ्कारे, शेषं सुगमं ॥ तेणं कालेणं २ कुरुजणवएं होत्था हत्थिणाउरे नगरे अदीनसत्तू नामं राया होत्था जाव विहरति, तत्थ णं मिहिलाए कुंभगस्स पुत्ते पभावतीए अत्तए मल्लीए अणुजायए मल्लदिन्नए नाम कुमारे जाव जुवराया यावि होत्था, तते णं मल्लदिने कुमारे अन्नया कोडुंबिय० सद्दावेति २ गच्छह णं तुभे मम पमदवणंसि एवं महं चितसभं करेह अणेग जाव पञ्चपिणंति, तते णं से मल्लदिन्ने चित्तगरसेणिं सदा For Personal & Private Use Only Page #286 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. टमल्यध्ययने चित्रकरात् अदीनशत्रुनृपागमः ॥१४२॥ स.७३ वेति २ एवं वयासी-तुन्भे णं देवा ! चित्तसभं हावभावविलासविब्बोयकलिएहिं स्वेहिं चित्तेह २ . जाव पचप्पिणह, तते णं सा चित्तगरसेणी तहत्ति पडिसुणेति २ जेणेव सयाई गिहाई तेणेव उवा०२ तुलियाओ वन्नए य गेहंति २जेणेव चित्तसभा तेणेव उवागच्छंति २त्ता अणुपविसंति२भूमिभागे विरंचंतिभूमिं सजेतिरचित्तसभ हावभाव जाव चित्तेउं पयत्ता यावि होत्था, ततेणं एगस्स चित्तगरस्स इमेयारूवा चित्तगरलद्धी लद्धा पत्ता अभिसमन्नागया-जस्सणं दुपयस्स वा चउपयस्स वा अपयस्स वा एगदेसमवि पासति तस्स णं देसाणुसारेणं तयाणुरूवं निवत्तेति, तए णं से चित्तगरदारए मल्लीए जवणियंतरियाए जालंतरेण पायंगुढं पासति, तते णं तस्स णं चित्तगरस्स इमेयारूवे जाव सेयं खलु ममं मल्लीएवि पायंगुट्टाणुसारेणं सरिसगं जाव गुणोववेयं रूवं निवत्तित्तए, एवं संपेहेति २भूमिभागं सज्जेति २मल्लीएवि पायंगुट्ठाणसारेणं जाव निवत्तेति, तते णं सा चित्तगरसणी चित्तसभं जाव हावभावे चित्तेति २ जेणेव मल्लदिन्ने कुमारे तेणेव २ जाव एतमाणत्तियं पञ्चप्पिणंति, तए णं मल्लदिन्ने चित्तगरसेणिं सक्कारेइ २ विपुलं जीवियारिहं पीइदाणं दलेइ २ पडिविसज्जेइ, तए णं मल्लदिन्ने अन्नया पहाए अंतेउर: परियालसंपरिखुडे अम्मधाईए सईि जेणेव चित्तसभा तेणेव उवा० २चित्तसभं अणुपविसइ २ हावभावविलासविब्बोयकलियाई रुवाई पासमाणे २ जेणेव मल्लीए विदेहवररायकन्नाए तयाणुरूवे णिवत्तिए तेणेव पहारेत्थ गमणाए, तए णं से मल्लदिन्ने कुमार मल्लीए विदेहवररायकन्नाए तयाणुरूवं निवत्तियं ॥१४॥ For Personal & Private Use Only w Page #287 -------------------------------------------------------------------------- ________________ पासति २ इमेयारूवे अन्भत्थिए जाव समुप्पज्जित्था-एस णं मल्ली विदेहवररायकन्नत्तिक? लज्जिए वीडिए विअडे सणियं २ पच्चोसक्का, तएणं मल्लदिन्नं अम्मधाई पच्चोसकंतं पासित्ता एवं वदासी-किन्नं तुमं पुत्ता ! लजिए वीडिए विअडे सणियंरपच्चोसक्कइ ?, तते णं से मल्लदिन्ने अम्मधातिं एवं वदासी-जुत्तंणं अम्मो!मम जेट्टाए भगिणीएगुरुदेवयभूयाए लज्जणिजाए मम चित्तगरणिवत्तियं सभं अणुपविसित्तए?,तएणं अम्मधाई मल्लदिन्नं कुमारं व०-नो खलु पुत्ता! एस मल्ली, एस णं मल्ली विदे०चित्तगरएणं तयाणुरूवे णिवत्तिए,तते णं मल्लदिन्ने अम्मधाईए एयमढे सोचा आसुरुत्ते एवं वयासी-केस णं भो चित्तयरए अपत्थियपत्थिए जाव परिवजिए जे णं मम जेट्टाए भगिणीए गुरुदेवयभूयाए जाव निवत्तिएत्तिकटु तं चित्तगरं वज्झं आणवेइ, तए णं सा चित्तगरस्सेणी इमीसे कहाए लद्धट्ठा समाणा जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छइ २त्ता करयलपरिग्गहियं जाव वद्धावेइ २त्ता २ एवं वयासी-एवं खलु सामी ! तरस चित्तगरस्स इमेयारूवा चित्तकरलद्धी लद्धा पत्ता अभिसमन्नागया जस्स णं दुपयस्स वा जाव णिवत्तेति तं मा णं सामी! तुन्भे तं चित्तगरं वज्झं आणवेह, तं तुन्भे णं सामी! तस्स चित्तगरस्स अन्नं तयाणुरूवं दंडं निवत्तेह, तए णं से मल्लदिन्ने तस्स चित्तगरस्स संडासगं छिंदावेइ २ निविसयं आणवेइ, तए णं से चित्तगरए मल्लदिनेणं णिविसए आणत्ते समाणे सभंडमत्तोवगरणमायाए मिहिलाओ णयरीओ णिक्खमइ २ विदेहं जणवयं मझमज्झेणं जेणेव हत्थिणाउरे नयरे जेणेव कुरुजणवएजेणेव अदीणसत्तू राया तेणेव dain Education International For Personal & Private Use Only www.janelibrary.org Page #288 -------------------------------------------------------------------------- ________________ मझ्यध्य. ज्ञाताधर्मकथाङ्गम्. JIO ॥१४॥ यने चित्र करात् अ. दीनशत्रुनृपागम: सू.७३ उवा०२त्ता भंडणिक्खेवं करेइ २ चित्तफलगं सजेइ२ मल्लीए विदेह पायंगुहाणुसारेण रूवं णिवत्तेइ २ कक्खंतरंसि छुन्भइ २ महत्थं ३ जाव पाहुडं गेण्हइ २ इत्थिणापुरं नयरं मज्झमज्झेणं जेणेव अदीणसत्तू राया तेणेव उवागच्छति २तं करयल जाव वद्धावेइ २पाहुडं उवणेति २ एवं खलु अहं सामी! मिहिलाओ रायहाणीओ कुंभगस्स रन्नो पुत्तेणं पभावतीए देवीए अत्तएणं मल्लदिनेणं कुमारेणं निविसए आणत्ते समाणे इह हवमागए, तं इच्छामिणं सामी! तुभं बाहच्छायापरिग्गहिए जाव परिवसित्तए, तते णं से अदीणसत्तू राया तं चित्तगदारयं एवं वदासी-किन तुम देवाणुप्पिया! मल्लदिपणेणं निविसए आणते?, तए णं से चित्तयरदारए अदीणसत्तुरायं एवं वदासी-एवं खलु सामी! मल्लदिन्ने कुमारे अण्णया कयाई चित्तगरसेणिं सद्दावेइ २ एवं व०-तुब्भे णं देवाणुप्पिया! मम चित्तसभं तं चेव सचं भाणियचं जाव मम संडासगं छिंदावेइ २निविसयं आणवेइ, तं एवं खलु सामी! मल्लदिन्नेणं कुमारेणं निविसए आणत्ते, सते णं अदीणसत्तू राया तं चित्तगरं एवं वदासी-से केरिसए देवाणुप्पिया! तुमे मल्लीए तदाणुरूवे रूवे निवत्तिए, तते णं से चित्त० कक्खंतराओ चित्तफलयंणीणेति २ अदीणसतुस्स उवणेइ २ एवं व०-एस णं सामी! मल्लीए वि० तयाणुरुवस्स रूवस्स केइ आगारभावपडोयारे निवत्तिए णो खलु सक्का केणइ देवेण वा जाव मल्लीए विदेहरायवरकण्णगाए तयाणुरूवे रूवे निवत्तित्तए, तते णं अदीणसत्तू पडिरूवजणितहासे दूयं सदावेतिरएवं वदासी-सहेव जाव पहारेत्य गमणयाए(सूत्रं७३) IS॥१४॥ For Personal & Private Use Only Page #289 -------------------------------------------------------------------------- ________________ ॥ 'पमयवणंसिति गृहोद्याने 'हावभावविलासविडोयकलिएहि'ति हावभावादयः सामान्येन स्त्रीचेष्टाविशेषाः, विशेषः पुनरयम्-"हावो मुखविकारः, स्याद्, भावश्चित्तसमुद्भवः। विलासो नेवजो ज्ञेयो, विभ्रमो भ्रसमुद्भवः ॥१॥" इति, अन्ये त्वेवं विलासमाहुः-"स्थानासनगमनानां हस्तभूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टोऽसौ विलासः स्यात् ॥१॥" विब्बोकलक्षणं चेदम्-"इष्टानामर्थानां प्राप्तावभिमानगर्भसम्भूतः । स्त्रीणामनादरकतो विब्बोको नाम विज्ञेयः॥१॥" 'तूलियाउ'त्ति तूलिका बालमय्यश्चित्रलेखनकूर्चिकाः, 'तदणुरूवं रूवंति दृष्ट्वा द्विपदाधुचितमाकारमिति, 'अंतेउरपरियालेणन्ति अन्तःपुरं च परिवारश्च अन्तःपुरलक्षणो वा परिवारो यः स तथा ताभ्यां तेन वा सम्परिवृतः, लज्जितो वीडितो व्यः इत्येते वयोऽपि | पर्यायशब्दा: लज्जाप्रकर्षाभिधानायोक्ताः, 'लज्जणिजाए'त्ति लज्ज्यते यस्याः सा लज्जनीया। तेणं कालेणं २ पंचाले जणवए कंपिल्ले पुरे नयरे जियसत्तू नाम राया पंचालाहिवई, तस्स णं जितस. तुस्स धारिणीपामोक्खं देविसहस्सं ओरोहे होत्या, तत्थ णं मिहिलाए चोक्खा नामं परिवाइया रिउवेद जाव परिणिट्ठिया यावि होत्या, तते णं सा चोक्खा परिवाइया मिहिलाए बहूणं राईसर जाव सत्यवाहपभितीणं पुरतो दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणी पण्णवेमाणी परूवेमाणी उवदंसेमाणी विहरति, तते णं सा चोक्खा परिवाइया अन्नया कयाई तिदंडं च कुंडियं च जाव धाउरत्ताओ य गेण्हइ २ परिवाइगावसहाओ पडिनिक्खमइ २ पविरलपरिवाइया सद्धिं संपरिवुडा dain Education International For Personal & Private Use Only Page #290 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥१४४॥ मिहिलं रायहाणि मज्झमज्झेणं जेणेव कुंभगस्स रन्नो भवणे जेणेव कण्णतेउरे जेणेव मल्ली विदेह० तेणेव उवागच्छइ २ उदयपरिफा सियाए दन्भोवरि पञ्चत्थुयाए भिसियाए निसियति २ त्ता मल्लीए विदेह० पुरतो दाणधम्मं च जाव विहरति, तते णं मल्ली विदेहा चोक्खं परिवाइयं एवं वयासी-तुभे णं चोक्खे ! किंमूलए धम्मे पन्नत्ते ?, तते णं सा चोक्खा परिवाइया मल्लिं विदेहं एवं वदासी - अम्हं णं देवाणुप्पिए ! सोयमूलए घम्मे पण्णवेमि, जण्णं अम्हं किंचि असुई भवइ तण्णं उदएण य महियाए जाव अविग्घेणं सग्गं गच्छामो, तए णं मल्ली विदेह० चोक्खं परिवाइयं एवं वदासी - चोक्खा ! से जहा नामए केई पुरिसे रुहिरकयं वत्थं रुहिरेण चैव धोवेज्जा अत्थि णं चोक्खा ! तस्स रुहिरकयस्स वत्थस्स रुहिरेणं tara काई सोही ?, नो इणट्ठे समट्ठे, एवामेव चोक्खा ! तुभे णं पाणाइवाएणं जाव मिच्छादंसणसणं नत्थि काई सोही, जहा व तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव धोवमाणस्स, तए णं सा चोक्खा परिवाइया मल्लीए विदेह एवं वृत्ता समाणा संकिया कंखिया विrिच्छिया भेयसमावण्णा जाया यावि होत्था, मल्लीए णो संचाएति किंचिवि पामोक्खमाइक्खित्तए तुसिणीया संचिति, तते णं तं चोक्खं मल्लीए बहुओ दासचेडीओ हीलेंति निंदंति खिंसंति गरहंति अप्पेतिया रुयालंति अप्पे मुहमक्कडिया करेंति अप्पे० वग्घाडीओ करेंति अप्पे० तज्जमाणीओ निच्छुभंति, तणं सो चोक्खा मल्लीए विदेह० दासचेडियाहिं जाव गरहिज्जमाणी हीलिज्जमाणी आसु - For Personal & Private Use Only ८मल्यध्य यने परि व्राजका याः जितशत्रुनृपागमः सृ. ७४ ॥१४४॥ Page #291 -------------------------------------------------------------------------- ________________ रुत्ता जाव मिसिमिसेमाणी मल्लीए विदेहरायवरकण्णाए पओसमावज्जति, भिसियं गेण्हति.२ कण्ण- - तेउराओ पडिनिक्खमति २मिहिलाओ निग्गच्छतिर परिवाइयासंपरिवुडा जेणेव पंचालजणवए जेणेव कंपिल्लपुरे बहूणं राइसर जाव परुवेमाणी विहरति, तए णं से जियसत्तू अन्नदा कदाई अंतेउरपरियाल सद्धिं संपरिखुडे एवं जाव विहरति, तते णं सा चोक्खा परिवाइयासंपरिचुडा जेणेव जिंतंसंत्तुस्स रण्णो भवणे जेणेव जितसत्तू तेणेव उवागच्छइ २त्ता अणुपविसति २ जियसत्तुं जएणं विजएणं वद्धावेति, तते णं से जितसत्तू चोक्खं परि० एजमाणं पासति २ सीहासणाओ अब्भुट्टेति २ चोक्खं सक्कारेति २ आसणेणं उवणिमंतेति, तते णं सा चोक्खा उदगपरिफासियाए जाव भिसियाए निविसइ, जियसत्तुं रायं रज्जे य जाव अंतेउरे य कुसलोदंतं पुच्छइ, तते णं सा चोक्खा जियसत्तुस्स रन्नो दाणधम्मं च जाव विहरति, तते णं से जियसत्तू अप्पणो ओरोहंसि जाव विम्हिए चोक्खं एवं वदासी-तुमं णं देवाणुप्पिया! बहूणि गामागर जाव अडह बहूण य रातीसर गिहाति अणुपविससि तं अत्थियाइं ते कस्सवि रन्नो वा जाव एरिसए ओरोहे दिट्टपुत्वे जारिसए णं इमे मह उवरोहे , तए णं सा चोक्खा परिवाइया जियसत्तुं [एवं वदासी] इसिं अवहसियं करेइ २ (एवं वयासी-) एवं च सरिसए णं तुम देवाणुप्पिया! तस्स अगडदहरस्स?, के णं देवाणुप्पिए ! से अगड(रे, जियसत्तू ! से जहा नामए अगडदहुरे सिया, सेणं तत्थ जाए तत्थेव वुढे अण्णं अगडं वा तलागं वा दहं वा फासियाए जाव भात २ वदासी-तुम णं देवाणवहरति, तते णं से जिय कुसलोदंतं पुच्छह, dain Education International For Personal & Private Use Only Page #292 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥१४५॥ सरं वा सागरं वा अपासमाणे चेवं मण्णइ-अयं चेव अगडे वा जाव सागरे वा, तए णं तं कूवं अण्णे पदमझ्यध्यसामुद्दए दहुरे हवमागए, तए णं से कूवदहुरे तं सामुद्ददडुरं एवं वदासी-से केसणं तुमं देवाणुप्पिया! यने जितकत्तो वा इह हवमागए, तए णं से सामुद्दए हुरे तं कूवदहरं एवं वयासी-एवं खलु देवाणुप्पिया! | शत्रुनृपाअहं सामुद्दए दहुरे, तए णं से कूवदहुरे तं सामुद्दयं ददुरं एवं वयासी-केमहालए णं देवाणुप्पिया! गमः सू. से समुद्दे, तए णं से सामुहए दहरे तं कृवदहरं एवं वयासी-महालए णं देवाणुप्पिया! समुद्दे, तए ७४ णं से दहूरे पाएणं लीहं कड्डेइ २ एवं वयासी-एमहालए णं देवाणुप्पिया! से समुद्दे १, णो इणद्वे समढे, महालए णं से समुद्दे, तए णं से कृवदहरे पुरच्छिमिल्लाओ तीराओ उप्फिडित्ता णं गच्छइ २ एवं वयासी-एमहालए णं देवाणुप्पिया! से समुद्दे ?, णो इणडे समढे, तहेव एवामेव तुमंपि जियसत्तू अन्नर्सि बहूणं राइंसर जाव सत्थवाहपभिईणं भजं वा भगिणीं वा धूयं वा सुण्डं वा अपासमाणे जाणेसि जारिसए मम चेव णं ओरोहे तारिसए णो अण्णस्स, तं एवं खलु जियस तू ! मिहिलाए नयरीए कुंभगस्स धूता पभावतीए अत्तिया मल्ली नामंति रूवेण य जुवणेण जाव नो खलु अण्णा काई देवकन्ना वा जारिसिया मल्ली, विदेहवररायकण्णाए छिण्णस्सवि पायंगगस्स इमे तवारोह सयस- ॥१४५॥ हस्सतिमंपिकलं न अग्घात्तिक जामेव दिसंपाउन्भया तामेव दिसं पडिगया, तते णं से जितसत्तू परिवाइयाजणितहासे दयं सहावेति २जाव पहारेत्थ गमणाए ६ (सत्रं ७४) तते णं तसि जियसत. Join Educati For Personal & Private Use Only www.iainelibrary.org Page #293 -------------------------------------------------------------------------- ________________ पामोक्खाणं छण्हं राईणं या जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तते णं छप्पिय दूतका जेणेव मिहिला तेणेव उवाग०२ मिहिलाए अग्गुजाणंसि पत्तेयं २ खंधावारनिवेसं करेंति २ मिहिलं रायहाणी अणुपविसंति २ जेणेव कुंभए तेणेव उवा० २ पत्तेयं २ करयल० साणं २ राईणं वयणार्ति निवेदेति, तते णं से कुंभए तेसिं दूयाणं अंतिए एयमटुं सोचा आसुरुत्ते जाव तिवलियं भिडिं एवं वयासी-न देमि णं अहं तुम्भं मल्ली विदेहवरकण्णंतिकव ते छप्पि दूते असकारिय असम्माणिय अवहारेणं णिच्छुभावेति, तते णं जितसत्तुपामोक्खाणं छण्हं राईणं दूया कुंभएणं रन्ना असक्कारिया असम्माणिया अवदारेणं णिच्छुभाविया समाणा जेणेव सगा २ जाणवया जेणेव सयाति २ णगराइं जेणेव सगा २ रायाणो तेणेव उवा० करयलपरि० एवं वयासी-एवं खलु सामी ! अम्हे जितसत्तुपामोक्खाणं छण्हं राईणं या जमगसमगं चेव जेणेव मिहिला जाव अवदारणं निच्छभावेति, तं ण देइ णं सामी! कुंभए मल्ली वि०, साणं २ राईणं एयमढे निवेदंति, तते णं ते जियसत्तुपामोक्खा छप्पि रायाणो तेर्सि दूयाणं अंतिए एयमटुं सोचा निसम्म आसुरुत्ता अण्णमण्णस्स दूयसंपेसणं करेंति २ एवं वदासीएवं खलु देवाणुप्पिया! अम्हं छण्हं राईणं दूया जमगसमगं चेव जाव निच्छूढा, तं सेयं खलु देवाणुप्पिया! अम्हं कुंभगस्स जत्तं गेण्हित्तएत्तिक? अण्णमण्णस्स एतमढे पडिसुणेति २ ण्हाया सण्णद्धा हत्थिखंधवरगया सकोरंटमल्लदामा जाव सेयवरचामराहि. महयाहयगयरहपवरजोहकलियाए चाउर For Personal & Private Use Only Page #294 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. दमड्यध्ययने युद्धपराजये प्रतिमया. बोधासू. ॥१४६॥ गिणीए सेणाए सद्धिं संपरिखुडा सचिड्डीए जाव रवेणं सएहिं २ नगरेहितो जाव निग्गच्छंति २ एगयओ मिलायंति २ जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तते णं कुंभए राया इमीसे कहाए लट्टे समाणे बलवाउयं सद्दावेति २ एवं वदासी-खिप्पामेव० हय जाव सेण्णं सन्नाहह जाव पञ्चप्पिणंति, तते णं कुंभए पहाते सण्णद्दे हत्थिखंध० सकोरंट. सेयवरचामरए महया० मिहिलं मझमझेणं णिजाति २ विदेहं जणवयं मझमज्झेणं जेणेव देसअंते तेणेव उवा० २ खंधावारनिवेसं करेति २ जियसतुपा० छप्पिय रायाणोपडिवालेमाणे जुज्झसज्जे पडिचिट्ठति,ततेणं ते जियसत्तुपामोक्खा छप्पिय रायाणो जेणेव कुंभए तेणेव उवा०.२ कुंभएणं रन्ना सद्धिं संपलग्गा यावि होत्था, तते णं ते जियसत्तुपामोक्खा छप्पि रायाणो कुंभयं रायं हयमहियपवरवीरघाइयनिवडियचिंधद्धयप्पडागं किच्छप्पाणोवगयं दिसो दिसिं पडिसेहिंति, तते णं से कुंभए जितसत्तुपामोक्खेहिं छहिं राईहिं हयमहित जाव पडिसेहिए समाणे अत्थामे अबले अवीरिए जाव अधारिणिज्जमितिकट्ठ सिग्धं तुरियं जाव वेइयं जेणेव मिहिला तेणेव उवा०२ मिहिलं अणुपविसति २ मिहिलाए दुवारातिं पिहेइ २ रोहसज्जे चिट्ठति, ततेणं ते जितसत्तुपामोक्खा छप्पि राया णो जेणेव मिहिला तेणेव उवागच्छंति २ मिहिलं रायहाणि णिस्संचारं णिरुच्चारं सवतो समंता ओलंभित्ताणं चिट्ठति, तते णं से कुंभए मिहिलं रायहार्णि रुद्धं जाणित्ता अभंतरियाए उवट्ठाणसालाए सीहासणवरगए तर्सि जितसत्तुपामोक्खाणं छण्हं रातीणं छिद्दाणि य ॥१४॥ For Personal & Private Use Only Page #295 -------------------------------------------------------------------------- ________________ विवराणि य मम्माणि य अलभमाणे बहहिं आएहि य उवाएहि य उप्पत्तियाहि य ४ बुद्धीहिं परिणामेमाणे २ किंचि आयं वा उवायं वा अलभमाणे ओहतमणसंकप्पे जाव झियायति, इमं च णं मल्लीवि० पहाया जाव बहहिं खुजाहिं परिवुडा जेणेव कुंभए तेणेव उ०२ कुंभगस्स पायग्गहणं करेति, तते णं कुंभए मल्लिं विदेह० णो आढाति नो परियाणाइ तुसिणीए संचिट्ठति, तते णं मल्ली वि० कुंभग एवं वयासी-तुब्भे णं ताओ! अण्णदा ममं एन्जमाणं जाव निवेसेह, किण्णं तुभं अन्ज ओहत झियायह !, तते णं कुंभए मल्लिं वि० एवं व०-एवं खलु पुत्ता! तव कजे जितसत्तुपमुक्खेहिं छहिं रातीहिं दूया संपेसिया, ते णं मए असकारिया जाव निच्छढा, तते णं ते जितसत्तुपामुक्खा तोर्स दूयाणं अंतिए एयमलु सोचा परिकुविया समाणा मिहिलं रायहाणिं निस्संचारं जाव चिट्ठति, तते णं अहं पुत्ता तोर्स जितसत्तुपामोक्खाणं छण्हं राईणं अंतराणि अलभमाणे जाव झियामि, तते णं सा मल्ली वि. कुंभयं रायं एवं वयासी-मा ण तुब्भे ताओ! ओहयमणसंकप्पा जाव झियायह, तुन्भे णं ताओ! तोर्स जियसत्तुपामोक्खाणं छण्हं राईणं पत्तेयं २ रहसियं दूयसंपेसे करेह, एगमेगं एवं वदह-तव देमि मार्लि विदेहवररायकण्णंतिकट्ठ संझाकालसमयंसि पविरलमणूसंसि निसंतंसि पडिनिसंतंसि पत्तेयं २ मिहिलं रायहाणिं अणुप्पवेसेह २ गम्भघरएसु अणुप्पवेसेह मिहिलाए रायहाणीए दुवाराई पिधेह २ रोहसज्जे चिट्ठह, तते णं कुंभए एवं०तं चेव जाव पवेसेति रोहसज्जे चिट्ठति, तते णं ते जितसत्तुपामोक्खा For Personal & Private Use Only Page #296 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. दमयन्य| यने युद्ध| पराजये प्रतिमया ॥१४७॥ बोधःसू. छप्पिय रायाणो कल्लं पाउन्भूया जाव जालंतरेहिं कणगमयं मत्थयछिडु पउमुप्पलपिहाणं पडिमं पासति, एस णं मल्ली विदेहरायवरकण्णत्तिकट्ठ मल्लीए विदेह रूवे य जोवणे य लावण्णे य मुच्छिया गिद्धा जाव अज्झोववण्णा अणिमिसाए दिट्ठीए पेहमाणा २ चिट्ठति, तते णं सा मल्ली वि० ण्हाया जाव पायच्छित्ता सवालंकार० बहहिं खुजाहिं जाव परिक्खित्ता जेणेव जालघरए जेणेव कणयपडिमा तेणेव उवाग०२ तीसे कणगपडिमाए मत्थयाओ तं पउमं अवणेति, तते णं गंधे णिद्धावति से जहा नामए अहिमडेति वा जाव असुभतराए चेव, तते णं ते जियसत्तुपामोक्खा तेणं असुभेणं गंधेणं अभिभूया समाणा सरहिं २ उत्तरिजएहिं आसाति पिहेंति २त्ता परम्मुहा चिट्ठति, तते णं सा मल्ली वि० ते जितसत्तुपामोक्खे एवं वयासी-किपणं तुभं देवाणुप्पिया! सएहिं २ उत्तरिजेहिं जाव परम्मुहा चिट्ठह !, तते णं ते जितसत्तुपामोक्खा मल्ली वि० एवं वयंति-एवं खलु देवाणुप्पिए ! अम्हे इमेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ जाव चिट्ठामो, तते णं मल्ली वि. ते जितसत्तुपामुक्खे. जइ ता देवाणुप्पिया! इमीसे कणग. जाव पडिमाए कलाकाल्लिं ताओ मणुण्णाओ असण ४ एगमेगे पिडे पक्खिप्पमाणे २ इमेयारूवे असुभे पोग्गलपरिणामे इमस्स पुण ओरालियसरीरस्स खेलासवस्स वंतासवस्स पित्तासवस्स सुक्कसोणियपूयासवस्स दुरूवऊसासनीसासस्स दुरूवमुत्तपुतियपुरीसपुण्णस्स सडण जाव धम्मस्स केरिसए परिणामे भविस्सति ?, तं मा णं तुम्भे देवाणु ! माणुस्सएसु कामभोगेसु ॥१४॥ For Personal & Private Use Only Page #297 -------------------------------------------------------------------------- ________________ सज्जह रजह गिझह मुझह अज्झोववजह, एवं खलु देवाणु! तुम्हे अम्हे इमाओ तच्चे भवग्गहणे अवरविदेहवासे सलिलावतिसि विजए वीयसोगाए रायहाणीए महब्बलपामोक्खा सत्तवि य बालवयंसया रायाणो होत्था सहजाया जाव पवतिता, तए णं अहं देवाणुप्पिया! इमेणं कारणेणं इत्थीनामगोयं कम्मं निवत्तेमि जति णं तुभं चोत्थं उवसंपज्जित्ताणं विहरह तते णं अहं छ8 उवसंपज्जित्ताणं विहरामि सेसं तहेव सवं, तते णं तुम्भे देवाणुप्पिया! कालमासे कालं किच्चा जयंते विमाणे उववण्णा तत्थ णं तुब्भे देसूणाति बत्तीसातिं सागरोवमाई ठिती, तते णं तुन्भे ताओ देवलोयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे २ जाव साइं २ रजाति उवसंपजित्ताणं विहरह, तते णं अहं देवाणु ! ताओ देवलोयाओ आउक्खएणं जाव दारियत्ताए पचायाया,-किंथ तयं पम्हुटुंज थ तया भो जयंत पवरंमि । वुत्था समयनिबद्धं देवा ! तं संभरह जाति ॥१॥ तते णं तेसि जियसत्तुपामोक्खाणं छण्हं रायाणं मल्लीए विदेहराय० अंतिए एतमढे सोचा णिसम्म सुभेणं परिणामेणं पसत्थेणं अज्झवसाणेणं लेसाहिं विसुज्झमाणीहिं तयावरणिजाणं० ईहाबूह. जाव सण्णिजाइस्सरणे समुप्पन्ने, एयम8 सम्म अभिसमागच्छंति, तए णं मल्ली अरहा जितसत्तुपामोक्खे छप्पि रायाणो समुप्पण्णजाइसरणे जाणित्ता गब्भघराणं दाराई विहाडावेति,तते णं ते जितसत्तुपामोक्खा जेणेव मल्ली अरहातेणेव उवागच्छंतिरततेणं महब्बलपामोक्खा सत्तविय बालवयंसा एगयओ अभिसमन्नागया यावि होत्था, तते णं मल्लीए अरहाते dain Education Interational For Personal & Private Use Only Page #298 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. टमल्यध्ययने युद्धपराजये प्रतिमया ॥१४८॥ बोधः सू. ७५ जितसत्तूपामोक्खे छप्पिय रायाणो एवं व०-एवं खलु अहं देवा! संसारभयउविग्गा जाव पच्चयामि तं तुन्भे णं किं करेह किं चववसह जाव किं भे हियसामत्थे?, जियसत्तू० माल्लिं अरहं एवं वयासी-जति णं तुम्भे देवा! संसार जाव पवयह अम्हे णं देवा! के अण्णे आलंबणे वा आहारे वा पडिबंधे वा जह चेव णं देवा! तुम्भे अम्हे इओ तच्चे भवग्गहणे बहुसु कजेसु य मेढी पमाणं जाव धम्मधुरा होत्था तहा चेव णं देवा! इण्हिपि जाव भविस्सह,अम्हेविय णं देवाणु संसारभउधिग्गा जाव भीया जम्मणमरणाणं देवाणुप्पियाणं सद्धिं मुंडा भवित्ता जाव पक्वयामो,तते णं मल्ली अरहा तेजितसत्तुपामोक्खे एवं वयासी-जण्णं तुम्भे संसार जाव मए सद्धिं पव्वयह तं गच्छह णं तुम्भे देवा०सएहिं २ रज्जेहिं जेट्टे पुत्ते रज्जे ठावेहरत्ता पुरिससहस्सवाहिणीओसीयाओदुरूहह दुरूढा समाणा मम अंतियं पाउन्भवह, तते णं ते जितसत्तुपामुक्खा मल्लिस्स अरहतो एतमह पडिसुणेति, तते णं मल्ली अरहा ते जितसत्तु० गहाय जेणेव कुंभए तेणेव उवागच्छइ उवागच्छित्ता कुंभगस्स पाएमु पाडेति, तते णं कुंभए ते जितसत्तु० विपुलेणं असण ४ पुप्फवस्थगंधमल्लालंकारेणं सक्कारेति जाव पडिविसजेति, तते णं ते जियसतुपामोक्खा कुंभएणं रण्णा विसजिया समाणा जेणेव साई २ रजातिं जेणेव नगरातिं तेणेव उवा० २ सगाई रजाति उवसंपन्जित्ता विहरंति, तते णं मल्ली अरहा संवच्छरावसाणे निक्खमिस्सामित्ति मणं पहारेति (सूत्रं ७५) ॥१४८॥ For Personal & Private Use Only Page #299 -------------------------------------------------------------------------- ________________ ति 'पामोक्खं 'ति उत्तरं आक्षेपस्य परिहार इत्यर्थः, 'हीलंती' त्यादि हीलयन्ति जात्याद्युद्घट्टनतः निन्दन्ति - मनसा कुत्सन्ति खिसंति परस्परस्याग्रतः तद्दोपकीर्त्तनेन गर्हन्ते - तत्समक्षमेव 'हरुयालिं'ति विकोपयन्ति मुखमर्कटिकातः असूयया स्वमुखर्वक्रताः कुर्वन्ति, 'वग्घाडियाओ' ति उपहासार्था रुतविशेषाः, 'कुसुलोदतं 'ति कुशलवार्त्ता, 'अगडदद्दुरे सिय'त्ति कूपमण्डूको भवेत्, 'जमगसमगं' ति युगपत् 'जन्तं गिन्हित्तए'ति यात्रां विग्रहार्थं गमनं ग्रहीतुं - आदातुं विधातुमित्यर्थः, 'बलवाडयं' ति बलव्यापृतं सैन्यव्यापारवन्तं ' संपलग्गे 'त्यत्र योद्धमिति शेषः, 'हयमहियपवरवीरघाइयविवडियचिंधद्धयपडागे हतः - सैन्यस्य हतत्वात् मथितो - मानस्य निर्मथनात् प्रवरा वीरा-भटा घातिता - विनाशिता यस्य स तथा विपतिता चिह्न - ध्वजाः -- चिह्नभूतगरुडसिंहधरा वलकध्वजादयः पताकाथ हस्तिनामुपरिवर्त्तिन्यः प्रबलपरबलप्रयुक्ताने कतीक्ष्णक्षुरप्रहारप्रकरेण दण्डादिच्छेदनाद्यस्य स तथा ततः पदचतुष्कस्य कर्मधारयः, अथवा हयमथिताः - अश्वमर्द्दिताः प्रवरवीरा यस्य घातिताश्च सत्यो विपतिताचिह्नध्वजपताका यस्य स तथा तं, 'दिसोदिसं'ति दिशो दिशि सर्वत इत्यर्थः, 'पडिसेहंति 'त्ति आयोधनाद्विनिवर्त्तयन्ति निराकुर्वन्तीत्यर्थः, 'अधार णिज्जं 'ति अधारणीयं धारयितुमशक्यं परबलमितिकृत्वा, अथवा अधारणीयं- अयापनीयं यापना कर्तुमात्मनो न शक्यत इतिकृला 'निस्संचारं 'ति द्वारापद्वारैः जनप्रवेशनिर्गमवर्जितं यथा भवति 'निरुच्चारं' प्राकारस्योर्ध्व जनप्रवेशनिर्गमवर्जितं यथा भवति अथवा उच्चारः - पुरीषं तद्विसर्गार्थं यजनानां बहिर्निर्गमनं तदपि स एवेति तेन वर्जितं यथा भवत्येवं सर्वतो दिक्षु समन्तात् विदिक्षु 'अवरुध्य' रोधकं कृत्वा तिष्ठन्ति स्मेति, 'रहस्सिए 'ति रहसिकान् गुप्तान् ' दूतसंप्रेषान्' दूतप्रेषणानि 'पविरलमणूसंसि 'त्ति प्रविरलाः मनुष्याः मार्गादिषु यस्मिन् सन्ध्याकाल For Personal & Private Use Only Page #300 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्, ॥१४९॥ समये स तथा तस्मिन् तथा 'निशान्तेषु' गृहेषु 'प्रतिनिश्रान्ता' विश्रान्ता यस्मिन् मनुष्या इतीह द्रष्टव्यं स तथा त्रत, अथवा सन्ध्याकालसमये सति तथा तत्रैव यः प्रचिरलो मनुष्यो - मानुषजनो मार्गेषु भवति तत्र निशान्तेषु प्रतिनिश्रान्ते इत्यर्थः 'जइ तावे' त्यादि, यदि तावदस्याहार पिण्डस्यायं परिणामः अस्य पुनरौदा रिकशरीरस्य कीदृशो भविष्यतीति सम्बन्धः, इह च 'किमंग पुण' त्ति यत्कचिद् दृश्यते ततः 'इमस्स पुण'ति पठनीयं वाचनान्तरे तथादर्शनात्, 'कल्ला कल्लिं'ति प्रतिदिनं 'खेलासवे' त्यादि खेलं - निष्ठीवनं तदाश्रवति-क्षरतीति खेलाश्रवं तस्य एवं शेषाण्यपि पदानि, नवरं वान्तं वमनं पित्तंदोषविशेषः शुक्रं - सप्तमो धातुः शोणितं - आर्त्तवं सामान्येन वा रुधिरं 'पूर्य' परिपकं तदेव दूरूपौ - विरूपावुच्छासनिःश्वासौ यस्य तत्तथा तस्य, दूरूपेण मूत्रकेण पूतिकेन वा - अशुभगन्धवता पुरीषेण पूर्ण यत्तत्तथा तस्य, तथा शटनं - अङ्गुल्यादेः कुष्ठादिना पतनं छेदनं - बाहादेर्विध्वंसनं च क्षयः एते धर्माः - स्वभावा यस्य तत्तथा तस्य, 'सज्जह' सज्जत सङ्गं कुरुत 'रज्यत' रागं कुरुत 'गिज्झह' गृध्यत गृद्धिं प्राप्तभोगेष्वतृप्तिलक्षणां कुरुत 'मुज्झह' मुझत मोहं तद्दोषदर्शने मूढलं कुरुत 'अज्झोववज्जह' अध्युपपद्यध्वं तदप्राप्तप्रापणायाभ्युपपत्तिं तदेकाग्रतालक्षणां कुरुत, 'किं थ तयं' गाहा 'कि' मिति प्रश्ने, 'थ' इति वाक्यालङ्कारे, 'तत्' तत् 'पम्हुडं' ति विस्मृतं 'जं'ति यत् थ इति वाक्यालङ्कारे 'तदा' तस्मिन् काले 'भो' इत्यामन्त्रणे 'जयंतप्रवरे' जयन्ताभिधाने प्रवरेऽनुत्तरविमाने 'वुत्थ'ति उषिता निवासं कृतवन्तः 'समयनिबद्धं' मनसा निबद्धसङ्केतं यथा प्रतिबोधनीया वयं परस्परेणेति, समकनिबद्धां वा सहितैर्या उपात्ता जातिस्तां देवाः अनुत्तरसुराः सन्तः, 'तं'ति त एव तां वा देवसम्बन्धिनीं स्मरत जाति-जन्म यूयमिति ॥ १ ॥ For Personal & Private Use Only ८ मलयध्ययने युद्ध - पराजये प्रतिममा बोधः सू. ७४-७५ ॥१४९॥ Page #301 -------------------------------------------------------------------------- ________________ तेणं कालेणं २ सक्कस्सासणं चलति, तते णं सक्के देविंदे ३ आसणं चलियं पासति २ ओहिं पांजति २ मल्लिं अरहं ओहिणा आभोएति २ इमेयारूवे अन्भत्थिए जाव समुप्पजित्था-एवं खलु जंबुद्दीवे २ भारहे वासे मिहिलाए कुंभगस्स. मल्ली अरहा निक्खमिस्सामित्ति मणं पहारेति, तं जीयमेयं तीयपचुप्पन्नमणागयाणं सक्काणं ३ अरहंताणं भगवंताणं निक्खममाणाणं इमेयारूवं अत्थसंपयाणं दलित्तए, तंजहा-'तिपणेव य कोडिसया अट्ठासीतिं च होंति कोडीओ। असितिं च सयसहस्सा इंदा दलयंति अरहाणं ॥१॥ एवं संपेहेति २ वेसमणं देवं सद्दावेति २त्ता एवं खलु देवाणु ! जंबुद्दीवे २ भारहे वासे जाव असीतिं च सयसहस्साई दलइत्तए, तं गच्छह णं देवाणुप्पिया! जंबु० भारहे. कुंभगभवणंसि इमेयारूवं अत्थसंपदाणं साहराहि २ खिप्पामेव मम एयमाणत्तियं पञ्चप्पिणाहि, तते णं से वेसमणे देवे सक्केणं देविंदेणं०एवं वुत्ते हढे करयल जाव पडिसुणेइ२ जंभए देवे सद्दावेइ२ एवं वयासीगच्छह णं तुम्भे देवाणु जंबुद्दीवं दीवं भारहं वासं मिहिलं रायहाणि कुंभगस्स रन्नो भवणंसि तिन्नेव य कोडिसया अट्ठासीयं च कोडीओ असियं च सयसहस्साइं अयमेयाख्वं अत्थसंपयाणं साहरह २ मम एयमाणत्तियं पञ्चप्पिणह, तते णं ते जंभगा देवा वेसमणेणं जाव सुणेत्ता उत्तरपुरच्छिम दिसीभागं अवक्कमति २ जाव उत्तरवेउवियाई रुवाइं विश्वंति २ ताए उकिट्ठाए जाव वीइवयमाणा जेणेव जंबुद्दीवे २ भारहे वासे जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रणो भवणे तेणेव उवाग च कोडीओ असिय च स्वा समणेणं जाव सुर्णता वाइवयमाणा चलतेणं ते भगा २ ताए उ वणे तेणेव ' dain Education International For Personal & Private Use Only Page #302 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. टमल्यध्ययने सांवत्सरिकदानं सू. ॥१५॥ च्छंति २ कुंभगस्स रन्नो भवणंसि तिन्नि कोडिसया जाव साहरंति २ जेणेव वेसमणे देवे तेणेव उवा० २ करयल जाव पञ्चप्पिणंति, तते णं से वेसमणे देवे जेणेव सके देविंदे देवराया तेणेव उवागच्छइ २ करयल जाव पचप्पिणति, तते णं मल्ली अरहा कल्लाकल्लिं जाव मागहओ पायरासोत्ति बहूणं सणाहाण य अणाहाण य पंथियाण य पहियाण य करोडियाण य कप्पडियाण य एगमेगं हिरपणकोडिं अट्ठ य अण्णातिं सयसहस्सातिं इमेयारूवं अत्थसंपदाणं दलयति, तए णं से कुंभए । मिहिलाए राय० तत्थ २ तहिं २ देसे २ बहूओ महाणससालाओ करेति, तत्थ णं बहवे मणुया दिण्णभइभत्तवेयणा विपुलं असण ४ उवक्खडेंति २जे जहा आगच्छति तं०-पंथिया वा पहिया वा करो- । डिया वा कप्पडिया वा पासंडत्था वा गिहत्था वा तस्स य तहा आसत्थस्स वीसत्थस्स सुहासणवरगत० तं विपुलं असणं ४ परिभाएमाणा परिवेसेमाणा विहरंति, तते णं मिहिलाए सिंघाडग जाव बहुजणोअण्णमण्णस्स एवमातिक्खति-एवं खलु देवाणु०! कुंभगस्स रण्णो भवणंसि सबकामगुणियं किमिच्छियं विपुलं असणं ४ बहूणं समणाण य जाव परिवेसिज्जति, वरवरिया घोसिजति किमिच्छियं दिजए बहुविहीयं । सुरअसुरदेवदाणवनरिंदमहियाण निक्खमणे ॥१॥ तते णं मल्ली अरहा संवच्छरेणं तिन्नि कोडिसया अट्ठासीतिं च होंति कोडीओ असितिं च सयसहस्साई इमेयारूवं अत्थसंपदाणं दलइत्ता | निक्खमामित्ति मणं पहारेति (सूत्रं ७६ ) तेणं कालेणं २ लोगंतिया देवा बंभलोए कप्पे रिट्टे विमाण ॥१५॥ dain Education International For Personal & Private Use Only Page #303 -------------------------------------------------------------------------- ________________ पत्थडे सएहिं २ विमाणेहिं सएहिं २ पासायवडिसएहिं पत्तेयं २ चउहिं सामाणियसाहस्सीहिं तिहिं परिसाहिं सतहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं लोगंतिएहिं देवेहिं सद्धिं संपरिवुडा महयाहयनहगीयवाइय जाव रवेण भुंजमाणा विहरइ, तंजहा'सारस्यमाचा वण्ही वरुणा य गद्दतोया य । तुसिया अन्द्याबाहा अग्गिचा चेव रिट्ठा य ॥ १ ॥ तते णं तेसिं लोयंतियाणं देवाणं पत्तेयं २ आसणातिं चलंति तहेव जाव अरहंताणं निक्खममाणाणं संबोहणं करेत्तएत्ति तं गच्छामो णं अम्हेवि मल्लिस्स अरहतो संबोहणं करेमित्तिकट्टु एवं संपेर्हेति २ उत्तरपुरच्छिमं दिसीभायं० वेउद्द्वियसमुग्धाएणं समोहणंति २ संखिज्जाई जोयणाई एवं जहा जंभगा जाव जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रन्नो भवणे जेणेव मल्ली अरहा तेणेव उवागच्छंति २ अंतलिक्खपडिवन्ना सखिंखिणियाई जाव वत्थातिं पवर परिहिया करयल० ताहिं इट्ठा० एवं वयासीबुज्झाहि भगवं ! लोगनाहा पवत्तेहि धम्मतित्थं जीवाणं हियसुहनिस्सेयसकरं भविस्सतित्तिकट्टु दोचंपि तच्चपि एवं वयंति २ मल्लि अरहं वंदति नर्मसंति २ जामेव दिसिं पाउन्भूआ तामेव दिसिं पडिगया, तणं मल्ली अरहा तेहिं लोगंतिएहिं देवेहिं संबोहिए समाणे जेणेव अम्मापियरो तेणेव उवा० २ करयल० इच्छामि णं अम्मयाओ ! तुन्भेहिं अन्भणुष्णाते मुंडे भवित्ता जाव पवतित्तए, अहासुहं देवा ! मा पडिबंधं करेहि, तते णं कुंभए कोडुंबियपुरिसे सहावेति २ एवं वदासी - खिप्पामेव अट्ठसहस्सं सोवण्णियाणं जाव For Personal & Private Use Only Page #304 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. मियध्ययने सांवत्सरिकदानं सू. ॥१५॥ भोमेजाणंति, अण्णं च महत्थं जाव तित्थयराभिसेयं उवट्ठवेह जाव उवट्ठवेंति, तेणं कालेणं २ चमरे असुरिंदे जाव अच्चुयपज्जवसाणा आगया, तते णं सक्के ३ आभिओगिए देवे सद्दावेति २ एवं वदासीखिप्पामेव अट्ठसहस्सं सोवणियाणं जाव अण्णं च तं विउलं उवट्ठवेह जाव उवट्ठवेंति, तेवि कलसा ते चेव कलसे अणुपविट्ठा, तते णं से सक्के देविंदे देवराया कुंभराया मल्लिं अरहं सीहासणंसि पुरत्थाभिमुहं निवेसेइ अट्ठसहस्सेणं सोवणियाणं जाव अभिसिंचंति, तते णं मल्लिस्स भगवओ अभिसेए वट्टमाणे अप्पेगतिया देवा मिहिलं च सभितरं बाहिं आव सबतो समंता परिधावंति, तए णं कुंभए राया दोचंपि उत्तरावक्कमणंजाव सन्चालंकारविभूसियं करेति २कोडुंबियपुरिसे सद्दावेइ २त्ता एवं वयासीखिप्पामेव मणोरमं सीयं उवट्ठवेह ते उवट्ठति, तते णं सक्के ३ आभिओगिए खिप्पामेव अणेगखंभ० जाव मणोरमं सीयं उवट्ठवेह जाव सावि सीया तं चेव सीयं अणुपविट्ठा, तते णं मल्ली अरहा सीहासणाओ अन्भुटेति २ जेणेव मणोरमा सीया तेणेव उवा० २ मणोरमं सीयं अणुपयाहिणीकरेमाणा मणोरम सीयं दुरूहति २ सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने, तते णं कुंभए अट्ठारस सेणिप्पसेणीओ सद्दावेति २एवं वदासी-तुम्भे णं देवाणुप्पिया! पहाया जाव सवालंकारविभूसिया मल्लिस्स सीयं परिवहह जाव परिवहंति, तते णं सक्के दविंदे देवराया मणोरमाए दक्खिणिल्लं उवरिल्लं बाहं गेण्हति, ईसाणे उत्तरिल्लं उवरिल्लं बाहं गेण्हति, चमरे दाहिणिलं हेडिल्लं, बली उत्तरिल्लं हेडिल्लं, अवसेसा देवा जहा ॥१५॥ For Personal & Private Use Only Page #305 -------------------------------------------------------------------------- ________________ रिहं मणोरमं सीयं परिवहंति, "पुचिं उक्खित्ता माणुस्सेहिं तो हहरोमकूवेहिं। पच्छा वहति सीयं असुरिंदसुरिंदनागेंदा ॥ १॥ चलचवलकुंडलधरा सच्छंदविउचियाभरणधारी । देविंददाणविंदा वहंति सीयं जिणिंदस्स ॥२॥ तते णं मल्लिस्स अरहओ मणोरमं सीयं दुरूढस्स इमे अहमंगलगा पुरतो अहाणु० एवं निग्गमो जहा जमालिस्स, तते णं मल्लिस्स अरहतो निक्खममाणस्स अप्पे० देवा मिहिलं आसिय० अभितरवासविहिगाहा जाव परिधावंति, तते णं मल्ली अरहा जेणेव सहस्संबवणे उजाणे जेणेव असोगवरपायवे तेणेव उवा० सीयाओ पच्चोरुभति २ आभरणालंकारं पभावती पडिच्छति, तते णं मल्ली अरहा सयमेव पंचमुट्टियं लोयं करेति, तते णं सके देविंदे ३ मल्लिस्स केसे पडिच्छति, खीरोदगसमुद्दे पक्खिवइ, तते णं मल्ली अरहा णमोऽत्थु णं सिद्धाणंतिकट्ठ सामाइयचरित्तं पडिवज्जति, जं समयं च णं मल्ली अरहा चरितं पडिवजति तं समयं च णं देवाणं माणुसाण य णिग्घोसे तुरियनिणायगीयवातियनिग्घोसे य सकस्स वयणसंदेसेणं णिलुक्के यावि होत्था, जं समयं च णं मल्ली अरहा सामातियं चरित्तं पडिवन्ने तं समयं च णं मल्लिस्स अरहतो माणुसधम्माओ उत्तरिए मणपजवनाणे समुप्पन्ने, मल्ली णं अरहा जे से हेमंताणं दोचे मासे चउत्थे पक्खे पोससुद्धे तस्स णं पोससुद्धस्स एक्कारसीपक्खेणं पुत्वण्हकालसमयंसि अट्टमेणं भत्तेणं अपाणएणं अस्सिणीहि नक्खत्तेणंजोगमुवागएणं तिहिं इत्थीसएहिं अभितरियाए परिसाए तिहिं पुरिससएहिं बाहिरियाए परिसाए सद्धिं मुंडे भवित्ता पवइए, dain Education International For Personal & Private Use Only Page #306 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥१५२॥ मल्लिं अरहं इमे अट्ठ रायकुमारा अणुपच्वइंसु तंजहा-णंदे य णंदिमित्ते सुमित्त बलमित्त भाणुमित्त य । दमयष्यअमरवति अमरसेणे महसेणे चेव अट्ठमए ॥१॥तए णं से भवणवई ४ मल्लिस्स अरहतो निक्खमण- यने सावमहिमं करेंति २जेणेव नंदीसरवरे० अट्टाहियं करेंति २जाव पडिगया, ततेणं मल्ली अरहा जंचेव दिवसं पव त्सरिक तिए तस्सेव दिवसस्स पुवा(पच्च) वरण्हकालसमयंसि असोगवरपायवस्स अहे पुढविसिलापट्टयंसि सुहा दानं सू. सणवरगयस्स सुहेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं पसत्थाहिं लेसाहिं विसुज्झमाणीहिं तयावरणकम्मरयविकरणकरं अपुवकरणं अणुपविट्ठस्स अणंते जाव केवलनाणदंसणे समुप्पन्ने (सूत्रं ७७) 'जाव मागहओ पायरासोति मगधदेशसम्बन्धिन प्रातराश-प्राभातिकं भोजनकालं यावत् प्रहरद्वयादिकमित्यर्थः, 'बहूण'मित्यादि, सनाथेभ्यः-सस्वामिकेभ्यः अनाथेभ्यो-रङ्केभ्यः 'पंथियाणं'ति पन्थानं नित्यं गच्छन्तीति पान्थास्त एव पान्थिकास्तेभ्यः 'पहियाणं ति पथि गच्छन्तीति पथिकास्तेभ्यः प्रहितेभ्यो वा केनापि कचित् प्रेषितेभ्य इत्यर्थः करोठ्या-12 कपालेन चरन्तीति करोटिकास्तेभ्यः कचित 'कायकोडियाणं ति पाठस्तत्र काचो-भारोद्वहनं तस्य कोटी-भागः काच-12 कोटी तया ये चरन्ति काचकोटिकास्तेभ्यः, कपटैश्चरन्तीति कार्पटिकाः कापटिका वा-कपटचारिणस्तेभ्यः, 'एगमेगं हत्था-1 ॥१५२॥ मासंति वाचनान्तरे दृश्यते तत्र हस्तेन हिरण्यस्यामर्शः-परामर्शो ग्रहो हस्तामर्शः तत्परिमाणं हिरण्यमपि स एवोच्यते अतस्तमेकैकमेकैकमै ददाति म, प्रायिकं चैतत्सम्भाव्यते 'वरवरिया घोसिज्जइ किमिच्छियं दिजए बहुविहीय'ति वचनात् । अत| For Personal & Private Use Only Page #307 -------------------------------------------------------------------------- ________________ एव 'एगा हिरण्णकोडी'त्याद्यपि शकार्पितहिरण्यदानप्रमाणमेव, यतोऽन्यदपि स्वकीयधनधान्यादिगतं दानं सम्भवतीति, 'तत्थ तत्यत्ति अवान्तरपुरादौ देशे देशे-शृङ्गाटकादौ 'तहिं तहिंति तत्र तत्र महापथपथादीनां भागे भागे अतिबहुषु स्थानेष्विति । तात्पर्यमिति, महानससाला-रसवतीगृहाणि 'दिण्णभयभत्तवेयण'त्ति दत्तं-वितीर्ण भृतिभक्तलक्षणं द्रव्यभोजनखरूपं वेतनं-18 मूल्यं येभ्यस्ते तथा 'पासंड'त्ति लिङ्गिनः 'सवकामगुणियंति सर्वे कामगुणा-अभिलषणीयपर्याया रूपरसगन्धस्पर्शलक्षणाः सन्ति सञ्जाता वा यत्र तत् सर्वकामगुणिकं सर्वकामगुणितं वा, कः किमीप्सतीत्येवमिच्छानुसारेण यद्दीयते तत्किमीप्सितं, बहुभ्यः श्रमणेभ्यो ब्राह्मणेभ्यः सनाथेभ्य इत्यादि पूर्ववत् , 'सुरासुरियं ति वाचनान्तरे दृश्यते तत्र भोजने अयं च सूरोऽयं च सूरो भुक्तां च यथेष्टमित्येवं या परिवेषणक्रिया सा सूरामरिका पुटापुटिकादीनामिवात्र समासः तया मूरामरिकया, तृतीयार्थे | चेह सूत्रनिर्देशे द्वितीया द्रष्टव्येति, 'वरवरिया' गाहा वरस्य-इष्टार्थस्य वरण-ग्रहणं वरवरिका, वरं वृणुत वरं वृणुतेत्येवं संशब्दनं ४ | वरवरिकेति भावः, सुरासुरैर्देवदानवनरेन्द्रश्च महिता येते तथा तेषां, 'सारस्सय'गाहा सारस्वताः १ आदित्याः २ वह्नयो ३% | वरुणाश्च ४ गतोयाश्च ५ तुषिताः ६ अव्याबाधाः ७ आग्नेयाश्चे ८ त्यष्टौ कृष्णराज्यवकाशान्तरस्थविमानाष्टकवासिनो रिष्ठाश्चेति-18 रिष्ठाख्यविमानप्रस्तटवासिनः, कचित् दशविधा एते व्याख्यायन्ते, अस्माभिस्तु स्थानाङ्गानुसारेणैवमभिहिताः, 'हहरोमकूवेहिंति रोमाञ्चितैः 'चलचवलकुंडलधरति चलाश्च ते चपलकुण्डलधराश्चेति विग्रहः, 'सच्छंदविउवियाभरणधारिति स्वच्छन्दाश्च ते विकुर्विताभरणधारिणश्च स्वच्छन्देन वा-स्वाभिप्रायेण विकुर्वितान्याभरणानि धारयन्तीति विग्रहः, 'जहा जमालिस्स'त्ति भगवत्यां यथा जमालेः निष्क्रमणं तथेह वाच्यमिहैव वा यथा मेघकुमारस्य, नवरं चामर Jain Education Interational For Personal & Private Use Only www.iainelibrary.org Page #308 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम् ॥१५॥ धारितरुण्यादिषु शक्रेशानादीन्द्रप्रवेशत इह विशेषः, 'आसिय० अब्भंतरा वास विहि गाहा' इति 'अप्पेगइया देवा दमल्यध्य. मिहिलं रायहाणि सभितरवाहिरं आसियसंमज्जियं संमहसुइरत्यंतरावणवीहियं करेंति, अप्पेगइया देवा मंचाइमंचक- यने सांवलियं करेंती'त्यादिमॆघकुमारनिष्क्रमणोक्तनगरवर्णकस्य तथा 'अप्पेगड्या देवा हिरण्णवासं वासिंसु एवं सुवन्नवास | त्सरिकवासिंसु एवं रयणवइरपुष्फमल्लगंधचुण्णाभरणवासं वासिंसु' इत्यादिवर्षसमूहस्य तथा 'अप्पेगइया देवा हिरण्णविहिं भाइंसु | दानं सू. एवं 'सुवण्णचुण्णविहिं भाइंसु' इत्यादिविधिसमूहस्य तीर्थकरजन्माभिषेकोक्तसङ्ग्रहार्था याः कचित् गाथाः सन्ति ताः अनुभित्य सूत्रमध्येयं यावद् 'अप्पेगइया देवा आधाति परिधावन्ती'त्येतदवसानमित्यर्थः, इदं च राजप्रश्नकृतादौ द्रष्टव्यमिति, 'निलुके'त्ति निलुक्कोऽन्तर्हित इत्यर्थः 'सुद्धस्स एक्कारसीपक्खेणंति शुद्धपक्षस्य या एकादशी तिथिस्तत्पशे-तद॰ णमित्यलङ्कारे 'णायकुमार'त्ति ज्ञाता:-इक्ष्वाकुवंशविशेषभूताः तेषां कुमाराः-राज्याही ज्ञातकुमाराः, 'तस्सेव दिवसस्स पुवा(पञ्च)वरण्हकालसमयंसित्ति यत्र दिवसे दीक्षां जग्राह तस्यैव पोषमासशुद्धैकादशीलक्षणस्य प्रत्यपराह्नकालसमये-पश्चिमे% भागे इदमेवावश्यक पूर्वाह्ने मार्गशीर्षे च श्रूयते,यदाह-'तेवीसाए णाणं उप्पन्न जिणवराण पुवण्हे'त्ति तथा 'मग्गसिरसुद्धए-18 कारसीए मल्लिस्स अस्सिणीजोगि'त्ति तथा तत्रैवास्याहोरात्रं यावच्छमस्थपर्यायः श्रूयते तदत्राभिप्राय बहुश्रुता विदन्तीति, 'कम्मरयविकरणकरंति कर्मरजोविक्षेपणकारि अपूर्वकरणमष्टमगुणस्थानकं, अनन्तं विषयानन्तखात् यावत्करणादिदं द्रष्टव्यं अनुत्तरं-समस्तज्ञानप्रधानं निर्व्याघातं-अप्रतिहतं निरावरणं-क्षायिकं कृत्वं-सर्वार्थग्राहकलात् प्रतिपूर्ण-सकलखांशयुक्तनात् पौर्णमासीचन्द्रवत् केवलवरज्ञानदर्शनं संशुद्धं वरविशेषग्रहणं सामान्यग्रहणं चेत्यर्थः । For Personal & Private Use Only Page #309 -------------------------------------------------------------------------- ________________ तेणं कालेणं २ सबदेवाणं आसणातिं चलंति समोसढा सुणेति अट्ठाहियमहा० नंदीसरं जामेव दिसं पाउ० कुंभएवि निग्गच्छति। तते गं ते जितसत्तुपा० छप्पि० जेट्टपुत्ते रज्जे ठावेत्ता 'पुरिससहस्सवाहिणीयाओ दुरूढा सविडीए जेणेव मल्ली अ० जाव पज्जुवासंति, तते णं मल्ली अ० तीसे महालियाए कुंभगस्स तेसिं च जियसत्तुपामुक्खाणं धम्मं कहेति परिसा जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया, कुंभए समणोवासए जाते, पडिगए, पभावती य, तते णं जितसत्तू छप्पि राया धम्म सोचा आलित्तए णं भंते! जाव पवइया, चोद्दसपुविणो अणंते केवले सिद्धा, ततेणं मल्ली अरहा सहसंबवणाओ निक्खमति २ बहिया जणवयविहारं विहरइ, मल्लिस्सणं भिसगपामोक्खा अट्ठावीसं गणा अट्ठावीसं गणहरा होत्था, मल्लिस्सणं अरहओ चत्तालीसंसमणसाहस्सीओ उक्को बंधुमतिपामोक्खाओ पणपण्णं अजियासाहस्सीओउको सावयाणं एगा सतसाहस्सी चुलसीर्ति सहस्सा सावियाणं तिनि सयसाहसीओ पण्णढि च सहस्सा छस्सया चोदसपुच्चीणं वीससया ओहिनाणीणं बत्तीसंसया केवलणाणीणं पणतीसं सया वेउबियाणं अट्ठसया मणपज्जवनाणीणं चोइससया वाईणं वीसं सया अणुत्तरोववातियाणं, मल्लिस्स अरहओ दुविहा अंतगडभूमी होत्था तंजहा-जुयंतकरभूमी परियायतकरभूमी य, जाव वीसतिमाओ पुरिसजुगाओ जुयंतकरभूमी, दुवासपरियाए अंतमकासी, मल्ली णं अरहा पणुवीसं धणूतिमुहूं उच्चत्तेणं वपणेणं पियंगुसमे समचउरंससंठाणे बजरिसभणारायसंघयणे मज्मदेसे मुहंसुहेणं विहरित्ता जेणेव For Personal & Private Use Only Page #310 -------------------------------------------------------------------------- ________________ शाताधर्म-| कथाइम्. दमल्लीज्ञाताध्यम ल्लीनिर्वाणादि सू. ११५४॥ सम्मेए पवए तेणेव उवागच्छइ २त्ता संमेयसेलसिहरे पाओवगमणुववण्णे मल्लीण य एगं वाससतं आगारवासं पणपण्णं वाससहस्सातिं वाससयऊणातिं केवलिपरियागं पाउणित्ता पणपण्णं वाससहस्साई सघाउयं पालइत्ता जे से गिम्हाणं पढमे मासे दोचे पक्खे चित्तसुद्धे तस्स णं चेत्तसुद्धस्स चउत्थीए भरणीए णक्खत्तेणं अद्धरत्तकालसमयंसि पंचहिं अज्जियासएहिं अभितरियाए परिसाए पंचहि अणगारसएहिं बाहिरियाए परिसाए मासिएणं भत्तेणं अपाणएणं वग्घारियपाणी खीणे वेयणिज्जे आउए नामे गोए सिद्धे एवं परिनिवाणमहिमा भाणियवा जहा जंबुद्दीवपण्णत्तीए, नंदीसरे अट्ठाहियाओ पडिगयाओ, एवं खलु जंबू! समणेणं भगवया महावीरेणं अट्ठमस्स नायज्झयणस्स अयम? पण्णत्तेत्तिबेमि (सूत्रं ७८)॥८॥ __'अट्टाहियामहिमं ति अष्टानामहां समाहारोऽष्टाहं तदस्ति यस्यां महिमायां साऽष्टाहिका, इदं च व्युत्पत्तिमात्र, प्रवृत्तिस्तु महिमामात्र एवेति दिवसस्य मध्ये तव्यं न विरुध्यते इति, 'दुविहा अंतकरभूमि'त्ति अन्तकरा:-भवान्तकराः निर्वाण-12 यायिनस्तेषां भूमिः-कालान्तरभूमिः, 'जुयंतकरभूमी त्ति इह युगानि-कालमानविशेषास्तानि च क्रमवर्तीनि तत्साधम्यांचे क्रमवर्त्तिनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपि युगानि तैः प्रमितान्तकरभूमिः युगान्तकरभूमिः, परियायतकरभूमी'ति पयर्यायः-15 तीर्थकरस्य केवलिखकालस्तमाश्रित्यान्तकरभूमिर्या सा तथा तत्र, 'जावेत्यादि इह पञ्चमी द्वितीयार्थे द्रष्टव्या ततो यावद्धि ॥१५४॥ For Personal & Private Use Only Page #311 -------------------------------------------------------------------------- ________________ शतितमं पुरुष एव युगं पुरुषयुगं विंशतितमं प्रतिशिष्यं यावदित्यर्थः युगान्तकर भूमिर्मल्लि जिनस्याभवत्, मल्लि जिनादारभ्य तत्तीर्थे विंशतितमं पुरुषं यावत् साधवः सिद्धास्ततः परं सिद्धिगमनव्यवच्छेदोऽभूदिति हृदयं, 'दुवासपरियाए 'ति द्विवर्ष - पर्याये केवलिपर्यायापेक्षया भगवति जिने सति अन्तमकार्षीत् - भवान्तमकरोत् तत्तीर्थे साधुर्नारात् कश्चिदपीति, 'दुमासपरियाए' इति कचित् कचिच्च 'चउमासपरियाए ' इति दृश्यते, 'वग्घारियपाणी'ति प्रलम्बितभुजः, 'जहा जंबुद्दीवपनन्तीति यथा जम्बूद्वीपप्रज्ञत्यां ऋषभस्य निर्वाणमहिमोक्तस्तथेह मल्लिजिनस्य वाच्य इत्यर्थः, स चैवमर्थतः - यत्र समये मल्लिरहन् कालगतो व्यतिक्रान्तः समुद्घातः छिन्नजातिजरामरणबन्धनः सिद्धः तत्र समये शक्रश्चलितासनः प्रत्युक्तावधि - विज्ञातजिननिर्वाणः सपरिवारः सम्मेतशैलशिखरेऽवततार, ततोऽसौ विमना निरानन्दोऽश्रुपूर्ण नयनो जिनशरीरकं त्रिः प्रदक्षिणीकृत्य अनतिदूरासन्ने नमस्यन् पर्युपास्ते स्म एवं सर्वेऽपि वैमानिकादयो देवराजाः, ततः शक्रो देवैर्नन्दनवनात् आनायितगोशीर्षसरसदारुविहितचितित्रयः क्षीरसमुद्रादानीतक्षीरोदकेन जिनदेहं स्वापयामास गोशीर्षचन्दनेनानु लिलेप हँसलक्षणं शाटकं निवासयामास सर्वालङ्कारविभूषितं चकार, शेषा देवा गणधरानगारशरीरकाण्येवं चक्रुः शक्रस्ततो देवैस्तिस्रः शिविकाः कारयामास तत्रैकत्रासौ जिनशरीरमारोपयामास महर्ष्या च चितिस्थाने नीला चितिकायां स्थापयामास, शेषदेवा गणधरानगारशरीराणि द्वयोः शिविकयोरारोप्य चित्यो ः स्थापयामासुः, ततः शक्रादेशादग्निकुमारा देवास्तिसृष्वपि चितिष्वग्निकार्य विकृतवन्तो वायुकुमारास्तु वायुकायं शेषदेवाश्च कालागुरुप्रवरकुन्दरुकतुरुक्क धूपान् घृतं मधु च कुम्भाग्रशः प्रचिक्षिपुः, ततो मांसादिषु दग्धेषु मेघकुमारा देवाः क्षीरोदकेन चितीर्निर्वापयामासुः, ततः शक्रो भगवतो दक्षिणमुपरितनं सक्थि जग्राह For Personal & Private Use Only Page #312 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम, ॥१५५॥ ईशानश्च वामं चमरोग्धस्तनं दक्षिणं बलिम शेषा यथार्हमङ्गोपाङ्गानि गृहीतवन्तः, ततस्तीर्थकरादिचितिक्षितिषु महास्तूपान् मल्लीज्ञाचक्रुः परिनिर्वाणमहिमानं च, ततः शक्रो नन्दीश्वरे गखा पूर्वसिन्नञ्जनकपर्वते जिनायतनमहिमानं चकार तल्लोकपालास्तुताध्यमचखारश्चतुषु पूर्वाञ्जनपार्श्ववर्तिषु दधिमुखपर्वतेषु सिद्धायतनमहिमानं चक्रुः, एवमीशानः उत्तरसिंस्तल्लोकपालास्तत्पार्श्व- लीनिर्वावर्तिदधिमुखेषु चमरो दक्षिणाञ्जनके तल्लोकपालास्तथैव बलिः पश्चिमेऽञ्जनके तल्लोकपालास्तथैव, ततः शक्रः स्वकीये विमाने Sणादि सु. गखा सुधर्मसभामध्यव्यवस्थितमाणवकाभिधानस्तम्भवर्त्तिवृत्तसमुद्गकानवतार्य सिंहासने निवेश्य तम्मध्यवर्तिजिनसक्थीन्यप्रपुजत् मल्लिजिनसक्थि च तत्र प्राक्षिपद् एवं सर्वे देवा इति, 'एव'मित्यादि निगमनम् ॥ इह च ज्ञाते यद्यपि दृष्टान्तदाान्तिकयोजना सूत्रेण न दर्शिता तथापि द्रष्टव्या, अन्यथा ज्ञातखानुपपत्तेः, सा च किलैवम्-"उग्गतवसं. जमवओ पगिट्टफलसाहगस्सवि जियस्स । धम्मविसएवि सुहुमावि होइ माया अणत्थाय ॥१॥जह मल्लिस्स महाबलभवंमि तित्थयरनामबंधेऽवि । तवविसय थेवमाया जाया जुवइत्तहेउत्ति ॥२॥ [ उग्रतपःसंयमवतः प्रकृष्टफलसाधकस्यापि जीवस्य धर्मविषयापि सूक्ष्माऽपि भवति माया पुनरनर्थाय ॥ १॥ यथा मल्या महाबलभवे तीर्थकरनामबन्धेऽपि तपोविषय स्तोका माया जाता युवतिभावहेतुः॥२॥] अष्टमज्ञात विवरणं समाप्तमिति ॥८॥ ॥१५५॥ For Personal & Private Use Only Page #313 -------------------------------------------------------------------------- ________________ अथ नवमज्ञातविवरणम् । Breअथ नवमं वित्रियते, अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वत्र मायावतोऽनर्थ उक्तः इह तु भोगेष्वविरतिमतोऽनर्थो विरतिमतश्चार्थोऽभिधीयते इत्येवंसम्बद्धं जइ णं भंते! समणेणं जाव संपत्तेणं अट्ठमस्स णायज्झयणस अयमढे पण्णत्ते नवमस्स णं भंते! नायज्झयणस्स समणेणं जाव संपत्तेणं के अहे पण्णत्ते, एवं खलु जंबू! तेणं कालेणं २चंपा नामं नयरी पुण्णभद्दे तत्थ णं माकंदी नामं सत्यवाहे परिवसति, अड्डे०, तस्स णं भद्दा नामं भारिया,तीसे णं भदाए अत्तया दुवे सत्थवाहदारया होत्था, तं०-जिणपालिए य जिणरक्खिए य, तते णं तेसिं मागंदियदारगाणं अण्णया कयाई एगयओ इमेयारूवे मिहो कहासमुल्लावे समुप्पजित्था-एवं खलु अम्हे लवणस. मुदं पोयवहणणं एक्कारस वारा ओगाढा सवत्थविय णं लट्ठा कयकजा अणहसमग्गा पुणरवि निययघरं हवमागया तं संयं खलु अम्हं देवाणुप्पिया ! दुवालसमंपि लवणसमुदं पोतवहणेणं ओगाहित्तएत्तिकट्ट अण्णमण्णस्सेतमढे पडिसुणेति २त्ता जेणेव अम्मापियरो तेणेव उवा० एवं वदासी-एवं खलु अम्हे अम्मयाओ! एक्कारस वारा तं चेव जाव निययं घरं हवमागया,तं इच्छामो णं अम्मयाओ! तुम्हेहि For Personal & Private Use Only Page #314 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथानम्. ९माकन्दीज्ञाता० | लवणोदधियात्रा सू. १९ ॥१५६॥ अन्भणुण्णाया समाणा दुवालसमं लवणसमुहं पोयवहणेणं ओगाहित्तए, तते णं ते मागंदियदारए अम्मापियरो एवं वदासी-इमे ते जाया! अजग जाव परिभाएत्तए तं अणुहोह ताव जाया ! विउले माणुस्सए इड्डीसक्कारसमुदए, किं भे सपच्चवाएणं निरालंबणेणं लवणसमुद्दोत्तारेणं ?, एवं खलु पुत्ता! दुवालसमी जत्ता सोवसग्गा यावि भवति, तं मा णं तुम्भे दुवे पुत्ता! दुवालसमंपि लवण. जाव ओगाहेह, मा हु तुब्भं सरीरस्स वावत्ती भविस्सति, तते णं मागंदियदारगा अम्मापियरो दोचंपि तचंपि एवं वदासी-एवं खलु अम्हे अम्मयाओ! एक्कारस वारा लवणं ओगाहित्तए, तते णं ते मागंदीदारए अम्मापियरो जाहे नो संचाएंति बहहिं आघवणाहिं पण्णवणाहि य आघवित्तए वा पन्नवित्तए वा ताहे अकामा चेव एयमढे अणुजाणिस्था, तते णं ते मागंदियदारगा अम्मापिऊहिं अब्भणुपणाया समाणा गणिमं च धरिमं च मेजं च पारिच्छेज्जं च जहा अरहण्णगस्स जाव लवणसमुदं बहूइं जोअणसयाई ओगाढा (सूत्रं ७९) तते णं तेसिं मागंदियदारगाणं अणेगाई जोयणसयाई ओगाढाणं समाणाणं अणेगाई उप्पाइयसयाति पाउन्भूयाति, तंजहा-अकाले गजियं जाव थणियसद्दे कालियवाते तत्थ समु. हिए, तते णं सा णावा तेणं कालियवातेणं आहूणिजमाणी २ संचालिजमाणी २ संखोभिजमाणी २ सलिलतिक्खवेगेहिं आयहिज्जमाणी २ कोहिमंसि करतलाहते विव तेंदूसए तत्थेव २ ओवयमाणी य उप्पयमाणी य उप्पयमाणीविव धरणीयलाओ सिद्धविजाहरकन्नगा ओवयमाणीविव गगणतलाओ ॥१५॥ dain Education International For Personal & Private Use Only Page #315 -------------------------------------------------------------------------- ________________ भट्ट विजा विजाहरकन्नगाविव पलायमाणीविव महागरुलवेगवित्तासिया भुयगवरकन्नगा धावमाणीविव महाजणरसियसद्दवित्तत्था ठाणभट्ठा आसकिसोरी णिगुंजमाणीविव गुरुजणदिट्ठावराहा सुयणकुलकन्नगा घुम्ममाणीविव वीचीपहारसततालिया गलियलंबणाविव गगणतलाओ रोयमाणीविव सलिलगंद्विविप्पइरमाणघोरंसुवाएहिं णववहू उवरतभत्तुया विलवमाणीविव परचक्करायाभिरोहिया परममहन्भयाभिहुया महापुरवरी झायमाणीविव कवडच्छोमप्पओगजुत्ता जोगपरिवाइया णिसासमाणीविव महाकंतारविणिग्गयपरिस्संता परिणयवया अम्मया सोयमाणीविव तवचरणखीणपरिभोगा चयणकाले देववरवहू संचुण्णियकट्ठकूवरा भग्गमेढिमोडियसहस्समाला सूलाइयवंकपरिमासा फलहंतरतडतडेंतफुटुंतसंधिवियलंतलोहकीलिया सवंगवियंभिया परिसडियरज्जुविसरंतसवगत्ता आमगमल्लगभूया अकयपुण्णजणमणोरहोविव चिंतिजमाणगुरुई हाहाकयकण्णधारणावियवाणियगजणकम्मगारविलविया णाणाविहरयणपणियसंपुण्णा बहूहिं पुरिससएहिं रोयमाणेहिं कंद सोय० तिप्प० विलवमाणेहिं एगं महं अंतो जलगयं गिरिसिहरमासायइत्ता संभग्गकूवतोरणा मोडियझयदंडा वलयसयखंडिया करकरस्स तत्थेव विद्दवं उवगया, तते णं तीए णावाए भिजमाणीए बहवे पुरिसा विपुलपडियं भंडमायाए अंतो जलंमि णिमजावि यावि होत्था (सूत्रं७९) तते णं ते मागंदियदारगा छेया दक्खा पत्तट्ठा कुसला मेहावी णिउणसिप्पोवगया बहुसु पोतवहणसंपराएसु कयकरणलद्धविजया अमूढा अमूढहत्था Jain Education Interational For Personal & Private Use Only Page #316 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्। ॥१५७॥ एगं महं फलगखंडं आसाति, जंसिं च णं पदेसंसि से पोयवहणे विवन्ने तसिं च णं पदेसंसि एगे महं रवणदीवेणामं दीवे होत्था अणेगाईजोअणाति आयामविक्खंभेणं अणेगाईजोअणाई परिक्खेवेणंणाणादुमसंडमंडिउद्देसे सस्सिरीए पासातीए ४, तस्स णं बहुमज्झदेसभाए तत्थ णं महं एगे पासायवडेंसए होत्या अन्भुग्गयमूसियए जाव सस्सिरीभूयरूवे पासातीए ४, तत्थ णं पासायब.सए रयणदीवदेवया नाम देवया परिवसति पावा चंडा रुदा साहसिया, तस्स णं पासायवसियस्स चउद्दिसिं चत्तारि चणसंडा किण्हा किण्होभासा, तते णं ते मागंदियदारगा तेणं फलयखंडेणं उवुज्झमाणा २ रयणदीचंतेणं संवुढा यावि होत्था, तते णं ते मागंदियदारगा थाहं लभंति २ मुहत्ततरं आससंति २ फलमखंडं विसज्वेति २ रयणदीवं सत्तरंति २फलाणं मग्गामबेसणं करेंति २ फत्तातिं गिण्हति २ आहारेंति २मालिएराणं मग्गणमवेसणं करेंति २ मालिएराइंफोडेंति २ नालिएरतेल्लेणं अण्णमण्णस्स गत्ताई अन्भंगेति २ पोक्खरणीतो ओबाहिति २ जलमजणं करेंति २ जाब पञ्चुत्तरंति २ पुढविसिलापट्टयंसि निसीयंति २ । आसत्था बीसत्था सुहासणवरगया चंपानवार अम्मापिउआपुच्छणं च लवणसमुद्दोत्तारं च कालियबा- । यसमुत्थणं च पोतबहणविवासिं च फलपखंडस्स आसावणं च रयणद्दीबुत्तारं च अणुचिंतेमाणा २ मोहतमणसंकप्पा जाब झिचायेन्ति, तते पं सा रथाद्दीचदेवया ते मामंदियदारए ओहिणा आभोएति . असिफलगवग्गहस्था सत्तहतलप्पमाणं उर्ल्ड चहासं उम्पयति २ताते उकिटाए जाच देवगईए बीइक्ष ९ माकदीदारकज्ञाते नौनिमजनं सू.७९ रनद्वीपदेवतासंगः सू.८० ॥१५७॥ For Personal & Private Use Only Page #317 -------------------------------------------------------------------------- ________________ माणी २ जेणेव मागंदियदारए तेणेव आगच्छति २ आसुरुत्ता मामंदियंदारए खरफरुसनिडरवयणेहिं एवं वदासी-हंभो मागंदियदारया! अप्पत्थियपत्थिया जति णं तुन्भे मए सदि बिउलाति भोगमोगाई भुंजमाणा विहरह तो भे भत्थि जीवि, अहएणं तुम्भे मए सद्धिं विजलातिनो विहरह तो भे इमेणं नीलुप्पलगवलगुलिय जाव खुरधारेणं असिणा रसगंडमंसुबाई माउयाहिं उपसोहियाई तालफलाणीव सीसाइं एगंते एडेमि, तते गंते मामंदियदारमा रयणदीवदेवयाए अंतिए सो भीया करयल. एवं जण्णं देवाणुप्पिया! बतिस्ससि तस्स आणाउपवायक्यणनिइसे चिहिस्सामो, तते णं सा रयणद्दीवदेवया ते मागंदियदारए मेण्हति २ जेणेव पासायवडिंसए तेणेच उवागच्छह २ असुभपोग्मलावहारं करेति २ सुभपोग्गलपक्खेवं करेति २त्ता पच्छा तेहिं सद्धि विउलाति भोगभोगाई भुंजमाणी विहरति कल्लाकल्लिं च अमयफलाति उवणेति (सूत्रं ८०) . - सर्व सुगम, नवरं 'निरालंबणणं' निष्कारणेन प्रत्यपायसम्भवे वा त्राणायाऽऽलम्बनीयवस्तुवर्जितेन 'कालियावाए तत्थ'त्ति कालिकावात:-प्रतिकूलवायुः, "आहुणिजमाणी'त्यादि आध्यमाना कम्पमाना विद्वमुपगतेति सम्बन्धः, सञ्चाल्यमाना-स्थानात् स्थानान्तरनयनेन सोभ्यमाना-अधो निमजनतः तद्गतलोकक्षोभोत्पादाद्वा सलिलातीक्ष्णबेगैरतिवर्षीमाना| आक्रम्यमाणा कुष्टिमे करतलेनाहतो यः स तथा स इव 'तेंदूसए'त्ति कन्दुकः तत्रैव प्रदेशेऽधः पतन्ती बा-अधो मच्छन्ती उत्प-19 वागच्छह २ असुभपोग्गला करात २त्ता पच्छा तेहिं विहरति कल्लाकाल्लिं च For Personal & Private Use Only Page #318 -------------------------------------------------------------------------- ________________ ज्ञासाधर्म कथानम्. ॥१५॥ तन्ती वा-ऊर्द्ध यान्ती तथोत्पतन्तीव धरणीतलात् सिविद्या विद्याधरकन्यका तथाऽधः पतन्तीव गगनतलाद् भ्रष्टविद्या वि-15 ९ माकद्याधरकन्यका तथा विपलायमानेव-भयाद्धावन्तीव महागरुडवेगवित्रासिता भुजगकन्यका धावन्तीव महाजनस्य रसितशब्देन दीजाता. वित्रस्ता स्थानभ्रष्टाऽश्वकिशोरी तथा विगुञ्जन्तीव-अव्यक्तशब्दं कुर्वन्तीव अवनमन्तीव वा गुरुजनदृष्टापराधा-पित्राद्युपलब्धव्यलीका सुजनकुलकन्यका कुलीनेति भावः, तथा घूर्णन्तीव-वेदनया थरथरायमावेव वीचिप्रहारशतताडिता हि स्त्री वेद-18७९-८० नया घूर्णतीति वेदनयेव घूर्णयन्तीत्येवमुपमानं द्रष्टव्यं, गलितलम्बनेव-आलम्बनाद् भ्रष्टेव गगनतलाद्-आकाशात् पतितेति । गम्यते, यथा क्षीणबन्धनं फलाद्याकाशात् पतति एवं साऽपीति, कचित्तु गलितलम्बना इत्येतावदेव दृश्यते, तत्र लम्ब्यन्ते इति लम्बनाः-नगरास्ते गलिता यस्यां सा तथा, तथा रुदन्तीव, कैः केत्याह-सलिलभिन्ना ये ग्रन्थयस्ते सलिलग्रन्थयः ते च ते 'विप्पइरमाण'त्ति विप्रकिरन्तश्च सलिलं क्षरन्त इति समासः त एव स्थूरा अश्रुपातास्तैनववधूरुपरतभर्तृका तथा विलपन्तीव, कीदृशी केत्याह-परचक्रराजेन-अपरसैन्यनृपतिनाभिरोहिता-सर्वतः कृतनिरोधा या सा तथा, परममहाभयाभिद्रुता महापुरवरी, तथा क्षणिकस्थिरत्वसाधर्म्यात ध्यायन्तीव कीदृशी केत्याह-कपटेन-वेषाद्यन्यथाखेन यच्छद्म तेन प्रयोगः-परप्रतातरणव्यापारः तेन युक्ता या सा तथा योगपरिव्राजिका-समाधिप्रधानप्रतिनीविशेषः, तथा निःश्वसन्तीव अधोगमनसाधयांव तद्गतजननिःश्वाससाधाद्वा निःश्वसन्तीव कीदृशी केत्याह-महाकान्तारविनिर्गता परिश्रान्ता च या सा तथा परिणतया । ॥१५८॥ -विगतयौवना 'अम्मय'त्ति अम्बा पुत्रजन्मवती, एवंभूता हि स्त्रीश्रमप्रचुरा भवति ततश्चात्यर्थ निःश्वसितीत्येवं सा विशेषितेति, तथा तद्गतजनविषादयोगात् शोचन्तीव, कीदृशी केवेत्याह-तपश्चरण-ब्रह्मचर्यादि तत्फलमपि उपचारात् तपश्चरणं Jain Education Interational For Personal & Private Use Only www.iainelibrary.org Page #319 -------------------------------------------------------------------------- ________________ स्वर्गसम्भव भोगजातं तस्य क्षीणः परिभोगो यस्याः सा तथा, च्यवनकाले देववरवधूः, अथवा 'उप्पयमाणीविवे' त्यादाविवशब्दस्यान्यत्र योगादुत्पतन्ती नौः, केव ? - सिद्धविद्याविद्याधरकन्यके वेत्यादि व्याख्येयमिति, तथा सञ्चूर्णितानि काष्ठानि कूबरं च-तुण्डं यस्याः सा तथा, तथा भग्ना मेढी-सकलफलकाधारभूतकाष्ठरूपा यस्याः सा तथा, मोटितो - भग्नः सहसा - अकस्मात सहस्रसज्जनाश्रयभूतो वा मालो-मालकः उपरितनभागो जनाधारो यस्याः सा तथा ततः पदद्वयस्य कर्मधारयः, तथा शूलाचितेव-शूलाप्रोतेव गिरिशृङ्गारोहणेन निरालम्बनतां गतत्वाच्छुलाचिता वङ्को वक्रः परिमर्शो - जलधिजलस्पर्शो यस्याः सा तथा ततः कर्मधारयः अथवा शूलायितः - आचरितशूलारूपः स्कन्दितपरिकरत्वात् 'सुलाइत'ति पाठे तु शूलायमानो वङ्कश्च वक्रः 'परिमासो'त्ति नौगतकाष्ट विशेषो नाविकप्रसिद्धो यस्यां सा तथा फलकान्तरेषु सङ्घटितफलक विवरेषु तटतटायमानाः- तथाविधध्वनिं विदधानाः स्फुटन्तो- विघटमानाः सन्धयो-मीलनानि यस्यां सा तथा विगलन्त्यो लोहकीलिका यस्यां सा तथा ततः कर्मधारयः, तथा सर्वाङ्गैः सर्वावयवैर्विजृम्भिता विवृततां गता या सा तथा, परिशटिता रज्जव:- फलकसङ्घातनदवरिका यस्याः सा तथा, अत एव 'विसरत'त्ति विशीर्यमाणानि सर्वाणि गात्राणि यस्याः सा तथा ततः कर्म्मधारयः, आमकमल्लकभूता - अपकशरावकल्पा, जलसम्पर्के क्षणेन विलयनात्, तथा अकृतपुण्यजनमनोरथ इव चिन्त्यमाना - कथमियमेतामापदं निस्तरिष्यतीत्येवं विकल्प्यमाना गुर्वी- गुरुका, आपदः सकाशात् दुः समुद्धरणीयत्वात्, निष्पुण्यजनेनापि खो मनोरथः कथमयं पूरयिष्यत इत्येवं चिन्त्यमानो दुर्निर्वहत्वाद् गुरुरेव भवन्तीति तेनोपमेति, तथा हाहाकृतेन - हाहाकारेण कर्णधाराणां - निर्यामकाणां नाविकानां - कैवर्त्तानां वाणिजकजनानां कर्मकराणां For Personal & Private Use Only Page #320 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥१५९॥ च प्रतीतानां विलपितं विलापो यस्यां सा तथा, नानाविधै रलैः पण्यैव-भाण्डैः सम्पूर्णा या सा तथा, 'रोयमाणेहिं 'ति सशब्दमश्रूणि विमुञ्चत्सु 'कंमाणेहिं' ति शोकात् महाध्वनिं मुञ्चत्सु 'सोयमाणेहिं' शोचत्सु मनसा खिद्यमानेषु 'तिप्पमाहिं' ति भयात् प्रखेदलालादि तर्पत्सु 'विलपत्सु' आर्च जल्पत्सु एकं महत् 'अंतो जलगयं'ति जलान्तर्गतं गिरिशि| खरमासाद्य सम्भग्नः कूपकः - कूपकस्तम्भो यत्र यत्र सितपटो निवध्यते तोरणानि च यस्यां सा तथा तथा मोटिता ध्वज - दण्डा यस्यां सा तथा, वलकानां दीर्घदारुरूपाणां शतानि खण्डानि यस्यां सा तथा अथवा वलयशतैः- वलयाकारखण्डशतैः। खण्डिता या सा तथा, 'करकर'ति करकरेतिशब्दं विद्धाना तत्रैव जलधौ विद्रवं-विलयमुपगतेति, 'पोयवहणसंपरा एसुं' ति सम्परायः - सङ्ग्रामः तद्वद्यानि भीषणानि पोतवहनकार्याणि तानि तथोच्यन्ते तेषु देवताविशेषणानि विजयचौर विशेषणवद् गमनीयानि, 'असिखेडगवग्गहत्थ चि खङ्गफलकाभ्यां व्यम्रौ हस्तौ यस्याः सा तथा, 'रक्तगंडमंसुयाई' ति रक्तौ - रञ्जितौ गण्डौ यैस्तानि रक्तगण्डानि तानि श्मश्रूणि कूर्चकेशाः ययोस्ते रक्तगण्डश्म के 'माउयाहिं उवसोहियाई' ति इह माउगाउ उत्तरौष्ठरोमाणि सम्भाव्यन्ते अथवा 'माया' सख्यो मातरो वा ताभिः उपशोभिते - समारचितकेशलादिना जनितशोभे उपशोभिते वा - निर्मलीकृते शिरसी - मस्तके छित्त्वेति वाक्यशेषः, 'जण्णं देवाणुप्पिए' त्यादि, यं कश्चन प्रेष्याणामपि प्रेष्यं देवानुप्रिया वदिष्यति-उपदेक्ष्यति यदुतायमाराध्यः 'तस्स्र'ति तस्यापि आस्तां भवत्याः आज्ञा- अवश्यं विधेयतया आदेश: उपपातः - सेवावचनं-अनियमपूर्वक आदेश एव निर्देश:- कार्याणि प्रति प्रश्ने कृते यत्रियतार्थमुत्तरमेतेषां समाहारद्वन्द्वः तत्र, | अथवा यद्देवानां प्रिया वदिष्यति 'तस्स'ति तत्र आज्ञादिरूपे स्वास्यामः - वर्चिष्याम इति, 'अमयफलाई' ति अमृतोपमफलानि ।। For Personal & Private Use Only ९ माक न्दीज्ञाता. सू. ७९-८० ॥१५९॥ Page #321 -------------------------------------------------------------------------- ________________ तणं सा रयणदीवदेवया सक्कवयणसंदेसेणं सुट्ठिएणं लवणाहिवणा लवणसमुद्दे तिसंत्तखुत्तो अणुपरियत्ति जं किंचि तत्थ तणं वा पत्तं वा कटुं वा कथवरं वा असुई पूतियं दुरभिगंधमचोक्खं तं सवं आहुयि २ तिसत्तखुत्तो एगते एडेयवंतिकड णिउत्ता, तते णं सा रमणद्दीवदेवया ते मार्गदियदारए एवं वदासी एवं खलु अहं देवाणुप्पिया । सक० सुट्टिय० तं चैव जाव णिउत्ता, तं जाव अहं देवा० ! लवणसमुद्दे जाव एडेमि ताव तुभे इहेव पासायवर्डिसए सुहंसुहेणं अभिरममाणा चिट्ठह, जति णं तुम्भे एयंसि अंतरंसि उद्विग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तो णं तुन्भे पुरच्छिमिल्लं वणसंडं गच्छेत्लाह, तत्थ णं दो ऊऊ सया साहीणा तं० - पाउसे य वासारतेय, तत्थ उ कंदुलसिलिंधदंतो णिउरवरपुप्फपीवरकरो । कुडयज्जुणणीवसुरभिदाणो पाउसउऊगयवरो साहीणो ॥ १ ॥ तत्थ य-सुरगोवमणिविचित्तो दहुरकुलरसियउज्झररवो । वरहिणविंदपरिणद्धसिहरो वासारत्तो उपवतो साहीणो ॥ २ ॥ तत्थ णं तुभे देवाणुप्पिया ! बहुसु वावीसु य जाव सरसरपंतियासु बहसु आलीघरएसु य मालीघरएसु य जाव कुसुमघरएसु य सुहंसुहेणं अभिरम'माणा विहरेज्जाह, जति णं तुम्भे एत्थवि उद्विग्गा वा उस्सुया वा उष्या वा भवेज्जाह तो णं तुन्भे उत्तरिल्लं वणसंडं गच्छेज्जाह, तत्थ णं दो ऊऊ सया साहीणा तं०- सरदो य हेमंतोय, तत्थ उ सणसHarinaओ नीलुप्पल पउमनलिणसिंगो । सारसचक्कवापरवितघोसो सरयऊऊगोवती साहीणो For Personal & Private Use Only Page #322 -------------------------------------------------------------------------- ________________ ज्ञाताधमेकथानम्. ॥१६॥ ९माकन्दीज्ञाता. वनपण्डे पडतुवर्णनं पर्वतशशिसागरैः सू. ॥१॥ तत्थ य सियकुंदधवलजोण्हो कुसुमितलोद्धवणसंडमंडलतलो । तुसारदगधारपीवरकरो हेमंतऊऊससी सया साहीणो ॥२॥ तत्थ णं तुन्भे देवाणुप्पिया! वावीसु य जाव विहरेजाह, जति णं तुम्भे तत्ववि उविग्गा वा जाव उस्सुया वा भवेज्जाह तो णं तुन्भे अवरिलं वणसंड गच्छेजाह, तत्थ णं दो ऊऊ साहीणा, तं०-वसंते य गिम्हे य, तत्थ उ सहकारचारुहारो किंसुयकणियारासोगमउडो । ऊसिततिलगबउलायपत्तो वसंतउऊणरवती साहीणो ॥ १॥ तत्थ य पाडलसिरीससलिलो मलियावासंतियधवलवेलो। सीयलसुरभिअनिलमगरचरिओ गिम्हऊऊसागरो साहीणो ॥२॥ तत्थ णं बहुसु जाव विहरेज्जाह,जति णं तुम्भे देवा! तत्थवि उधिग्गा उस्सुया भवेजाह तओ तुन्भे जेणेव पासायवडिंसए तेणेव उवागच्छेज्जाह, ममं पडिवालेमाणा २ चिट्ठजाह, मा णं तुन्भे दक्खिणिल्लं वणसंडं गच्छेजाह, तत्थ णं महं एगे उग्गविसे चंडविसे घोरविसे महाविसे अइकायमहाकाए जहा तेयनिसग्गे मसिमहिसामूसाकालए नयणविसरोसपुण्णे अंजणपुंजनियरप्पगासे रत्तच्छे जमलजुयलचंचलचलंतजीहे घरणियलवेणिभूए उक्कड फुडकुडिलजडिलकक्खडवियडफडा डोवकरणदच्छे लोगाहारधम्ममाणधमधमेतघोसे अणागलियचंडतिवरोसे समुहिं तुरियं चवलं RT धमधमंतदिट्ठीविसे सप्पे य परिवसति, मा णं तुम्भं सरीरगस्स वावत्ती भविस्सइ, ते मागंदियदारए २ ॥१६॥ For Personal & Private Use Only Page #323 -------------------------------------------------------------------------- ________________ कोणति शक्रवचनं चासा जीर्णतया कुथितप्राय तिवारा नित्यर्थः, एका दोचंपि तच्चपि एवं वदति २ वेउब्वियसमुग्याएणं समोहणति २ ताए उकिटाए लवणसमुदं तिसत्तंखुत्तो अणुपरियट्टेउं पयत्ता यावि होत्था (सूत्रं ८१) 'सक्कवयणसंदेसेणं'ति शक्रवचनं चासौ सन्देशश्च-भाषकान्तरेण देशान्तरस्थस्य भणनं शक्रवचनसन्देश: तेन, अशुचिक|| अपवित्रं समुद्रस्याशुद्धिमात्रकारकं पत्रादीति प्रक्रमः पूतिक-जीर्णतया कुथितप्राय दुरभिगन्धं-दुष्टगन्धं,किमुक्तं भवति ?-अचोक्षं-18 अशुद्धं, "तिसत्तखुत्तोत्ति त्रिभिर्गुणिताः सप्त त्रिसप्त त्रिसप्त वाराः त्रिसप्तकृत एकविंशतिवारानित्यर्थः, एयंसि अंतरंसित्ति |एतस्मिन्नवसरे विरहे वा 'उचिग्गत्ति उद्विग्नौ उद्वेगवन्तौ 'उप्पिच्छ'त्ति भीतौ पाठान्तरेण उत्प्लुतौ-भीतावेव 'उस्सुय'त्ति उत्सुकौ अस्मत्समागमनं प्रति, 'तत्थ णं दो उदू'इत्यादि, तत्र-पौरस्त्ये वनखण्डे द्वौ ऋतू-कालविशेषौ सदा खाधीनौ-अतिखेन स्वायत्तौ, तज्जन्यानां वनस्पतिविशेषपुष्पादीनां सद्भावात् , तद्यथा-प्रावृट् वर्षारात्रश्च, आषाढश्रावणौ भाद्रपदाश्वयुजौ चेत्यर्थः, अनयोरेव रूपकालङ्कारेण वर्णनाय गीतिकाद्वयम् , 'तत्य उ'इत्यादि, तत्रैव पूर्ववनखण्डे नान्यत्रौदीच्ये पश्चिमे वेत्यर्थः, कन्दलानि च-प्रत्यग्रलताः सिलिन्ध्राश्च-भूमिस्फोटाः, अन्ये बाहुः-कन्दलप्रधानाः सिलिन्ध्रा-वृक्षविशेषा ये प्रावृषि पुष्यन्ति सितकुसुमाश्च भवन्ति त एव कुसुमिताः सन्तो दन्ता यस्य धवलखसाधात् सः कन्दलसिलीन्ध्रदन्तः, इह च सिलीन्ध्राणां कुसुमितखविशेषणं सामर्थ्या व्याख्यातं, कुसुमाभावे तेषां प्रावृषोऽन्यत्रापि कालान्तरे सम्भवादिति, तथा 'निउरो'त्ति वृक्षविशेषः तस्य यानि वरपुष्पाणि तान्येव पीवरः-स्थरः करो यस्य स तथा, कुटजार्जुननीपा-वृक्षविशेषास्ततपुष्पाणि कुटजार्जुननीपानि तान्येव For Personal & Private Use Only Page #324 -------------------------------------------------------------------------- ________________ See पड़तुवर्णन ज्ञाताधर्म- सुरभिदानं-सुगन्धिमदजलं यस्य स तथा, प्रावृट् ऋतुरेव गजवरः प्रावृऋतुगजवरः स्वाधीनः, इह सिलिन्ध्रादिवनस्पतीनां ९ माककथाङ्गम्, कालान्तराकृतकुसुमानां सदाकुसुमितानां भावादात्मवशोऽस्तीति भावः ॥१॥ तथा तत्रैव वनखण्डे सुरगोपा-इन्द्रगोपकाभिधाना न्दीज्ञाता. रक्तवर्णाः कीटास्त एव मणयः पद्मरागादयः तैर्विचित्र:-कर्बुरो यः स तथा, तथा दर्दुरकुलरसितं-मण्डूकसमूहरटितं सदेव । वनपण्डे ॥१६॥ उज्झरवो-निर्झरशब्दो यत्र स तथा, बहिणवृन्देन-शिखण्डिसमूहेन परिणद्धानि-परिगतानि शिखराणि ऋतुपक्षे वृक्षसम्बन्धीनि पर्वतपक्षे कूटानि यत्र स तथा वर्षारात्रऋतुरेव पर्वत इति विग्रहः, स्वाधीनः-स्वायत्तस्तद्धर्माणां सर्वदा तत्र भावादिति ॥२॥ पर्वतशशि|'वावीसु'इत्यादि प्रथमाध्ययनवत्, 'सरओ हेमंतो यति कार्तिकमार्गशीर्षों पौषमाघौ चेत्यर्थः, इहापि गीतिकाद्वयं- सागरैः सू. 'तत्थ उ'इत्यादि, तत्रैव सनो-वल्कप्रधानो वनस्पतिविशेषः सप्तपर्ण:-सप्तच्छदस्तयोः पुष्पाणि सनसप्तपर्णानि तान्येव ककुद-स्कन्धदेशविशेषो यस्य स तथा, नीलोत्पलपद्मनलिनानि-जलजकुसुमविशेषास्तान्येव शृङ्गे यस्य स तथा, सारसाश्चक्रवाकाश्च-पक्षिविशेषास्तेषां 'रवियं ति रुतं तदेव घोषो-नर्दितं यस्य स तथा शरतुरेव गोपतिः-गवेन्द्रः शरदृतुगोपतिः स्वाधीनः ॥ १॥ तथैव तत्र वनखण्डे सितानि यानि कुन्दानि-कुन्दाभिधानवनस्पतिकुसुमानि तान्येव धवला ज्योत्स्ना-चन्द्रिका यस्स। IS| स तथा, पाठान्तरेण 'सितकुंदविमलजोण्हो ति स्पष्टं, कुसुमितो यो लोध्रवनखण्डः स एव मण्डलतलं-बिम्ब यस ISस तथा, तुषारं-हिमं तत्प्रधानाः या उदकधारा-उदकबिन्दुप्रवाहास्ता एव पीवरा:-स्थूलाः करा:-किरणा यस स तथा, हेम ॥१६॥ न्तऋतुरेव शशी-चन्द्र इति विग्रहः स्वाधीनः ॥२॥ तथैव 'वसंते गिम्हे यति फाल्गुनचैत्रौ वैशाखज्येष्ठौ चेत्यर्थः, KI'तत्थ उ'इत्यादि गीतिकाइयं, तत्र च सहकाराणि-चूतपुष्पाणि तान्येव चारुहारो यस्य स तथा, किंशुकानि-पलाशंस कुसु For Personal & Private Use Only Page #325 -------------------------------------------------------------------------- ________________ मानि कर्णिकाराणि-कर्णिकारस अशोकानि चाशोकस्य तान्येव मुकुट-किरीटं यस्य स तथा, उच्छ्रितं-उन्नतं तिलकबकुलानितिलकबकुलकुसुमानि तान्येवातपत्रं-छत्रं यस्य स तथा, वसन्त ऋतुर्नेरपतिः स्वाधीनः प्रतीतम् ॥१॥ तत्र च पाटलाशिरीपाणिपाटलाशिरीषकुसुमानि तान्येव सलिलं यत्र स तथा मल्लिका-विचकिलो वासन्तिका-लताविशेषः तत्कुसुमानि मल्लिकावासन्तिकानि तान्येव धवला-सिता वेला-जलवृद्धिर्यस्य स तथा, शीतलः सुरभिश्व योऽनिलो वायुः स एव मकरचरितं यत्र स तथा, इह चानिलशब्दस्य अकारलोपः प्राकृतखात् 'अरण्णं रण्णं अलायं लाउयमित्यादिवत् ग्रीष्मऋतुसागरः खाधीन इति । 'उग्गविसे' इत्यादि, उग्रं दुर्जरखाद्विपं यस्य स उग्रविषः, एवं सर्वत्र,नवरं चण्डं झगिति व्यापकखात् , पाठान्तरे तु 'भोगविसे' इति तत्र भोगः शरीरं स एव विषं यस्येति, घोरं परम्परया पुरुषसहस्त्रस्यापि घातकखात् , महत् जम्बूद्वीपप्रमाणशरीरस्यापि विषतयाऽऽभवनात , कायान्-शरीराणि शेषाहीनामतिक्रान्तोऽतिकायः, अत एव महाकायः, "जहा तेयनिसग्गे'ति शेषविशेषणानि यथा गोशालकचरिते तथेहाध्येतव्यानीत्यर्थः, तानि चैतानि 'मसिमहिसमूसाकालगे' मपी च महिषश्च मूषा च-वर्णादितापनभाजनविशेषः इति द्वन्द्वः एता इव कालको यःस तथा, नयणविसरोसपुण्णों नयनविषेण-दृष्टिविषेण रोषेण च पूर्ण इत्यर्थः, ['अंजणपुंजनिगरप्पगासे' कजलपुञ्जानां निकर इव प्रकाशते यः स तथा रक्तच्छे जमलजुयलचंचलचलंतजीहे' यमलंसहवर्ति युगलं-द्वयं चञ्चलं च यथा भवत्येवं चलन्त्योः -अतिचपलयोर्जिह्वयोर्यस्य स तथा, 'धरणितलवेणिभूए' धरणीतलस्य वेणीभूतो-वनिताशिरसः केशबन्धविशेष इव यः कृष्णखदीर्घनश्लक्ष्णवपश्चाद्भागवादिसाधात् स तथा, उक्कडफुडकुडिलजडिलकक्खडविगडफडाडोधकरणदच्छे' उत्कटो बलवताऽन्येनाध्वंसनीयवात् स्फुटो-व्यक्तः प्रयत्नविहितखात् कुटिल: dain Education International For Personal & Private Use Only www.janelibrary.org Page #326 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म- कथानम्. ॥१६२॥ तत्स्वरूपखात् जटिल:-स्कन्धदेशे केसरिणामिवाहीनां केसरसद्भावात् कर्कशो-निष्ठुरो बलवत्त्वात् विकटश्च-विस्तीर्णो यः स्फटा- ९माकटोपः-फप्पासंरम्भः तत्करणे दक्षो यः स तथा, 'लोहागरधम्ममाणधमधमेतघोसे' लोहाकरे ध्मायमानं-अग्निना ताप्य-न्दीज्ञाता. मानं लोहमिति गम्यते तस्येव यद्धमधमायमानो-धमधमेतिवर्णव्यक्तिमिवोत्पादयन् घोषः-शब्दो यस्य स तथा, 'अणागलि- हितोपदेयचंडतिवरोसे अनर्गलितः-अनिवारितोऽनाकलितो वा-अप्रमेयश्चण्डतीव्रः-अत्यर्थतीतो रोपो यस्य स तथेति, 'समुहिं शावाप्तिः तुरियं चवलं धमंत ति शुनो मुखं श्वमुखं तस्येवाचरणं श्वमुखिं-कौलेयकस्येव भषणता खरितचपलं-अतिचदुलतया धमन्शब्दं कुर्वन्नित्यर्थः॥ तए णं ते मागंदियदारया तओ मुहुत्तरस्स पासायवडिंसए सई वा रतिं वा धिति वा अलभमाणा अण्णमण्णं एवं वदासी-एवं खलु देवा ! रयणद्दीवदेवया अम्हे एवं वदासी-एवं खलु अहं सक्कवयणसंदेसेणं सुट्टिएणं लवणाहिवइणा जाव वावत्ती भविस्सइ, तं सेयं खलु अम्हं देवाणुप्पिया! पुरच्छिमिल्ले वणसंडं गमित्तए, अण्णमण्णस्स एयमé पडिसुणेति २ जेणेव पुरच्छिमिल्ले वणसंडे तेणेव उवागच्छति २ तत्थ णं वावीसु य जाव अभिरममाणा आलीघरएसु य जाव विहरंति, तते णं ते ॥१६२॥ मागंदियदारया तत्थवि सई वा जाव अलभमाणा जेणेव उत्तरिले वणसंडे तेणेव उवा० २ तत्थ णं वावीसु य जाव जालीघरएसु य विहरंति, तते णं ते मागंदियदारया तत्थवि सतिं वा जाव अलभ. For Personal & Private Use Only Page #327 -------------------------------------------------------------------------- ________________ जेणेव पञ्चत्थिमिल्ले वणसंडे तेणेव उवा०२ जाव विहरति, तते णं ते मागंदिय० तत्थवि सतिं वा जाव अलभ० अण्णमण्णं एवं वदासी-एवं खलु देवा ! अम्हे रयणदीवदेवया एवं वयासी-एवं खलु अहं देवाणुप्पिया! सक्कस्स वयणसंदेसेणं सुट्टिएण लवणाहिवइणाजावमाणं तुम्भं सरीरगस्स वावत्तीभविस्सति तं भवियत्वं एत्थ कारणेणं, तं सेयं खलु अम्हं दक्खिणिल्लं वणसंडं गमित्तएत्तिकट्ठ अण्णमपणस्स एतमढे पडिसुणेति २ जेणेव दक्खिणिल्ले वणसंडे तेणेव पहारेत्थ गमणाए, तते णं गंधे निद्धाति से जहा नामए अहिमडेति वा जाव अणि?तराए चेव, तते णं ते मागंदियदारया तेणं असुभेणं गंधेणं अभिभूया समाणा सरहिं २ उत्तरिजेहिं आसातिं पिहेंति २ जेणेव दक्खिणिल्ले वणसंडे तेणेव उवागया तत्थ णं महं एगं आघातणं पासंति २ अहियरासिसतसंकुलं भीमदरिसणिज्जं एगं च तत्थ 'सलाइतयं पुरिसं कलुणातिं विस्सराति कट्ठाति कुवमाणं पासंति, भीता जाव संजातभया जेणेव से सला- . तियपुरिसे तेणेव उवागच्छंति २तं सूलाइयं एवं वदासी-एस णं दे० ! कस्साघयणे तुमं च णं के कओ वा इहं हवमागए केण वा इमेयारूवं आवतिं पाविए ?, तते णं से सूलातियए पुरिसे मागंदियदारए एवं वदासी-एस णं देवाणु ! रयणदीवदेवयाए आघयणे अहण्णं देवाणुप्पिया! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ कागंदीए आसवाणियए विपुलं पणियभंडमायाए पोतवहणेणं लवणसमुदं ओयाए, तते णं अहं पोयवहणविवत्तीए निब्बुड्डभंडसारे एगं फलगखंडं आसाएमि, तते णं अहं उवुज्झमाणे २ dan Education International For Personal & Private Use Only Page #328 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ९माकन्दीज्ञाता. हितोपदेशावाप्तिः ॥१६॥ सू. ८२ रयणदीवंतेणं संबूढे, तते णं सा रयणदीवदेवया ममं ओहिणा पासइ २ ममं गेण्हई २ मए सद्धिं विपुलातिं भोगभोगातिं भुंजमाणी विहरति, तते णं सा रयणदीवदेवया अण्णदा कयाई अहालहुसगंसि अवराहंसि परिकुविया समाणी ममं एतारूवं आवतिं पावेइ, तं ण णजति णं देवा! तुम्हंपि इमेसिं सरीरगाणं का मण्णे आवती भविस्सइ, तते णं ते मागंदियदारया तस्स मूलाइयगस्स अंतिए एयमत्थं सोचा णिसम्म बलियतरं भीया जाव संजायभया सूलाइतयं पुरिसं एवं व०-कहण्णं देवाणु! अम्हे रतणदीवदेवयाए हत्थाओ साहत्थि णित्थरिजामो ?,तते णं से मूलाइयए पुरिसे ते मागंदिया एवं वदासी-एस णं देवाणु ! पुरच्छिमिल्ले वणसंडे सेलगस्स जक्खस्स जक्खाययणे सेलए नामं आसरूवधारी जक्खे परिवसति, तए णं से सेलए जक्खे चोद्दसट्टमुद्दिठ्ठपुण्णमासिणीसु आगयसमए पत्तसमये महया २ सद्देणं एवं वदति-कं तारयामि कं पालयामि, तं गच्छह णं तुन्भे देवा! पुरच्छिमिल्लं वणसंड सेलगस्स जक्खस्स महरिहं पुप्फचणियं करेह २ जण्णुपायवडिया पंजलिउडा विणएणं पज्जुवासमाणा चिट्ठह, जाहे णं से सेलए जक्खे आगतसमए पत्तसमए एवं वदेजा-कं तारयामि कं पालयामि ?, ताहे तुन्भे वदह-अम्हे तारयाहि अम्हे पालयाहि, सेलए भे जक्खे परं रयणदीवदेवयाए हत्थाओ साहत्थिं णित्यारेजा, अण्णहा भे न याणामि इमेसिं सरीरगाणं का मण्णे आवई भविस्सइ ? (सूत्रं ८२) तते णं ते मागंदिय० तस्स सूलाइयस्स अंतिए एयमढे सोचा निसम्म सिग्घं चंडं S॥१६३॥ Jain Education international For Personal & Private Use Only Page #329 -------------------------------------------------------------------------- ________________ चवलं तुरियं चेइयं जेणेव पुरच्छिमिल्ले वणसंडे जेणेव पोक्खरिणी तेणेव उवा. पोक्खरिण गाहंति २ जलमजणं करेन्ति २ जाई तत्थ उप्पलाइं जाव गेहंति २ जेणेव सेलगस्स ज़क्खस्स जक्खाययणे तेणेव उ०२ आलोए पणामं करेंति २ महरिहं पुप्फच्चणियं करेंति २ जण्णुपायवडिया सुस्सूसमाणा णमंसमाणा पज्जुवासंति, तते णं से सेलए जक्खे आगतसमए पत्तसमए एवं वदासी-कं तारयामि के पालयामि ?, तते णं ते मागंदियदारया उठाए उठेति करयल० एवं व०-अम्हे तारयाहि अम्हे पालयाहि, तए णं से सेलए जक्खे ते मागंदिय० एवं वया०-एवं खलु देवाणुप्पिया! तुभं मए सद्धिं लवणसमुद्देणं मज्झं २ वीइवयमाणेणं सा रयणदीवदेवया पावा चंडा रुद्दा खुद्दा साहसिया बहहिं खरएहि य मउएहि य अणुलोमेहि य पडिलोमेहि य सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसग्गं करेहिति, तं जति णं तुन्भे देवा ! रयणदीवदेवयाए एतमढे आढाह वा परियाणह वा अवयेक्खह वा तो भे अहं पिट्ठातो विधुणामि, अह णं तुम्भे रयणदीवदेवयाए एतमढे णो आढाह णो परियाणह णो अवेक्खह तो भे रयणदीवदेवयाहत्थातो साहत्थि णित्थारेमि, तए णं ते मागंदियदास्या सेलगं जक्खं एवं वदासी-जण्णं देवाणु ! वइस्संति तस्स णं उववायवयणणिद्देसे चिहिस्सामो, तते णं से सेलए जक्खे उत्तरपुरच्छिमं दिसीभागं अवक्कमति २ वेउश्वियसमुग्घाएणं समोहणति २ संखेज्जाति जोयणाई दंडं निस्सरइ दोचंपि तचंपि वेउवियसमु०२ एगं महं आसरूवं विउच्चइ २ ते मागंदियदा Jain Education international For Personal & Private Use Only Page #330 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥१६॥ रए एवं वदासी-हं भो मागंदिया! आरुह णं देवाणुप्पिया! मम पिट्टसि,तते णं ते मागंदिया हट्टा सेलगस्स जक्खस्स पणामं करेंति २ सेलगस्स पिडैि दुरूढा, तते णं से सेलए ते मागंदिय० दुरुढे जाणित्ता सत्ततालप्पमाणमेत्ताति उहुं वेहासं उप्पयति, उप्पइत्ता य ताए उकिट्ठाए तुरियाए देवयाए लवणसमुदं मझमज्झेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे जेणेव चंपा नयरी तेणेव पहारेत्थ गमणाए (सूत्रं ८३) तते णं सा रयणदीवदेवया लवणसमुई तिसत्तखुत्तो अणुपरियति जं तत्थ तणं वा जाव एडेति, जेणेव पासायवडेंसए तेणेव उवागच्छति २ ते मागंदिया पासायवडिंसए अपासमाणी जेणेव पुरच्छिमिल्ले वणसंडे जाव सवतो समंता मग्गणगवेसणं करेति २ तेसिं मायंदियदारगाणं कच्छा मुर्ति वा ३ अलभमाणी जेणेव उत्तरिल्ले एवं चेव पञ्चस्थिमिल्लेवि जाव अपासमाणी ओहिं पउंजति, ते मागंदियदारए सेलएणं सद्धिं लवणसमुई मज्झंमज्झेणं वीइवयमाणे २ पासति २ आसुरुत्ता असिखेडगं गेण्हति २ सत्तट्ट जाव उप्पयति २ ताए उकिट्ठाए जेणेव मागंदिय० तेणेव उवा०२ एवं व०-हं मो मागंदिय० अप्पत्थियपत्थिया किण्णं तुम्भेजाणह ममं विप्पजहाय सेलएणं जक्खेणं सद्धिं लवणसमुदं मझं• मज्झेणं वीतीवयमाणा?, तं एवमवि गए जइ णं तुब्भे ममं अवयक्खह तो भे अस्थि जीवियं, अहण्णं णावयक्खह तो भे इमेणं नीलुप्पलगवल जाव एडेमि, तते णं ते मागंदियदारया रयणदीवदेवयाए अंतिए एयमढे सो० णिस. अभीया अतत्था अणुविग्गा अक्खुभिया असंभंता रयणदीवदेवयाए ९ माक|न्दीज्ञाते शैलकयक्ष| पृष्ठेआरोहः सू.८३ | जिनरक्षितचलनंसू. ८४ ॥१६४॥ For Personal & Private Use Only Page #331 -------------------------------------------------------------------------- ________________ एयमद्वं नो आदति नो परि० णो अवयक्खंति, अणाढायमाणा अपरि० अणवयक्खमाणा सेलएण जक्खेण सद्धिं लवणसमुदं मज्झमज्झेणं वीतिवयंति, तते णं सा रयणदीवदेवया ते मार्गदिया जाहे नो संचाएति बहूहिं पडिलोमेहि य उवसग्गेहि य चालित्तए वा खोभित्तए वा विपरिणामित्तए वा लोभित्तए वा ताहे महुरेहि सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसग्गेउं पयत्ता यावि होत्था; हं भो मागंदियदारगा! जति णं तुन्भेहिं देवाणुप्पिया! मए सद्धि हसियाणि य रमियाणि य ललियाणि य कीलियाणि य हिंडियाणि य मोहियाणि य ताहे णं तुम्भे सवाति अगणेमाणा ममं विप्पजहाय सेलएणं सद्धिं लवणसमुदं मझमज्झेणं वीइवयह, तते णं सा रयणदीवदेवया जिणरक्खियस्स मणं ओहिणा आभाएति आभोएत्ता एवं वदासी-णिचंऽपिय णं अहं जिणपालियस्स अणिट्ठा ५ निचं मम जिणपालिए अणिढे ५ निचंपिय णं अहं जिणरक्खियस्स इट्ठा ५ निचंपिय णं ममं जिणरक्खिए इढे ५, जति णं ममं जिणपालिए रोयमाणी कंदमाणी सोयमाणी तिप्पमाणी विलवमाणी णावयक्खति किण्णं तुमं जिणरक्खिया! ममं रोयमाणिं जाव णावयखसि ?, तते णं-सा पवररयणदीवस्स देवया ओहिणा उ जिणरक्खियस्स मणं । नाऊण वधनिमित्तं उवरि मागंदियदारगाणं दोण्हपि ॥१॥ दोसकलिया सललियं णाणाविहचुण्णवासमीसं (सिय) दिछ । घाणमणनिव्वुइकरं सबोउयसुरभिकुसुमवुट्टि पमुंचमाणी॥२॥णाणामणिकणगरयणघंटियखिंखिणिणेऊरमेहलभूसणरवेणं । दिसाओ विदि Jain Education Lonal For Personal & Private Use Only A mjainelibrary.org Page #332 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म-IS कथाङ्गम् ॥१६५॥ साओ पूरयंती वयणमिणं बेति सा सकलुसा ॥३॥ होल वसुल गोल णाह दइत पिय रमण कंत ९माकसामिय णिग्घिण णित्थक्क । छिण्ण णिकिव अकयलुय सिढिलभाव निल्लज्ज लुक्ख अकलुण जिणरक्खिय न्दीज्ञाते मज्झं हिययरक्खगा!॥४॥णहु जुजसि एक्कियं अणाहं अबंधवं तुज्झ चलणओवायकारियं उज्झिउं जिनरक्षिमहण्णं । गुणसंकर ! अहं तुमे विहूणा ण समत्थावि जीविउं खणंपि ॥५॥ इमस्स उ अणेगझसमगर Iतचलनं सू. विविधसावयसयाउलघरस्स । रयणागरस्स मज्झे अप्पाणं वहेमि तुज्झ पुरओ एहि णियत्ताहि जइसि कुविओ खमाहि एकावराहं मे ॥ ६॥ तुज्झ य विगयघणविमलससिमंडलगारसस्सिरीयं सारयनवकमलकुमुदकुवलयविमलदलनिकरसरिसनिभानयणं वयणं पिवासागयाएसद्धा मे पेच्छिउँ जे अवलोएहिता इओ ममं णाह जा ते पेच्छामि वयणकमलं ॥७॥ एवं सप्पणयसरलमहुरातिं पुणो २ कलुणाई वयणातिं जपमाणी सा पावा मग्गओ समण्णेइ पावहियया ॥८॥ तते णं से जिणरक्खिए चलमणे तेणेव भूसणरवेणं कण्णसुहमणोहरेणं तेहि य सप्पणयसरलमहरभणिएहिं संजायविउणराए रयणदीवस्स देवयाए तीसे सुंदरथणजहणवयणकरचरणनयणलावन्नरूवजोवणसिरिं च दिवं सरभसउवगूहियाई जातिं विब्बोयविलसियाणिय विहसियसकडक्खदिहिनिस्ससियमलियउवल लियठियगमणपणयखिज्जियपासादियाणि य सरमाणे रागमोहियमई अवसे कम्मवसगए अवयक्खति मग्गतो सविलियं, तते णं जिणरक्खियं समुप्पन्नकलुणभावं मच्चुगलथणोलियमई अवयक्वंतं तहेव जक्खे य संलए For Personal & Private Use Only Page #333 -------------------------------------------------------------------------- ________________ जाणिऊण सणियं २ उविहति नियगपिट्ठाहि विगयसत्थं, तते णं सा रयणदीवदेवया निस्संसा कलुणं जिणरक्खियं सकलुसा सेलगपिट्ठाहि उवयंतं दास! मओसित्ति जंपमाणी अप्पत्तं सागरसलिलं गेण्हिय बाहाहिं आरसंतं उड्डे उबिहति, अंबरतले ओवयमाणं च मंडलग्गेण पडिच्छित्ता नीलप्पलगवलअयसिप्पगासेण असिवरेणं खंडाखंडिं करेति २ तत्थ विलवमाणं तस्स य सरसवहियस्स घेत्तूण अंगमंगाति सरुहिराई उक्खित्तबलिं चउद्दिसिं करेति सा पंजली पहिट्ठा। (सूत्रं८४) एवामेव समणाउसो! जो अम्हं निग्गंथाण वा २ अंतिए पवतिए समाणे पुणरवि माणुस्सए कामभोगे आसायति पत्थयति पीहेति अभिलसति से णं इह भवे चेव बहूणं समणाणं ४ जाव संसारं अणुपरियहिस्सति, जहा वा से जिणरक्खिए-'छलओ अवयक्खंतो निरावयक्खो गओ अविग्घेणं । तम्हा पवयणसारे निरावयक्खेण भवियत्वं ॥१॥ भोगे अवयक्खंता पडंति संसारसायरे घोरे । भोगेहिं निरवयक्खा तरंति संसारकंतारं ॥२॥ (सूत्रं ८५) तते णं सा रयणद्दीवदेवया जेणेव जिणपालिए तेणेव उवा बहूहिं अणुलोमेहि य पडिलोमेहि य खरमहरसिंगारेहिं कलुणेहि य उवसग्गेहि य जाहे नो संचाएइ चालित्तए वा खोभि. विप्प० ताहे संता तंता परितंता निविण्णा समाणा जामेव दिसिं पाउ० तामेव दिसं पडिगया, तते णं से सेलए जक्खे जिणपालिएण सद्धिं लवणसमुई मज्झमज्झेणं वीतीवयति २ जेणेव चंपानयरी तेणेव उवागच्छति २ चंपाए नयरीए अग्गुजाणंसि जिणपालियं पट्ठातो ओयारेति २ एवं व०-एस णं देवा! For Personal & Private Use Only Page #334 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥१६६॥ चंपानयरी दीसतित्तिकट्टजिणपालियं आपुच्छति २जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए (सूत्रं ८६) तते णं जिलपालिए चंपं अणुपविसति२ जेणेव सए गिहे जेणेव अम्मापियरो तेणेव उवागच्छइ २ अम्मापिऊणं रोयमाणे जाव विलवमाणे जिणरक्खियवावतिं निवेदेति, ततेणं जिणपालिए अम्मापियरो मित्तणाति जाव परियणेणं सद्धिं रोयमाणातिं बहईलोइयाई मयकिच्चाई करेति २कालेणं विगतसोया जाया, ततेणं जिणपालियं अन्नया कयाइ सुहासणवरगतं अम्मापियरो एवं वदासी-कहण्णं पुत्ता ! जिणरक्खिए कालगए, तते णं से जिणपालिए अम्मापिऊणं लवणसमुद्दोत्तारं च कालियवायसमुत्थणं पोतवहणविवत्तिं च फलहखंडआसातणं च रयणदीवुत्तारं च रयणदीवदेवयागिहं च भोगविभूई च रयणदीवदेवयाअप्पाहणं च सूलाइयपुरिसदरिसणं च सेलगजक्खआरुहणं च रग्रणदीवदेवयाउवसग्गं च जिणरक्खियविवत्तिं च लवणसमुद्दउत्तरणं च चंपागमणं च सेलगजक्खआपुच्छणं च जहाभूयमवितहमसंदिद्धं परिकहेति, तते णं जिणपालिए जाव अप्पसोगे जाव विपुलाति भोगभोगाई भुंजमाणे विहरति। (सूत्रं ८७) तेणं कालेणं २ समणे० समोसढे, धम्मं सोचा पवतिए एक्कारसंगवी मासिएणं सोहम्मे कप्पे दो सागरोवमे, महाविदेहे सिज्झिहिति । एवामेव समणाउसो! जाव माणुस्सए कामभोए णो पुणरवि आसाति से णं जाव वीतिवतिस्सति जहा वा से जिणपालिए । एवं खलु जंबू! समणेणं भगवया नवमस्स नायज्झयणस्स अयमढे पण्णत्तेत्तिबेमि ॥ (सूत्रं ८८)॥ नवमं अज्झयणं समत्तं ॥ ९माक न्दीज्ञाते Sभोगाकांक्षणोपनयः सू.८५ रत्नद्वीपदे8 वतापक्रा: |न्तिः सू. ८६ जिन| पालितस्वास्थ्यंसू. ८७श्रीवीरसमीपे दी क्षा सू.८८ ॥१६६॥ For Personal & Private Use Only Page #335 -------------------------------------------------------------------------- ________________ 'सई वत्ति सुखलक्षणफलबहुलता स्मृति वा स्मरणं अतिव्याकुलचित्ततया न लभते स रति-चित्तरमणं 'धिई वत्ति धृति चित्तखास्थ्यमिति, 'आसयाईति आस्पे-मुखे 'पिहिति'त्ति पिधन्तः-स्थगयन्तः 'आघयणं'ति वधस्थानं 'सूलाइयगं'ति शूलिकाभिन्न | 'कलुणाईति करुणाजनकखात् 'कट्ठाईति कष्ट-दुःखं तत्प्रभवलात् 'विस्सराईति विरूपशब्दस्वरूपखात् वचनानीति गम्यते, 'कूजन्तं' अव्यक्तं शब्दायमानं 'काकंदीए'त्ति काकन्दीनगरी तद्भवः, 'ओयाए'त्ति उपायातः-उपागतः, 'अहालहुस्सगंसित्ति यथाप्रकारे लघुस्वरूपे, 'उद्दिह'त्ति अमावास्या, 'आगयसमए ति आसन्नीभूतोऽवसरो यस्य स इत्यर्थः, प्राप्तस्तु साक्षादेव, हत्थाओ'त्ति हस्ताद् ग्रहणप्रवृत्तात् 'साहत्यिति वहस्तेन 'सिंगारेहिं ति शृङ्गाररसोपेतैः कामोत्कोचकैः करुणैस्तथैव उपसर्गः-उपद्रवैर्वचनचेष्टाविशेषरूपैः 'अवयक्खह' अपेक्षध्वं 'मए सद्धिं हसियाणि'इत्यादि, इह क्तप्रत्ययो भावे तस्य चोपाधिभेदेन भेदस्य विवक्षणाद् बहुवचनं, अन्यथा यावाभ्यां मया सार्द्ध हसितं चेत्यादि वाच्यं स्यात् , तथा रतानि च असाक्षादिभिः ललितानि च इप्सितानि लीला वा 'कीलियाणि यति जलान्दोलनकक्रीडादिभिः हिण्डितानि च वनादिषु विह तानि मोहितानि च-निधुवनानि, एतच्च वाक्यं काकाऽध्येयं, तत उपालम्भः प्रतीयते, 'तए णं सा रयणदीवे'त्यादि सूत्रं वाचनान्तरे रूपकविशेषद्वयभ्रान्ति करोति, तथाहि-'सा पवररयणदीवस्स देवया ओहिणा उ जिणरक्खिअस्स नाऊण वह निमित्तं उवरि माइंदिदारगाण दोण्हंपि' इत्येकं 'दोसकलिया सलीलयं नाणाविहचुण्णवासमीसियं दिवं घाणमणनिव्वुइकरं सबोउयसुरहिकुसुमबुद्धिकरं पमुंचमाणी'इति द्वितीयं, एवमन्यान्यपि परिभावनीयानि पंद्यानि, पद्यबन्धं हि विना तुकारादिनिपातानां पादपूरणार्थानां निर्देशो न घटते, अपरिमितानि च छन्दःशास्त्राणीति, अर्थस्वेवम् For Personal & Private Use Only Page #336 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मसा देवता जिनरक्षितस्य ज्ञाखा भावमिति शेषो वधनिमित्तं तस्यैव, वचनमिदं ब्रवीति स्मेति सम्बन्धः, 'दोसकलिय' त्तिामाककथाङ्गम. द्वेषयुक्ता, 'सलीलयंति सलीलं यथा भवतीत्यर्थः, 'चुण्णवास'त्ति चूर्णलक्षणा वासाः चूर्णवासाः तैर्मिश्रा या सा तथा तां तथा तान्दीज्ञाते दिव्यां घ्राणमनोनिवृत्तिकरी सर्वतुकानां सुरभीणां च कुसुमानां या वृष्टिः सा तथा तां प्रमुश्चन्ती । तथा नानामणिकनकर-जिनपालि॥१६७॥ नानां सम्बन्धीनि घण्टिकाश्च किङ्किण्यश्च-क्षुद्रघण्टिका नुपूरौ च प्रतीती मेखला च-रसना एतल्लक्षणानि यानि भूषणानि तेषां तजिनर यो रवस्तेन इति रूपकाध 'दिसाओ विदिसाओ पूरयंती वयणमिणं बेइ यत्ति दिशो विदिशश्च पूरयन्ती वचनमिदंक्षितवृत्तं वक्ष्यमाणं ब्रवीति सा देवता, सकलुस'त्ति सह कलुषेण पापेन वर्त्तते या सा तथेति तृतीयं । हे हो(हा)ल हे वसुल हे गोल एतानि स.८५४ च पदानि नानादेशापेक्षया पुरुषाद्यामत्रणवचनानि गौरवकुत्सादिगर्भाणि वर्तन्ते, हो(हा)ल इति दशवैकालिके होल इति दृश्यते, तथा नाथ!-योगक्षेमकरिन् ! दयित!-वल्लभ ! रक्षित ! इति वा प्रिय !-प्रेमकर्तः! रमण-भर्तः ! कान्त !-कम-18 नीय ! स्वामिक !-अधिपते ! निघृण!-निर्दय ! सस्नेहाया वियोगदुःस्थाया मम परित्यागात् 'नित्थक्क'त्ति अनवसरज्ञ अनुर ताया ममाकाण्डे एव त्यागादित्यर्द्ध 'छिण्ण'त्ति स्त्यान ! कठिन मदीयात्यन्तानुकूलचरिताद्रवीकृतहृदयखात् निष्कृप ! मम | SI दुःखिताया अप्रतीकारात्, अकृतज्ञ! मदीयोपकारस्थानपेक्षणात् शिथिलभाव ! अकस्माद् मम मोचनात् निर्लज्ज ! प्रतिपन्नत्यागात् | रूक्ष ! स्नेहकार्याकरणात् अकरुण ! हे जिनरक्षित मम हृदयरक्षक !-वियोगदुःखेन शतधास्फुटतो हृदयस्य त्रायक पुनर्मम ॥१६७॥ खीकरणत इत्यर्थः इति चतुर्थ, 'नहु' नैव युज्यसे-अर्हसि एककामनाथामवान्धवां तव चलनोपपातकारिकां-पादसेवाविधायिनीमुज्झितुमधन्यामिति, इह च समानार्थानेकशब्दोपादानेऽपि न पुनरुक्तदोपः सम्भ्रमाभिहितखात्, यदाह-"वक्ता हर्षभ For Personal & Private Use Only Page #337 -------------------------------------------------------------------------- ________________ | यादिभिराक्षिप्तमनाः स्तुवंस्तथा निन्दन् । यत्पदमसकृद् ब्रूयात् तत्पुनरुक्तं न दोषाय॥१॥ इति अर्ध, हे गुणसंकर!-गुणसमुदायरूप! हं इति अकारलोपदर्शनादहमिति दृश्यं खया विहीना न समर्था जीवितुं क्षणमपीति पञ्चमं । तथा 'इमस्स उत्ति अस्य पुनः अनेके ये झषा-मत्स्या मकरा-ग्राहाः विविधश्वापदाच-जलचरक्षुद्रसत्त्वरूपास्तेषां यानि शतानि तेषामाकुलगृहं आकीर्णगेहं ||| | झषादीनां वा सदा-नित्यं कुलगृहमिव कुलगृहं यः स तथा तस्येत्यर्द्ध, रत्नाकरस्य-समुद्रस्य मध्ये आत्मानं 'वहेमि'त्ति हन्मि तव-भवतः पुरतः-अग्रतः तथा एहि निवर्त्तख 'जइसित्ति यदि भवसि कुपितः क्षमस्वैकापराधं त्वं मे इति षष्ठं । 'तुन्झ यत्ति तव च विगतघनं विमलं च यच्छशिमण्डलं तस्येवाकारो यस्य श्रिया च सह यद्वर्त्तते तत्तथा, पाठान्तरेण विगतघनविमल-16 शशिमण्डलेनोपमा यस्य सश्रीकं च यत्तत्तथा, शारदं-शरत्कालसम्भवं यन्नवं-प्रत्यग्रं कमलं च-सूर्यबोध्यं कुमुदं च-चन्द्र-18 बोध्यं कुवलयं च-नीलोत्पलं तेषां यो दलनिकरः-दलवृन्दं तत्सदृशे नितरां भात इति-निभे च नयने यत्र तत्तथा, पाठा-1 न्तरेण शारदनवकमलकुमुदे च ते विमुकुले च ते विकसिते शेषं तथैव, वदनं-मुखं प्रतीति वाक्यशेषः, पिपासागतायाःमुखदर्शनजलपानेच्छया आयातायाः तां वा गतायाः-प्राप्तायाः कस्याः?-मे-मम श्रद्धा-अभिलाषः किं कर्तुं ?-प्रेक्षितुं-अवलो-15 कयितुं जे इति पादपूरणे निपातः अवलोकय ता इति-ततस्तावदिति वा इत:-अस्यां दिशि मां नाथ जा इति-येन याव-15 दिति वा ते तव प्रेक्षे वदनकमलमिति रूपकं ॥ ७ ॥ एवं सप्रणयानि-सस्नेहानीव सरलानि-सुखावगम्याभिधेयानि मधुराणि|| च-भाषया कोमलानि यानि तानि तथा, तथा करुणानि-करुणोत्पादकखात् वचनानि जल्पन्ती सा पापा क्रियया मार्गतः-15 पृष्ठतः समन्वेति-समनुगच्छति पापहृदयेति ॥८॥ ततोऽसौ जिनरक्षितश्चलमना:-अभ्युपगमाचलितचेताः 'अवयक्खईत्ति For Personal & Private Use Only dain Education International Page #338 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥१६॥ सम्बन्धः, किंभूतः१-सञ्जातद्विगुणरागः पूर्वकालापेक्षया, कस्यां ?-रत्नद्वीपदेवतायां, केन कैश्चेत्याह-तेन च-पूर्वोक्तेन भूषण- ९ माकरवेण कर्णसुखो मनोहरश्च यस्तेन तैश्च पूर्ववर्णितैः सप्रणयसरलमधुरभणितैः, तथा तस्या देवतायाः सुन्दरं यत्स्तनजघनवदन- न्दीज्ञाते करचरणनयनानां लावण्यं-स्पृहणीयसं तच्च रूपं च-शरीरसुन्दरखं च यौवनं च-तारुण्यं तेषां या श्री:-सम्पत् सा तथा तां जिनपालि. |च दिव्यां-देवसम्बन्धिनी सरनिति सम्बन्धः, तथा सरभसानि-सहर्षाणि यान्युपगृहितानि-आलिङ्गितानि तानि तथा विब्बो तजिनरयकाः' स्त्रीचेष्टाविशेषाः विलसितानि च-नेत्रविकारलक्षणानि च तानि तथा, विहसितानि च-अर्द्धहसितादीनि सकटाक्षा: | क्षितवृत्तं सापाङ्गदर्शनाः दृष्टयो-विलोकितानि निःश्वसितानि च-कामक्रीडायाः समुद्भवानि मलितानि च-पुरुषाभिलपणीययो सू.८५-८८ पिदङ्गमर्दनानि च पाठान्तरेण मणितानि च-रतकूजितानि उपललितानि च-क्रीडितविशेषरूंपाणि पाठान्तरेण ललितानि-ईप्सितानि क्रीडितानि वा स्थितानि च-स्वभवनेषु उत्सङ्गासनादिपु वा अवस्थानानि गमनानि च-हंसगत्या चक्रमणानि प्रणयखेदितानि च-प्रणयरोषणानि प्रसादितानि च-कोपप्रसादनानीति द्वन्द्वस्तानि च सरन्-चिन्तयन् रागमोहितमतिः अवश आत्मन इति गम्यते, कर्मवशं-कर्मणः पारतव्यं गतो यः स तथा पाठान्तरे कर्मवशात् वेगेन मोहस्य नडितो-विडम्बितो यः स कर्म-18 वशवेगनडितः, 'अवइक्खइ'त्ति अवेक्षते-निरीक्षते स्म मार्गतः-पृष्ठतोऽवलोकयति तामागच्छन्तीमित्यर्थः, 'सविलियंति ॥१६॥ सबीडं, सलज्जमित्यर्थः। 'मच्चुगलस्थल्लणोल्लियमईति मृत्युना-यमराक्षसेन 'गलत्थल्ला' हस्तेन गलग्रहणरूपा तया नोदिता-स्वदेशगमनवैमुख्येन यमपुरीगमनाभिमुखीकृता मतिर्यस्य स तथा तं अवेक्खमाणं तथैव यक्षस्तु शैलको शाखा शनैः २ 'उविहइ'त्ति उद्विजहाति-ऊ, क्षिपति, 'तहेव सणियं' इत्येतत् पदद्वयं वाचनान्तरे नोपलभ्यते निजकपृष्ठात् For Personal & Private Use Only Page #339 -------------------------------------------------------------------------- ________________ प्रार्थित एव यद्यय अत्रार्थे 'छलिपश्चाद्भागमनवानि शरीरावयवविशेषात् 'विगयसत्थं ति विगतस्वास्थ्यं पाठान्तरे विगतश्रद्धो यक्षः शैलक इति, 'ओवयंतंति अवपतन्तं 'सरसबहियस्स'त्ति सरसं-अभिमानरसोपेतं वधितो-हतो यः स तथा तस्य 'अंगमंगाईति शरीरावयवान् 'उक्खित्तबलिं'ति उत्क्षिप्तः-ऊर्द्ध आकाशे क्षिप्तो न भूमिपट्टादिषु निवेशितो यो बलिः-देवतानामुपहारः स तथा तं चतुर्दिशं करोति, सा देवता | 'पंजलि'त्ति प्रकृताञ्जलिः प्रकृष्टतोषवती 'एवमेवेत्यादि निगमनं 'आसाय'ति प्राप्तानाश्रयति भजते-अप्राप्तान् प्राथेयतेऋद्धिमन्तं याचते स्पृहयति-अप्रार्थित एव यद्ययं श्रीमान् भोगान् मे ददाति तदा साधु भवति इत्येवंरूपां स्पृहां करोति अभिलषति-दृष्टादृष्टेषु शब्दादिषु भोगेच्छां करोतीत्यर्थः, अत्रार्थे 'छलि गाहा-छलितो-व्यंसितोऽनथे प्राप्तः 'अवकासन' पश्चाद्भागमवलोकयन् जिनरक्षित इति प्रस्तुतमेव 'निरवयक्खो' निरवकासः पश्चाद्भागमनवेक्षमाणस्तन्निस्स्पृह इत्यर्थों गतःखस्थान प्राप्तोऽविघ्नेन-अन्तरायाभावेन जिनपालित इति वक्ष्यमाणं, एष दृष्टान्तानुवादो, दाष्टोन्तिकस्वेवं-यस्मादेवं तस्मात् 'प्रवचनसारे' चारित्रे लब्धे सतीति गम्यते 'निरवकावण' परित्यक्तभोगान् प्रति निरपेक्षेण-अनभिलाषवता भवितव्यमिति, 'भोगे' गाहा चारित्रं प्रतिपद्यापि भोगानवकाअन्तः पतन्ति संसारसागरे घोरे जिनरक्षितवत् , इतरे तु तरन्ति ज़िनपालितवत् समुद्रमिति ॥२॥ शेषं मूत्रसिद्धं । इह विशेषोपनयमेवं वर्णयन्ति व्याख्यातार:-"जह रयणदीवदेवी तह एत्थं अविरई महापावा।। जह लाहत्थी वणिया तह सुहकामा इहं जीवा ॥१॥जह तेहिं भीएहिं दिट्ठो आघायमंडले पुरिसो । संसारदुक्खभीया पासंति | तहेव धम्मकहं ॥२॥जह तेण तेसि कहिया देवी दुक्खाण कारणं घोरं । तत्तो चिय नित्थारो सेलगजक्खाओ नन्नत्तो ॥३॥ १ यथा रत्नदीपदेवी तथात्राविरतिर्महापापा । यथा लाभार्थिनी वणिजौ तथा सुखकामा इह जीवाः ॥१॥ यथा ताभ्यां भीताभ्यां दृष्ट आघातमण्डले पुरुषः ।। संसारदुःखभीताः पश्यन्ति तथैव धर्मकथकं ॥ २॥ यथा तेन ताभ्यां कथिता दुःखानां घोरं कारणं देवी । तत एव शेलकयक्षात् निस्तारो नान्यस्मात् ॥३॥ पक्षण परित्यक्तभोगान्तानुवादो, दातानस्पृह इत्यर्थ Jain Educati o nal For Personal & Private Use Only Page #340 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. तह धम्मकही भवाण साहए दिट्ठअविरइसहायो । सयलदुहहेउभूओ विसया विरयंति जीवाणं ॥ ४॥ सत्ताणं दहत्ताण सरणं चरणं जिणिंदपबत्तं । आणंदरूवनिहाणसाहणं तहय देसेइ ॥५ ॥ जह तेसि तरियबो रुद्दसमुद्दो तहेव संसारो। जह तेसि सगिहगमणं निवाणगमो तहा एत्थं ॥६॥ जह सेलगपिट्ठाओ भट्ठो देवीइ मोहियमईओ । सावयसहस्सपउरंमि। सायरे पाविओ निहणं ॥ ७ ॥ तह अविरईइ नडिओ चरणचुओ दुक्खसावयाइण्णे । निवडइ अपारसंसारसायरे दारुणसरूवे ॥ ८॥ जह देवीए अक्खोहो पत्तो सट्ठाण जीवियसुहाई । तह चरणडिओ साहू अक्खोहो जाइ निवाणं ॥९॥ नवमज्ञाताध्ययनविवरणं समाप्तमिति ॥ ९ माक|न्दीज्ञाते जिनपालितजिनर| क्षितवृत्तं सू.८५-८४ ॥१६९॥ १ तथा धर्मकथको भव्येभ्यः कथयेत् दृष्टमविरतिखभावम् । सकलदुःखहेतुभूतं विषयेभ्यो विरमयन्ति जीवान् ॥ ४ ॥ सत्त्वाना दुःखार्तानां शरणं चरणं जिनेन्द्र-1 प्रज्ञप्तं । आनन्दरूपनिर्वाणसाधनं तथैव दर्शयति ॥ ५॥ यथा ताभ्यां तरणीयो रुद्रः समुद्रस्तथैव संसारः । यथा तयोः खगृहगमनं निर्वाणगमनं तथाऽत्र ॥६॥ यथा शैलकपृष्ठात् भ्रष्टो देवीमोहितमतिकः । श्वापदसहस्रप्रचुरे सागरे प्राप्तो निधनम् ॥ ७॥ तथाऽविरल्या नटितश्चरणच्युतो दुःखश्वापदाकीण । निपतत्यपारस| सारसागरे दारुणखरूपे ॥ ८॥ यथा देव्याऽक्षोभः प्राप्तः खस्थानं जीवितसुखानि च। तथा चरणस्थितः साधुरक्षोभो याति निर्वाणम् ॥७॥ ॥१६॥ dain Education International For Personal & Private Use Only www.janelibrary.org Page #341 -------------------------------------------------------------------------- ________________ अथ दशमज्ञातविवरणम् । तुं अथ दशमं वित्रियते, तस्य चायं पूर्वेण सह सम्बन्धः-अनन्तराध्ययनेऽविरतिवशवय॑वशवर्तिनोरनर्थेतरावुक्ती, इह गुणहानिवृद्धिलक्षणावनार्थी प्रमाद्यप्रमादिनोरभिधीयेते इत्येवंसम्बद्धमिदम् जति णं भंते ! समणेणं० णवमस्स णायज्झयणस्स अयमढे पण्णत्ते दसमस्स के अ४०?, एवं खलु जंबू! तेणं कालेणं २ रायगिहे नगरे सामी समोसढे गोयमसामी एवं वदासी-कहण्णं भंते ! जीवा वटुंति वा हायन्ति वा १, गो० ! से जहा नामए बहुलपक्खस्स पाडिवयाचंदे पुण्णिमाचंदं पणिहाय हीणो वण्णेणं हीणे सोम्मयाए हीणे निद्धयाए हीणे कंतीए एवं दित्तीए जुत्तीए छायाए पभाए ओयाए लेस्साए मंडलेणं तयाणंतरं च णं बीयाचंदे पाडिवयं चंदं पणिहाय हीणतराए वण्णेणं जाव मंडलेणं तयाणंतरं च णं ततिआचंदे बितियाचंदं पणिहाय हीणतराएवण्णेणं जाव मंडलेणं, एवं खलु एएणं कमेणं परिहायमाणे २ जाव अमावस्साचंदे चाउद्दसिचंदं पणिहाय नहे वण्णेणं जाव नहे मंडलेणं, एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा जाव पवइए समाणे हीणे खंतीए एवं मुत्तीए गुत्तीए अजवेणं महवेणं लाघवेणं सच्चेणं तवेणं चियाए अकिंचणयाए बंभचेरवासेणं, तयाणंतरं च णं हीणे हीणतराए खंतीए जाव हीणतराए बंभचेरवासेणं, एवं खलु एएणं कमेणं परिहायमाणे २ णढे खंतीए For Personal & Private Use Only Page #342 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म जाव णडे बंभचेरवासेणं, से जहा वा सुक्कपक्खस्स पाडिवयाचंदे अमावासाए चंदं पणिहाय अहिए १०चन्द्रकथाङ्गम्. वण्णेणं जाव अहिए मंडलेणं तयाणंतरं च णं बिइयाचंदे पडिवयाचंदं पणिहाय अहिययराए वण्णेणं ज्ञाता० जाव अहियतराए मंडलेणं एवं खलु एएणं कमेणं परिवुड्डेमाणे २ जाव पुण्णिमाचंदे चाउद्दसिं चंदं क्षान्त्या॥१७०॥ पणिहाय पडिपुण्णं वण्णेणं जाव पडिपुण्णे मंडलेणं, एवामेव समणाउसो! जाव पवतिए समाणे अहिए दिवृद्धिखंतीए जाव बंभचेरवासेणं, तयाणंतरं च णं अहिययराए खंतीए जाव बंभचेरवासेणं, एवं खलु हानिभ्यां जीवगुणएएणं कमेणं परिवड्डेमाणे २ जाव पडिपुन्ने बंभचेरवासेणं, एवं खलु जीवा वटुंति वा हायंति वा, एवं । वृद्धिहानी खलु जंबू! समणेणं भगवता महावीरेणं दसमस्स णायज्झयणस्स अयमढे पण्णत्तेत्तिबेमि ॥ (सूत्रं ८९) स. ८९ दसमं णायज्झयणं समत्तं ॥१०॥ सर्व सुगमम् , नवरं जीवानां द्रव्यतोऽनन्तत्वेन प्रदेशतश्च प्रत्येकमसङ्ख्यातप्रदेशलेनावस्थितपरिमाणखात् वर्द्धन्ते गुणैः हीयन्ते च तैरेव । अनन्तरनिर्देशखेन हानिमेव तावदाह-से जहे'त्यादि, 'पणिहाए'त्ति प्रणिधायापेक्ष्य 'वर्णेन' शुक्लतालसाक्षणेन 'सौम्यतया' सुखदर्शनीयतया 'स्निग्धतया' अरूक्षतया 'कान्त्या' कमनीयतया 'दीया' दीपनेन वस्तुप्रकाशनेने-18॥१७॥ सत्यर्थः 'जुत्तीय'त्ति युक्त्या आकाशसंयोगेन, खण्डेन हि मण्डलेनाल्पतरमाकाशं युज्यते न पुनर्यावत्सम्पूर्णेन, 'छायया जलादौ प्रतिबिम्बलक्षणया शोभया वा 'प्रभया' उद्गमनसमये यद् द्युतिस्फुरणं तया 'ओयाए'त्ति ओजसा दाहापनय For Personal & Private Use Only WWW.jalnelibrary.org Page #343 -------------------------------------------------------------------------- ________________ नादिस्खकार्यकरणशक्क्या 'लेश्यया' किरणरूपया 'मण्डलेन' वृत्ततया, क्षान्त्यादिगुणहानिश्च कुशीलसंसर्गात सद्गुरूणामपर्युपासनात् प्रतिदिनं प्रमादपदासेवनात् तथाविधचारित्रावरणकर्मोदयाच्च भवतीति, गुणवृद्धिस्वेतद्विपर्ययादिति, एवं च हीयमानानां जीवानां न वाञ्छितस्य निर्वाणसुखस्यावाप्तिरित्यनर्थः, आह च-'चंदोब कालपक्खे परिहाई पए पए पमायपरो।। |तह उग्घरविग्घरनिरंगणोवि न य इच्छियं लहइ ॥१॥"त्ति [चन्द्र इव कृष्णपक्षे परिहीयते पदे पदे प्रमादपरः। तथा उद्हविगृहनिरञ्जनोऽपि द्रव्यतो नेप्सितं लभते ॥१॥] गुणैर्वर्द्धमानानां तु वाञ्छितार्थावाप्तेरर्थ इति, विशेषयोजना पुनरेवम् "जह चंदो तह साहू राहुवरोहो जहा तह पमाओ । वण्णाई गुणगणो जह तहा खमाई समणधम्मो ॥१॥ पुण्णोवि पइदिणं| ISजह हायंतो सवहा ससी नस्से । तह पुण्णचरित्तोऽविहु कुसीलसंसग्गिमाईहिं ॥ २॥ जणियपमाओ साहू हायंतो पइदिणं| खमाईहिं । जायइ नढचरित्तो तत्तो दुक्खाई पावेइ ॥ ३॥ तथा-'हीणगुणोविहु होउं सुहगुरुजोगाइजणियसंवेगो । पुण्णस-11 रूवो जायइ विवड्डमाणो ससहरोव ॥ ४ ॥ [ यथा चन्द्रस्तथाः साधुः राहूपरोधो यथा तथा प्रमादः । वर्णादिर्गुणगणो यथा |तथा क्षमादिः श्रमणधर्मः॥१॥ पूर्णोऽपि प्रतिदिनं यथा हीयमानः सर्वथा नश्यति शशी। तथा पूर्णचारित्रोऽपि कुशीलसं-% &सर्गादिभिः ॥२॥ जातप्रमादः साधुः प्रतिदिन हीयमानः क्षमादिभिः। जायते नष्टचारित्रः ततो दुःखानि प्राप्नोति ॥३॥ हीनगुणोऽपि भूखा शुभगुरुयोगादिजनितसंवेगः । पूर्णस्वरूपो जायते विवर्धमानः शशधर इव ॥४॥] दशमज्ञातविवरण |समाप्तमिति ॥ For Personal & Private Use Only Page #344 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. एकादशज्ञातविवरणम् । ॥१७॥ अथैकादशमं वित्रियते-अस्य पूर्वेण सहायं सम्बन्धः-पूर्वत्र च प्रमाद्यप्रमादिनोर्गुणहानिवृद्धिलक्षणावनायुक्तौ, इह तु |मार्गाराधनविराधनाभ्यां तावुच्यते इतिसम्बद्धमिदम् जति णं भंते ! दसमस्स नायज्झणस्स अयमढे एक्कारसमस्स के अटे०१, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे गोयमे एवं वदासी-कह णं भंते ! जीवा आराहगा वा विराहगा वा भवंति ?, गो०! से जहा णामए एगंसि समुद्दकूलंसि दावद्दवा नाम रुक्खा पण्णत्ता किण्हा जाव निउरुंबभूया पत्तिया पुफिया फलिया हरियगरेरिजमाणा सिरीए अतीव उवसोभेमाणा २ चिट्ठति, जया णं दीविच्चगा ईसिं पुरेवाया पच्छावाया मंदावाया महावाया वायंति तदाणं बहवे दावद्दया रुक्खा पत्तिया जाव चिट्ठति अप्पेगतिया दावद्दवा रुक्खा जुन्ना झोडा परिसडियपंडुपत्तपुप्फफला सुक्करुक्खओ विव मिलायमाणा २ चिटुंति, एवामेव समणाउसो! जे अम्हं निग्गंथो वा निग्गंधी वा जाव पञ्चतिते समाणे बहणं समणाणं ४ सम्म सहति जाव अहियासेति बहूणं अण्णउत्थियाणं बहणं गिहत्थाणं नो सम्मं सहति जाव नो अहियासेति एस णं मए पुरिसे देसविराहए पण्णत्ते समणाउसो!। जया णं सामुद्दगा ईसिं पुरेवाया पच्छा aeeeeeeeeeeeeeeeeeeeeeroen ११दावद्रवज्ञाताध्य. स्वपरोभयानुभयो|क्तिसहने देशविराधनाराधनसाराधनविराधनाः ॥१७॥ dain Education International For Personal & Private Use Only Page #345 -------------------------------------------------------------------------- ________________ वाया मंदावाया महावाता वायति तदा णं बहवे दावद्दवा रुक्खा जुण्णा झोडा जाव मिलायमाणा २ चिट्ठति, अप्पेगइया दावदवा रुक्खा पत्तिया पुफिया जाव उवसोभेमाणा २ चिट्ठति, एवामेवसमणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा पवतिए समाणे बहणं अण्णउत्थियाणं बहणं गिहत्थाणं सम्मं सहति बहणं समणाणं ४ नो सम्मं सहति एस णं मए पुरिसे देसाराहए पन्नत्ते समणाउसो।। जया णं नो दीविचगा णोसामुद्दगा ईसिं पुरेवाया पच्छावाया जाव महावाया तते णं सवे दावद्दवा रुक्खा जुण्णा झोडा० एवामेव समणाउसो! जाव पवतिए समाणे बहणं समणाणं २ बहूणं अन्नउत्थियगिहत्थाणं नो सम्मं सहति एस णं मए पुरिसे सबविराहए पण्णत्ते समणाउसो!, जया णं दीविच्चगावि सामुद्दगावि इसिं पुरेवाया पच्छावाया जाव वायंति तदा णं सच्चे दावद्दवा रुक्खा पत्तिया जाव चिटुंति, एवामेव समणाउसो! जे अम्हं पचतिए समाणे बहूणं समणाणं बहूणं अन्नउत्थियनिहत्थाणं सम्मं सहति एस णं मए पुरिसे सबाराहए पं० !, एवं खलु गो० ! जीवा आराहगा वा विराहगा वा भवंति, एवं खलु जंबू! समणेणं भगवया एक्कारसमस्स अयमढे पण्णत्तेत्तिबेमि ॥ (सूत्रं-१०) एक्कारसमं नायज्ज्ञयणं समत्तं ॥ सर्व सुगम, नवरं आराधका ज्ञानादिमोक्षमार्गस्य विराधका अपि तस्यैव 'जया ण'मित्यादि 'दीविच्चगा' द्वैप्या द्वीपसम्भवा ईषत् पुरोवाता:-मनाक्-सस्नेहवाता इत्यर्थः, पूर्वदिक्सम्बन्धिनो वा, पथ्या वाता-वनस्पतीनां सामान्येन हिता dain Education International For Personal & Private Use Only Page #346 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म - कथाङ्गम्. ॥ १७२ ॥ वायवः पश्चाद्वाता वा मन्दाः - शनैः सञ्चारिणः महावाता:- उदंडवाता वान्ति तदा 'अप्पेगइय'त्ति अप्येके केचनापि स्तोका इत्यर्थः, 'जुण्ण'त्ति जीर्णा इव जीर्णाः, झोड:- पत्रादिशाटनं, तद्योगात्तेऽपि झोडा:, अत एव परिशटितानि कानिचिच्च पाण्डूनि पत्राणि पुष्पफलानि च येषां ते तथा शुष्कवृक्षक इव म्लायन्तस्तिष्ठन्ति इत्येष दृष्टान्तो, योजना त्वस्यैवं 'एवामेवेत्यादि, 'अण्णउत्थियाणं' ति अन्ययूथिकानां - तीर्थान्तरीयाणां कापिलादीनामित्यर्थः, दुर्वचनादीनुपसर्गान् नो सम्यक् सहते इति, 'एस णं' ति य एवंभूतः एष पुरुषो देशविराधको ज्ञानादिमोक्षमार्गस्य, इयमत्र विकल्पचतुष्टयेऽपि भावना - यथा दावद्रव्यवृक्षसमूहः स्वभावतो द्वीपवायुभिः बहुतरदेशैः स्वसम्पदः समृद्धिमनुभवति देशेन चासमृद्धि १ समुद्रवायुभिश्व देशैरसमृद्धिं देशेन च समृद्धि २ मुभयेषां च वायूनामभावे समृद्ध्यभाव ३ मुभयसद्भावे च सर्वतः समृद्धि ४ मेवं क्रमेण साधुः कुतीथिंक गृहस्थानां दुर्वचनादीन्यसहमान: क्षान्तिप्रधानस्य ज्ञानादिमोक्षमार्गस्य देशतो विराधनां करोति, श्रमणादीनां बहुमानविषयाणां दुर्वचनादिक्षमणेन बहुतरदेशानामाराधनात् १ श्रमणादिदुर्वचनानां सहने कुतीर्थिकादीनां सहने देशानां विराधनेन | देशत एवाराधनां करोति २ उभयेषामसहमानो विराधनायां सर्वथा तस्य वर्त्तते ३ सहमानश्च सर्वथाऽऽराधनायामिति ४, इह पुनर्विशेषयोजनामेवं वर्णयन्ति - "जैह दावद्दवतस्वणमेवं साहू जहेव दीविच्चा । वाया तह समणाइयसपक्खवयणाई दुसहाई ॥ १ ॥ जह सामुद्दयवाया तहऽण्णतित्था इकडुयवयणाई । कुसुमाइसंपया जह सिवमग्गाराहणा तह उ ॥ २ ॥ जह कुसुमाइविणासो १ यथा दावद्रवतरुवनमेवं साधवः यथैव द्वीपगाः । वातास्तथा श्रमणादिकसपक्षवचनानि दुःसहानि ॥ १ ॥ यथा समुद्रवातास्तथाऽन्यतीर्थिकादिकटुकवचनानि । कुसुमादिसंपत् यथा शिवमार्गाराधना तथैव ॥ २ ॥ यथा कुसुमादिविनाशः । For Personal & Private Use Only ११दावद्र विज्ञाताध्य. स्वपरोभ यानुभयो किसने देशविरा धनाराध सर्वारा धनविरा धनाः सू. ९० ॥ १७२ ॥ Page #347 -------------------------------------------------------------------------- ________________ सिवमग्गविराहणा तहा नेया। जह दीववाउजोगे बहु इड्डी ईसि य अणिड्डी ॥३॥ तह साहम्मियवयणाण सहमाणाराहणा भवे बहुया । इयराणमसहणे पुण सिवमग्गविराहणा थोवा ॥ ४॥ जह जलहि वाउजोगे थेविड्डी बहुयरा यऽणिड्डी य ।। तह परपक्खक्खमणे आराहणमीसि बहुययरं ॥५॥जह उभयवाउविरहे सवा तरुसंपया विणदृत्ति । अनिमित्तोभयमच्छररूवे | S| विराहणा तह य ॥६॥जह उभयवाउजोगे सबसमिड्डी वणस्स संजाया । तह उभयवयणसहणे सिवमग्गाराहणा वुत्ता ॥७॥ ता पुन्नसमणधम्माराहणचित्तो सया महासत्तो । सवेणवि कीरंतं सहेज सबंपि पडिकूलं ॥८॥” इति ॥ एकादशज्ञातविवरणं समाप्तं ॥ ११॥ १ शिवमार्गविराधना तथा ज्ञेया । यथा द्वीपवायुयोगे बहुः ऋद्धिरीषच्चानृद्धिः ॥ ३ ॥ तथा साधर्मिकवचनानां सहमानानामाराधना भवेद्बहुका । इतरेषामसहने पुनः शिवमार्गविराधना तोका ॥ ४ ॥ यथा जलधिवायुयोगे तोकदिबहुकतराऽनर्द्धिव । तथा परपक्षक्षमणे आराधनेषत् बहुकतरा (विराधना) ॥५॥ Sयधोभयवायुविरहे सर्वा तरुसंपत् विनष्टेति । अनिमित्तोभयमत्सररूपेह विराधना तथा च ॥ ६ ॥ यथोभयवायुयोगे सर्वा समृद्धिर्वनस्य संजाता । तथोभयवचन-18|| सहने शिवमार्गाराधनोक्का ॥ ७ ॥ तत् पूर्णश्रमणधर्माराधनाचित्तः सदा महासत्त्वः । सर्वेणापि क्रियमाणं सहेत सर्वमपि प्रतिकूलं ॥ ८ ॥ Jain due For Personal & Private Use Only jainelibrary.org Page #348 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम. ॥१७॥ बर्बोधः सू. द्वादशज्ञातविवरणम्। १२ उदक ज्ञाते परिअधुना द्वादशं विवियते, अस्य चैवं सम्बन्धः-अनन्तरज्ञाते चारित्रधर्मस्य विराधकबमाराधकलं चोक्तमिह तु चारित्रारा-18 खोदकं सू. धकलं प्रकृतिमलीमसानामपि भव्यानां सद्गुरुपरिकर्मणातो भवतीत्युदकोदाहरणेनाभिधीयते, इत्येवं सम्बद्धमिदम् ९१ सुबु द्धिकृतो जतिणं भंते!समणेणं जाव संपत्तेणं एक्कारसमस्स नायज्झयणस्स अयम बारसमस्स णं नायज्झयणस्स के जितशत्रोअढे पं०१, एवं खलु जंबू! तेणं कालेणं २चंपानाम नयरी पुण्णभद्दे जितसत्तू रायाधारिणी देवी, अदीणसत्तू नामं कुमारे जुवराया यावि होत्था, सुबुद्धी अमच्चे जाव रजधुराचिंतए समणोवासए, तीसे णं चंपाए णयरीए बहिया उत्तरपुरच्छिमेणं एगे परिहोदए यावि होत्था, मेयवसामसरुहिरपूयपडलपोच्चडे मयगकलेवरसंछण्णे अमणुण्णे वण्णेणं जाव फासेणं, से जहा नामए अहिमडेति वा गोमडेति वा जाव मयकुहियविणट्टकिमिणवावण्णदुरभिगंधे किमिजालाउले संसत्ते असुइविगयबीभत्थदरिसणिज्जे, भवेयारूवे सिया?, णो इणढे समढे, एत्तो अणिढ़तराए चेव जाव गंधेणं पण्णत्ते (सूत्रं ९१) तते णं से जितसत्तू ॥१७॥ राया अण्णदा कदाइ बहाए कयवलिकम्मे जाव अप्पमहग्याभरणालंकियसरीरे बहूहिं राईसर जाव सत्यवाहपभितिहिं सद्धिं भोयणवेलाए सुहासणवरगए विपुलं असणं ४ जाव विहरति, जिमितभु Jain Education For Personal & Private Use Only Page #349 -------------------------------------------------------------------------- ________________ तुत्तरायए जाव सुइभूते तंसि विपुलंसि असण ४ जाव जायविम्हए ते बहवे ईसर जाव पभितीए एवं वयासी-अहो णं देवा ! इमे मणुण्णे असण ४ वण्णणं उववेए जाव फासेणं उववेते अस्सायणिज्जे विस्सायणिज्जे पीणणिज्जे दीवणिजे दप्पणिज्जे मयणिज्जे बिहणिजे सविंदियगायपल्हायणिजे, तते णं ते बहवे ईसर जाव पभियओ जितसत्तुं एवं व०-तहेव णं सामी! जण्णं तुम्भे वदह अहो णं इमे मणुण्णे असणं ४ वण्णेणं उववेए जाव पल्हायणिज्जे, तते णं जितसत्तू सुबुद्धिं अमचं एवं व०-अहो णं सुबुद्धी! इमे मणुण्णे असणं ४ जाव पल्हायणिज्जे, तए णं सुबुद्धी जितसत्तुस्सेयमद्वं नो आढाइ जाव तुसिणीए संचिट्ठति, तते णं जितसत्तुणा सुबुद्धी दोचंपि तचंपि एवं वुत्ते समाणे जितसत्तुं रायं एवं वदासी-नो खलु सामी! अहं एयंसि मणुण्णंसि असण ४ केइ विम्हए, एवं खलु सामी! सुब्भिसहावि पुग्गला दुन्भिसद्दत्ताए परिणमंति दुन्भिसद्दावि पोग्गला सुन्भिसद्दत्ताए परिणमंति, सुरूवावि पोग्गला दुरूवत्ताए परिणति दुरूवावि पोग्गला सुरूवत्ताए परिणमंति, सुभिगंधावि पोग्गला दुन्भिगंधत्ताए परिणमंति. दुन्भिगंधावि पोग्गला सुन्भिगंधत्ताए परिणमंति सुरसावि पोग्गला दुरसताए परिणमंति दुरसावि पोग्गला सुरसत्ताए परिणमंति सुहफासावि पोग्गला दुहफासत्ताए परिणमंति दुहफासावि पोग्गला सुहफासत्ताए परिणमंति पओगवीससापरिणयावि य णं सामी ! पोग्गला पण्णत्ता, तते णं से जितसत्तू सुबुद्धिस्स अमच्चस्स एवमातिक्खमाणस्स ४ एयमद्वं नो आढाति नो For Personal & Private Use Only anima.jainelibrary.org Page #350 -------------------------------------------------------------------------- ________________ हाताधर्म थाङ्गम्. ॥१७४॥ |१२ उदकज्ञाते परि. खोदकं सू. ९१ सुबुद्धिकृतो जितशत्रोबोधः सू. Feeeeeeeeeeeeee परियाणई तुसिणीए संचिट्ठइ, तए णं से जितसत्तू अण्णदा कदाई पहाए आसखंधवरगते महया भडचडगरहआसवाहणियाए निजायमाणे तस्स फरिहोदगस्स अदूरसामंतेणं वीतीवयइ । तते णं जितसत्तू तस्स फरिहोदगस्स असुभेणं गंधेणं अभिभूते समाणे सएणं उत्तरिजगेणं आसगं पिहेइ, एगतं अवक्कमति, ते बहवे ईसर जाव पभितिओ एवं वदासी-अहो णं देवाणुप्पिया इमे फरिहोदए ! अमगुण्णे वण्णेणं ४ से जहा नामए अहिमडेति वा जाव अमणामतराए चेव, तए णं ते बहवे राईसरपभिड जाव एवं व०-तहेव णं तं सामी! जणं तुब्भे एवं वयह, अहोणं इमे फरिहोदए अमणुण्णे वण्णेणं ४ से जहा णामए अहिमडे इ वा जाव अमणामतराए चेव, तए णं से जियसत्तू सुबुद्धिं अमचं एवं वदासीअहो णं सुबुद्धी! इमे फरिहोदए अमणुण्णे वण्णेणं से जहा नामए अहिमडेइ वा जाव अमणामतराए चेच, तए णं सुवुद्धी अमच्चे जाव तुसिणीए संचिट्टइ, तए णं से जियसत्तू राया सुबुद्धि अमचं दोचंपि तचंपि एवं व०-अहो णं तं चेव, तए णं से सुबुद्धी अमच्चे जियसत्तुणा रन्ना दोचंपि तचंपि एवं बुत्ते समाणे एवं व०-नो खलु सामी ! अम्हं एयंसि फरिहोदगंसि केइ विम्हए, एवं खलु सामी ! सुब्भिसद्दावि पोग्गला दुब्भिसद्दत्ताए परिणमंति, तं चेव जाव पओगवीससापरिणयावि य णं सामी ! पोग्गला पण्णत्ता, तते णं जितसत्तु सुबुद्धि एवं चेव, मा णं तुम देवाणु० ! अप्पाणं च परं च तदुभयं वा बहूहि य असम्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेण य वुग्गाहेमाणे वुप्पाएमाणे विहराहि, तते णं IS ॥१७४॥ For Personal & Private Use Only Page #351 -------------------------------------------------------------------------- ________________ सुबुद्धिस्स इमेयारूवे अन्भत्थिए ५ समुप्पजित्था-अहो णं जितसत्तू संते तच्चे तहिए अवितहे सन्भूते जिणपण्णत्ते भावे णो उवलभति, तं सेयं खलु मम जितसत्तुस्स रणो संताणं तचागं तहियाणं अवितहाणं सन्भूताणं जिणपण्णत्ताणं भावाणं अभिगमणट्टयाए एयमÉ उवाइणावेत्तए, एवं संपेहेति २ पञ्चतिएहिं पुरिसेहिं सद्धिं अंतरावणाओ नवए घडयपडए पगेण्हति २ संझाकालसमयंसि पविरलमणुस्संसि णिसंतपडिनिसंतंसि जेणेव फरिहोदए तेणेव उवागए २तं फरिहोदगं गेण्हावेति २ नवएसु घडएसु गालावेति २ नवएस घडएसु पक्खिवावेति २ लंछियमुदिते करावेति २ सत्तरत्तं परिवसावेति २ दोचंपि नवएसु घडएसु गालावेति नवएसु घडएसु पक्खिवावेति २ सज्जक्खारं पक्खिवावेइ लंछियमुहिते कारवेति २ सत्तरत्तं परिवसावेति २ तचंपि णवएसु घडएसु जाव संवसावेति एवं खलु एएणं उवाएणं अंतरा गलावेमाणे अंतरा पक्खिवावेमाणे अंतराय विपरिवसावेमाणे २ सत्त २ रातिदिया विपरिवसावेति,तते णं से फरिहोदए सत्तमसत्तयंसि परिणममाणंसि उद्गरयणे जाए यावि होत्था अच्छे पत्थे जच्चे तणुए फलिहवण्णाभे वण्णेणं उववेते ४ आसायणिजे जाव सव्विंदियगायपल्हायणिज्जे, तते णं सुबुद्धी अमचे जेणेव से उद्गरयणे तेणेव उवा० २ करयलंसि आसादेति २ तं उद्गरयणं वण्णणं उववेयं ४ आसायणिज्जे जाव सबिंदियगायपल्हायणिइजं जाणित्ता हहतुढे बहहिं उद्गसंभारणिज्जेहिं संभारेति २ जितसत्तस्स रणो पाणियपरियं सहावेति २ एवं व०-तुमं च णं देवाणु For Personal & Private Use Only Page #352 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥१७५॥ प्पिया! इमं उदगरयणं गेण्हाहि २ जितसत्तुस्स रन्नो भोयणवेलाए उवणेज्जासि, तते णं से पाणियघरिए सुबुद्धियस्स एतमह्र पडिसुणेति २ तं उद्गरयणं गिण्हाति २ जितसत्तुस्स रण्णो भोयणवेलाए उवट्ठवेति, तते णं से जितसत्तू राया तं विपुलं असण ४ आसाएमाणे जाव विहरह, जिमियभत्तत्तराययावि य णं जाव परमसुइभूए तंसि उद्गरयणे जायविम्हए ते बहवे राईसर जाव एवं व०-अहो णं देवाणु ! इमे उदगरयणे अच्छे जाव सबिंदियगायपल्हायणिजे तते णं बहवे राईसर जाव एवं व०तहेव णं सामी ! जणं तुम्भे वदह जाव एवं चेव पल्हायणिजे, तते णं जितसत्तू राया पाणियपरियं सद्दावेति २ एवं व-एस णं तुन्भे देवा! उदगरयणे कओ आसादिते?, तते णं से पाणियघरिए जितसत्तुं एवं वदासी-एस णं सामी ! मए उद्गरयणे सुबुद्धिस्स अंतियाओ आसादिते, तते णं जितसत्तू सुवुद्धिं अमचं सद्दावेति २ एवं व०-अहो णं सुबुद्धी केणं कारणेणं अहं तव अणिढे ५ जेणं तुम मम कल्लाकल्लिं भोयणवेलाए इमं उदगरयणं न उवट्ठवेसि?,तए णं तुमे देवा! उदगरयणे कओ उवलद्धे ?, तते णं सुबुद्धी जितसत्तुं एवं व०-एस णं सामी! से फरिहोदए, तते णं से जितसत्तू सुबुद्धिं एवं व०-केणं कारणेणं सुबुद्धी! एस से फरिहोदए ?, तते णं सुबुद्धी जितसत्तुं एवं व०-एवं खलु सामी ! तुम्हे तया मम एवमातिक्खमाणस्स ४ एतमढें नो सहहह तते णं मम इमेयारूवे अब्भत्थिते ६ अहो णं जितसत्तू संते जाव भावे नो सद्दहति नो पत्तियति नो रोएति तं सेयं खलु ममं जियसत्तुस्स |१२उदकज्ञाते परि खोदक सू. १९१ सुबु द्धिकृतो जितशत्रोबर्बोधः सू. ॥१७॥ For Personal & Private Use Only Page #353 -------------------------------------------------------------------------- ________________ रनो संताणं जाव सन्भूताणं जिणपन्नत्ताणं भावाणं अभिगमणट्टयाए एतमढे उवाइणावेत्तए, एवं संपेहेमि २ तं चेव जाव पाणियपरियं सद्दावेमि २ एवं वदामि-तुमं णं देवाणु०! उदगरतणं जितसत्तुस्स रन्नो भोयणवेलाए उवणेहि, तं एएणं कारणेणं सामी ! एस से फरिहोदए । तते णं जितसत्तू राया सुबुद्धिस्स अमच्चस्स एवमातिक्खमाणस्स ४ एतमढे नो सद्दहति ३ असद्दहमाणे ३ अभितरवाणिजे पुरिसे सद्दावेति २ एवं वदासी-गच्छह णं तुम्भे देवाणुप्पिया! अंतरावणाओ नवघडए पडए य गेण्हह जाव उदगसंहारणिज्जेहिं दवेहिं संभारेह तेऽवि तहेव संभारेंति २ जितसत्तुस्स उवणेति, तते णं जितसत्तू राया तं उदगरयणं करयलंसि आसाएति आसातणिज्जं जाव सविंदियगायपल्हायणिजं जाणित्ता सुबुद्धिं अमचं सहावेति २ एवं व०-सुबुद्धी! एए णं तुमे संता तच्चा जाव सन्भूया भावा कतो उवलद्धा?, तते णं सुबुद्धी जितसत्तुं एवं वदासी-एए णं सामी ! मए संता जाव भावा जिणवयणातो उवलद्धा, तते णं जितसत्तू सुबुद्धि एवं व०-तं इच्छामि णं देवाणु० ! तव अंतिए जिणवयणं निसामेत्तए, तते णं सुबुद्धी जितसत्तुस्स विचित्तं केवलिपन्नत्तं चाउज्जामं धम्म परिकहेइ, तमाइक्खत्ति जहा जीवा बझंति जाव पंच अणुव्वयाति, तते णं जितसत्तू सुबुद्धिस्स अंतिए धम्मं सोचा णिसम्म हट्ट. सुबुद्धिं अमचं एवं व०-सद्दहामि णं देवाणुप्पिया! निग्गंथं पावयणं ३ जाव से जहेयं तुन्भे वयह, तं इच्छामि णं तव अंतिए पंचाणुवइयं सत्तसिक्खावइयं जाव उवसंपज्जित्ताणं विहरित्तए, अहासुहं देवा! मा पडि For Personal & Private Use Only Jan Educon International Page #354 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥१७६॥ |१२उदकज्ञाते परिखोदकं सू, | ९१ सुबुद्धिकृतो जितशत्रोबर्बोधः सू. बंधं०, तए णं से जियसत्तू सुवुद्धिस्स अमच्चस्स अंतिए पंचाणुव्वइयं जाव दुवालसविहं सावयधम्म पडिवज्जइ, तते णं जितसत्तू समणोवासए अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरति । तेणं कालेणं २थेरागमणं जियसत्तू राया सुबुद्धी य निग्गच्छति, सुबुद्धी धम्मं सोचा जं णवरं जियसत्तुं आपुच्छामि जाव पश्चयामि, अहासुहं देवा!,ततेणं सुबुद्धी जेणेव जितसत्तू तेणेव उवा०२ एवं व०-एवं खलु सामी! मए थेराणं अंतिए धम्मे निसन्ते सेविय धम्मे इच्छियपडिच्छिए ३, तए णं अहं सामी! संसारभउविग्गे भीए जाव इच्छामि णं तुम्भेहिं अन्भणुन्नाए स० जाव पवइत्तए, तते णं जितसत्तू सुबुद्धिं एवं व०-अच्छासु ताव देवाणु०! कतिवयातिं वासाइं उरालातिं जाव भुंजमाणा ततो पच्छा एगयओ थेराणं अंतिए मुंडे भवित्ता जाव पवइस्सामो, तते णं सुवुद्धी जितसत्तुस्स एयमé पडिसुणेति, तते णं तस्स जितसत्तुस्स सुबुद्धीणा सद्धिं विपुलाई माणुस्स० पचणुब्भवमाणस्स दुवालस वासाइं वीतिकंताई तेणं कालेणं २ थेरागमणं तते णं जितसत्तू धम्मं सोचा एवं जं नवरं देवा० ! सुबुद्धि आमंतेमि जेट्टपुत्तं रज्जे ठवेमि, तए णं तुम्भं जाव पचयामि, अहासुहं, तते णं जितसत्तू जेणेव सए गिहे तेणेव उवा०२ सुबुद्धिं सद्दावेति २ एवं वयासी-एवं खलु मए थेराणं जाव पवजामि, तुमं णं किं करेसि ?, तते णं सुबुद्धी जितसत्तुं एवं व०-जाव के. अन्ने आहारे वा जाव पबयामि, तं जति णं देवा० जाव पचयह गच्छह णं देवाणु०! जेट्टपुत्तं च कुटुंबे ठावेहि २सीयं दुरुहित्ताणं ममं अंतिए सीया ॥१७६॥ dain Education International For Personal & Private Use Only Page #355 -------------------------------------------------------------------------- ________________ जाव पाउन्भवेति, तते णं सुबुद्धीए सीया जाव पाउन्भवइ, तते णं जितसत्तू कोडुंबियपुरिसे सद्दावेति २ एवं व०-गच्छह णं तुम्भे देवा!अदीणसत्तुस्स कुमारस्स रायाभिसेयं उवट्ठवेह जाव अभिसिंचंति जाव. पवतिए। तते णं जितसत्तू एक्कारस अंगाई अहिजति बहूणि वासाणि परियाओ मासियाए सिद्धे, तते णं सुबुद्धी एक्कारस अंगाई अ० बहणि वासाणि जाव सिद्धे । एवं खलु जंबू! समणेणं भगवया महावीरेणं बारसमस्स अयमढे पण्णत्तेत्तिबेमि (सूत्रं ९२)॥१२॥ बारसमं नाअज्झयणं समत्तं ॥ सर्व सुगम नवरं 'फरिहोदए'त्ति परिखायाः-खातवलयस्योदकं परिखोदकं, चापीति समुच्चये, ततश्चंपादिकोऽर्थोऽभूद् ॥ एवं परिखोदकं चाभूदित्येवं, चः समुच्चये इति, 'मेये'त्यादि, अत्र मेदाप्रभृतीनां पटलेन-समूहेन 'पोचडं' विलीनं मृतकानां यथा वा द्विपदादीनां कडेवरैः संछन्नं यत्तत्तथा, अह्यादिकडेवरविशेषणायाह-मृतं-जीवविमुक्तमात्रं सद्यत् कुथितं-ईषत्दुर्गन्धमि-16 त्यर्थः तथा विनष्टं-उच्छूनखादिविकारवत् “किमिणं'ति कतिपयकृमिवत् व्यापन्नं च-शकुन्यादिभक्षणाद्वीभत्सतां गतं सबहु-18 रभिगन्धं-तीव्रतरदुष्टगन्धं तत्तथा 'सुब्भिसद्दावित्ति शुभशब्दाअपि, 'दुन्भिसद्दत्ताए'त्ति दुष्टशब्दतया, 'पओगवीससाप|रिणय'त्ति प्रयोगेण-जीवव्यापारेण विश्रसया च-खभावेन परिणताः-अवस्थान्तरमापन्ना ये ते तथा 'आसखंधवरगए'त्ति अश्व एव स्कन्धः-पुद्गलप्रचयरूपो वर:-प्रधानोऽश्वस्कन्धवरोऽथवा स्कन्धप्रदेशप्रत्यासत्तेः पृष्ठमपिं स्कन्ध इति व्यपदिष्टमिति, 'असन्भावुन्भावणाहिं'ति असतां भावानां-वस्तूनां वस्तुधाणां वा या उद्भावना-उत्क्षेपणानि तास्तथा ताभिर्मिथ्या यत्तत्तथा, अह्याकतिपयकृमिवत् बताए'त्ति दुष्ट आसखंध Jain Education For Personal & Private Use Only nervor Page #356 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥१७७॥ खाभिनिवेशेन च-विपर्यासाभिमानेन व्युद्ग्राहयन्-विविधत्वेनाधिक्येन च ग्राहयन् व्युत्पादयन्-अव्युत्पन्न मतिं व्युत्पन्नं कुर्वन् । १२उदक'संते'इत्यादि सतो-विद्यमानान् 'तचे'ति तत्त्वरूपानदंपर्यसमन्वितानित्यर्थः, अत एव तथ्यान्-सत्यान् , एतदेव व्यति- ज्ञाते परिरेकेणोच्यते-अवितथान् न वितथानित्यर्थः, किमुक्तं भवति ?-सद्भूतान् सता प्रकारेण भूतान्-यातान् सद्भूतान् एकार्था वैते खोदके सू. शब्दाः, 'अभिगमणट्टयाए' अवगमलक्षणाय अर्थायेत्यर्थः, 'एतमहति एवं(त)-पुद्गलानामपरापरपरिणामलक्षणमर्थ | ९१ सुबु'उवाइणावित्तए'त्ति उपादापयितुं ग्राहयितुमित्यर्थः, 'अंतरावणाउ'त्ति परिखोदकमार्गान्तरालवर्त्तिनो हट्टात् कुम्भका द्धिकृतो रसम्बन्धिन इत्यर्थः, 'सज्जखा'ति सद्यो भस्म, 'अच्छे'त्यादि, अच्छं-निर्मलं, पथ्यं-आरोग्यकरं जात्यं-प्रधानमिति जितशत्रो | बाँधः सू. भावः, तनुकं-लघु सुजरमिति हृदयं, "उदगसंभारणिजेहिंति उदकवासकैः-वालकमुस्तादिभिः संभारयति-संभृतं करोति । इहाध्ययने यद्यपि सूत्रेणोपनयो न दर्शितः तथाऽप्येवं द्रष्टव्यः-"मिच्छत्तमोहियमणा पावपसत्तावि पाणिणो विगुणा । फरिहोदगंव गुणिणो हवंति वरगुरुपसायाओ॥१॥"त्ति [ मिथ्याखमोहितमनसः पापप्रसक्ता अपि प्राणिनो विगुणाः । परिखोदकमिव गुणिनो भवन्ति वरगुरुप्रसादात् ॥१॥] द्वादशज्ञातविवरणं समाप्तम् ॥ ॥१७७॥ For Personal & Private Use Only Page #357 -------------------------------------------------------------------------- ________________ अथ त्रयोदशज्ञातविवरणम् । अथ त्रयोदशं व्याख्यायते, अस्य च पूर्वेण सहायं सम्बन्धः - अनन्तराध्ययने संसर्गविशेषाद् गुणोत्कर्ष उक्तः, इह तु संसर्गविशेषाभावाद् गुणापकर्ष उच्यते, इत्येवं सम्बद्धमिदम् जति णं भंते! समणेणं० बारसमस्स अयमट्ठे पण्णत्ते तेरसमस्स णं भंते ! नाय० के० अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे गुणसिलए चेतिए, समोसरणं, परिसा निग्गया, तेणं कालेणं २ सोहम्मे कप्पे दरवर्डिसए विमाणे सभाए सुहम्माए दहुरंसि सीहासणंसि दद्दुरे देवे चउहिँ सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिसाहिं एवं जहा सुरियाभो जाव दिवातिं भोग भोगाई भुंजमाणो विहरइ, इमं च णं केवलकप्पं जंबुद्दीवं २ विपुलेणं ओहिणा आभोएमाणे २ जाव नहविहिं उवदंसित्ता पडिगते जहा सुरियाभे । भंतेति भगवं गोयमे समणं भगवं महावीरं वंदह नम॑सति २ एवं व० - अहो णं भंते! दहुरे देवे महिड्डिए २ दहुरस्स णं भंते! देवरस सा दिवा देविड्डी ३ कहिं गया० ?, गो० ! सरीरं गया सरीरं अणुपविट्ठा कूडागारदिट्ठतो, दद्दुरेणं भंते! देवेणं सा दिवा देविड्डी ३ किण्णा लद्धा जाव अभिसमन्नागया ?, एवं खलु गो० ! इहेव जंबुद्दीवे २ भारहे वासे रायगिहे गुणसिलए For Personal & Private Use Only Page #358 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. १३दर्दुरज्ञातानन्दश्राद्धेन | वाप्यादिकारणं सू. ॥१७८॥ चेतिए सेणिए राया, तत्थ णं रायगिहे गंदे णामं मणियारसेट्ठी अड्ढे दित्ते, तेणं कालेणं २ अहं गोयमा! समोसड्डे परिसा णिग्गया, सेणिए राया निग्गए, तते णं से नंदे मणियारसेट्ठी इमीसे कहाए लट्टे समाणे पहाए पायचारेणं जाव पज्जुवासति, णंदे धम्मं सोचा समणोवासए जाते, तते णं अहं रायगिहाओ पडिनिक्खन्ते बहिया जणवयविहारं विहरामि, ततेणं से णंदे मणियारसेट्ठी अन्नया कदाइ असाहुदंसणेणय अपज्जुवासणाए य अणणुसासणाए य असुस्सूसणाए य सम्मत्तपजवेहि परिहायमाणेहिं २ मिच्छत्तपज्जवेहिं परिवड्डमाणेहिं २ मिच्छत्तं विप्पडिवन्ने जाए यावि होत्था, तते णं नंदे मणियारसेट्ठी अन्नता गिम्हकालसमयंसि जेट्टामूलंसि मासंसि अट्ठमभत्तं परिगण्हति २ पोसहसालाए जाव विहरति, तते णं णंदस्स अट्ठमभत्तंसि परिणममाणंसि तण्हाए छुहाए य अभिभूतस्स समाणस्स इमेयारूवे अन्भत्थिते ५-धन्ना णं ते जाव ईसरपभितओ जेसिं णंरायगिहस्स बहिया बहूओ वावीतो पोक्खरणीओ जाव सरसरपंतियाओ जत्थ णं बहुजणो ण्हातिय पियति य पाणियं च संवहति, सेयं खलु ममं कल्लं पाउ० सेणियं आपुच्छित्ता रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए वेभारपवयस्स अदूरसामंते वत्थुपाढगरोइ- | तंसि भूमिभागंसि जाव णंदं पोक्खरणिं खणावेत्तएत्तिकट्ठ एवं संपेहेति २ कल्लं पा० जाव पोसहं पारेति २ पहाते कयबलिकम्मे मित्तणाइ जाव संपरिवुडे महत्थ जाव पाहुडं रायारिहं गेण्हति २ जेणेव सेणिए राया तेणेव उवा ०२ जाव पाहुडं उवट्ठवेति २ एवं व०-इच्छामि णं सामी! तुम्भेहिं अब्भणु ॥१७८॥ TOS For Personal & Private Use Only Page #359 -------------------------------------------------------------------------- ________________ नाए समाणे रायगिहस्स बहिया जाव खणावेत्तए, अहासुहं देवाणुप्पिया!, तते णं णंदे सेणिएणं रन्ना अन्भणुण्णाते समाणे हह. रायगिहं मझमझेणं निग्गच्छत्ति २ वत्थुपाढयरोइयंसि भूमिभागंसि णंदं पोक्खरणिं खणाविउं पयत्ते यावि होत्था, तते णं सा गंदा पोक्खरणी अणुपुवेणं खणमाणा २ पोक्खरणी जाया यावि होत्था चाउकोणा समतीरा अणुपुत्वसुजायवप्पसीयलजला संछण्णपत्तबिसमुणाला बहुप्पलपउमकुमुदनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तपफुल्लकेसरोववेया परिहत्थभमतमच्छछप्पयअणेगसउणगणमिहुणवियरियसहुन्नइयमहुरसरनाइया पासाईया ४। तते गं से गंदे मणियारसेट्ठी गंदाए पोक्खरणीए चउद्दिसिं चत्तारि वणसंडे रोवावेति । तए णं ते वणसंडा अणुपुचणं सारक्खिजमाणा संगोविजमाणा य संवड्डियमाणा य से वणसंडा जाया किण्हा जाव निकुरुंबभूया पत्तिया पुफिया जाव उवसोभेमाणा २ चिट्ठति । तते णं नंदे पुरच्छिमिल्ले वणसंडे एगं महं चित्तसभं करावेति अणेगखंभसयसंनिविटुं पा०, तत्थ णं बहूणि किण्हाणि य जाव सुकिलाणि य कट्टकम्माणि य पोत्थकम्माणि चित्त० लिप्प० गंथिमवेढिमपूरिमसंघातिम० उवदंसिज्जमाणाई २ चिट्ठति, तत्थ णं बहूणि आसणाणि य सयणाणि य अत्थुयपच्चत्थुयाइं चिट्ठति, तत्थ णं बहवे णडा य णट्टा य जाव दिन्नभइभत्तवेयणा तालायरकम्मं करेमाणा विहरंति, रायगिहविणिग्गओ य जत्थ बहू जणो तेसु पुत्वन्नत्थेसु आसणसयणेसु संनिसन्नो य संतुयहो य सुणमाणो य dain Education intensional For Personal & Private Use Only Page #360 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. | १३दर्दुरज्ञातानन्दश्राद्धेन | वाप्यादि ॥१७॥ कारणं सू. पेच्छमाणो य सोहेमाणो य सुहंसुहेणं विहरइ, तते णं गंदे दाहिणिल्ले वणसंडे एगं महं महाणससालं करावेति अणेगखंभ० जाब रूवं तत्थ णं बहवे पुरिसा दिन्नभइभत्तवेयणा विपुलं असण ४ उवक्खडेंति बहूणं समणमाहणअतिहीकिवणवणीमगाणं परिभाएमाणा २ विहरंति, तते णं णंदे मणियारसेट्ठी पञ्चस्थिमिल्ले वणसंडे एगं महं तेगिच्छियसालं करेति, अणेगखंभसय जाव रूवं, तत्थ णे बहवे वेज्जा य वेजपुत्ता य जाणुया य जाणुयपुत्ता य कुसला य कुसलपुत्ता य दिनभइभत्तवेयणा बहणं वाहियाणं गिलाणाण य रोगियाण य दुब्बलाण य तेइच्छं करेमाणा विहरंति, अण्णे य एत्थ बहवे पुरिसा दिन्न तेसिं बहूणं वाहियाण य रोगि० गिला. दुब्बला. ओसहभेसज्जभत्तपाणेणं पडियारकम्मं करेमाणा विहरंति, तते णं णंदे उत्तरिल्ले वणसंडे एगं महं अलंकारियसभं करेति, अणेगखंभसत. जाव पडिरूवं, तत्थ णं बहवे अलंकारियपुरिसा दिनभइभत्त० बहूणं समणाण य अणाहाण य गिलाणाण य रोगि दुव्व. अलंकारियकम्मं करेमाणा २ विहरति । तते णं तीए गंदाए पोक्खरणीए बहवे सणाहा य अणाहा य पंथिया य पहिया य करोडिया कारिया० तणहार० पत्त कट्ठ. अप्पेगतिया पहायंति अप्पेगतिया पाणियं पियंति अप्पेगतिया पाणियं संवहंति अप्पे० विसज्जितसेय जल्लमलपरिस्समनिहखुप्पिवासा सुहंसुहेणं विहरंति । रायगिहविणिग्गओवि जत्थ बहुजणो किं ते जलरमणविविहमजणकयलिलयाघरयकुसुमसत्थरयअणेगसउणगणरुयरिमितसंकुलेसु ॥१७९॥ For Personal & Private Use Only w Page #361 -------------------------------------------------------------------------- ________________ सुहंसुहेणं अभिरममाणो २ विहरति । तते णं गंदाए पोक्खरिणीए बहुजणो ण्हायमाणो पाणियं च संवहमाणो य अन्नमन्नं एवं वदासी-धण्णे णं देवा! मंदे मणियारसेट्ठी कयत्थे जाव जम्मजीवियफले जस्स णं इमेयारुवा गंदा पोक्खरणी चाउकोणा जाव पडिरूवा, जस्स णं पुरथिमिल्ले तं चेव सवं चउसुवि वणसंडेसु जाव रायगिहविणिग्गओ जत्थ बहुजणो आसणेसु य सयणेसु य सन्निसन्नो य संतुयहो य पेच्छमाणो य साहेमाणो य सुहंसुहेणं विहरति, तं धन्ने कयत्थे कयपुन्ने कयाणं० लोया! सुलद्धे माणुस्सए जम्मजीवियफले नंदस्स मणियारस्स, तते णं रायगिहे संघाडग जाव बहुजणो अन्नमन्नस्स एवमातिक्खति ४ धन्ने णं देवाणुप्पिया! गंदे मणियारे सो चेव गमओ जाव सुहंसुहेणं विहरति । तते णं से गंदे मणियारे बहजणस्स अंतिए एतमटुं सोचा हट्ट २ धाराहयकलंबगंपिव समूससियरोमकूवे परं सायासोक्खमणुभवमाणे विहरति (सूत्रं ९३) सर्व सुगम, नवरं एवं सुरियाभेत्ति यथा राजप्रश्नकृते मूरिकाभो देवों वर्णितः एवं अयमपि वर्णनीयः, कियता वर्णकेनेत्याह-'जाव दिवाई'इत्यादि, स चायं वर्णकः 'तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहवईहिं' इत्यादि, 'इमंच केवलकप्पंति इमं च केवल:-परिपूर्णः स चासौ कल्पश्च-खकार्यकरणसमर्थ इति केवलकल्पः केवल एव वा केवलकल्प: ते |'आभोएमाणे इह यावत्करणादिदं दृश्य-'पासइ समर्ण भगवं महावीर'मित्यादि, 'कूडागारदिट्टते'त्ति एवं चासौ 'से केणटेणं भंते ! एवं वुच्चइ सरीरगं मया सरीस्गं अणुपविट्ठा, मोपमा से जहा नामए कूडागारसाला सिया दुहओ बहिरन्तश्च For Personal & Private Use Only Show.jainelibrary.org Page #362 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥१८॥ 'गुत्ता लित्ता' सावरणखेन गोमयाद्युपलेपनेन च, उभयतो गुप्तखमेवाह-गुप्ता-बहिः प्राकारावृता गुत्तदुवारा-अन्तर्गुप्तेत्यर्थः, १३दर्दुरअथवा गुप्ता गुप्तद्वारा द्वाराणां केषांचित् स्थगितखात केषांचिच्चास्थगितखादिति 'निवाया' वायोरप्रवेशात 'निवायगंभीरा' किलश ज्ञातानमहद् गृहं निवातं प्रायो न भवतीत्यत आह-निवातगम्भीरा निवातविशालेत्यर्थः, 'तीसे णं कूडागारसालाए अदूरसामंते एत्थ न्दश्राद्धेन णं महं एगे जणसमूहे चिट्ठइ, तए णं से जणसमूहे एग महं अब्भवद्दलयं वा वासबद्दलयं वा महावायं वा एजमाणं पासइ | वाप्यादिपासित्ता तं कूडागारसालं अंतो अणुपविसित्ताणं चिट्टइ, से तेणडेणं गोयमा! एवं बुच्चइ सरीरगं गया सरीरगं अणुपवित्ति, कारणं सू. "असाधुदर्शनेनेति साधनामदर्शनेनात एव 'अपर्युपासनया' असेवनया 'अननुशासनया' शिक्षाया अभावेन 'अशुश्रूषणया' श्रवणेच्छाया अभावेन 'सम्यक्त्वपर्यवैः' सम्यक्खरूपपरिणामविशेषैरेवं मिथ्याखपर्यवैरपि मिथ्यावं विशेषेण प्रतिपन्नो विप्रतिपन्नः, काष्ठकर्माणि-दारुमयपुत्रिकादिनिर्मापणानि एवं सर्वत्र, नवरं पुस्त-वस्त्रं चित्रं लेप्यं च प्रसिद्धं ग्रन्थिमानि-यानि सूत्रेण ग्रथ्यन्ते मालावत वेष्टिमानि-यानि वेष्टनतो निष्पाद्यन्ते पुष्पमालालम्बुसकवत् पूरिमाणि-यानि पूरणतो भवन्ति कनकादिप्रतिमावत् सङ्कातिमानि-सङ्घातनिष्पाद्यानि रथादिवत् उपदर्श्यमानानि लोकैरन्योऽन्यमित्यर्थः, 'तालायरकम्मति | प्रेक्षणककर्मविशेषः, 'तेगिच्छियसालं'ति चिकित्साशालं-अरोगशाला वैद्या-भिषग्वराः आयुर्वेदपाठकाः वैद्यपुत्राःतत्पुत्रा एव 'जाणुय'ति ज्ञायकाः शास्त्रानध्यायिनोऽपि शास्त्रज्ञप्रवृत्तिदर्शनेन रोगखरूपतः चिकित्सावेदिनः कुशलाः-खवित-12|| कोच्चिकित्सादिप्रवीणाः, 'वाहियाणं'ति व्याधितानां विशिष्टचित्तपीडावतां शोकादिविप्लुतचित्तानामित्यर्थः अथवा विशिष्टा आधिर्यस्मात् स व्याधिः-स्थिररोगः कुष्ठादिस्तद्वतां ग्लानानां-क्षीणहर्षाणामशक्तानामित्यर्थः रोगितानां-सञ्जातज्वरकुष्ठादिरो ॥ Jain Education Themational For Personal & Private Use Only Page #363 -------------------------------------------------------------------------- ________________ गाणामाशुघातिरोगाणां वा, 'ओसह'मित्यादि औषधं-एकद्रव्यरूपं भैषज-द्रव्यसंयोगरूपं अथवा औषधं-एकानेकद्रव्यरूपं| भैषजंतु-पथ्यं भक्तं तु-भोजनमात्र प्रतिचारककर्म-प्रतिचारकवं 'अलंकारियसह ति नापितकर्मशाला, 'विसज्जिए'त्यादि। विसृष्टस्वेदजल्लमलपरिश्रमनिद्राक्षुत्पिपासाः, तत्र जल्लोऽस्थिरो मालिन्यहेतुर्मलस्तु स एव कठिनीभूत इति, 'रायगिहे'त्यादि राजगृहविनिर्गतोऽपि चात्र बहुजनः 'किंतेत्ति किं तद् यत्करोति ?, उच्यते-जलरमणैः-जलक्रीडाभिः विविधमज्जनै:बहुप्रकारस्नानैः कदलीनां च लतानां च गृहकैः कुसुमश्रस्तरैः अनेकशकुनिगणरुतैश्च रिभितैः-खरघोलनावद्भिर्मधुरैरित्यर्थः सङ्कलानि यानि तानि तथा तेषु पुष्करणीवनखण्डलक्षणेषु पञ्चसु वस्तुष्विति प्रक्रमः, 'संतुयद्यो यत्ति शयितः, 'साहेमाणो यत्ति प्रतिपादयन् 'गमय'त्ति पूर्वोक्तः पाठः, 'सायासोक्खंति सातात्-सातवेदनीयोदयात् सौख्यं-सुखं ॥ तते णं तस्स नंदस्स मणियारसेहिस्स अन्नया कयाई सरीरगंसि सोलस रोयायंका पाउब्भूया तं०"सासे कासे जरे दाहे, कुच्छिसूले भगंदरे ६। अरिसा अजीरए दिद्विमुद्धसूले अगारए"॥१॥ अच्छिवेयणा कन्नवेयणा कंडू दउदरे कोढे ? ६। तते णं से गंदे मणियारसेट्ठी सोलसहि रोयायंकेहिं अभिभूते समाणे कोडुंबियपुरिसे सद्दावेति २ एवं व०-गच्छह णं तुन्भे देवा! रायगिहे सिंघाडग जाव पहेसु. महया सद्देणं उग्घोसेमाणा २ एवं व०-एवं खलु देवाणु०! णंदस्स मणियारसेट्ठिस्स सरीरगंसि सोलस रोयायंका पाउन्भूता तं०-सासे जाव कोढे' तं जो णं इच्छति देवाणुप्पिया! वेजो वा वेजपुत्तो वा जाणुओ वा २ कुसलो वा २ नंदस्स मणियारस्स तेसिं च णं सोलसण्हं रोयायंकाणं एगमवि रोयायंकं For Personal & Private Use Only Page #364 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम् ॥१८॥ उवसामेत्तए तस्स णं दे! मणियारे विउलं अत्थसंपदाणं दलयतित्तिकट्ट दोचंपि तचंपि घोसणं. घोसेह २ पञ्चप्पिणह, तेवि तहेव पञ्चप्पिणंति, तते णं रायगिहे इमेयारूवं घोसणं सोचा णिसम्म ज्ञातानबहवे वेज्जा य वेज्जपुत्ता य जाव कुसलपुत्ता य सत्थकोसहत्थगया य कोसगपायहत्थगया य सिलि- न्दस्य रोयाहत्थगया य गुलिया० य ओसहभेसज्जहत्थगया य सएहिं २ गिहेहितो निक्खमंति २रायगिहंमज्झं- MS गोत्पादमृमज्झेणं जेणेव णंदस्स मणियारसेहिस्स गिहे तेणेव उवा०२णंदस्स सरीरं पासंति, तेसिं रोयायंकाणं तिदर्दुरणियाणं पुच्छंति णंदस्स मणियार बहूहि उचलणेहि य उवणेहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि त्वदेवत्वाय सेयणेहि य अवदहणेहि य अवण्हाणेहि य अणुवासणेहि य वत्थिकम्मेहि य निरूहेहि य सिरावेहेहि दिसू.९५ य तच्छणाहि य पच्छणाहि य सिरावेढेहि य तप्पणाहि य पुढवाएहि य छल्लीहि य वल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुप्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसज्जेहि य इच्छंति तेसिं सोलसण्हं रोयायंकाणं एगमवि रोयायंकं उवसामित्तए, नो चेव णं संचाएति उवसामेत्तए, तते णं ते बहवे वेज्जा य ६ जाहे नो संचाएंति तेसिं सोलसण्हं रोगाणं एगमवि रोगा० उव० ताहे संता तंता जाव पडिगया । तते णं नंदे तेहिं सोलसेहिं रोयायंकेहिं अभिभूते समाणे गंदापोक्खरणीए मुच्छिए ४ तिरिक्खजोणिएहिं निबद्धाउते बद्धपएसिए अदुहद्दवसट्टे कालमासे कालं किच्चा ॥१८॥ नंदाए पोक्खरणीए दहुरीए कुच्छिसि दहुरत्ताए उववन्ने। तए णं णंदे दहरे गम्भाओ विणिम्मुक्के Jain Education internationa For Personal & Private Use Only wwwbar og Page #365 -------------------------------------------------------------------------- ________________ समाणे उम्मुक्कबालभावे विनायपरिणयमित्ते जोवणगमणुपत्ते नंदाए पोक्खरणीए अभिरममाणे २ विहरति, तते णं णंदाए पोक्खरणीए बहू जणे व्हायमाणो य पियइ य पाणियं च संवहमाणो अन्नमन्नस्स एवमातिक्खति ४ धन्ने णं देवाणुप्पिया ! णंदे मणियारे जस्स णं इमेयारूवा गंदा पुक्खरणी चाउकोणा जाव पडिरूवा जस्स णं पुरथिमिल्ले वणसंडे चित्तसभा अणेगखंभ० तहेव चत्तारि सहाओ जाव जम्मजीवियफले, तते णं तस्स दहुरस्स तं अभिक्खणं २ बहुजणस्स अंतिए एयमढें सोचा णिसम्म इमेयारूवे अब्भत्थिए ६-से कहिं मन्ने मए इमेयारूवे सद्दे णिसंतपुवेत्तिकट्ठ सुभेणं परिणामेणं जाव जाइसरणे समुप्पन्ने, पुच्चजाति सम्मं समागच्छति, तते णं तस्स दहुरस्स इमेयारूवे अन्भत्थिए ५-एवं खलु अहं इहेव रायगिहे नगरे गंदे णामं मणियारे अड्डे । तेणं कालेणं तेणं समएणं समणे भगवं म० समोसढे, तए णं समणस्स भगवओ० अंतिए पंचाणुवइए सत्तसिक्खावइए जाव पडिवन्ने, तए णं अहं अन्नया कयाई असाहुदंसणेण य जाव मिच्छत्तं विप्पडिवन्ने, तए णं अहं अन्नया कयाई गिम्हे कालसमयंसि जाव उपसंपज्जित्ता णं विहरामि, एवं जहेव चिंता आपुच्छणा नंदापुक्ख० वणसंडा सहाओ तं चेव सवं जाव नंदाए पु० दहुरत्ताए उववन्ने, तं अहो णं अहं अहन्ने अपुन्ने अकयपुन्ने निग्गंथाओ पावयणाओ नतु भट्ठे परिभढे तं सेयं खलु मम सयमेव पुवपडिवन्नातिं पंचाणुव्वयातिं. उवसंपज्जित्ताणं विहरित्तए, एवं संपेहेति २ पुवपडिवन्नाति पंचाणुव्वयाई० आरुहेति २ इमेयारूवं० For Personal & Private Use Only mjainelibrary.org Page #366 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥१८२॥ ४|१३दर्दुरIS ज्ञातान |न्दस्य रोगोत्पादमृतिदर्दुरत्वदेवत्वादिसू.९५ अभिग्गहं अभिगिण्हति-कप्पड़ मे जावजीवं छटुंछट्टेणं अणि. अप्पाणं भावमाणस्स विहरित्तए, छहस्सविय णं पारणगंसि कप्पड़ मे गंदाए पोक्खरणीए परिपेरंतेसु फासुएणं ण्हाणोदएणं उम्मणोलोलियाहि य वित्तिं कप्पेमाणस्स विहरित्तए, इमेयारूवं अभिग्गहं अभिगेण्हति, जावज्जीवाए छटुंछट्ठणं जाव विहरति तेणं कालेणं २ अहं गो० ! गुणसिलए समोसढे परिसा निग्गया, तए णं नंदाए पुक्खरिणीए बहुजणो ण्हाय०३ अन्नमन्नं० जाव समणे ३ इहेव गुणसिलए, तं गच्छामो णं देवाणु समणं भगवं वंदामो जाव पज्जुवासामो एयं मे इह.भवे परभवे य हियाए जाव अणुगामियत्ताए भविस्सइ, तए णं तस्स दहुरस्स बहुजणस्स अंतिए एयमढे सोचा निसम्म अयमेयारूवे अन्भत्थिए ५ समुप्पन्जित्था-एवं खलु संमणेतं गच्छामि णं वंदामि० एवं संपेहेति २णंदाओ पुक्खरणीओसणियं२ उत्तरह जेणेव रायमग्गे तेणेव उवा०२ ताए उक्किट्ठाए ५ दहुरगईए वीतिवयमाणे जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए, इमं च णं सेणिए राया भंभसारे पहाए कयकोउय. जाव सवालंकारविभूसिए हथिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं० सेयवरचामरा० हयगयरह० महया भडचडगर० चाउरंगिणीए सेणाए सद्धिं संपरिखुडे मम पायवंदते हवमागच्छति, तते णं से दुहुरे सेणियस्स रन्नो एगेणं आसकिसोरएणं वामपाएणं अकंते समणे अंतनिग्धातिए कते यावि होत्या, तते णं से दहुरे अत्थामे अबले अवीरिए अपुरिसकारपरक्कमे अधारणिजमितिकट्ठ एगंतमवक्कमति० करयलपरिग्गहियं नमोऽत्यु ॥१८२२॥ JainEduceridieona For Personal & Private Use Only www.janelibrary.org Page #367 -------------------------------------------------------------------------- ________________ णं जाव संपत्ताणं नमोऽत्थु णं मम धम्मायरियस्स जाव संपाविउकामस्स पुदिपिय णं मए समणस्स भगवतो महावीरस्स अंतिए थूलए पाणातिवाए पञ्चक्खाए जाय थूलए परिग्गहे पञ्चक्खाए, तं इयाणिपि तस्सेव अंतिए सवं पाणातिवायं पञ्चक्खामि जाव सवं परि० पच्च० जावजीवं सवं असण ४ पच्च० जावजीवं जंपिय इमं सरीरं इह कंतं जाव मा फुसंतु एयंपि णं चरिमेहिं ऊसासेहिं वोसिरामित्तिकट्ट, तए णं से दुहुरे कालमासे कालं किचा जाव सोहम्मे कप्पे ददुरवर्डिसए विमाणे उववायसभाए दहरदेवत्ताए उववन्ने,एवं खलु गो! दहुरेणं सा दिवा देविड्डी लद्धा । हुरस्स णं भंते ! देवस्स केवतिकालं ठिई पण्णत्ता?, गो! चत्तारि पलिओवमाइं ठिती पं०, से णं दहुरे देवे० महाविदेहे वासे सिज्झिहिति बुज्झिजाव अंतं करेहिइ य। एवंखलु समणेणं भग० महावीरेणं तेरसमस्स नायज्झयणस्स अयमढे पण्णत्तेत्तिबेमि ॥ (सूत्रं ९५) तेरसमं णायज्झयणं समत्तं ॥१३॥ 'सासे'त्यादि श्लोकः प्रतीतार्थः, नवरं 'अजीरए'त्ति आहारापरिणतिः 'दिट्ठीमुद्धसूले'त्ति दृष्टिशूल-नेत्रशूलं मूर्द्धशूलं-मस्तकशूलं, 'अकारए'त्ति भक्तद्वेषः 'अच्छिवेयणे'त्यादि श्लोकातिरिक्तं, 'कंड'त्ति खर्जुः, 'दउदरति Sदकोदरं जलोदरमित्यर्थः, 'सत्थकोसे'त्यादि, शस्त्रकोश:-क्षुरनखरदनादिभाजनं स हस्ते गतः-स्थितो येषां ते तथा, एवं सर्वत्र, नवरं शिलिकाः-किराततिक्तकादितणरूपाः प्रततपाषाणरूपा वा शस्त्रतीक्ष्णीकरणाः , तथा गुटिका-द्रव्यसंयोगनिपादितगोलिकाः ओषधभेषजे तथैव 'उचलणेही'त्यादि उद्वेलनानि-देहोपलेपनविशेषाः यानि देहाद्धस्तामर्शनेनापनीयमा Jain Education Thematonal For Personal & Private Use Only Page #368 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥१८३॥ नानि मलादिकमादायोद्वलंतीति उद्वर्त्तनानि तान्येव विशेषस्तु लोकरूढिसमवसेय इति स्नेहपानानि - द्रव्यविशेषपकघृतादिपानानि वमनानि च प्रसिद्धानि विरेचनानि - अधोविरेकाः स्वेदनानि सप्तधान्यकादिभिः अवदहनानि - दम्भनानि अपनानानि - स्नेहापनयनहेतुद्रव्य संस्कृतजलेन स्नानानि अनुवासनाः - चर्मयत्र प्रयोगेणापानेन जठरे तैलविशेषप्रवेशनानि बस्तिक - र्माणि - चर्मवेष्टनप्रयोगेण शिरःप्रभृतीनां स्नेहपूरणानि गुदे वा वर्त्त्यादिक्षेपणानि निरुहा - अनुवासना एव केवलं द्रव्यकृतो विशेषः शिरोवेधा- नाडीवेधनानि रुधिरमोक्षणानीत्यर्थः तक्षणानि त्वचः क्षुरप्रादिना तनूकरणानि प्रक्षणानि - इखानि खचो विदारणानि शिरोबस्तयः शिरसि बद्धस्य चर्मकोशस्य संस्कृततैलापूरलक्षणाः, प्रागुक्तानि बस्तिकर्माणि सामान्यानि अनुवासनानिरुहशिरोवस्तयस्तु तद्भेदाः, तर्पणानि - स्नेह द्रव्यविशेषैबृंहणानि पुटपाकाः - कुष्ठिकानां कणिकावेष्टितानामग्निना पचनानि अथवा पुटपाकाः - पाकविशेषनिष्पन्ना औषधविशेषाः छल्ल्यो- रोहिणीप्रभृतयः वल्ल्यो - गुडूचीप्रभृतयः कन्दादीनि प्रसिद्धानि, एतैरिच्छन्ति एकमपि रोगमुपशमयितुमिति, 'निबद्धाउए 'त्ति प्रकृतिस्थित्यनुभागबन्धापेक्षया 'बंधपएसिए' ति प्रदेशबन्धांपेक्षयेति 'अंतनिग्घाइए' त्ति निर्धातितान्तः, 'सवं पाणाइवायं पञ्चक्खामि' इत्यनेन यद्यपि सर्वग्रहणं तथापि तिरथां | देशविरतिरेव, इहार्थे गाथे- “ तिरियाणं चारित्तं निवारियं अह य तो पुणो तेसिं । सुबइ बहुयाणंपिहु महवयारोहणं समए ॥ १ ॥ न महवय सम्भावेवि चरणपरिणामसम्भवो तेसिं । न बहुगुणापि जओ केवल संभूइपरिणामो ॥ २ ॥” इति [ तिरथां चारित्रं निवारितं अथ च तदा पुनस्तेषां श्रूयते बहूनामपि महात्रतारोपणं समये ॥ १ ॥ न महाव्रतसद्भावेऽपि चरण| परिणामसंभवस्तेषां । बहुगुणानामपि न यतः केवलसंभूतिपरिणामः ॥ २ ॥ ] इह यद्यपि सूत्रे उपनयो नोक्तः तथाऽप्येवं 1 For Personal & Private Use Only १३ दर्दुरज्ञाता०न न्दस्य रोगोत्पादमृतिदर्दुरत्वदेवत्वा दि सू. ९५ ॥१८३॥ Page #369 -------------------------------------------------------------------------- ________________ द्रष्टव्यः - " संपन्नगुणोवि जओ सुसाहुसंसग्गिवजिओ पायं । पावइ गुणपरिहाणीं दद्दुरजीवोध मणियारो ॥ १ ॥” [ संपन्नगुणोऽपि यतः सुसाधुसंसर्गवर्जितः प्रायः । प्राप्नोति गुणपरिहाणिं दर्दुरजीव इव मणिकारः ॥ १ ॥ त्ति, अथवा - तित्थयरवंदणत्थं चलिओ भावेण पावए सग्गं । जह ददुरदेवेणं पत्तं वेमाणियसुरत्तं ॥ २ ॥” [ तीर्थकरवन्दनार्थं चलितो भावेन प्राप्नोति स्वर्गम् । यथा दर्दुरदेवेन प्राप्तं वैमानिकसुरखम् ॥ १ ॥ ]"त्ति त्रयोदशज्ञातविवरण समाप्तम् ॥ १३ ॥ WESTERN अथ चतुर्दशज्ञातविवरणम् । 49184094 अथ चतुर्दशज्ञातं वित्रियते-अस्य चायं पूर्वेण सहाभिसम्बन्धः - पूर्वस्मिन् सतां गुणानां सामग्र्यभावे हानिरुक्ता, इह तु तथाविधसामग्री सद्भावे गुणसम्पदुपजायते इत्यभिधीयते, इत्येवं सम्बद्धमिदम् - जति णं भंते! तेरसमस्स ना० अयमट्ठे पण्णत्ते चोदसमस्स के अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ तेयलिपुरं नाम नगरं पमयवणे उज्जाणे कणगर हे राया, तस्स णं कणगरहस्स पउमावती देवी, तस्स णं कणगरहस्स तेयलिपुत्ते णामं अमचे सामदंड ०, तत्थ णं तेयलिपुरे कलादे नामं मूसियार For Personal & Private Use Only Page #370 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥१८४॥ १४तेतलिपुत्रज्ञाता. | तेतलिपोट्टिलयोर्विवाहः सू. ९६ दारए होत्था अड्डे जाव अपरिभूते, तस्स णं भद्दा नामं भारिया, तस्स णं कलायस्स मूसियारदारयस्स धूया भद्दाए अत्तया पोटिला नामं दारिया होत्था स्वेण जोवणेण य लावन्नेण उक्किट्ठा २, तते णं पोटिला दारिया अन्नदा कदाइ पहाता सवालंकरविभूसिया चेडियाचक्कवालसंपरिबुडा उप्पिं पासायवर. गया आगासतलगंसि कणगमएणं तिदूसएणं कीलमाणी २ विहरति, इमं च णं तेयलिपुत्ते अमचे पहाए आसखंधवरगए महया भडचडगरआसवाहणियाए णिज्जायमाणे कलायस्स मूसियारदारगस्स गिहस्स अदूरसामंतेणं वीतिवयति, तते णं से तेयलिपुत्ते मूसियारदारगगिहस्स अदूरसामंतेणं वीतीवयमाणे २ पोहिलं दारियं उप्पिं पासायवरगयं आगासतलगंसि कणगतिंदूसएणं कीलमाणीं पासति २ पोहिलाए दारियाए रूवे य ३ जाव अज्झोववन्ने कोटुंबियपुरिसे सद्दावेति २ एवं व०-एस णं देवा ! कस्स दारिया किंनामधेजा ?, तते णं कोडंबियपुरिसे तेयलिपुत्तं एवं वदासी-एस णं सामी ! कलायस्स मूसियारदारयस्स धूता भद्दाए अत्तया पोहिला नामं दारिया रूवेण य जाव सरीरा, तते णं से तेयलिपुत्ते आसवाहणियाओ पडिनियत्ते समाणे अभितरट्ठाणिजे पुरिसे सद्दावेति २एवं व०-गच्छह णं तुन्भे देवाणुप्पिया! कलादस्स मूसियार० धूयं भद्दाए अत्तयं पोहिलं दारियं मम भारियत्ताए वरेह, तते णं ते अभंतरहाणिज्जा पुरिसा तेतलिणा एवं वुत्ता समाणा हट्ट० करय० तहत्ति जेणेव कलायस्स मूसि. गिहे तेणेव उवागया, तते णं से कलाए मूसियारदारते पुरिसे एजमाणे पासति २ हहतुढे आसणाओ अन्भु IS१८४॥ Jain Education Ternational For Personal & Private Use Only Page #371 -------------------------------------------------------------------------- ________________ टेति २ सत्तट्ठपदातिं अणुगच्छति २ आसणेणं उवणिमंतेति २ आसत्थे वीसत्थे सुहासणवरगए एवं व०-संदिसंतु णं देवाणु ! किमागमणपओयणं ?, तते णं ते अम्भितरहाणिज्जा पुरिसा कलायमूसिय एवं व०-अम्हे णं देवाणु! तव धूयं भद्दाए अत्तयं पोटिलं दारियं तेयलिपुत्तस्स भारियत्ताए वरेमो, तं जति णं जाणसि देवाणु० जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिजउ णं पोहिला दारिया तेयलिपुत्तस्स, ता भण देवाणु! किं दलामो सुकं , तते णं कलाए मूसियारदारए ते अभितरवाणिज्जे पुरिसे एवं वदासी-एस चेव णं दे ! मम सुंके जन्नं तेतलिपुत्ते मम दारियानिमित्तेणं अणुग्गहं करेति, ते ठाणिज्जे पुरिसे विपुलेणं असण ४ पुप्फवस्थ जाव मल्लालंकारेणं सकारेइ स०२ पडिविसज्जेइ, तए णं कलायस्सवि मूसि० गिहाओ पडिनि० २. जेणेव तेयलिपुत्ते अ० तेणेव उवा० २ तेयलिपु० एयमढं निवेयंति, तते णं कलादे मूसिपदारए अन्नया कयाइंसोहणंसि तिहिनक्खत्तमुहत्तंसि पोहिलंदारियंण्हायं सवालंकारभूसियं सीयं दुरूहहरसा मित्तणाइसंपरिवुडे सातो गिहातो पडिनिक्खमति २ सविडीए तेयलीपुरं मझमझेणं जेणेव तेतलिस्स गिहे तेणेव उवा०२ पोटिलं दारियं तेतलिपुत्तस्स सयमेव भारियत्ताए दलयति, तते णं तेतलिपुत्ते पोटिलं दारियं भारियत्ताए उवणीयं पासति २ पोहिलाए सद्धिं पट्टयं दुरूहति २ सेतापीतएहिं कलसेहिं अप्पाणं मज्जावेति २ अग्गिहोमं करेति २ पाणिग्गहणं करेति २ पोटिलाए भारियाए मित्तणाति जाव Main Education For Personal & Private Use Only msainelibrary.org Page #372 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. १४तेतलि. पुत्रज्ञाता० | कनकध्व ज जन्मादिसू.९७ ॥१८५॥ परिजणं विपुलेणं असणपाणखातिमसातिमेणं पुप्फ जाव पडिविसज्जेति, तते णं से तेतलिपुत्ते पोट्टि- लाए भारियाए अणुरत्ते अविरत्ते उरालाई जाव विहरति(सूत्रं९६)तते णं से कणगरहे राया रज्जे य रहे य बले य वाहणे य कोसे य कोडागारे य अंतेउरे यमुच्छिते ४ जाते२ पुत्ते वियंगेति, अप्पेगइयाणं हत्थंगुलियाओ छिंदति अप्पेगइयाणं हत्थंगुट्टए छिंदति एवं पायंगुलियाओ पायंगुटुंएवि कन्नसकुलीएवि नासापुडाई फालेति अंगमंगातिं वियंगेति, तते णं तीसे पउमावतीए देवीए अन्नया पुत्वरत्ताव अयमेयारूवे अन्भत्थिए समुप्पज्जित्था ४-एवं खलु कणगरहे राया रजे य जाव पुत्ते वियंगेति जाव अंगमंगाई वियंगेति, तं जति अहं दारयं पयायामि सेयं खलु ममं तं दारगं कणगरहस्स रहस्सियं चेव सारक्खमाणीए संगोवेमाणीए विहरित्तएत्तिकट्ट एवं संपेहेति २ तेयलिपुत्तं अमचं सद्दावेति २ एवं व०-एवं खलु देवा! कणगरहे राया रज्जे य जाव वियंगेति तं जति णं अहं देवाणु! दारगं पयायामि तते णं तुम कणगरहस्स रहस्सियं चेव अणुपुत्वेणं सारक्खमाणे संगोवेमाणे संवढेहि, तते णं से दारए उम्मुकबालभावे जोवणगमणुप्पत्ते तव य मम य भिक्खाभायणे भविस्सति, तते णं से तेयलिपुत्ते पउमावतीए एयमझु पडिसुणेति २ पडिगए, तते णं पउमावतीय देवीए पोहिलाय अमच्चीए सयमेव गन्भं गेण्हति सयमेव परिवहति, तते णं सा पउमावती नवण्हं मासाणं जाव पियदंसणं सुरूवं दारगं पयाया, जं रयणि च णं पउमावती दारयं पयाया तं रयणिं च णं पोहिलावि अमची नवण्हं मासाणं विणिहायमा ॥१८५॥ dain Education International For Personal & Private Use Only www.jalnelibrary.org Page #373 -------------------------------------------------------------------------- ________________ वन्नं दारियं पयाया, तते णं सा पउमावती देवी अम्मधाई सद्दावेति २एवं व०-गच्छह णं तुमे अम्मो! तेयलिगिहे तेयलिपु० रहस्सिययं चेव सद्दावेह, तते णं सा अम्मधाई तहत्ति पडिसुणेति २ अंतेउरस्स अवद्दारेणं निग्गच्छति २ जेणेव तेयलिस्स गिहे जेणेव तेयलिपुत्ते तेणेव उवा० २ करयल जाव एवं वदासी-एवं खलु देवा! पउमावती देवी सद्दावेति, तते णं तेयलिपुत्ते अम्मधातीए अंतिए एयमढे सोचा हट्ट २ अम्मधातीए सर्द्धि सातो गिहाओ णिग्गच्छति २ अंतेउरस्स अवहारेणं रहस्सियं चेव अणुपविसति २ जेणेव पउमावती तेणेव उवाग० करयल. एवं व०-संदिसंतु णं देवाणुप्पिया! जं मए काय ?, तते णं पउमावती तेयलीपुत्तं एवं व०-एवं खलु कणगरहे राया जाव वियंगेति अहं च णं देवा! दारगं पयाया तं तुम णं देवाणु तं दारगं गेण्हाहि जाव तव मम य भिक्खाभायणे भविस्सतित्तिकट्ठ तेयलिपुत्तं दलयति, तते णं तेयलिपुत्ते पउमावतीए हत्थातो दारगं गेण्हति उत्तरिजेणं पिहेति २ अंतेउरस्स रहस्सियं अवदारेणं निग्गच्छति २ जेणेव सए गिहे जेणेव पोहिला भारिया तेणेव उवा० २पोहिलं एवं व०-एवं खलु देवाणु कणगरहे राया रजे य जाव वियंगेति अयं च णं दारए कणगरहस्स पुत्ते पउमावईए अत्तए तेणं तुमं देवा ! इमं दारगं कणगरहस्स रहस्सियं चेव अणुपुवेणं सारक्खाहि य संगोवेहि य संवड्डेहि य तते णं एस दारए उम्मुक्कबालभावे तव य मम य पउमावतीए य आहारे भविस्सतित्तिकट्ठ पोहिलाए पासे णिक्खिवति पोहिलाओ पासाओ तं विणिहायमावन्नियं For Personal & Private Use Only Page #374 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥१८६॥ दारियं गेहति २ उत्तरिज्जेणं पिहेति २ अंतेउरस्स अवहारेणं अणुपविसति २ जेणेव परमावती देवी तेणेव उवा० २ पउमावतीए देवीए पासे ठावेति २ जाव पडिनिग्गते । तते णं तीसे परमावतीए अंगपडियारियाओ पउमावई देविं विणिहायमावन्नियं च दारियं पयायं पासंति२ त्ता जेणेव कणगरहे राया तेणेव० २ ता करयल० एवं व० - एवं खलु सामी ! पउमावती देवी महल्लियं दारियं पयाया, तते णं कणगरहे राया तीसे मइल्लियाए दारियाए नीहरणं करेति बहूणि लोइयाई मयकिचाई० कालेणं विगयसोए जाते, तते णं से तेतलिपुत्ते कल्ले कोडुंबियपुरिसे सहावेति २ एवं व० - खिप्पामेव चारगसो ० जव ठितिपडियं जम्हा णं अम्हं एस दारए कणगरहस्स रज्जे जाए तं होउ णं दारए नामेणं कणगज्झए जाव भोगसमत्थे जाते (सूत्रं ९७) तते णं सा पोट्टिला अन्नया कयाई तेतलिपुत्तस्स अणिट्ठा ५ जाया यावि होत्था णेच्छइ य तेयलिपुत्ते पोट्टिलाए नामगोत्तमवि सवणयाए, किं पुण दरिसणं वा परिभोगं वा ?, तते णं तीसे पोट्टिलाए अन्नया कयाई पुवरन्त० इमेयारूवे ५ जाव समुप्पज्जित्था एवं खलु अहं तेतलिस पुत्रिं इट्ठा ५ आसि इयाणिं अणिट्ठा ५ जाया, नेच्छइ य तेयलिपुत्ते मम नामं जाव परिभोगं वा ओहयमणसंकप्पा जाव झियायति, तए णं तेतलिपुत्ते पोहिलं ओहयमणसंकप्पं जाव झियायमाणं पासति २ एवं व-माणं तुमं दे० ! ओहयमणसं० तुमं णं मम महाणसंसि विपुलं असण ४ उवक्खडावेहि २ बहूणं समणमाहण जाव वणीमगाणं देयमाणी य दवावेमाणी य विहराहि, तते णं सा पोहिला For Personal & Private Use Only | १४ तेतलि - पुत्रज्ञाता० पोट्टिलाप्रव्रज्यादेव त्वावास्या दि सू. ९८ ॥१८६॥ Page #375 -------------------------------------------------------------------------- ________________ तेयलिपुत्तेणं एवं वुत्ता समाणा हट्ट तेयलिपुत्तस्स एयमह पडिसुणेति २ कल्लाकल्लं महाणसंसि विपुलं असण ४ जाव द्वावेमाणी विहरति (सूत्रं९८) तेणं कालेणं२ सुव्वयाओ नाम अजाओ ईरियासमिताओ जाव गुत्तबंभयारिणीओ बहुस्सुयाओ बहुपरिवाराओ पुवाणुपुचि जेणामेव तेयलिपुरे नयरे तेणेव उवा० २ अहापडिरूवं उग्गहं उग्गिण्हंति २ संजमेण तवसा अप्पाणं भावेमाणीओ विहरंति, तते णं तासिं सुब्बयाणं अजाणं एगे संघाडए पढमाए पोरसीए सज्झायं करेति जाव अडमाणीओतेतलिस्स गिहं अणुपविट्ठाओ, तते णं सा पोटिला ताओ अजाओएजमाणीओपासति २ हट्ठ० आसणाओ अन्भुट्ठति २वंदति नमंसति २ विपुलं असण ४ पडिलाभेति २एवं व०-एवं खलु अहं अजाओ! तेयलिपुत्तस्स पुश्विं इट्टा ५ आसी इयाणि अणिठ्ठा ५ जाव दंसणं वा परिभोगं वा०, तंतुम्भेणं अजातो सिक्खियाओ बहुनायाओ बहुपढियाओ बहूणि गामागर जाव आहिंडह बहूणं राईसर जाव गिहार्ति अणुपविसह तं अस्थि याई भे अजाओ! केइ कहंचि चुन्नजोए वा मंतजोगे वा कम्मणजोए वाहियउड्डावणे वा काउड्डावणे वा आभिओगिए वा वसीकरणे वा कोउयकम्मे वा भूइ० मूले कंदे छल्ली वल्ली सिलिया वा गुलिया वा ओसहे वा भेसज्जे वा उवलडपुवे जेणाहं तेयलिपुत्तस्स पुणरवि इट्ठा ५ भवेज्जामि, तते णं ताओ अज्जाओ पोहिलाए एवं वुत्ताओसमाणीओदोवि कन्ने ठाइंति२पोटिलं एवं वदासी-अम्हे णं देवा! समणीओ निग्गंधीओ जाव गुत्तबंभचारिणीओ नो खल्लु कप्पइ अम्हं एयप्पयारं कन्नेहिवि णिसामेत्तए, किमंग पुण उवदिसित्तए dan Education International For Personal & Private Use Only Page #376 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. वाआयरित्तए वा?, अम्हे णं तव देवा! विचित्तं केवलिपन्नत्तं धम्म पडिकहिजामो, तते णं सा पोहिला ताओ अजाओ एवं व-इच्छामि णं अजाओ! तुम्ह अंतिए केवलिपन्नत्तं धम्म निसामित्तए, तते णंताओ अजाओ पोटिलाए विचित्तं धम्म परिकहेंति, तलेणं सा पोहिला धम्मं सोचा निसम्म हह एवं व०सद्दहामि णं अजाओ! निग्गंथं पावयणं जाव से जहेयं तुम्भे वयह, इच्छामि णं अहं तुम्भं अंतिए पंचाणुवयाई जाव धम्म पडिवजित्तए, अहासुह, तए णं सा पोहिला तासिं अजाणं अंतिए पंचाणुव्वइयं जाव धम्म पडिवजइ ताओ अजाओ वंदति-नमंसति २ पडिविसजेति, तए णं सा पोटिला समणोवासिया जाया जाव पडिलाभेमाणी विहरइ (सूत्रं ९९) १४तेतलिज्ञाता०पोट्टिलायाः श्रमणोपा| सिकात्वं ॥१८७॥ सर्व सुगम, नवरं 'कलाए'त्ति कलादो नाम्ना मृषिकारदारक इति पितृव्यपदेशेनेति, 'अभितरठाणिजे'त्ति आभ्य-| न्तरानाप्तानित्यथे।, "वियंगेहति व्यङ्गन्यति विगतकर्णनाशाहस्ताद्यान करोतीत्यर्थः. 'वितेति'त्ति विकृतन्तति छिनत्तीत्यर्थः। 'संरक्खमाणीयत्ति संरक्षन्त्याः आपदः सङ्गोपयन्त्याः प्रच्छादनतः 'भिक्खाभायणे'त्ति भिक्षाभाजनमिव भिक्षाभाजनं तद-18 साकं भिक्षोरिव निर्वाहकारणमित्यर्थः, 'पढमाए पोरुसीएसज्झायमित्यादौ यावत्करणादिदं द्रष्टव्यं-'बीयाए पोरिसीए झाणं झियायइ तईयाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेइ भायणवत्थाणि पडिलेहेइ भायणाणि पमजइ भायणाणि || उग्गाहेइ २ जेणेव सुवयाओ अज्जाओ तेणेव उवागच्छन्ति२ सुवयाओ अज्जाओ चंदन्ति नमसन्तिरएवं चयासी-इच्छामो णं तुम्भेहिं| ॥ For Personal & Private Use Only Page #377 -------------------------------------------------------------------------- ________________ अब्भणुनाए तेयलिपुरे नयरे उच्चनीयमज्झिमाई कुलाई घरसमुयाणस्स भिक्खायरियाए अडितए, अहासुहं देवाणुप्पिया! मा पिडिबंध, तए णं ताओ अजयाओ सुवयाहिं अजाहिं अब्भणुण्णायाओ समाणीओ सुब्बयाणं अजाणं अंतियाओ पडिस्सयाओ पडिनिक्खमिति-अतुरियमचवलमसंभताए गतीए जुमंतरपलोयणाए दिट्ठीए पुरओ रियं सोहेमाणीओ तेयलिपुरे नयरे उच्चनीयमज्झिमाई कुलाई घरसमुयाणस्स भिक्खायरियं अडमाणीउत्ति गृहेषु समुदान-भिक्षा गृहसमुदानं तसै गृहसमुदानाय भिक्षाचयो-मिक्षानिमित्तं विचरणं अटन्त्यः-कुर्वाणाः, 'अस्थि याई भेति आईति-देशभाषायां भेत्ति-भवतीनां, 'चुपणजोए'त्ति द्रव्यचूर्णानां योगः स्तम्भनादिकर्मकारी; 'कम्मणजोए'त्ति कुष्ठादिरोगहेतुः, 'कम्माजोए'त्ति काम्ययोगः कमनीयताहेतुः, "हियडावणे'त्ति हृदयोड्डापनं चित्ताकर्षणहेतु: 'काउड्डावणेत्ति कार्याकर्षणहेतुः 'आभिओगिए'त्तिः पराभिभवनहेतुः 'वसीकरणे'त्ति वश्यताहेतुः 'कोज्यकम्मे त्ति सौभाग्यनिमित्तं स्नपनादि 'भूइकम्मेति मत्राभिसंस्कृतभूतिदानं । तते णं तीसे पोहिलाए अन्नया कयाइ पुत्वरत्तावरत्तकालस० कुटुंबजागरियं० अयमेयारूवे अन्भत्थिते. एवं खलु अहं तेतलि. पुत्विं इट्ठा ५ आसि इयाणि अणिट्ठा५ जाव परिभोगं वातं सेयं खलु मम सुब्बयाणं अजाणं अंतिए पञ्चतित्तए, एवं संपेहेतिरकल्लं पाउजेणेव तेतलिपुत्ते तेणेव उवा० २ करयलपरि० एवं व०-एवं खलु देवाणुप्पिया! मए सुब्बयाणं अजाणं अंतिए धम्मे णिसंतेजाव अब्भणुनाया पचहत्तए, तते णं तेयलिपुत्ते पोटिलं एवं व०-एवं खलु तुमं देवाणुप्पिए! मुंडा पवइया समाणी कालमासे कालं किच्चा NJAPEमसार For Personal & Private Use Only www.janelibrary.org Page #378 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. १४तेतलिज्ञाता०पोटिलाया दीक्षादि सू. १०० ॥१८८॥ अन्नतरेसु देवलोएसु देवत्ताए उववन्जिहिसितं जति णं तुमं देवा! ममं ताओ देवलोयाओ आगम्म केवलिपन्नत्ते धम्मे बोहिहि तोऽहं विसज्जेमि, अह णं तुमं ममं ण संबोहेसि तो ते ण विसज्जेमि, तते णं सा पोहिला तेयलिपुत्तस्स एयमढे पडिसुणेति, तते णं तेयलिपुत्ते विपुलं असण ४ उवक्खडावेति २ मित्तणातिजावआमंतेइ २ जाव सम्माणेइ २ पोटिलं पहायं जाव पुरिससहस्सवाहणीयं सिअं दुरूहित्ता मित्तणाति जाव परिवुडे सबिडिए जाव रवेणं तेतलीपुत्तस्स मज्झंमज्झेणं जेणेव सुब्बयाणं उवस्सए तेणेव उवा०२सीयाओ पच्चोरुहति २ पोहिलं पुरतो कट्टु जेणेव सुव्वया अजा तेणेव उवागच्छतिर वंदति नमंसतिर एवं व०-एवं खलु देवा! मम पोहिला भारिया इट्ठा ५ एस णं संसारभविग्गा जाव पचतित्तए पडिच्छंतु णं देवा! सिस्सिणिभिक्खं दलयामि, अहासुहं मा०प०,तते णं सा पोहिला सुब्वयाहिं अजाहिं एवं वुत्ता समाणा हट्ट उत्तरपुर सयमेव आभरणमल्लालंकारं ओमुयति २सयमेव पंचमुट्टियं लोयं करेइरजेणेव सुव्वयाओ अजाओ तेणेव उवागच्छइश्वंदति नमंसति२एवं व०-आलित्तेणं भंते! लोए एवं जहा देवाणंदा जाव एकारस अंगाई बहणि वासाणि सामन्नपरियागं पाउणइ २ मासियाए संलेहणाए अत्ताणं झोसेत्ता सहि भत्ताइं अण. आलोइयपडि०समाहिं पत्ता कालमासे कालं किचा अन्नतरेसु देवलोएसु देवदत्ताए उववन्ना (सूत्रं १००)तते णं से कणगरहेराया अन्नया कयाई कालधम्मुणा संजुत्ते यावि होत्था, तते णं राईसर जाव णीहरणं करेंति २ अन्नमन्नं एवं व०-एवं खलु देवाणु ! कणगरहे राया रजे य जाव ॥१८८॥ For Personal & Private Use Only www.janelibrary.org Page #379 -------------------------------------------------------------------------- ________________ पुत्ते वियंगित्था, अम्हे णं देवा ! रायाहीणा रायाहिट्ठिया रायाहीणकजा अयं च णं तेतली अमचे कणगरहस्स रन्नो सवट्ठाणेसु सबभूमियासु लद्धपचए दिनवियारे सवकज्जवद्यावए यावि होत्था, तं सेयं खलु अम्हं तेतलिपुत्तं अमचं कुमारं जातित्तएत्तिकटु अन्नमन्नस्स एयमढे पडिसुणेति २ जेणेव तेयलिपुत्ते अमच्चे तेणेव उवा०२ तेयलिपुत्तं एवं व०-एवं खलु देवाणु कणगरहे राया रज्जे य रहे य जाव वियंगेइ, अम्हे य णं देवाणुरायाहीणा जाव रायाहीणकज्जा, तुमं च णं देवा! कणगरहस्स रन्नो सबढाणेसु जाव रज्जधुराचिंतए, तं जइ णं देवाणु० ! अत्थि केइ कुमारे रायलक्खणसंपन्ने अभिसेयारिहे तण्णं तुमं अम्हं दलाहि, जा णं अम्हे महया २ रायाभिसेएणं अभिसिंचामो, तए णं तेतलिपुत्ते तेसिं ईसर० एतमढे पडिसुणेति २ कणगज्झयं कुमारं हायं जाव सस्सिरीयं करेइ २त्ता तेसिं ईसर जाव उवणेति २ एवं व०-एस णं देवा! कणगरहस्स रन्नो पुत्ते पउमावतीए देवीए अत्तए कणगज्झए नामं कुमारे अभिसेयारिहे रायलक्खणसंपन्ने मए कणगरहस्स रन्नो रहसिययं संवड्डिए, एयं णं तुम्भे महया २ रायाभिसेएणं अभिसिंचह, सवं च तेसिं उहाणपरियावणियं परिकहेइ । तते णं ते ईसर० कणगज्झयं कुमारं महया २ अभिसिंचंति । तते णं से कणगज्झए कुमारे राया जाए महया हिमवंतमलय० वण्णओ जाव रजं पसासेमाणे विहरइ । तते णं सा पउमावती देवी कणगज्झयं रायं सद्दावेति २ एवं व०-एस णं पुत्ता ! तव रज्जे जाव अंतेउरे य. तुमं च तेतलिपुत्तस्स पहावेणं, तं तुम For Personal & Private Use Only Page #380 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥ १८९॥ णं तेतलिपुत्तं अमचं आढाहि परिजाणाहि सकारेहि सम्माणेहि इंतं अब्भुट्ठेहि ठियं पज्जुवासाहि वचतं पडिसंसाहि अद्धासणेणं उवणिमंतेहि भोगं च से अणुवडेहि, तते णं से कणगज्झए पउमावतीए तहत्ति पडि० जाव भोगं च से वह्नेति (सूत्रं १०१ ) 'रायाहीणा' इत्यादि, राजाधीनाः राज्ञो दूरेऽपि वर्त्तमाना राजवशवर्त्तिन इत्यर्थः, राजाधिष्ठितास्तेन स्वयमध्यासिताः, राजाधीनानि - राजाय तानि कार्याणि येषां ते वयं राजाधीन कार्या', 'सवं च से उाणपरियावणियं ति सर्व च: सेन्तस्य उत्थानं च उत्पत्ति परियापनिका च - कालान्तरं यावत् स्थितिरित्युत्थानपरियापनिकं तत्परिकथयतीति) 'वयंतं पछिसंसाहेहिति विनयप्रस्तावात् व्रजन्तं प्रतिसंसाधय- अनुव्रज, अथवा वदन्शं प्रति संश्लाघय-साधूक्तं साध्वित्येवं प्रशंसां कुर्वित्यर्थः, भोगं-वर्त्तनं । तसे पहिले देवे तेतलिपु अभिक्खणं २ केवलिपन्नसें धम्मे संबोहेति, नो चेव णं से तेललिपुते संबुज्झति, तत्ते णं तस्स पोहिलदेवस्स इमेयारूवे अम्भस्थिते ५ एवं खलु कणगज्झए: राधा तेवलिपुत्तंआढाति जाव भोगं च संवट्टेति तत्ते णं से तेतली अभिक्रखनं. २ संबोनिमावि धमेनो संघुज्ञति, तं यं खयं तेन लिपु सातो विष्परिणामेत्तएतिक एवं संपेहेति २. कणगन्यं तेन लिपुतातोविपरिणामे । ततेणं तेतलिपुलेकलं पहाते जाव पायच्छित्ते आसलंधर बहूहिं पुरिवेहिं संपरिछे सातो गिहातों निम्नच्छति २ जेणेव कणगज्झए सथा तेणेव पहारेश्थ गमणाए, तो णं ह For Personal & Private Use Only १४ तेतलि ज्ञाता०कनकध्वज स्य नृपत्वं सू. १०१ ॥ १८९॥ Page #381 -------------------------------------------------------------------------- ________________ पुतं अमचं जें जहा बहके राईसरतलवर जाक्पभियओ पासंतितेतहेक आसक्ति परिजाणंति-मुडेति २ अंजलिपरिग्गहं करेंति इटाहि कंताहिं जाव वग्गूर्हि आलवेमाणा-य संलवेमाणा कपुरतोय पित्तो पासतोय मग्मतो यसमणुगच्छंति, तसेणं से तेतलिपुत्ते जेणेव कणणज्झए तेणेव उवागच्छति, तसेणं कणगज्झए तेतलिपुत्तं एबमाणं पासतिरनो आढाति नो परियाणाति नो अब्भुहतिः अणाढायमाणे ३ परम्मुढे संचिट्ठति, तते णं तेतलिपुत्ते कणगज्झयस्स-रन्नो अंजलि करेइ, तते णं से कणगज्झए राया अणामयमाणे तुसिणीए परम्मुहे संचिट्ठति, तते णं तेतलिपुत्ते कणगल्झयं विप्परिणयं जाणित्ता भीते जाक संजातभए एवं व०-रुढे णं ममं कणगज्झए राया हीणे णं मम कणगल्झए रापा अचज्झाए णंकणगज्झए, तं ण नजइ णं मम केणइ कुमारेण मारेहितित्तिकट्ट भीते तत्थे य जाव सणियं २ पच्चोसकेति २ तमेव आसखंधं दुरूहेति २ तेतलिपुरं मज्झमज्झेणं जेणेव सए गिहे तेणेव पहारेत्थ गमणाए, तते णं तेयलिपुत्तं जे जहा ईसर जाव पासंति ते तहा नो आढायंति नो परियाणंति नो अमुट्ठतिनो अंजलि. इहाहि जाव णो संलचंति नों पुरओ य पिट्ठओ य पासओ य (मग्गतोय) समणुगच्छंति, तते णं तेतलिपुत्ते जेणेव सए गिहे तेणेव उवागच्छति, जावि य से तस्थ बाहिरिया परिसा भवति, तं०-दासेति वा पेसेति वा भाइल्लएति वा सावि य शं नो आढाइ २, जाविय से अभितरिया परिसा भवति, तंजहापियाइ वा माताति वा जाव सुण्हाति वा साविय गंवा नो आजक तते-पं से तेतलिपुत्सेजेणेव वास For Personal & Private Use Only INHainelibrary.org Page #382 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. १४तेतलिज्ञाता०तेतलिबोधः सू. १०२ ॥१९॥ घरे जेणेव सए सयणिज्जे तेणेव उवागच्छति २सयणिज्जंसि णिसीयति २एवं व०-एवं स्खल असणातो गिहातो निग्गच्छामि तं चेव जाव अभितरिया परिसा नो आढाति नो परियाणाति नो अब्भटेनितं सेयं खल मम अप्पाणं जीवियातो ववरोवित्तएत्तिकट्ट एवं संपेहेति २तालउडं विसं आसगंसि पक्खिवति से य विसे णो संकमति, तते णं से तेतलिपुत्ते नीलुप्पल जाव असिं खंधे ओहरति, तत्थवि य से धारा ओपल्ला, तते णं से तेतलिपुत्ते जेणेव असोगवणिया तेणेव उवागच्छति २ पासगं गीवाए बंधति २रुक्खं दुरूहति २ पासं रुक्खे बंधतिरअप्पाणं मुयति तत्थवि य से रज्जू छिन्ना, ततेणं से तेतलिपुत्ते महतिमहालयं सिलं गीवाए बंधति २ अत्थाहमतारमपोरिसियंसि उदगंसि अप्पाणं मुयति, तत्थवि से थाहे जाते, तते णं से तेतलि० सुकंसि तणकूडंसि अगणिकायं पक्खिवति २ अप्पाणं मुयति तत्थवि य से अगणिकाए विज्झाए, तते णं से तेतली एवं व०-सद्धेयं खलु भो समणा वयंति सद्धेयं खलु भो माहणा वयंति सद्धेयं खलु भो समणा माहणा वयंति, अहं एगो असद्धेयं वयामि एवं खलु अहं सह पुत्तेहिं अपुत्ते को मेदं सद्दहिस्सति ? सह मित्तेहिं अमित्ते को मेदं सद्दहिस्सति !, एवं अत्थेणं दारेणं दासेहिं परिजणेणं, एवं खलु तेयलिपुत्ते णं अ० कणगज्झएणं रन्ना अवज्झाएणं समाणेणं तेयलिपुत्ते तालपुडगे विसे आसगंसि पक्खित्ते सेविय णो कमति को मेयं सद्दहिस्सति?, तेतलिपुत्ते नीलुप्पल जाव खंधंसिओहरिए तत्थविय से धारा ओपल्ला को मेदं सद्दहिस्सति?,तेतलिपुत्तस्स पासगं गीवाए बंधेत्ता ॥१९॥ For Personal & Private Use Only Page #383 -------------------------------------------------------------------------- ________________ जाव रजू छिन्ना को मेदं सद्दहिस्सति ?, तेतलिपुत्ते महासिलयं जाव बंधित्ता अत्थाह जाव उदगंसि अप्पा मुक्के तत्थविय णं थाहे जाए को मेयं सद्दहिस्सति?, तेतलिपुत्तेसुकंसि तणकूडे अग्गी विज्झाए को मेदं सद्दहिस्सति?, ओहतमणसंकप्पे जाव झियाइ । तते णं से पोहिले देवे पोहिलारूवं विउवति २ तेतलिपुत्तस्स अदूरसामंते ठिचा एवं व०-हं भो! तेतलिपुत्ता! पुरतो पवाए पिट्टओ हथिभयं दुहओ अचक्खुफासे मज्झे सराणि वरिसयंति गामे पलित्तेरन्ने झियाति रन्ने पलित्ते गामे झियाति आउसो! तेतलिपुत्ता! कओ वयामो?, तते णं से तेतलिपुत्ते पोटिलं एवं वयासी-भीयस्स खलु भो! पवजा सरणं उकंद्वियस्स सद्देसगमणं छुहियस्स अन्नं तिसियस्स पाणं आउरस्स भेसज्जं माइयरस रहस्सं अभिजुत्तस्स पञ्चयकरणं अद्धाणपरिसंतस्स वाहणगमणं तरिउकामस्स पवहणं किच्चं परं अभिओजितुकामस्स सहायकिच्चं खंतस्स दंतस्स जितिंदियस्स एत्तो एगमवि ण भवति, तते णं से पोहिले देवे तेयलिपुत्तं अमचं एवं व०-सुटू णं तुमं तेतलिपुत्ता! एयमढे आयाणिहित्तिकट्ट दोचंपि एवं वयइ २ जामेव दिसं पाउन्भूए तामेव दिसिं पडिगए(सूत्रं१०२)तते णं तस्स तेयलिपुत्तस्स सुभेणं परिणामेणं जाइसरणे समुप्पन्ने,तते णं तस्स तेयलिपुत्तस्स अयमेयारूवे अन्भत्थिते ५ समु०-एवं खलु अहं इहेव जंबुद्दीवे २ महाविदेहे वासे पोक्खलावतीविजये पोंडरीगिणीते रायहाणीए महाप उमे नामं राया होत्था,तते णं अहं थेराणं अंतिए मुंडे भवित्ता जाव चोद्दस पुवातिव्बहूणि वासाणि सामन्नपरियाए मासियाए संलेहणाए महामुक्के कप्पे देवे, तते For Personal & Private Use Only Page #384 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम. १४तेतलि ॥१९॥ णं अहंताओ देवलोयाओ आउक्खएणं इहेच तेयलिपुरे तेयलिस्स अमचस्स भक्षए भास्थिाएवारमत्ताए पञ्चायाते,तं सेयं खलु मम पुत्वदिहाइं महत्वयाई संयमेव उवसंपज्जित्ताणं विहरित्तए, एवं संपेहेतिरसयमेव महवयाई आरुहेति २ जेणेव पमयवणे उजाणे तेणेव उवा०२ असोगवरपायवस्स अहे पुढविसिलापट्टयंसि सुहनिसन्नस्स अणुर्चितेमाणस्स पुचाहीयाति सामाइयमातियाइं चोदसपुवाई सयमेच अभिसमन्नामयाई, तते णं तस्स लेयलिपुत्तस्स अणगारस सुभेणं परिणामेणं जाक तयावाणिज्जाणं कम्माणं स्वओक्समे कम्मरयधिकरणकर अपुवकरणं पविठ्ठस्स केषलवरणाणदंसजे समुप्पन्ने (सूकं१०३) तए णं तेतलिपुरे नगरे अहासन्निहिएहिं वाणमंतरेहिं देवहिं देवीहि य देवदुंदुभीओ समाहयाओ दसवन्ने कुसुमे निवाइए, दिवे गीयगंधवमिनाए कए याचि होत्था, तते णं से कणणज्झतः सया इमीसे कहाए लडे एवं ब०-एक खलु तेतलिं मए अवज्झा मुंडे भविता पवलितेतं मच्छामि तेयालिपुत्तं अणमारं वदामि नमसामि २ एयमट्ट विणरणं मुज्जो खानेमिः, एवं संपतिः २ हार चारसंगिणीए- सेणाम जेणेच पम्पवणे उजाणे जेणेव तेतलिपुत्ते अणगारे तेणेक उचागच्छति २ तेतलिपुतं अबगारं वदति नमंसक्ति २ एक मटुं च विणएणं भुजो २ खामेइ पचासन्ने जाच पज्जुचाल, कोण से तेवलिपुत्ते अणगारे कपन ज्झयस्स रन्नो तीसे या महा धर्म परिकहेइ, तते णं से कागजारू सया ललिपुत्रास केवलिस्क अंतिए धम्म सोचा णिसम्म पंचागुवइयं सत्तसिक्खावइयं सावगधम्म पडियजा २ सममोबासए जाते ज्ञाता०तेतलेजोतिस्मृतेःसर्वपूर्वज्ञानं सू. १०३ सकेवलो मोक्षः सू. १०४ १९॥ emaan in Education International For Personal & Private Use Only www.janelibrary.org Page #385 -------------------------------------------------------------------------- ________________ जाव अहिगयजीवाजीवे । तते णं तेतलिपुत्ते केवली बहूणि वासाणि केवलिपरियागं पाउणित्ता जाव. सिद्धे। एक मजबू। भगवया समणेणं महावीरेणं चोदसमस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि (सूत्रं १०४) उदसम अज्झयणं समतं ॥ १४ ॥ 'रुडे ण'मित्यादौ हीनोऽयं मम श्रीस्येति गम्यते, अपध्यातो-दुष्टचिन्तावान् ममेति-ममोपरि कनकध्वजः, पाठान्तरेण दुातोऽहं-दुष्टचिन्ताविषयीकृतोऽहं कनध्वजेन राज्ञा, तत्-क्यान्न ज्ञायते केनापि कुमारण-विरूपमारणप्रकारेण मारयिष्यतीति 'खंधंसि उवहरई इति स्कन्धे उपहरति विनाशयतीति 'धास ओपल्ल'त्ति अपदीर्णा अण्ठीभूतेत्यर्थः, 'अत्याह'ति अस्त| निरस्तमविद्यमानमधस्तलं प्रतिष्ठानं यस्य तदस्ताधं स्ताघो वा-प्रतिष्ठानं तदभावादस्ताचं, असार यस्य करणं नास्ति'पुरुषः परिमाणं यस्य तत्पौरुषेयं तनिषेधादपौरुषेयं ततः पदत्रयस्य कर्मधारयो, मकारौ च प्राकृतवात् , अतस्तत्र, 'सद्धेय मित्यादि, श्रद्धेयं श्रमणा वदन्ति आत्मपरलोकपुण्यपापादिकमर्थजातं, अतीन्द्रियस्यापि तस्य प्रमाणाकाधितखेन श्रद्धानमोचरसाद , अहं पुनरेकोश्रद्धेयं वदामि पुत्रादिपरिवारयुक्तस्यात्यर्थ राजसम्मतस्य च अपुत्रादित्वमराजसम्मतलं च विषखङ्गपाशकजलामिभिरहिंस्यवं । चात्मनः प्रतिपादयतो मम युक्तिवाधितत्वेन जनप्रतीतेरविषयत्वेनाश्रद्धेयत्वादिति प्रस्तुतस्त्रभावना, 'तए 'मित्यादि, हंभो! इत्यामन्त्रणे, पुरत:-अग्रतः, प्रपातो-गः पृष्ठतो हस्तिभयं 'दुहओत्ति उभयतः अचक्षुःस्पर्श:-अन्धकारं मध्ये-मध्यभागे यत्रं वयमासहे तत्र शरा-बाणा निपतन्ति, ततश्च सर्वतो भयं वर्त्तते इत्यर्थः, तथा ग्रामः प्रदीप्तोऽमिना ज्वलति, अरण्यं तु ध्मायतेऽ|नुपशान्तदाहं वर्त्तते, अथवा ध्यायतीव ध्यायति, अग्नेरविध्यानेन जागर्तीवेत्यर्थः,अथवा अरण्यं प्रदीप्तं ग्रामो ध्मायते न विध्यायति, Jan Education Interaoral For Personal & Private Use Only Page #386 -------------------------------------------------------------------------- ________________ १४तेतलिज्ञाता. ज्ञाताधर्मकथाङ्गम्. ॥१९२॥ एवं सर्वस्यापि भयानकखात् स्थानान्तरस्य चाभावादायुष्मंस्तेतलिपुत्र! 'क'तिक बजामः भीतर्गन्तव्यमस्माभिरिवान्येनापि भवतीति प्रश्नः, उत्तरं च भीतस्य प्रव्रज्या शरणं भवतीति गम्यते, यथोत्कण्ठितादीनां खदेशगमनादीनि, तत्र 'छुहियस्स'त्ति बुभुक्षितस्य मायिनो-वंचकस्य रहस्सं-गुप्तवं शरणमिति सर्वत्र गमनीयं, अभियुक्तस्य-सम्पादितदूषणस्य प्रत्ययकरणं-दूषणापोहेन प्रतीत्युत्पादनं अध्वानं अरियतो(अध्वपरिश्रान्तस्य)-गन्तुमशक्तस्य वाहनगमनं-शकटाद्यारोहणं तरीतुकामस्य नद्यादिकं प्लवनंतरणं कृत्यं-कार्य यस्य तत् प्लवनकृत्यं-तरकाण्डं परमभियोक्तुकामस्य-अभिभवितुकामस्य सहायकृत्यं-मित्रादिकृतं सहायकमेंति, अथ कथं भीतस्य प्रव्रज्या शरणं भवति अत उच्यते-खंते'त्यादि क्षान्तस्य क्रोधनिग्रहेण दान्तस्येन्द्रियनोइन्द्रियदमेन जितेन्द्रियस्य विषयेषु रागादिनिरोद्धः 'एत्तोति एतेभ्योऽनन्तरोदितेभ्योऽग्रतः प्रपातादिभ्यो भयेभ्यः एकमपि भयं न भवति, प्रबजितस्य सामायिकपरिणत्या शरीरादिषु निरभिष्वङ्गखात् मरणादिभयाभावादिति, एवं देवेनामात्यः खवाचा भीतस्य प्रव्रज्या श्रेयसीत्यभ्युपगम कारयिखा एवमुक्तः 'सुट्ठ'इत्यादि, अयमर्थो-भीतस्य प्रव्रज्या शरणमिति यदि प्रतिज्ञायते तदा सुष्ठु ते मतं, भयाभिभूतस्खमिदानीमसीति एतमर्थमाजानीहि-अनुष्ठानद्वारेणावबुध्यस्ख प्रव्रज्यां विधेहीतियावत् ॥ इह च यद्यपि सूत्रे उपनयो नोक्तः तथाप्येवं द्रष्टव्यः, "जाव न दुक्खं पत्ता माणभंसं च पाणिणो पायं । ताव न धम्मं गेण्हंति भावओ तेयलीसुउच्व ॥१॥[प्राणिनःप्रायेण तावन्न धर्म गृह्णन्ति भावतः यावदुःखं न प्राप्ता मानभ्रंशं च तेतलिसुतवत् ॥ १॥]त्ति समाप्त चतुर्दशज्ञातविवरणम् ॥१४॥ ॥१९२॥ For Personal & Private Use Only Page #387 -------------------------------------------------------------------------- ________________ - अथ पंचदशज्ञातविवरणम् ॥ १५ ॥ अधुना पञ्चदशं वित्रियते, अस्य चैवं पूर्वेण सह सम्बन्धः-पूर्वमिन्नपमानाद्विषयत्यागः प्रतिपादितः, इह तु जिनोपदेशात तत्र च सत्यथेप्राप्तिस्तदभावे खनर्थप्राप्तिरभिधीयत इत्येवंसम्बद्धमिदम् जति णं भंते! चोद्दसमस्स नायज्झयणस्स अयमढे पण्णत्ते पन्नरसमस्स० के अढे पन्नत्ते ?, एवं खलु जं! तेणं कालेणं २ चंपा नाम नयरी होत्था, पुन्नभद्दे चेइए जियसत्तू राया, तत्थ णं चंपाए नयरीए धणे णाम सत्यवाहे होत्था अड्डे जाव अपरिभूए, तीसे णं चंपाए नयरीए उत्तरपुरच्छिमे दिसिभाए अहिच्छत्ता नाम नयरी होत्था, रिद्धस्थिमियसमिद्धा वन्नओ, तत्थणं अहिच्छताए नयरीए कणगकेउ नामं राया होत्था, महया वन्नओ, तस्स धण्णस्स सत्थवाहस्स अन्नदा कदाइ पुत्वरत्तावरत्तकालसमयंसि इमेयारूवे अन्भत्थिते चिंतिए पत्थिए मणोगए संकप्पे समुप्पन्जित्था-सेयं खलु मम विपुलं पणियभंडमायाए अहिच्छत्तं नगरंवाणिजाएगमित्तए, एवं संपेहेति २गणिमं च ४ चउविहं भंडंगेण्हइ २सगडीसागडं सज्जेइ २ सगडीसागडं भरेति २ कोडुबियपुरिसे सद्दावेति २ एवं व०-गच्छह णं तुम्भे देवा! चंपाए नगरीए सिंघाडग जाव पहेसुं एवं खलु देवाणु०! धपणे सत्यवाहे विपुले पणिय. इच्छति अहिच्छत्तं नगरं वाणिवाए गमित्तते, तं जो णं देवाणु० ! चरए वा चीरिए वा चम्मखंडिए वा भिच्छुडे वा पंडुरगे For Personal & Private Use Only Page #388 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥१९॥ १५ नन्दीफलंज्ञाता. धन्यसार्थवाहप्रवासादि सू. १०५ वा गोतमे वा गोवतीते वा गिहिधम्मे वा गिहिधम्मचिंतए वा अविरुद्धविरुद्धवुड्डसावगरत्तपडनिग्गंथप्पभितिपासंडत्धेवा गिहत्थे वा तस्स णं धण्णणं सद्धिं अहिच्छत्तं नगरिं गच्छइ तस्स गंधण्णे अच्छ. त्तगस्स छत्तगं दलाइ अणुवाहणस्स उवाहणाउ दलयइ अकुंडियस्स कुंडियं दलयइ अपत्थयणस्स पत्थयणं दलयइ अपक्वेवगस्स पक्खेवं दलयइ अंतराविय से पडियस्स वा भग्गलुग्गसाहेज़ दलयति सुहंसुहेण य णं अहिच्छत्तं संपावेतित्तिकट्ट दोचंपि तच्चपि घोसह २ मम एयमाणत्तियं पञ्चप्पिणह, तते णं ते कोडुंबियपुरिसा जाव एवं व०-हंदि सुणंतु भगवंतो चंपानगरीवत्थव्वा बहवे चरगा य जाव पञ्चप्पिणंति, तते णं से कोडंबियघोसणं सुच्चा चंपाए णयरीए बहवे चरगाय जाव गिहत्थाय जेणेव धपणे सत्थवाहे तेणेव उवागच्छन्ति ततेणं धपणे तेसिंचरगाण य जाव गिहत्थाण य अच्छत्तगस्स छत्तंदलयइ जावं पत्थयणं दलाति, गच्छह णं तुब्भे देवाणुप्पिया! चंपाए नयरीए बहिया अग्गुज्जाणंसि ममं पडिवालेमाणा चिट्टह, तते णं चरगायधण्णेणं सत्थवाहेणं एवं वुत्ता समाणा जाव चिट्ठति,ततेणंधण्णे सत्थवाहे सोहणंसि तिहिकरणनक्खत्तंसि विपुलं असणं४उवक्खडावेइरत्ता मित्तनाई आमंतेतिरभोयणं भोयावेतिर आपुच्छतिर सगडीसागडं जोयावेति २ चंपानगरीओ निग्गच्छति णाइविप्पगिटेहिं अद्धाणेहिं वसमाणे २ सुहेहि वसहिपायरासेहिं अंगं जणवयं मझमझेणं जेणेव देसग्गं तेणेव उवागच्छति २ सगडीसागडं मोयावेति २ सत्थणिवेसं करेति २ कोड्डुबियपुरिसे सद्दावेति एवं व०-तुब्भे णं देवा! मम सत्थनिवेसंसि ॥१९३॥ For Personal & Private Use Only Page #389 -------------------------------------------------------------------------- ________________ महया २ सद्देणं उग्धोसेमाणा २ एवं वदह-एवं खलु देवाणु० ! इमीसे आगामियाए छिन्नावायाए दीहमद्धाए अडवीए बहुमज्झदेसभाए बहवे णंदिफला नामं रुक्खा पन्नत्ता किण्हा जाव पत्तिया पुफिया फलिया हरियरेरिजमाणा सिरीए अईव अतीव उवसोभेमाणा चिट्ठति मणुण्णा वन्नेणं ४ जाव मणुन्ना फासेणं मणुन्ना छायाए, तं जो णं देवाणुप्पिया! तेसिं नंदिफलाणं रुक्खाणं मूलाणि वा कंद० तय पत्त० पुप्फ० फल० बीयाणि वा हरियाणि वा आहारेति छायाए वा वीसमति तस्स णं आवाए भद्दए भवति ततो पच्छा परिणममाणा २ अकाले चेव जीवियातो ववरोति, तं मा णं देवाणुप्पिया! केइ तेसिं नंदिफलाणं मूलाणि वा जाव छायाए वा वीसमउ, मा णं सेवि अकाले चेव जीवियातो ववरोविजिस्सति, तुब्भे णं देवाणु०! अन्नेसिं रुक्खाणं मूलाणि य जाव हरियाणि य आहारेथ छायासु वीसमहत्ति घोसणं घोसेह जाव पञ्चप्पिणंति, तते णं धण्णे सत्यवाहे सगडीसागडं जोएतिरजेणेव नंदिफला रुक्खा तेणेव उवागच्छति २ तेसिं नंदिफलाणं अदूरसामंते सत्थणिवेसं करेति २ दोचंपि तच्चपि कोड़ेंबियपुरिसे सद्दावेति २ एवं व०-तुम्भे णं देवाणु ! मम सत्थनिवेसंसि महता सद्देणं उग्घोसेमाणा २ एवं वयह-एएणं देवाणु० ते णंदिफला किण्हा जाव मणुन्ना छायाए तं जो णं देवाणु ! एएसिं गंदि. फलाणं रुक्खाणं मूलाणि वा कंद. पुप्फ० तय० पत्त० फल० जाव अकाले चेव जीवियाओ ववरोवेंति, तं मा णं तुम्भे जाव दूरं दूरेणं परिहरमाणा वीसमह, मा णं अकाले जीवितातो ववरोविस्संति, अन्नेसिं For Personal & Private Use Only Page #390 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. १५नन्दीफलज्ञाता. धन्यसार्थवाहप्रवासादि सू. ॥१९४॥ रुक्खाणं मूलाणि य जाव वीसमहत्तिकट्ट घोसणं पञ्चप्पिगंति, तत्थ णं अत्थेगइया पुरिसा धण्णास सत्थवाहस्स एयमढें सद्दहति जाव रोयंति एयमद्वं सद्दहमाणातेसिंनंदिफलाणं दरं दरेण परिमाण अन्नेसिं रुक्खाणं मूलाणि य जाव वीसमंति, तेसि णं आवाए नो भद्दए भवति, ततो पच्छा परिणममाणा २ सुहरूवत्ताए ५ भुजो २ परिणमंति, एवामेव समणाउसो ! जो अम्हं निग्गंथो वार जाव पंचम कामगुणेसु नो सजेति नो रजेति से णं इह भवे चेव बहूणं समणाणं ४ अचणिजे परलोए नो आग च्छति जाव वीतीवतिस्सति, तत्थ णं जे से अप्पेगतिया पुरिसा धण्णस्स एयमद्वं नो सद्दहति ३ धण्णस्स एतमढे असहहमाणा ३ जेणेव ते नंदिफला तेणेव उवागच्छति २ तेसिं नंदिफलाणं मलाणि य जाव वीसमंति तेसि णं आवाए भद्दए भवति ततो पच्छा परिणममाणा जाव ववरोवेंति, एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा पवतिए पंचसु कामगुणेसु सजेति ३ जाव अणुपरियहिस्सति जहा व ते पुरिसा, तते णं से धणे सगडीसागडं जोयावेति २ जेणेव अहिच्छत्ता नगरी तेणेव उवागच्छति २अहिच्छत्ताए णयरीए बहिया अग्गुज्जाणे सत्थनिवेसं करेतिर सगडीसागडं मोयावेइ,तए णं से धपणे सत्थवाहे महत्थं३रायरिहं पाहुडं गेण्हइ२बहुपुरिसेहिं सद्धिं संपरिवुडे अहिच्छत्तं नयरं मझमज्झेणं अणुप्पविसइ जेणेव कणगकेऊ राया तेणेव उवागच्छति, करयल जाव वद्धावेइ, तं महत्थं ३ पाहुडं उवणेइ, तए णं से कणगकेऊ राया हट्टतुट्ट० घण्णस्स सत्थवाहस्स तं महत्थं ३ जाव ॥१९४॥ For Personal & Private Use Only Page #391 -------------------------------------------------------------------------- ________________ पडिच्छइ २ धपणं सत्थवाहं सक्कारेइ सम्माणेइ२ उस्सुक्कं वियरतिर पडिविसज्जेइ भंडविणिमयं करेइर पडिभंडं गेण्हतिरसुहंसुहेणं जेणेव चंपानयरी तेणेव उवागच्छतिरमित्तनाति अभिसमन्नागते विपुलाई माणुस्सगाई जाव विहरति, तेणं कालेणं २ थेरागमणं धपणे धम्म सोचा जेट्टपुत्तं कुटुंबे ठावेत्ता पवइए एक्कारस सामाइयाति अंगातिं बहणि वासाणि जाव मासियाए सं० अन्नतरेसु देवलोएसु देवत्ताए उववन्ने महाविदेहे वासे सिज्झिहिति जाव अंतं करेति । एवं खलु जंबू ! समणेणं भगवया महावीरेणं पन्नरसस्स नायज्झयणस्स अयमढे पण्णत्तेत्तिबेमि (सूत्रं १०५) पन्नरसमं नायज्झयणं समत्तं ॥ सर्व सुगम, नवरं 'चरए वे'त्यादि, तत्र चरको-धाटिभिक्षाचरः चीरिको-रथ्यापतितचीवरपरिधानः चीरोपकरण इत्यन्ये चर्मखण्डकः-चर्मपरिधानः चर्मोपकरण इति चान्ये भिक्षाण्डो-भिक्षाभोजी सुगतशासनस्थ इत्यन्ये, पाण्डुरागः-शैवः18 गौतमः-लघुतराक्षमालाचर्चितविचित्रपादपतनादिशिक्षाकलापवद्वषभकोपायतः कणभिक्षाग्राही गोव्रतिकः-गोश्चर्यानुकारी, उक्तं |च-"गावीहिं समं निग्गमपवेसठाणासणाइ पकरेंति । भुंजंति जहा गावी तिरिक्खवासं विभावेंता ॥१॥" [गोभिः समं प्रवेशनिर्गमस्थानासनादि प्रकुर्वन्ति । मुंजन्ति यथा गावस्तिर्यग्वासं विभावयन्तः॥१॥] गृहिधर्मा-गृहस्थधर्म एव श्रेयानित्यभि-| सन्धाय तद्यथोक्तकारी धर्मचिन्तको-धर्मसंहितापरिज्ञानवान् सभासदः अविरुद्धो-वैनयिकः, उक्तं च-"अविरुद्धो विण-10 यकारी देवाईणं पराए भत्तीए । जह वेसियायणसुओ एवं अन्नेवि नायवा ॥१॥" [अविरुद्धो विनयकारी देवादीनां परया भक्त्या । यथा वैश्यायनसुत एवमन्येऽपि ज्ञातव्याः ॥१॥] विरुद्धोः-अक्रियावादी परलोकानभ्युपगमात् सर्ववादिभ्यो | For Personal & Private Use Only Page #392 -------------------------------------------------------------------------- ________________ Lek ज्ञाताधर्म कथानम्. ॥१९५॥ |विरुद्धः एवं वृद्धः-तापसः प्रथममुत्पन्नखात् प्रायो वृद्धकाले च दीक्षाप्रतिपत्तेः श्रावको-ब्राह्मणः अन्ये तु वृद्धश्रावक इति १५नन्दीव्याचक्षते, स च ब्राह्मण एव, रक्तपट:-परिव्राजको निर्ग्रन्थः-साधुः प्रभृतिग्रहणात् कापिलादिपरिग्रह इति, 'पत्थयणं'ति | फलज्ञाता. पथ्यदनं-शम्बलं 'पक्खिवं'ति अर्द्धपथे त्रुटितशम्बलस्य शम्बलपूरणं द्रव्यं प्रक्षेपकः, 'पडियस्स'त्ति वाहनात्पतितस्य रोगे वा धन्यसार्थपतितस्य 'भग्गरुग्गस्स'त्ति वाहनात् स्खलनाद्वा पतने भग्नस्य रुग्णस्य च-जीर्णतां गतस्येत्यर्थः, 'हंदि त्ति आमत्रणे 'नाइविगि- वाहप्रवाहेहिं अद्धाणेहिंति नातिविप्रकृष्टेषु-नातिदीर्घष्वध्वसु-प्रयाणकमार्गेषु वसन् शुभैरनुकूलैः 'वसतिप्रातराशैः' आवासस्थानासादि सू. प्रातर्भोजनकालैश्चेत्यर्थः 'देसरगं'ति देशान्तं । इहोपनयःसूत्राभिहित एव । विशेषतः पुनरेवं तं प्रतिपादयन्ति-"चंपा इव मणुयगती धणोव भयवं जिणो दएकरसो । अहिछत्तानयरिसम इह निवाणं मुणेयत्वं ॥१॥ घोसणया इव तित्थंकरस्स सिवमग्गदेसणमहग्यं ।।४। चरगाइणोव इत्थं सिवसुहकामा जिया बहवे ॥२॥ नंदिफलाइ व इहं सिवपहपडिवण्णगाण विसया उ । तब्भक्खणाओ मरणं || जह तह विसएहिं संसारो ॥३॥ तवज्जणेण जह इट्टपुरगमो विसयवजणेण तहा । परमानंदनिबंधणसिवपुरगमणं मुणेयई ॥४॥ [चम्पेव मनुष्यगतिर्धन इव भगवान् जिनो दयैकरसः । अहिच्छत्रानगरीसममिह निर्वाणं ज्ञातव्यं ॥१॥ घोषणमिव तीर्थकरस्य शिवमार्गदेशनमनधं । चरकादिवदत्र शिवसुखकामा जीवा बहवः ॥२॥ नन्दीफलानीवेह शिवपथप्रतिपन्नानां| विषयाः। तद्भक्षणात् मरणं यथा तथेह विषयैः संसारः ॥३॥ तद्वर्जनेनेष्टपुरगमो यथा विषयवर्जनेन तथा । परमानन्दनिवन्धन-IS|॥१९ शिवपुरगमनं ज्ञातव्यं ॥४॥] पञ्चदशज्ञातविवरणं समाप्तम् ॥१५॥ सः । अहिच्छा ॥२॥ नन तथा ।' For Personal & Private Use Only Page #393 -------------------------------------------------------------------------- ________________ -०९ अथ षोडशज्ञातविवरणम् ॥ १६ ॥ अथ पोडशं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वत्र विषयाभिष्वङ्गस्यानर्थफलतोक्ता इह तु तद्विषयनिदा-19 नस्य सोच्यते इत्येवंसम्बद्धमिदम् जतिणं भंते! स०भ०म० पन्नरसमस्स नायज्झयणस्स अयमहे प०सोलसमस्सणं णायज्झयणस्सणं सम० भग० महा० केअढे पण्णत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ चंपा नाम नयरी होत्था, तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसिभाए सुभूमिभागे उजाणे होत्था,तत्थ णं चंपाए नयरीए तओमाहणा भातरो परिवसंति, तंजहा-सोमे सोमदत्ते सोमभूती अड्डा जाव रिउव्वेद ४ जाव सुपरिनिट्ठिया, तेसि णं माहणाणं तओ भारियातो होत्था, तं०-नागसिरी भूयसिरी जक्खसिरी सुकुमाल जाव तेसिणं माहणाणं इट्ठाओ विपुले माणुस्सए जाव विहरंति । तते णं तेसिं माहणाणं अन्नया कयाई एगयओ समुवागयाणं जाव इमेयारूवे मिहो कहासमुल्लावे समुप्पजित्था, एवं खलु देवाणुप्यिा! अम्हं इमे विपुले धणे जाव सावतेज्जे अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाए तं सेयं खलु अम्हं देवाणु० अन्नमन्नस्स गिहेसु कल्लाकल्लिं विपुलं असणं ४ उवक्खडेउं २ परिभुंजमाणाणं विहरित्तए, अन्नमन्नस्स एयमढे पडिसुणेति, कल्लाकल्लिं अन्नमन्नस्स गिहेसु विपुलं असण For Personal & Private Use Only Page #394 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. १६ अपरकङ्काज्ञा ता.ब्राह्मणभोजनव्यवस्था ॥१९६॥ ४ उवक्खडावेंति २ परिभुंजमाणा विहरंति, तते णं तीसे नागसिरीए माहणीए अन्नदा भोयणवारए जाते यावि होत्था, तते णं सा नागसिरी विपुलं असणं ४ उवक्खडेति २ एगं महं सालतियं तित्तालाउअं बहुसंभारसंजुत्तं णेहावगाढं उवक्खडावेति, एगं बिंदुयं करयलंसि आसाएइ तं खारं कडुयं अक्खज्जं अभोजं विसन्भूयं जाणित्ता एवं व०-धिरत्थु णं मम नागसिरीए अहन्नाए अपुत्ताए दूभगाए दूभगसत्ताए दूभगणिंबोलियाए जीए णं भए सालइए बहुसंभारसंभिए नेहावगाढे उवक्खडिए सुबहुदवक्खएणं, नेहक्खए य कए, तं जति णं ममं जाउयाओ जाणिस्संति तोणं मम खिंसिस्संतितं जाव ताव ममं जाउयाओ ण जाणंति ताव मम सेयं एयं सालतियं तित्तालाउ बहुसंभारणेहकयं एगते गोवेत्तए • अन्नं सालइयं महुरालाउयं जाव नेहावगाढं उवक्खडेत्तए, एवं संपेहेति २तं सालतियं जाव गोवेइ, अन्नं सालतियं महुरालाउयं उवक्खडेइ, तेसिं माहणाणं व्हायाणं जाव सुहासणवरगयाणं तं विपुलं असण ४ परिवेसेति, तते णं ते माहणा जिमितभुत्तुत्तरागया समाणा आयंता चोक्खा परमसुइभूया सकम्मसंपउत्ता जाया यावि होत्या, तते णं ताओ माहणीओ पहायाओ जाव विभूसियाओ तं विपुलं असण ४ आहारेंति २ जेणेव सयाई २ गेहाइं तेणेव उवा०२सककम्मसंपउत्तातो जायातो (सूत्रं १०६) तेणं कालेणं २ धम्मघोसा नाम थेरा जाव बहुपरिवारा जेणेव चंपा नाम नगरी जेणेव सुभूमिभागे उजाणे तेणेव उवा० २ अहापडिरूवं जाव विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया, ॥१९६॥ Jain Education Interational For Personal & Private Use Only www.iainelibrary.org Page #395 -------------------------------------------------------------------------- ________________ तए णं तेसिं धम्मघोसाणं थेराणं अंतेवासी धम्मरई नाम अणगारे ओराले जाव तेउलेस्से मासं मासेणं खममाणे विहरति, तते णं से धम्मरुई अणगारे मासखमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ २ बीयाए पोरसीए एवं जहा गोयमसामी तहेव उग्गाहेति२ तहेव धम्मघोसं थेरं आपुच्छइ जाव चंपाए नयरीए उच्चनीयमज्झिमकुलाई जाव अडमाणे जेणेव नागसिरीए माहणीए गिहे तेणेव अणुपविढे,ततेणंसा नागसिरी माहणी धम्मरुइं एन्जमाणं पासतिरत्ता तस्स सालइयस्स तित्तकडुयस्स बहु०णेहा०निसिरण?याए हहतुट्ठा उद्वेति २ जेणेव भत्तघरे तेणेव उवा०२ तं सालतियं तित्तकडुयं च बहुनेहं धम्मरुइस्स अणगारस्स पडिग्गहंसि सव्वमेव निसिरइ, तते णं से धम्मरुई अणगारे अहापज्जत्तमितिकट्ट णागसिरीए माहणीए गिहातो पडिनिक्खमति २चंपाए नगरीए मज्झंमज्झेणं पडिनिक्खमति २ जेणेव सुभूमिभागे उजाणे तेणेव उवागच्छति २ धम्मघोसस्स अदूरसामंते अन्नपाणं पडिदंसेइ २ अन्नपाणं करयलंसि पडिदंसेति, तते णं ते धम्मघोसा थेरा तस्स सालइतस्स नेहावगाढस्स गंधेणं अभिभूया समाणा ततो सालइयातो नेहावगाढाओ एगं बिंदुगं गहाय करयलंसि आसादेति तित्तगं खारं कडुयं अखज्जं अभोजं विसभूयं जाणित्ता धम्मरुई अणगारं एवं वदासी-जति णं तुमं देवाणु० ! एयं सालइयं जाव नेहावगाढं आहारेसि तो णं तुमं अकाले चेव जीवितातो ववरोविजसि, तं मा णं तुमं देवाणु ! इमं सालतियं जाव आहारेसि, मा णं तुमं अकाले चेव जीविताओ ववरोविजसि, तं गच्छ णं तुमं देवाणु! इम व स्वा० २ त सालात तितकड्यस्स बहुष्णहविर्तते णंसा म्मघोसस्स अलहावगाढस्स गधाकडुयं अखज dain Education International For Personal & Private Use Only Page #396 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम १६ अपर ॥१९७॥ कङ्काज्ञाता. धर्मरुच्यनगा. रवृत्तं सू. १०७ सालतियं एगंतमणावाए अच्चित्ते थंडिले परिहवेहि २ अन्नं फासुयं एसणिजं असण ४ पडिगाहेत्ता आहारं आहारहि, तते णं से धम्मरुई अणगारे धम्मघोसेणं थेरेणं एवं वुत्ते समाणेधम्मघोसस्स थेरस्स अंतियाओ पडिनिक्खमति २ सुभूमिभागउज्जाणाओ अदूरसामंते थंडिल्लं पडिलेहेति २ततोसालइयातो एग बिंदुगं गहेइ २ थंडिलंसि निसिरति, तते णं तस्स सालतियस्स तितकडुयस्स बहुनेहावगाढस्स गंधेणं बहूणि पिपीलिगासहस्साणि पाउ० जा जहा य णं पिपीलिका आहारेति सा तहा अकाले चेव जीवितातो ववरोविजति, तते णं तस्स धम्मरुइस्स अणगारस्स इमेयारूवे अन्भत्थिए-जइ ताव इमस्स सालतियस्स जाव एगंमि बिंदुगंमि पक्खित्तमि अणेगातिं पिपीलिकासहस्साइं ववरोविजंतितं जति णं अहं एयं साल इयं थंडिल्लंसि सवं निसिरामि तते णं बहणं पाणाणं ४ वहकरणं भविस्सति, सेयं खलु ममेयं सालइयं जाव गाढं सयमेव आहारेत्तए, मम चेव एएणं सरीरेणं णिजाउत्तिकट्ट एवं संपेहेतिर मुहपोत्तियं २ पडिलेहेति २ससीसोवरियं कायं पमन्जेति २तं सालइयं तित्तकडुयं बहुनेहावगाढं बिलमिव पन्नगभूतेणं अप्पाणेणं सवं सरीरकोढुसि पक्खिवति, तते णं तस्स धम्मरुइस्स तं सालइयं जाव नेहावगाढं आहारियस्स समाणस्स मुहुत्तंतरेणं परिणममाणंसि सरीरगंसि वेयणा पाउन्भूता उज्जला जाव दुरहियासा,ततेणं से धम्मरुची अणगारे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिजमितिकट्ठ आयारभंडगं एगते ठवेइ २ थंडिल्लं पडिलेहेति २ दब्भसंथारगं संथारेइ २ दब्भसंथारगं दुरूहति २ ॥१९७॥ For Personal & Private Use Only Page #397 -------------------------------------------------------------------------- ________________ पुरत्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं एवं व०-नमोऽत्थु णं अरहंताणं जाव संपत्ताणं, णमोडत्थु णं धम्मघोसाणं थेराणं मम धम्मायरियाणं धम्मोवएसगाणं, पुर्विपि णं मए धम्मघोसाणं थेराणं अंतिए सवे पाणातिवाए पचक्खाए जावज्जीवाए जाव परिग्गहे, इयाणिपि णं अहं तेसिं चेव भगवं. ताणं अंतियं सत्वं पाणाति पच्चक्खामि जाव परिग्गहं पच्चक्खामि जावजीवाए, जहा खंदओ जाव चरिमेहिं उस्सासेहिं वोसिरामित्तिकट्ट आलोइयपडिक्कतेसमाहिपत्ते कालगए, ततेणं ते धम्मघोसाथेरा धम्मरुई अणगारंचिरं गयं जाणित्ता समणे निग्गंथे सद्दावेंति २एवं व०-एवं खलु देवाणु ! धम्मरुइस्स अणगारस्स मासखमणपारणगंसि सालइयस्स जाव गाढस्स णिसिरणट्टयाए बहिया निग्गते चिराति तं गच्छह णं तुम्भे देवाणु ! धम्मरुइस्स अणगारस्ससवतो समंता मग्गणगवेसणं करेह, तते णं ते समणा निग्गंथा जाव पडिसुणेतिर धम्मघोसाणं थेराणं अंतियाओ पडिनिक्खमंति २ धम्मरुइस्स अणगारस्स सवओ समंता मग्गणगवेसणं करेमाणा जेणेव थंडिल्लं तेणेव उवागच्छंति २ धम्मरुइस्स अणगारस्स सरीरगं निप्पाणं निचे जीवविप्पजढं पासंति २ हा हा अहो अकज्जमितिकटु धम्मरुइस्स अणगारस्स परिनिवाणवत्तियं काउस्सग्गं करेंति, धम्मरुइस्स आयारभंडगं गेण्हंति २ जेणेव धम्मघोसा थेरा तेणेव उवागच्छंति २ गमणागमणं पडिक्कमतिर एवं व०-एवं खलु अम्हे तुम्भं अंतियाओ पडिनिक्खमामोर सुभूमिभागस्स उ० परिपेरंतणं धम्मरुइस्स अणगारस्स सवं जाव करेमाणे जेणेव थंडिल्ले तेणेव उवा०२ जाव For Personal & Private Use Only Page #398 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. बगी धम्माची नाम अणगारे पण, तए णं सा नागसिरी माहणा, से धम्मरुई अप १६ अपरकङ्काज्ञाता०धर्मरुच्यनगार ॥१९८॥ वृत्तं सू. १०७ इहं हवमागया, तं कालगए णं भंते ! धम्मरुई अणगारे इमे से आयारभंडए, तते णं ते धम्मघोसा थेरा पुवगए उवओगं गच्छति२ समणे निग्गंथे निग्गंधीओ य सद्दावेंति२ एवं व०-एवं खलु अजो! मम अंतेवासी धम्मरुची नाम अणगारे पगइभदए जाव विणीए मासंमासेणं अणिक्खित्तेणं तवोकम्मेणं जाव नागसिरीए माहणीए गिहे अणुपविढे, तए णं सा नागसिरी माहणी जाव निसिरह, तए णं से धम्मरुई अणगारे अहापज्जत्तमितिकट्ट जाव कालं अणवकखेमाणे विहरति, से णं धम्मरुई अणगारे बहणि वासाणि सामन्नपरियागं पाउणित्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा उहुं सोहम्मजाव सबसिद्धे महाविमाणे देवत्ताए उववन्ने, तत्थ णं अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिती पन्नत्ता, तत्थ धम्मरुइस्सवि देवस्स तेत्तीसं सागरोवमाइं ठिती पण्णत्ता, से णं धम्मरुई देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिति (सूत्रं१०७) तं धिरत्थु णं अजो! णागसिरीए माहणीए अधन्नाए अपुन्नाए जाव णिंबोलियाए जाए णं तहारूवेसाहू धम्मरुई अणगारे मासखमणपारणगंसि सालइएणं जाव गाढणं अकाले चेव जीवितातो ववरोविए, तते णं ते समणा निग्गंथा धम्मघोसाणं थेराणं अंतिए एतमहं सोचा णिसम्म चंपाए सिंघाडगतिगजाव बहुजणस्स एवमातिक्खंति-धिरत्थु णं देवा! नागसिरीए माहणीए जाव णिंबोलियाए जाए णं तहारूवे साहू साहरूवे सालतिएणं जीवियाओ ववरोवेइ, तए णं तेसिं समणाणं अंतिए एयमढे सोचा णिसम्म बहुजणो अन्नमन्नस्स एवमातिक्खति ॥१९८॥ For Personal & Private Use Only Page #399 -------------------------------------------------------------------------- ________________ .एवं भासति-धिरत्थु णं नागसिरीए माहणीए जाव जीवियाओ ववरोविते, तते णं ते माहणा चंपाए नयरीए बहुजणस्स अंतिए एतमढे सोचानिसम्म आसुरुत्ता जाव मिसिमिसेमाणा जेणेव नागसिरी माहणी तेणेव उवागच्छंति २णागसिरी माहणी एवं वदासी-हं भो ! नागसिरी! अपत्थियपत्थिए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे धिरत्थु णं तव अधन्नाए अपुन्नाए जाव णिबोलियाते जाए णं तुमे तहारूवे साह साहुरूवे मासखमणपारणगंसि सालतिएणं जाव ववरोविते,उच्चावएहिं अकोसणाहिं अकोसंति उच्चावयाहिं उद्धंसणाहिं उद्धंसेंति उच्चावयाहिं णिन्भत्थणाहिं णिन्भत्थंति उच्चावयाहिं णिच्छोडणाहिं निच्छोडेंति तब्जेति तालेति तज्जेत्ता तालेत्ता सयातो गिहातोनिच्छुभंति,ततेणं सानागसिरी सयातो गिहातो निच्छुढा समाणी चंपाए नगरीए सिंघाडगतियचउक्कचच्चरचउम्मुहबहुजणेणं हीलिजमाणी खिंसिज्जमाणी निंदिनमाणीगरहिजमाणी तजिजमाणी पवहिज्जमाणी धिक्कारिजमाणी थुक्कारिजमाणी कत्थइ ठाणं वा निलयं वा अलभमाणी २ दंडीखंडनिवसणा खंडमल्लयखंडघडगहत्थगया फुहहडाहडसीसा मच्छियाचडगरेणं अन्निजमाणमग्गा गेहंगेहेणं देहबलियाए वित्तिं कप्पेमाणी विहरति, तते णं तीसे नागसिरीए माहणीए तब्भवंसि चेव सोलस रोयायंका पाउब्भूया, तंजहा-सासे कासे जोणिसूले जाव कोढे, तए णं सा नागसिरी माहणी सोलसहिं रोयायंकेहिं अभिभूता समाणी अदुहवसहा कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोवमद्वितीएम नरएसु नेरइयत्ताते उववन्ना, सा णं तओऽणंतरंसि For Personal & Private Use Only Page #400 -------------------------------------------------------------------------- ________________ १६ अपर ज्ञाताधर्मकथाङ्गम्. ॥१९९॥ ता. नागश्रीभवनमः सू. उच्चट्टित्ता मच्छेसु उववन्ना, तत्थ णं सत्थवज्झा दाहवकंतिए कालमासे कालं किच्चा अहेसत्तमीए पुतुवीए उक्कोसाए तित्तीसंसागरोवमहितीएसु नेरइएसु उववन्ना, सा णं ततोऽणंतरं उच्चट्टित्ता दोचंपि मच्छेसु उवववति, तत्थविय णं सत्थवज्झा दाहवकंतीए दोचंपि अहे सत्तमीए पुढवीए उक्कोसं तेत्तीससागरोवमहितीएसु नेरइएसु उववजति, सा णं तओहिंतो जाव उच्चट्टित्ता तचंपि मच्छेसु उववन्ना, तत्थविय णं सत्थवज्झा जाव कालं किच्चा दोचंपि छट्ठीए पुढवीए उक्कोसेणं० तओऽणंतरं उच्चहित्ता नरएसु एवं जहा गोसाले तहा नेयवं जाव रयणप्पभाए सत्तसु उववन्ना, ततो उन्नहित्ता जाव इमाइं खहयरविहा| - णाई जाव अदुत्तरं च णं खरबायरपुढविकाइयत्ताते तेसु अणेगसतसहस्स खुत्तो (सूत्रं १०८) सर्व सुगम, नवरं 'सालइयंति शारदिकं सारेण वा-रसेन चितं-युक्तं सारचितं, 'तित्तालाउयंति कटुकतुम्बकं 'बहुसंभारसंजुत्तं' बहुभिः सम्भारद्रव्यैः-उपरि प्रक्षेपद्रव्यस्त्रगेलाप्रभृतिभिः संयुक्तं यत्तत्तथा 'लेहावगाढं' स्नेहव्याप्तं "दूभगसत्ताए'त्ति दुर्भगः सत्त्वः-प्राणी यस्याः सा तथा, दूभगनिंबोलियाए'ति निम्बगुलिकेव-निम्बफलमिव अत्यनादेयवसाधर्म्यात् दुर्भगाणां मध्ये निम्बगुलिका दुर्भगनिम्बगुलिका, अथवा दुर्भगानांमध्ये निर्बोलिता-निमज्जिता दुर्भगनिऊलिता, जाउयाउ'त्ति देवराणां जाया भार्या इत्यर्थः, 'बिलमिवेत्यादि बिले इव-रन्ध्र इव पन्नगभूतेन-सर्पकल्पेन आत्मना करणभूतेन सर्व तदलाबु शरीरकोष्ठ के प्रक्षिपति, यथा किल बिले सर्प आत्मानं प्रक्षिपति पार्थान् असंस्पृशन् एवमसौ वदनकन्दरपाश्चान् असं ॥१९॥ For Personal & Private Use Only Page #401 -------------------------------------------------------------------------- ________________ स्पृशन् आहारेण तदसञ्चारणतस्तदलाबु जठरबिले प्रवेशितवानिति भावः, 'गमणागमणाए पडिक्कमंति'त्ति गमनागमनंईर्यापथिकी 'उच्चावयाहिं ति असमञ्जसाभिः 'अक्कोसणाहिति मृताऽसि समित्यादिभिर्वचनैः, 'उद्धंसणाहिं ति दुष्कुली नेत्यादिभिः कुलाद्यभिमानपातनाथैः, 'निच्छुहणाहिति निःसरासद्गेहादित्यादिभिः 'निच्छोडणाहिति त्यजामदीयं | विवादीत्यादिभिः तजेति'त्ति ज्ञास्यसि पापे! इत्यादिभणनतः 'तालिंति'त्तिं चपेटादिभिः हील्यमाना-जात्यायुद्घट्टनेन खिस्य माना-परोक्षकुत्सनेन निन्द्यमाना-मनसा जनेन गईमाणा-तत्समक्षमेव तय॑माना-अङ्गुलीचालनेन ज्ञास्यसि पापे इत्यादिभणनतः अन्यथ्यमाना-यष्ट्यादिताडनेन धिविक्रयमाणा-धिकशब्दविषयीक्रियमाणा एवं क्रियमाणा दण्डी-कृतसन्धानं जीर्णवस्त्रं तस्य खण्डं निवसनं-परिधानं यस्याः सा तथा, खण्डमल्लक-खण्डशरावं भिक्षाभाजनं खण्डघटकश्च-पानीयभाजनं ते हस्तयोर्गते यस्याःसा तथा, 'फुति स्फुटितया स्फुटितकेशसञ्चयखेन विकीर्णकेशं 'हडाहडंति अत्यर्थ 'शीर्ष' शिरो यस्याः सा तथा, मक्षिकाचटकरेण-मक्षिकासमुदायेन अन्वीयमानमार्गा-अनुगम्यमानमार्गा मलाविलं हि वस्तु मक्षिकाभिर्वेष्ट्यते एवेति, देह बलिमित्येतस्याख्यानं देहबलिका तया, अनुखारो नैपातिकः, 'सत्थवज्झत्ति शस्त्रवध्या जातेति गम्यते, 'दाहवकंतिए'त्ति दाहव्युत्क्रान्त्या-दाहोत्पत्त्या 'खहयरविहाणाइं जाव अदुत्तरं चेत्यत्र गोशालकाध्ययनसमानं सूत्रं तत एव दृश्यं, बहुखात्तु न लिखितं ॥ सा णं तओऽणंतरं उच्वहित्ता इहेव जंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए सागरदत्तस्स सत्यवाहस्स भदाए भारियाए कुच्छिसि दारियत्ताए पचायाया, तते णं सा भद्दा सत्यवाही णवण्हं मासाणं दारियं For Personal & Private Use Only Page #402 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥ २००॥ पयाया सुकुमालकोमलियं गयतालु यसमाणं, तीसे दारियाए निवत्ते बारसाहियाए अम्मापियरो इमं एतारूवं गोनं गुणनिष्पन्नं नामघेज्जं करेंति- जम्हा णं अम्हं एसा दारिया सुकुमाला गयतालुयसमाणा तं होउ णं अम्हं इमीसे दारियाए नामधेज्जे सुकुमालिया, तते णं तीसे दारियाए अम्मापितरो नामवेज्जं करेंति सूमालियत्ति, तए णं सा सूमालिया दा० पंचधाईपरिग्गहिया तंजहा - खीरधाईए जाव गिरिकंदरम - लीणा व चंपकलया निवाए निवाघायंसि जाव परिवहइ, तते णं सा सूमालिया दारिया उम्मुकबालभावा जाव रूवेण य जोवणेण य लावण्णेण य उक्किट्ठा उकिडसरीरा जाता यावि होत्था (सूत्रं १०९ ) तत्थ णं चंपाए नयरीए जिणदत्ते नाम सत्थवाहे अड्डे, तस्स णं जिणदत्तस्स भद्दा भारिया सूमाला इट्ठा जाव माणुस्सर कामभोए पच्चणुन्भवमाणा विहरति, तस्स णं जिणदत्तस्स पुत्ते भद्दाए भारियाए अन्तए सागरए नामं दारए सुकुमाले जाव सुरूवे, तते णं से जिणदत्ते सत्थवाहे अन्नदा कदाई सातो गिहातो पडिनिक्खमति २ सागरदत्तस्स गिहस्स अदूरसामंतेणं वीतीवयइ इमं च णं सूमालिया दारिया व्हाया चेडियासंघपरिवुडा उप्पिं आगासतलगंसि कणगतेंदूसएणं कीलमाणी २ विहरति, तते णं से जिणदत्ते सत्थवाहे मालियं दारियं पासति २ सूमालियाए दारियाए रूवे य ३ जायविम्हए कोडुंब - यप्पुरिसे सद्दावेति २ एवं व०-एस णं देवा० ! कस्स दारिया किं वा णामधेज्जं से १, तते णं ते कोडुंबिपुरिसा जिणदत्तेण सत्थवाहेणं एवं वृत्ता समाणा हट्ट करयल जाव एवं वयासी- एस णं देवाणु० ! सागर For Personal & Private Use Only १६ अपरकङ्काज्ञाता. सुकुमालिका या जन्म वीवाहःसू. १०९-११० ॥ २००॥ Page #403 -------------------------------------------------------------------------- ________________ दत्तस्स सत्थवाहस्स धूया भद्दाए अत्तया सूमालिया नाम दारिया सुकुमालपाणिपाया जाव उक्किहा, तते णं से जिणदत्ते सत्थवाहे तेसिं कोडंबियाणं अंतिए एयमढे सोचा जेणेव सए गिहे तेणेव उवा०२ पहाए जाव मित्तनाइपरिवुडे चंपाए. जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छइ, तए णं सागरदत्ते सत्थवाहे जिणदत्तं सत्थवाहं एजमाणं पासइ एजमाणं पासइत्ता आसणाओ अन्भुढेइ २ त्ता आस: णेणं उवणिमंतेति २ आसत्थं वीसत्थं सुहासणवरगयं एवं वयासी-भण देवाणुप्पिया! किमागमणपओयणं?, तते णं से जिणदत्ते सत्थवाहे सागरदत्तं सत्थवाहं एवं वयासी-एवं खलु अहं देवा! तव धूयं भद्दाए अत्तियं सूमालियं सागरस्स भारियत्ताए वरेमि, जति णं जाणाह देवा ! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिजउ णं सूमालिया सागरस्स, तते णं देवा! किं दलयामो सुंकं सूमालियाए?, तए णं से सागरदत्ते तं जिणदत्तं एवं वयासी-एवं खलु देवा ! सूमालिया दारिया मम एगा एगजाया इहा जाव किमंग पुण पासणयाए तं नो खलु अहं इच्छामि सूमालियाए दारियाए खणमवि विप्पओगं, तं जतिणं देवाणुप्पिया! सागरदारए मम घरजामाउए भवति तो णं अहं सागरस्स दारगस्स सूमालियं दलयामि, तते णं से जिणदत्ते सत्यवाहे सागरदत्तेणं सत्थवाहेणं एवं वुत्ते समाणे जेणेव सए गिहे तेणेव उवागच्छइ२ सागरदारगं सद्दावेतिर एवं व०-एवं खलु पुत्ता !सागरदत्ते स०मम एवं वयासी-एवं खलु देवा! सूमालिया दारिया इट्टा तं चेव तं जति णं सागरदारए मम घरजामाउए For Personal & Private Use Only Page #404 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥२०१॥ भवइ ता दलयामि तते णं से सागरए दारए जिणदत्तेणं सत्थवाहेणं एवं वृत्ते समाणे तुसिणीए, तते जिणदत्ते स० अन्नदा कदाइ सोहणंसि तिहिकरणे विउलं असण ४ उवक्खडावेति २ मित्तणाई आमंतेइ जाव सम्माणित्ता सागरं दारगं पहायं जाव सङ्घालंकारविभूसियं करेइ २ पुरिससहस्सवा - हिणि सीयं दुरूहावेति २ मित्तणाइ जाव संपरिवुडे सहिडीए सातो गिहाओ निग्गच्छति २ चंपानयरिं मज्झमज्झेणं जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छति २ सीयाओ पचोरुहति २ सागरगं दारगं सागरदत्तस्स सत्य उवणेति, तते णं सागरदत्ते सत्थवाहे विपुलं असण ४ उवक्खडावेइ २ जाव सम्माणेसागरगं दारगं समालियाए दारियाए सद्धिं पहयं दुरूहावेइ २ सेयापीतएहिं कलसेहिं मज्जावेति २ होमं करावेति२ सागरं दारयं सूमालियाए दारियाए पाणिं गेण्हाविंति (सूत्रं ११० ) तते णं सागरदारए समालियाए दारि०इमं एयारूवं पाणिफासं पडिसंवेदेति से जहा नाम ए असिपत्ते इ वा जाव मुम्मुरे इ वा इतो अद्वितराए चैव पाणिफासं पडिसंवेदेति, तते णं से सागरए अकामए अवसवसे तं मुहुत्तमित्तं संचि इति, तते णं से सागरदत्ते सत्थवाहे सागरस्स दारगस्स अम्मापियरो मित्तणाइ विउलं असण४ पुप्फवत्थ जाव सम्माणेत्ता पडिविसज्जति, तते णं सागरए दारए समालियाए सद्धिं जेणेव वासघरे तेणेव उवा० २ सूमालियाए दारियाए सद्धिं तलिगंसि निवज्जइ, तते णं ते सागरए दा० सूमालियाए दा० इमं एयारूवं अंगफासं पडिसंवेदेति, से जहा नामए असिपत्तेइ वा जाव अमणामयरागं चैव अंगफासं पञ्चशुभ For Personal & Private Use Only १६ अपरकङ्काज्ञाता. सागरत्यागः सू. १११ ॥२०१॥ Page #405 -------------------------------------------------------------------------- ________________ वमाणे विहरति, तते णं से सागरए अंगफासं असहमाणे अवसबसे मुहत्तमित्तं संचिट्ठति, सते णं से सागरदारए सूमालियं दारियंसुहपसुत्तं जाणित्ता सूमालियाए दारियाए पासाउ उद्वेतिर जेणेव सए सयणिजे तेणेव उवा० २ सयणीयंसि निवजइ, तते णं सूमालिया दारिया तओ मुहुर्ततरस्स पडिबुद्धा समाणी पतिवया पइमणुरत्ता पतिं पासे अपस्समाणी तलिमाउ उट्ठति २ जेणेव से सयणिज्जे तेणेव उवागच्छति २ सागरस्स पासे गुवजइ, तते णं से सागरदारए सूमालियाए दारि० दुचंपि इम एयारूवं अंगफासं पडिसंवेदेति जाव अकामए अवसवसे मुहुत्तमित्तं संचिट्ठति, तते णं से सागरदारए सूमालियं दारियं सुहपसुत्तं जाणित्ता सयणिजाओ उठेइ २ वासघरस्स दारं विहाडेति २ मारामुक्के विव काए जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए (सूत्रं १११) तते णं सूमालिया दारिया ततो मुहुत्तरस्स पडिबुद्धा पतिवया जाव अपासमाणी सयणिज्जाओ उद्वेति सागरस्स दा० सबतो समंता मग्गणगवेसणं करेमाणी २ वासघरस्स दारं विहाडियं पासइ २ एवं व०-गए से सागरेत्तिकट्ठ ओहयमणसंकप्पा जाव झियायइ, तते णं सा भद्दा सत्यवाही कल्लं पाउ० दासचेडियं सहावेति २ एवं व०-गच्छह णं तुमं देवाणुप्पिए ! वहुवरस्स मुहसोहणियं उवणेहि, तते णं सा दासचेडी भद्दाए एवं वुत्ता समाणी एयमढे तहत्ति पडिसुणंति, मुहधोवणियं गेण्हति २ जेणेव वासघरे तेणेव उवागच्छति २ सूमालियं दारियं जाव झियायमाणिं पासति २ एवं व०-किन्नं तुमं देवाणु ! ओहयमणसंकप्पा For Personal & Private Use Only Page #406 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथानम्. १६ अपरकङ्काज्ञा ता.द्रमक ॥२०२॥ कृतस्त्यागः सू.११२ जाव झियाहिसि?, तते णं सा सूमालिया दारिया तं दासचेडीयं एवं व०-एवं खलु देवा ! सागरए दारए मम सुहपसुत्तं जाणित्ता मम पासाओ उठेति २ वासघरदुवारं अवगुण्डति जाव पडिगए, तते णं ततो अहं मुहुत्तरस्स जाव विहाडियं पासामि, गए णं से सागरएत्तिकटु ओहयमण जाव झियायामि, तते णं सा दासचेडी सूमालियाए दारि० एयमढे सोचा जेणेव सागरदत्ते तेणेव उवागच्छइ २त्ता सागरदत्तस्स एयमढं निवेएइ, तते णं से सागरदत्ते दासचेडीए अंतिए एयमढे सोचा निसम्म आसुरुत्ते जेणेव जिणदत्तसत्थवाहगिहे तेणेव उवा०२ जिणद० एवं व०-किण्णं देवाणुप्पिया! एवं जुत्तं वा पत्तं वा कुलाणुरूवं वा कुलसरिसंवा जन्नं सागरदारए सूमालियं दारियं अदिट्टदोसं पइवयं विप्पजहाय इहमागओ बहूहिं खिज्जणियाहि य रुंटणियाहि य उवालभति, तए णं जिणदत्ते सागरदत्तस्स एयमढे सोचा जेणेव सागरए दारए तेणेव उवा०२ सागरयं दारयं एवं व०-दुदु णं पुत्ता! तुमे कयं सागरदत्तस्स गिहाओ इहं हवमागते, तेणं तं गच्छह णं तुमं पुत्ता! एवमवि गते सागरदत्तस्स गिहे, तते णं से सागरए जिणदत्तं एवं व०-अवि याति अहं ताओ! गिरिपडणं वा तरुपडणं वा मरुप्पवायं वा जलप्पवेसं वा विसभक्खणं वा वेहाणसं वा सत्थोवाडणं वा गिद्धापिटुं वा पञ्चज्जं वा विदेसगमणं वा अन्भुवगच्छिज्जामि नो खलु अहं सागरदत्तस्स गिहं गच्छिज्जा, तते णं से सागरदत्ते सत्थवाहे कुडुंतरिए सागरस्स एयमझु निसामेतिर लजिए विलीए विड़े जिणदत्तस्स गिहातो पडिनिक्खमइ ॥२०॥ For Personal & Private Use Only Page #407 -------------------------------------------------------------------------- ________________ जेणेव सए गिहे तेणेव उवा० २ सुकुमालियं दारियं सहावेइ २ अंके निवेसेह २ एवं व०किणं तव पुत्ता ! सागरएणं दारएणं मुक्का ?, अहं णं तुमं तस्स दाहामि जस्स णं तुमं इट्ठा जाव मणामा भविस्ससित्ति सूमालियं दारियं ताहिं इट्ठाहिं वग्गूहिं समासासेइ २ पडिविसज्जेइ । तए णं से सागरदत्ते सत्थ० अन्नया उपिं आगासतलगंसि सुहनिसण्णे रायमग्गं ओलोएमाणे २ चिट्ठति, तते से सागरदत्ते एवं महं दमगपुरिसं पासइ दंडिखंडनिवसणं खंडगमल्लगघडगहत्थगयं मच्छियासहस्सेहिं जाव अन्निज्ज़माणमग्गं, तते णं से सागरदत्ते कोडुंबियपुरिसे सहावेति २ एवं व० - तुभे णं देवा० ! एयं दमगपुरिसं विउलेणं असण४पलो भेहि२गिहं अणुप्प वेसेह २ खंडगमल्लगं खंडघडगं ते एगंते एडेह २ अलंकारियकम्मं कारेह २ पहायं कयबलि० जाव सवालंकारविभूसियं करेह २ मणुण्णं असण ४ भोयावेह २ मम अंतियं उवणेह, तए णं कोडुंबियपुरिसा जाव पडिसुर्णेति २ जेणेव से दमगपुरिसे तेणेव उवा० २त्ता तं दमगं असणं उवप्पलोमे॑ति २ ता सयं सिंहं अणुपवेसिंति२ तं खंडगमल्लगं खंडगघडगं च तस्स दमगपुरिसस्स एगंते एडंति, तते णं से दमगे तं खंडमल्लगंसि खंडघडगंसि य एगंते एडिज माणसि महयार सद्देणं आरसति, तए णं से सागरदत्ते तस्स दमगपुरिसस्स तं महया २ आरसिय सदं सोचा निसम्म कोडुंबिय पुरिसे एवं व० - किण्णं देवाणु० ! एस दमगपुरिसे महया२सद्देणं आरसति ?, तते णं ते कोडुंबियपुरिसा एवं व० - एस णं सामी ! तंसि खंड मल्लगंसि खंडघडगंसि एगंते एडिजमाणंसि महया २सद्देणं आरसह, For Personal & Private Use Only Page #408 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म १६ अपर कथाङ्गम्. ॥२०॥ ता.द्रमककृतस्त्याग: सू. ११२ ततेणं से सागरदत्ते सत्थ. ते कोडुंबियपुरिसे एवं व०-मा णं तुम्भे देवा० ! एयस्स दमगस्सतं खंड जाव एडेह पासे ठवेह जहा णं पत्तियं भवति, तेवि तहेव ठविति, तए णं ते कोडुंबियपुरिसा तस्स दमगस्स अलंकारियकम्मं करेंति २ सयपागसहस्सपागेहिं तिल्लेहिं अब्भंगेति अभंगिए समाणे सुरभिगंधुत्वदृणेणं गायं उबदिति २ उसिणोदगगंधोदएणं सीतोदगेणं पहाणेति पम्हलसुकुमालगंधकासाईए गायाई लूहंति २ हंसलक्खणं पट्टसाडगं परिहंति २ सवालंकारविभूसियं करेंति २ विउलं असण ४ भोयातिर सागरदत्तस्स उवणेन्ति, तए णं सागरदत्ते सूमालियं दारियं ण्हायं जाव सबालंकारभूसियं करित्ता तं दमगपुरिसं एवं व०-एस णं देवा. मम धूया इट्ठा एवं णं अहं तव भारियत्ताए दलामि भदियाए भद्दतो भविज्जासि, तते णं से दमगपुरिसे सागरदत्तस्स एयमझु पडिसुणेति २ सूमालियाए दारियाए सद्धिं वासघरं अणुपविसति सूमालियाए दा० सद्धिं तलिगंसि निवज्जइ, तते णं से दमगपुरिसे सूमालियाए इमं एयारूवं अंगफासं पडिसंवेदेति, सेसं जहा सागरस्स जाव सयणिज्जाओ अन्भुट्ठति २ वासघराओ निग्गच्छति २ खंडमल्लगं खंडघडं च गहाय मारामुक्के विव काए जामेव दिसं पाउन्भूए तामेव दिसं पडिगए, तते णं सा सूमालिया जाव गए णं से दमगपुरिसेत्तिकटु ओहयमण जाव झियायति (सूत्रं ११२) तते णं सा भद्दा कल्लं पाउदासचेडि सद्दावेति २ एवं वयासी जाव सागरदत्तस्स एयमढ निवेदेति, तते णं से सागरदत्ते तहेव संभंते समाणे जेणेव वासहरे तेणेव उवा० २ ॥२०॥ For Personal & Private Use Only Page #409 -------------------------------------------------------------------------- ________________ सूमालियं दारियं अंके निवेसेति २ एवं व०-अहोणं तुमं पुत्ता ! पुरापोराणेणं जाव पच्चणुन्भवमाणी विहरसि तं मा णं तुमं पुत्ता! ओहयमण जाव झियाहि तुमं णं पुत्ता मम महाणसंसि विपुलं असणं ४ जहा पुट्टिला जाव परिभाएमाणी विहराहि, तते णं सा सूमालिया दारिया एयमढे पडिसुणेति२ महाणसंसि विपुलं असण जाव दलमाणी विहरइ । तेणं कालेणं २ गोवालियाओ अजाओ बहुस्सुयाओ एवं जहेव तेयलिणाए सुक्खयाओ तहेव समोसड्डाओ तहेव संघाडओ जाव अणुपविढे तहेव जाव सूमालिया पडिलाभित्ता एवं वदासी-एवं खलु अन्जाओ! अहं सागरस्स अणिहा जाव अमणामा नेच्छइणं सागरए मम नामं वा जाव परिभोगं वा, जस्स २ विय णं दिज्जामि तस्स २ विय णं अणिट्ठा जाव अमणामा भवामि, तुम्भे य णं अजाओ! बहुनायाओ एवं जहा पुटिला जाव उवलद्धे जे णं अहं सागरस्स दार० इट्ठा कंता जाव भवेजामि, अजाओ तहेव भणंति तहेव साविया जाया तहेव चिंता तहेव सागरदत्तं सत्यवाहं आपुच्छति जाव गोवालियाणं अंतिए पवइया, तते णं सा सूमालिया अज्जा जाया ईरियासमिया जाव बंभयारिणी बहूहिं चउत्थछट्ठम जाव विहरति, तते णं सा सूमालिया अजा अन्नया कयाइ जेणेव गोवालियाओ अजाओतेणेव उवा० २ वंदति नमसति२ एवं व०-इच्छामि णं अजाओ! तुम्भेहिं अन्भणुन्नाया समाणी चंपाओ बाहिं सुभूमिभागस्स उजाणस्स अदूरसामंते छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं सराभिमुही आयावेमाणी विहरित्तए, तते णं ताओ Join Education Interational For Personal & Private Use Only www.iainelibrary.org Page #410 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥२०४॥ गोवालियाओ अजाओ सूमालियं एवं व०-अम्हे णं अजे! समणीओ निग्गंधीओ ईरियासमियाओ १६ अपरजाव गुत्तबंभचारिणीओ नो खलु अम्हं कप्पति बहिया गामस्स जाव सण्णिवेसस्स वा छटुं २ जाव कङ्काज्ञाविहरित्तए, कप्पति णं अम्हं अंतो उवस्सयस्स वतिपरिक्खित्तस्स संघाडिबद्धियाए णं समतलपतियाए ता. दात्री आयावित्तए, तते णं सा सूमालिया गोवालिया एयमद्वं नो सद्दहति नो पत्तियइ नो रोएति एयमद्वं साध्वी आतापिअ०३ सुभूमिभागस्स उजाणस्स अदूरसामंते छटुंछट्टेणं जाव विहरति (सूत्रं ११३) । का सुकुसुकुमालककोमलिकां-अत्यर्थ सुकुमारां, गजतालुसमानां, गजतालुकं खत्यर्थ सुकुमालं भवतीति, 'जुत्तं वेत्यादि युक्तं-18 मालिका | सङ्गतं 'पत्तंति प्राप्तं प्राप्तकालं पात्रं वा गुणानामेष पुत्रः, श्लाघनीयं वा सदृशो वा संयोगो विवाहयोरिति, ‘से जहा नामए। सू. ११३ असिपत्तेइ वा इत्यत्र यावत्कारणादिदं द्रष्टव्यं 'करपत्तेइ वा खुरपत्तेइ वा कलंबचीरिगापत्तेइ वा सत्तिअग्गेति वा कोतग्गेति वा तोमरग्गेति वा भिंडिमालग्गेइ वा सूचिकलावएति वा विच्छुयडंकेइ वा कविकच्छूइ वा इंगालेइति वा मुम्मुरेति वा अच्चीइ वा जालेइ वा अलाएति वा सुद्धागणीइ वा, भवेतारूवे, नो इणढे समढे, एत्तो अणिद्वतराए चेव अकंततराए चेव अप्पियतराए चेव अमणुन्नतराए चेव अमणामतराए चेव'त्ति तत्रासिपत्रं-खड्गः करपत्रं-क्रकचं क्षुरपत्रं-छुरः कदम्बची-1 ॥२०४॥ रिकादीनि लोकरूढ्याऽवसेयानि, वृश्चिकडङ्क:-वृश्चिककण्टकः,कपिकच्छु:-खर्जुकारी वनस्पतिविशेषः, अङ्गारो-विज्वालोऽग्नि-15 कणः मुर्मुर:-अग्निकणमिश्रं भस अर्चिः-इन्धनप्रतिबद्धा ज्वाला ज्वाला तु-इन्धनच्छिन्ना अलात-उल्मुकं शुद्धाग्नि:-अयस्पिण्डान्त dan Education International For Personal & Private Use Only Page #411 -------------------------------------------------------------------------- ________________ तोऽग्निरिति 'अकामए'ति अकामको-निरभिलाप, 'अवस्सवसे'त्ति अपखवश, अपगतात्मतत्रख इत्यर्थः 'तलिपंसि निवजह'त्ति तल्पे-शयनीये निपद्यते-शेते 'पईवय'त्ति पति-भोरं व्रतयति-तमेवाभिगच्छामीत्येवं नियमं करोतीति पतिव्रता, पतिमनुरक्ता-भर्तारं प्रति रागवतीति, 'मारामुक्केविव काए'त्ति मार्यन्ते प्राणिनो यस्यां शालायां सा मारा-शूना तस्या मुक्तो यः स मारामुक्तो माराद्वा-मरणान्मारकपुरुषाद्वा मुक्तो-विच्छुटितः काको-वायसः, 'वहुवरस्स'ति वधश्च वरच वधुवरं तस्य, 'कुलाणुरूवंति कुलोचितं वणिजां वाणिज्यमिव 'कुलसरिसं'ति श्रीमद्वणिजा रत्नवाणिज्यमिव 'अदिट्रदोसवडिय'ति न दृष्टे-उपलभ्यस्वरूपे दोषे-दूषणे पतिता-समापन्ना अदृष्टदोषपतिता तां, "खिजणियाहिति खेदक्रियाभिः कण्टनकादिभिः-रुदितक्रियाभिः, 'मरुप्पवायं वत्ति निजेलदेशप्रपातं 'सत्थोवाडणं'ति शस्त्रेणावपाटनं-विदारणमात्मन इत्यर्थः. 'गिद्धपटुं'ति गृध्रस्पृष्टं-गृधैः स्पर्शनं कडेवराणां मध्ये निपत्य गृधैरात्मनो भक्षणमित्यर्थः, 'अब्भुवेजामिति अध्यपैमिपुरा पोराणाण'मित्यत्र यावत्करणादेवं द्रष्टव्यं 'दुचिण्णाणं दुप्परकताणं कडाणं पावाणं कम्माणं पावगं फलवित्तिविसेस'ति अयमर्थः-पुरा-पूर्वभवेषु पुराणानां-अतीतकालभाविनां तथा दुश्चीर्ण-दुश्चरितं मृषावादनपारदार्यादि तद्धेतुकानि कर्माण्यपि दुश्चीर्णानि व्यपदिश्यन्ते अतस्तेषामेव दुष्पराक्रान्तानां नवरं दुष्पराक्रान्तं-प्राणिघातादत्तापहारादिकृतानां प्रकृत्यादिभेदेन, पुराशब्दस्खेह सम्बन्धः,पापानां-अपुण्यरूपाणां कर्मणां ज्ञानावरणादीनां पापक-अशुभ फलवृत्तिविशेष उदयवर्जनभेदं प्रत्यनुभवन्ती' वेदयन्ती 'विहरसि' वर्तसे, 'कप्पइ णं अम्हं'इत्यादि 'अम्हंति असाक मते प्रवजिताया इति गम्यते । अन्तः-मध्ये 'उपाश्रयस्य' वसतेत्तिपरिक्षिप्तस्य परेषामनालोकवत इत्यर्थः, 'संघाटी'निर्ग्रन्थिकाप्रच्छदविशेषः सा बद्धा-निवे dain Education International For Personal & Private Use Only Page #412 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥२०५॥ शिता काये इति गम्यते यया सा संघाटीबद्धिका तस्याः, णमित्यलवारे समतले द्वयोरपि भुवि विन्यस्तखात् पदे-पादौ यस्याः सा १६ अपरसमतलपदिका तस्याः 'आतापयितुं' आतापनां कर्तुं कल्पते इति योगः। कङ्काज्ञासत्थ णं चंपाए ललिया नाम गोही परिवसति, नरवइदिण्णवि(प)यारा अम्मापिइनिययनिप्पिवासा ता. सुकु. धेसविहारकयनिकेया नाणाविहअविणयप्पहाणा अड्डा जाव अपरिभूया, तत्थ णं चंपाए देवदत्ता नाम | मालिकागणिया होत्था सुकुमाला जहा अंडणाए,तते णंतीसे ललियाए गोट्ठीए अन्नया पंच गोहिल्लगपुरिसा देवद निदानं साए गणियाए सद्धिं सुभूमिभागस्स उजाणस्स उजाणसिरिं पचणुब्भवमाणाविहरंति,तत्थ णं एगे गोहि- सू. ११४ ल्लगपुरिसे देवदत्तं गणियं उच्छंगे धरति एगे पिट्टओ आयवत्तं धरेइ एगे पुप्फपूरयं रएइ एगे पाए रएइ | ईशाने उएगे चामरुक्खेवं करेइ, तते णं सा सूमालिया अन्जा देवदत्तं गणियं तेहिं पंचहि गोहिल्लपुरिसेहिं सद्धिं |पपात: उरालाई माणुस्सगाई भोगभोगाई भुंजमाणीं पासति २ इमेयारूवे संकप्पे समुप्पज्जित्था-अहो णं इमा सू. ११५ इत्थिया पुरा पोराणाणं कम्माणं जाव विहरइ, तं जति णं केइ इमस्स सुचरियस्स तवनियमवंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अस्थि तो णं अहमवि आगमिस्सेणं भवग्गहणेणं इमेयारूवाई उसलाई जाव विहरिज्जामित्तिकट्ट नियाणं करेतिर आयावणभूमिओ पच्चोरुहति (सूत्रं ११४) तते णं सा सूमालिया S२०५॥ अज्जा सरीरबउसा जाया यावि होत्था, अभिक्खणं २ हत्थे धोवेइ पाए धोवेइ सीसं धोवेइ मुहं धोवेइ थणंतराइं धोवेइ कक्खंतराई धोवेइ गोज्झंतराइं धोवेइ जत्थ णं ठाणं वा सेनं वा निसीहियं वा चेए For Personal & Private Use Only Page #413 -------------------------------------------------------------------------- ________________ ति तत्थवि य णं पुवामेव उदएणं अब्भुक्खइत्ता ततो पच्छा ठाणं वा ३ चेएति, तते णं तातो गोवालियाओ अजाओ सूमालियं अजं एवं व०-एवं खलु देवा ! अज्जे अम्हे समणीओ निग्गंधीओ ईरियासमियाओ जाव बंभचेरधारिणीओ, नो खलु कप्पति अम्हं सरीरबाउसियाए होत्तए, तुमं च णं अजे! सरीरबाउसिया अभिक्खणं २ हत्थे धोवसि जाव चेदेसि, तं तुम णं देवाणुप्पिए ! तस्स ठाणस्स आलोएहि जाव पडिवजाहि, तते णं सूमालियागोवालियाणं अजाणं एयमटुंनो आढाइ नो परिजाणति अणाढायमाणी अपरिजाणमाणी विहरति, तए णं ताओ अजाओ सूमालियं अजं अभिक्खणं २ अभिहीलंति जाव परिभवंति, अभिक्खणं २ एयमढे निवारेंति, तते णं तीए सूमालियाए समणीहिं निग्गंथीहिं हीलिजमाणीए जाव वारिजमाणीए इमेयारूवे अन्भत्थिए जाव समुप्पजित्था, जया णं अहं अगारवासमझे वसामि तया णं अहं अप्पवसा, जया णं अहं मुंडे भवित्ता पवइया तया णं अहं परवसा, पुत्विं च णं ममं समणीओ आढायंति २ इयाणिं नो आदति २ तं सेयं खलु मम कल्लं पाउ० गोवालियाणं अंतियाओ पडिनिक्खमित्ता पाडिएकं उवस्सगं उवसंपज्जित्ताणं विहरित्तएत्तिकट्ट एवं संपेहेति २ कल्लं पा० गोवालियाणं अजाणं अंतियाओ पडिनिक्खमति २त्ता पाडिएकं उवस्सगं उवसंपजित्ता णं विहरति, तते णं सा सूमालिया अजा अणोहटिया अनिवारिया सच्छंदमई अभिक्खणंर हत्थे धोवेइ जाव चेएति तत्थविय णं पासत्था पासस्थविहारी ओसण्णा ओसण्णविहारी कुसीलार संसत्तारबहूणि वासाणि For Personal & Private Use Only Page #414 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥२०६॥ सामण्णपरियागं पाउणति अद्धमासियाए संलेहणाए तस्स ठाणस्स अणालोइयअपडिकंता कालमासे कालं किच्चा ईसाणे कप्पे अण्णयरंसि विमाणंसि देवगणयत्ताए उववण्णा, तत्थेगतियाणं देवीणं नव पलिओ माई ठिती पण्णत्ता, तत्थ णं सूमालियाए देवीए नव पलिओ माई ठिती पन्नत्ता ( सूत्रं ११५ ) 'ललिय'त्ति क्रीडाप्रधाना 'गोट्ठि'त्ति जनसमुदाय विशेष: 'नरवइ दिन्नपयार'ति नृपानुज्ञातकामचारा 'अम्मापिइनियगनिष्पिवास'त्ति मात्रादिनिरपेक्षा 'वेसविहारकयनिकेय'त्ति वेश्याविहारेषु - वेश्यामन्दिरेषु कृतो निकेतो-निवासो यया सा तथा, 'नाणाविह अविणयप्पहाणा' कण्ठ्यं 'पुप्फपूरयं रएइति पुष्पशेखरं करोति, 'पाए रएइ' पादावलक्तादिना रञ्जयति, पाठान्तरे 'रावेइ'त्ति घृतजलाभ्यामार्द्रयति, 'सरीरबाउसियं' ति बकुशः - शत्रलचरित्रः स च शरीरत उपकरण - तश्चेत्युक्तं शरीरवकुशा-तद्विभूषानुवर्त्तिनीति, 'ठाणं' ति कायोत्सर्गस्थानं निषदनस्थानं वा 'शय्यां' वग्वर्त्तनं 'नैषेधिकी' स्वाध्यायभूमिं चेतयति - करोति, 'आलोएहि जावे'त्यत्र यावत्करणात् 'निन्दाहि गरिहाहि पडिकमाहि विउट्टाहि विसोहि अकरणयाए अभुट्ठेहि अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जाहित्ति दृश्यमिति, तत्रालोचनं गुरोर्निवेदनं निन्दनंपश्चात्तापो गर्हणं - गुरुसमक्षं निन्दनमेव प्रतिक्रमणं - मिथ्यादुष्कृतदानलक्षणं अकृत्यान्निवर्त्तनं वा वित्रोटनं - अनुबन्धच्छेदनं विशोधनं व्रतानां पुनर्नवीकरणं शेषं कण्ठ्यमिति, 'पडिएक'ति पृथक्, 'अणोहट्टिय'त्ति अविद्यमानोऽपघट्टकोयदृच्छया प्रवर्त्तमानायाः हस्तग्राहादिना निवर्त्तको यस्याः सा तथा तथा नास्ति निवारको - मैवं कार्षीरित्येवं निषेधको यस्याः सा तथा । For Personal & Private Use Only १६ अपरकङ्काज्ञा ता. सुकुमालिका निदानं सू. ११४ ईशाने उपपातः सू. ११५ ॥२०६ ॥ Page #415 -------------------------------------------------------------------------- ________________ तेणं कालेणं २ इहेव जंबुद्दीवे भारहे वासे पंचालेसु जणवएसु कपिल्लपुरे नाम नगरे होत्था, वन्नओ, : तत्थ णं दुवए नामं राया होत्था, वन्नओ, तस्स णं चुलणी देवी धट्टज्जुणे कुमारे जुवराया, तए णं सा. सूमालिया देवी ताओ देवलोयाओ आउक्खएणं जाव चइत्ता इहेव जंबुद्दीवे २ भारहे वासे पंचालेसु जणवएसु कंपिल्लपुरे नयरे दुपयस्स रणो चुलणीए देवीए कुच्छिसि दारियत्ताए पञ्चायाया, तते णं सा चुलणी देवी नवण्हं.मासाणं जाव दारियं पयाया,तते णं तीसे दारियाए निवत्तबारसाहियाए इमं एया.. रूवं. नामं० जम्हाणं एस दारिया दुवयस्स रण्णो धूया चुलणीए देवीए अत्तिया तं होउ णं अम्हं इमीसे दारियाए नामधिज्जे दोवई,तएणं तीसे अम्मापियरो इमं एयारूवं गुण्णं गुणनिप्फन्नं नामधेनं करिति दोवती, तते णं सा दोवई दारिया पंचधाइपरिग्गहिया जाव गिरिकंदरमल्लीण इव चंपगलया निवायनिवाघायंसि सुहंसुहेणं परिवड्डइ । तते णं सा दोवई रायवरकन्ना उम्मुक्कबालभावा जाव उक्किट्ठसरीरा जाया यावि होत्था, तते णं तं दोवतिं रायवरकन्नं अण्णया कयाई अंतेउरियाओ पहायं जाव विभूसियं करेंति २. दुवयस्स रणो पायवंदिलं पेसंति, तते णं सा दोवती राय. जेणेव दुवए राया तेणेव उवागच्छइ २ दुवयस्स रण्णो पायग्गहणं करेति, तए णं से दुवए राया दोवतिं दारियं अंके निवेसेइ २ दोवईए रायवरकन्नाए रूवेण य जोवणेण य लावण्णेण य जायविम्हए दोवई रायवरकन्नं एवं व०-. जस्स णं अहं पुत्ता! रायस्स वा जुवरायस्स वा भारियत्ताए सयमेव दलइस्सामि तत्थ णं तुमं सुहिया . For Personal & Private Use Only www.jalnelibrary.org Page #416 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥२०७॥ वा दुक्खिया वा भविजासि, तते णं ममं जावजीवाए हिययडाहे भविस्सइ, तं गं अहं तव पुत्ता! अन्नयाए सयंवरं विरयामि, अज्जयाए णं तुम दिण्णं सयंवरा जेणं तुम सयमेव रायं वा जुवरायं वा वरेहिसि से . णं ,तव भत्तारे भविस्सइत्तिकटु ताहिं इहाहिं जाव आसासेइ २ पडिविसज्जेइ । (सूत्रं ११६)तते णं से दुवए राया दूयं सद्दावेति २ एवं व०-गच्छहणं तुम देवा!बारवईनगरिं तत्थणं तुमं कण्हं वसुदेवं समुद्दविजयपामोक्खे दस दसारे बलदेवपामुक्खे पंच महावीरे उग्गसेणपामोक्खे सोलस रायसहस्से पज्जुण्णपामुक्खाओ अछुट्टाओ कुमारकोडीओ संबपामोक्खाओ सहि दुइंतसाहस्सीओ वीरसेणपामुक्खाओ इकवीसं वीरपुरिससाहस्सीओ महसेणपामोक्खाओ छप्पन्नं बलवगसाहस्सीओ अन्ने य बहवे राईसरतलवरमाडंबियकोडुबियइन्भसिडिसेणावइसत्थवाहपभिइओ करयलपरिग्गहियं दसनहं सिरसावत्तं अंजलिं मत्थए कट्ट जएणं विजएणं वहावेहिर एवं वयाहि-एवं खलु देवाणुप्पिया! कंपिल्लपुरे नयरे दुवयस्स रणो धूयाए चुल्लणीए देवीए अत्तयाए धट्ठज्जुणकुमारस्स भगिणीए दोवईए रायवरकण्णाए सयंवरे भविस्सइ तं गंतुन्भे देवा! दुवयं रायं अणुगिण्हेमाणा अकालपरिहीणं चेव कंपिल्लपुरे नयरे समोसरह,तए णं से दूए करयल जाव कट्ट दुवयस्स रणोएयमझु पडिसुणेति२ जेणेव सए गिहे तेणेव उवागच्छइ २ कोडुबियपुरिसे सद्दावेइ २ एवं व०-खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह जाव उववेति, तए णं से दूर पहाते जाव अलंकार० सरीरे चाउपघंट १६अपरकङ्काज्ञाता. द्रौपद्याः स्वयंवराज्ञा सू. ११६ स्वयंवरे नृपागमः | सू. ११७ ॥२०७॥ For Personal & Private Use Only Page #417 -------------------------------------------------------------------------- ________________ आसरहं दुलहइ २ बहहिं पुरिसेहिं सन्नद्ध जाव गहियाऽऽउहपहरणेहिं सद्धिं संपरिवडे कंपिल्लपुरं नगरं मज्झमज्झेणं निग्गच्छति, पंचालजणवयस्स मज्झमझेणं जेणेव देसप्पंते तेणेव उवागच्छा, सुरद्वाजणवयस्स मज्झंमज्झणं जेणेव बारवती नगरी तेणेव उवागच्छइ २ बारवई नगरिं मझमझेणं अणुपविसह २ जेणेव कण्हस्स वासुदेवस्स बाहिरिया उवट्ठाणसाला तेणेव उवागच्छह २त्ता चाउरघंट आसरहं ठवेइ २ रहाओ पच्चोरुहति २ मणुस्सवग्गुरापरिक्खित्ते पायचारविहारचारेणं जेणेव कण्हे वासुदेवे तेणेव उवा० २ कण्हं वासुदेवं समुद्दविजयपामुक्खे य दस दसारे जाव बलवगसाहस्सीओ करयल तं चेव जाव समोसरह । तते णं से कण्हे वासुदेवे तस्स दूयस्स अंतिए एयमढे सोचा निसम्म हह जाव हियए तं दूयं सकारेइ सम्माणेइ २ पडिविसज्जेइ । तए णं से कण्हे वासुदेवे कोडुंबियपुरिसं सद्दावेइ एवं व०-गच्छह णं तुमं देवाणुप्पिया! सभाए सुहम्माए सामुदाइयं भेरिं तालेहि, तए णं से कोडंघियपुरिसे करयल जाव कण्हस्स वासुदेवस्स एयमढे पडिसुणेतिरजेणेव सभाएसुहम्माए सामुदाइया भेरी तेणेव उवागच्छइ २ सामुदाइयं भेरिं महया २ सद्देणं तालेइ, तए णं ताए सामुदाइयाए भेरीए तालियाए समाणीए समुद्दविजयपामोक्खा दस दसारा जाब महसेणपामुक्खाओ छप्पण्णं बलवगसाहस्सीओ व्हाया जाव विभूसिया जहा विभवइड्डिसकारसमुदएणं अप्पेगइया जाव पायविहारचारेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति २ करयल जाव कण्हं वासुदेवं अएणं विजएणं वद्धावेंति, For Personal & Private Use Only Page #418 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथानम्. १६ अपरकङ्काज्ञाता. स्वयंवरे नृपागमः सू. ॥२०८॥ तए णं से कण्हे वासुदेवे कोडंबियपुरिसे सद्दावेति २ एवं व०-खिप्पामेव भो! देवाणुप्पिया! अभिसेकं हत्थिरयणं पडिकप्पेह हयगय जाव पचप्पिणंति, तते णं से कण्हे वासुदेवे जेणेव मजणघरे तेणेव उवाग०२समुत्तालाकुलाभिरामे जाव अंजणगिरिकूडसन्निभं गयवई नरवई दुरूढे,तते णं से कण्हे वासुदेवे समुद्दविजयपामुक्खेहिं दसहिं दसारहिं जाव अणंगसेणापामुक्खेहिं अणेगाहिं गणियासाहस्सीहिं सद्धिं संपरिवुडे सविड्डीए जाव रवेणं बारवइनयरिं मज्झमज्झेणं निग्गच्छइ २ सुरद्वाजणवयस्स मज्झमझेणं जेणेव देसप्पंते तेणेव उवागच्छइ २ पंचालजणवयस्स मज्झमझेणं जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थगमणाए। तए णं से दुवए राया दोचं यं सहावेइ२ एवं व०-गच्छ णं तुम देवाणुप्पिया! हथिणारं नगरं तत्थ णं तुम पंडुरायं सपुत्तयं जुहिडिल्लं भीमसेणं अज्जुणं नउलं सहदेवं दुजोहणं भाइसयसमग्गं गंगेयं विदुरं दोणं जयदहं सउणीं कीवं आसत्थामं करयल जाव कड तहेव समोसरह, तए णं से दूए एवं व०जहा वासुदेवे नवरं भेरी नत्थि जाव जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए २। एएणेव कमेणं तचं दयं चंपानयरिं तत्थ णं तुमं कण्हं अंगरायं सेल्लं नंदिरायं करयल तहेव जाव समोसरह । चउत्थं दूयं सुत्तिमई नयरिं तत्थ णं तुम सिसुपालं दमघोससुयं पंचभाइसयसंपरिखुडं करयल तहेव जाव समोसरह । पंचमगं दूयं हत्थसीसनयरं तत्थ णं तुमंदमदंतं रायं करयल तहेव जाव समोसरह । छटुं दूर्य । महुरं नयरिं तत्थ णं तुमं धरं रायं करयल जाव समोसरह । सत्तमं दूयं रायगिहं नगरं तत्थ णं तुम सह ॥२०८॥ For Personal & Private Use Only www.janelibrary.org Page #419 -------------------------------------------------------------------------- ________________ देवं जरासिंधुसुयं करयल जाव समोसरह । अट्ठमं दूयं कोडिण्णं नयरं तत्थ णं तुमं रूप्पि भेसगसुयं करयल तहेव जाव समोसरह । नवमं दूयं विराडनयरं तत्थ णं तुमं कियगं भाउसयसमग्गं करयल जाव समोसरह । दसमं दूयं अवसेसेसुयगामागरनगरेसुअणेगाइं रायसहस्साइं जाव समोसरह,तएणं से दूए. तहेव निग्गच्छइ जेणेव गामागर जाव समोसरह । तएणं ताइंअणेगाइं रायसहस्साइं तस्स दूयस्स अंतिए एयमढे सोचा निसम्म हहतं दूयं सक्कारेंति२ सम्माणेति २ पडिविसर्जिति, तए णं ते वासुदेवपामुक्खा बहवे रायसहस्सा पत्तेयं२ ण्हाया सन्नद्धहत्थिखंधवरगया हयगयरह०महया भडचडगररहपहकर०सएहिं २ नगरेहितो अभिनिग्गच्छंति२ जेणेव पंचालेजणवए तेणेव पहारेत्थ गमणाए । (सूत्रं १९७)तए णं से दुवए राया कोडुंबियपुरिसे सद्दावेइ २ एवं व०-गच्छह णं तुमं देवाणु० ! कंपिल्लपुरे नयरे बहिया गंगाए महानदीए अदूरसामंते एगं महं सयंवरमंडवं करेह अणेगखंभसयसन्निविट्ठ लीलट्ठियसालभंजिआगं जाव पच्चप्पिणंति, तए णं से दुवए राया कोडंबियपुरिसे सहावेइ २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! वासुदेवपामुक्खाणं बहूणं रायसहस्साणं आवासे करेह तेवि करेत्ता पञ्चप्पिणंति, तए णं दुवए वासुदेवपामुक्खाणं बहूणं रायसहस्साणं आगमं जाणेत्ता पत्तेयं २ हत्थिखंधजावपरिबुडे अग्धं च पज्जं च गहाय सविड्डिए कंपिल्लपुराओ निग्गच्छइ २ जेणेव ते वासुदेवपामुक्खा बहवे रायसहस्सा तेणेव उवागच्छइ २ ताई वासुदेवपामुक्खाई अग्घेण य पजेण य सकारेति सम्माणेइ २ तेसि वासुदेव For Personal & Private Use Only Page #420 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥२०॥ १६ अपरकङ्काज्ञाता. स्वयं वरमण्डपः सू. ११८ जिनपूजा 18सू. ११९ पामुक्खाणं पत्तेयं २ आवासे वियरति, तए णं ते वासुदेवपामोक्खा जेणेव सया २ आवासा तेणेव उवा० २हत्थिखंधाहिंतो पञ्चोरुहंति २ पत्तेयं खंधावारनिवेसं करेंति २ सए२ आवासे अणुपविसंति २ सएसुरआवासेसु आसणेसु य सयणेसु य सन्निसन्ना य संतुयथा य बहूहिं गंधवेहि य नाडएहि य उवगिजमाणा य उवणचिजमाणाय विहरंति,तते णं सेदुवए राया कंपिल्लपुरं नगरं अणुपविसतिरविउलं असण ४ उवक्खडावेइ २ कोटुंबियपुरिसे सद्दावेइ २ एवं व०-गच्छह णं तुम्भे देवाणुप्पिया! विउलं असणं ४ सुरं च मजं च मंसं च सीधुं च पसण्णं च सुबहुपुप्फवत्थगंधमल्लालंकारं च वासुदेवपामोक्खाणं रायसहस्साणं आवासेसु साहरह, तेचि साहरंति, तते णं ते वासुदेवपामुक्खा तं विपुलं असणं ४ जाव पसनं च आसाएमाणा ४ विहरंति, जिमियभुत्तुत्तरागयाविय णं समाणा आयंता जाव सुहासणवरगया बहूहिं गंधबेहिं जाव विहरंति, तते णं से दुवए राया पुवावरण्हकालसमयंसि कोडुंबियपुरिसे सद्दावेइ २त्ता एवं व०- गच्छह णं तुमे देवाणुप्पिया ! कंपिल्लपुरे संघाडग जाव पहे वासुदेवपामुक्खाण य रायसहस्साणं आवासेसु हत्थिखंधवरगया महया २ सद्देणं जाव उग्घोसेमाणार एवं वदह-एवं खलु. देवाणु० कल्लं पाउ० दुवयस्स रण्णो धूयाए चुलणीए देवीए अत्तयाए घट्टज्जुण्णस्स भगिणीए दोवईए रायवरकण्णाए सयंवरें भविस्संइ, तं तुन्भे णं देवा! दुवयं रायाणं अणुगिण्हेमाणा ण्हाया जाव विभूसिया हत्थिखंधवरगया सकोरंट० सेयवरचामर० हयगयरह० महया भडचरगरेणं जाव परिक्खित्ता ॥२०॥ dain Education International For Personal & Private Use Only www.janelibrary.org Page #421 -------------------------------------------------------------------------- ________________ जेणेव सयंवरामंडवे तेणेव उवा० २ पत्तेयं नामंकेसु आसणेसु निसीयह २ दोवई रायकण्णं पडिवालेमाणा २ चिट्ठह, घोसणं घोसेह २ मम एयमाणत्तियं पञ्चप्पिणह,तए णं ते कोडंबिया तहेव जाव पञ्चप्पिगंति, तए णं से दुवए राया कोडुंबियपुरिसे सद्दा०२ एवं व०-गच्छह णं तुम्भे देवाणु! सयंवरमंडपं आसियसंमजिओवलितं सुगंधवरगंधियं पंचवण्णपुप्फपुंजोवयारकलियं कालागरुपवरकुंदुरुक्कतुरुक्कजाव गंधवधिभूयं मंचाइमंचकलियं करेह २ वासुदेवपामुक्खाणं बहूणं रायसहस्साणं पत्तेयं २ नामंकाई आसणाई अत्थुयपञ्चत्थुयाइं रएह २ एयमाणत्तियं पचप्पिणह, तेवि जाव पञ्चप्पिणंति, तते णं ते वासुदेवपामुक्खा बहवे रायसहस्सा कलं पाउ० पहाया जाव विभूसिया हत्थिखंधवरगया सकोरंट. सेयघरचामराहिं हयगय जाव परिवुडा सविड्डीए जाव रवेणं जेणेव सयंवरे तेणेव उवा० २ अणुपविसंति२ पत्तेयं २ नामंकेसु निसीयंति दोवई रायवरकण्णं पडिवालेमाणा चिटुंति, तए णं से पंडुए राया कल्लं पहाए जाव विभूसिए हत्थिखंधवरगए सकोरंट० हयगय कंपिल्लपुरं मज्झमज्झेणं निग्गच्छंति जेणेव सयंवरामंडवे जेणेव वासुदेवपामुक्खा बहवे रायसहस्सा तेणेव उवा० २ तेर्सि वासुदेवपामुक्खाणं करयल० वद्धावेत्ता कण्हस्स वासुदेवस्स सेयवरचामरं गहाय उववीयमाणे चिट्ठति (सूत्रं ११८) तए णं सा दोवई रायवरकन्ना जेणेव मजणघरे तेणेव उवागच्छइ २ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाई वत्थाई पवर परिहिया मजणघराओ पडिनिक्खमह२ जेणेव Jain Education Inter nal For Personal & Private Use Only www.janelibrary.org Page #422 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. शकङ्काज्ञा व डहइ २ वामं जाणुं ॥२१॥ सू. ११९ जिणघरे तेणेव उवागच्छइ २ जिणघरं अणुपविसइ २ जिणपडिमाणं आलोए पणामं करेइ २ लोमहत्वयं १६ अपरपरामुसइ एवं जहा सूरियाभो जिणपडिमाओ अच्चेइ २ तहेव भाणियचं जाव धूवं डहइ २ वामं जाणुं ता. स्वयंअश्चेति दाहिणं जाणुं धरणियलंसि णिवेसेतिर तिक्खुत्तो मुद्धाणं धरणियलंसि नमेइ२ ईसिं पचुण्णमति वरमण्डपः करयल जाव कटु एवं वयासी-नमोऽत्थु णं अरिहंताणं भगवंताणं जाव संपत्ताणं वंदइ नमसइ २ सू. ११८ जिणघराओ पडिनिक्खमति २ जेणेव अंतेउरे तेणेव उवागच्छह (सूत्रं ११९) जिनपूजा 'अजयाए'त्ति अद्यप्रभृति, 'अग्धं च'त्ति अर्घ पुष्पादीनि पूजाद्रव्याणि, 'पज्जं च'त्ति पादहितं पायं-पादप्रक्षालनस्नेहनो-18 द्वर्त्तनादि, मद्यसीधुप्रसन्नाख्याः सुराभेदा एव, 'जिणपडिमाणं अच्चणं करेइत्ति एकस्यां. वाचनायामेतावदेव दृश्यते, वाचनान्तरे तु 'हाया जाव सवालंकारविभूसिया मज्जणघराओ पडिनिक्खमइ २ जेणामेव जिणघरे तेगामेव उवागच्छति २० जिणघरं अणुपविसइ २ जिणपडिमाणं आलोए पणामं करेइ २ लोमहत्थयं परामुसइ २ एवं जहा सूरियाभो जिण-18 || पडिमाओ अञ्चेति तहेव भाणियत्वं जाव धूर्व डहइ'त्ति इह यावत्करणात् अर्थत् इदं दृश्यं-लोमहस्तकेन जिनप्रतिमाः प्रमादि|| सुरभिणा गन्धोदकेन स्नपयति गोशीर्षचन्दनेनानुलिम्पति वस्त्राणि निवासयति, ततः पुष्पाणां माल्यानां-ग्रथितानामित्यर्थः, ॥२१॥ गन्धानां चूर्णानां वस्त्राणामाभरणानां चारोपणं करोति स्म, मालाकलापावलम्बनं पुष्पप्रकरं तन्दुलैर्दर्पणाद्यष्टमङ्गलालेखनं च || करोति, 'वामं जाणुं अश्वेईत्ति उत्क्षिपतीत्यर्थः, दाहिणं जाणुं धरणीतलंसि निहट्ट-निहत्य स्थापयिखेत्यर्थः, 'तिक्खुत्तो For Personal & Private Use Only Page #423 -------------------------------------------------------------------------- ________________ मुद्धाणं धरणीतलंसि निवेसेइ-निवेशयतीत्यर्थः, 'ईसिं पच्चुन्नमति २ करतलपरिग्गहियं अंजलिं मत्थए कट्ट एवं वयासी-नमोत्थु णं अरहंताणं जाव संपत्ताणं वंदति नमंसति २ जिणघराओ पडिनिक्खमईत्ति तत्र वन्दते चैत्यवन्दनविधिना प्रसिद्धेन नमस्यति पश्चात् प्रणिधानादियोगेनेति वृद्धाः, न च द्रौपद्याः प्रणिपातदण्डकमात्रं चैत्यवन्दनमभिहितं सूत्रे इति सूत्रमात्रप्रामाण्यादन्यस्यापि श्रावकादेस्तावदेव तदिति मन्तव्यं, चरितानुवादरूपखादस्य, न च चरितानुवादवचनानि विधिनिषेधसाधकानि भवन्ति, अन्यथा मूरिकामादिदेववक्तव्यतायां बहूनां शस्त्रादिवस्तूनामचनं श्रूयते इति तदपि विधेयं स्यात् , किश्च-अविरतानां प्रणिपातदण्डकमात्रमपि चैत्यवन्दनं सम्भाव्यते, यतो वन्दते नमस्सतीति पदद्वयस्य वृद्धान्तरव्याख्यानमेवमुपदर्शितं जीवाभिगमवृत्तिकृता-"विरतिमतामेव प्रसिद्धचैत्यवन्दनविधिर्भवति, अन्येषां तथाऽभ्युपगमपुरस्सरकायोत्सर्गासिद्धेः, ततो. वन्दते सामान्येन नमस्करोति आशयवृद्धेः प्रीत्युत्थानरूपनमस्कारेणे"ति किञ्च-समणेण सावएण य अवस्स कायक्वयं हवइ जम्हा। अंतो अहो निसिस्स य तम्हा आवस्सयं नाम ॥१॥" तथा "जण्णं समणो वा समणी |वा सावओ वा साविया वा तच्चित्ते तल्लेसे तम्मणे उभओ कालं आवस्सए चिट्ठति तनं लोउत्तरिए भावावस्सए" [श्रमणेन श्रावकेण चावश्यं कर्तव्यं भवति यस्मात् । अन्तरबो निशायाश्च तसादावश्यकं नाम ॥१॥ यत् श्रमणो वा श्रमणी वा श्रावको वा श्राविका वा तच्चित्तः तन्मनाः तल्लेश्यः उभयमिन् काले आवश्यकाय तिष्ठति तत् लोकोतरिकं भावावश्यकं ] इत्यादेरनुयोगद्वारवचनात् , तथा 'सम्यग्दर्शनसम्पन्नः प्रवचनभक्तिमान् पड्विधावश्यकनिरतः षट्स्थानयुक्तश्च श्रावको भवती'त्युमास्वातिवाचकवचनाच श्रावकस्य षड्विधावश्यकस्य सिद्धावावश्यकान्तर्गतं प्रसिद्धं चैत्यवन्दनं सिद्धमेव भवतीति । in Education Interra For Personal & Private Use Only vnww.jainelibrary.org Page #424 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. १६ अमरकङ्काज्ञा. पञ्चपाण्डववरणं सू. ॥२१॥ १२० तते णं तं दोवई रायवरकन्नं अंतेउरियाओ सबालंकारविभूसियं करेंति किं ते ? वरपायपत्तणेउरा जाव चेडियाचक्कवालमयहरगविंदपरिक्खित्ता अंतेउराओ पडिणिक्खमति २ जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवा० २ किड्डावियाए लेहियाए सद्धिं चाउग्घंटं आसरहं दुरूहति, तते णं से धज्जुणे कुमारे दोवतीए कण्णाए सारत्थं करेति, तते णं सा दोवती रायवरकण्णा कंपिल्लपुरं नयरं मज्झंमज्झेणं जेणेव सयंवरमंडवे तेणेव उवा०२ रहं ठवेति रहाओ पच्चोरुहति २ किड्डावियाए लेहियाए य सद्धिं सयंवरं मंडपं अणुपविसति करयल तेसिं वासुदेवपामुक्खाणं बहूणं रायवरसहस्साणं पणामं करेति, तते णं सा दोवती रायवर० एगं महं सिरिदामगंडं किं ते ? पाडलमल्लियचंपय जाव सत्तच्छयाई हिं गंधद्धणि मुयंतं परमसुहफासं दरिसणिजं गिण्हति, तते णं सा किड्डाविया जाव सुरूवा जाव वामहत्थेणं चिल्ललगदप्पणं गहेऊण सललियं दप्पणसंकंतबिंबं संदंसिए य से दाहिणेणं हत्थेणं दरिसिए पवररायसीहे फुडविसयविसुद्धरिभियगंभीरमहरभणिया सा तेसि सवेर्सि पत्थिवाणं अम्मापिऊणं वंससत्तसामत्थगोत्तविक्कंतिकतिबहुविहआगममाहप्परूवजोवणगुणलावण्णकुलसीलजाणिया कित्तणं करेइ, पढमं ताव वण्हिपुंगवाणं दसदसारवीरपुरिसाणं तेलोकबलवगाणं सत्तुसयसहस्समाणावमद्दगाणं भवसिद्धिपवरपुंडरीयाणं चिल्ललगाणं बलवीरियरूवजोवणगुणलावन्नकित्तिया कित्तणं करेति, ततो पुणो उग्गसेणमाईणं जायवाणं, भणति य-सोहग्गरूवकलिए वरेहि वरपुरिस | ॥२१॥ Jain Education Interational For Personal & Private Use Only Page #425 -------------------------------------------------------------------------- ________________ गंधहत्थीणं । जोहते होइ हिययदइओ, तते णं सा दोवई रायवरकन्नगा बहणं रायवरसहस्साणं मझमज्झणं समतिच्छमाणी २ पुवकयणियाणेणं चोइजमाणी २ जेणेव पंच पंडवा तेणेव उवा. २ ते पंचपंडवे तेणं दसवण्णेणं कुसुमदाणेणं आवेढियपरिवेढियं करेति २त्ता एवं वयासी-एए णं मए पंच पंडवा वरिया, तते णं तेसिं वासुदेवपामोक्खाणं बहणि रायसहस्साणि महयारसद्देणं उग्घोसेमाणा २ एवं वयंति-सुवरियं खलु भो ! दोवइए रायवरकन्नाएत्तिकट्ठ सयंवरमंडवाओ पडिनिक्खमंति २ जेणेव सया २ आवासा तेणेव उवा०, तते णं धज्जुण्णे कुमारे पंच पंडवे दोवति रायवरकण्णं चाउग्घंटं आसरहं दुरूहति २त्ता कंपिल्लपुरं मज्झमज्झेणं जाव सयं भवणं अगुपविसति, तते णं दुवए राया पंच पंडवे दोवइं रायवरकपणं पट्टयं दुरूहेतिर सेयापीएहिं कलसेहिं मज्जावेति २ अग्गिहोम कारवेति पंचण्हं पंडवाणं दोवतीए य पाणिग्गहणं करावेइ, तते णं से दुवए राया दोवतीए रायवरकण्णयाए इमं एयारूवं पीतिदाणं दलयती, तंजहा-अट्ट हिरण्णकोडीओ जाव अट्ट पेसणकारीओ दासचेडीओ, अण्णं च विपुलं धणकणग जाव दलयति तते णं से दुवए राया ताई वासुदेवपामोक्खाइं विपुलेणं असण ४ वत्थगंध जाव पडिविसज्जेति (सूत्रं १२०) तते णं से पंडू राया तेसिं वासुदेवपामोक्खाणं बहूणं रा० करयल एवं व०-एवं खलु देवा ! हथिणाउरे नयरे पंचण्हं पंडवाणं दोवतीए य देवीए कल्लाणकरे भविस्सति तं तुम्भे णं देवा ! ममं अणुगिण्हमाणा अकालपरिहीणं समोसरह, तते णं Jain Education Interational For Personal & Private Use Only www.iainelibrary.org Page #426 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥२१२॥ वासुदेवपामोक्खा पत्तेयं २ जाव पहारेत्थ गमणाए । तते णं से पंडुराया को बियपुरिसे सदा० २ एवं व०- गच्छह णं तुग्भे देवा० ! हत्थिणाउरे पंचण्डं पंडवाणं पंच पासायवडिंसए कारेह अन्भुग्गयमूसिय वण्णओ जाव पडिरूवे, तते णं ते कोडुंबियपुरिसा पडिसुर्णेति जाव करावेंति, तते णं से पंडुए पंचहि पंडवेहिं दोवईए देवीए सद्धिं हयगयसंपरिवुडे कंपिल्लपुराओ पडिनिक्खमइ २ जेणेव हथि णाउरे तेणेव उवागए, तते णं से पंडुराया तेसिं वासुदेवपामोक्खाणं आगमणं जाणित्ता कोडुंबि० सहावेइ २ एवं व०- गच्छह णं तुन्भे देवाणुप्पिया ! हत्थिणाउरस्स नयरस्स बहिया वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आवासे कारेह अणेगखंभसय तहेव जाव पञ्चप्पिणंति, तते णं ते वासुदेवपामोक्खा बहवे रायसहस्सा जेणेव हत्थिणाउरे तेणेव उवागच्छन्ति, तते णं से पंडुराया तेसिं वासुदेवपामोक्खाणं आगमण जाणित्ता तुट्ठे पहाए कयबलि० जहा दुपए जाव जहारिहं आवासे दलयति, तते णं ते वासुदेवपा० बहवे रायसहस्सा जेणेव सयाई २ आवासाइं तेणेव उवा० तहेव जाव विहरंति, तते णं से पंडुराया हथिणारं णयरं अणुपविसति २ कोडुंबिय० सहावेति २ एवं व०-तुम्भेणं देवा० ! विउलं असण ४ तहेव जाव उवर्णेति, तते णं ते वासुदेवपामोक्खा बहवे राया व्हाया कयबलिकम्मा तं विपुलं असणं ४ तव जाव विहरंति, तते णं से पंडुराया पंच पंडवे दोवतिं च देविं पहयं दुरुहेति २ सीयापीएहिं कलसेहिं हावेति २ कल्लाणकारं करेति २ ते वासुदेवपामोक्खे बहवे रायसहस्से विपुलेणं For Personal & Private Use Only १६ अमरकङ्काज्ञाता. कल्याण कारः सू. १२१ ॥२१२ ॥ Page #427 -------------------------------------------------------------------------- ________________ Tथए य अल्लीणसोमपियस जन्नोवइयगणेत्तियजमकामणिअभिओग असण ४ पुप्फवत्येणं सकारेति सम्माणेति जाव पडिविसजेति, तते णं ताई वासुदेवपामोक्खाई बहुहिं जाव पडिगयाति(सूत्रं१२१) तते णं ते पंच पंडवा दोवतीए देवीए सद्धिं अंतो अंतेउरपरियाल सर्द्धि कल्लाकल्लिं वारंवारेणं ओरालाति भोगभोगाई जाव विहरति, तते णं से पंडू राया अन्नया कयाई पंचहिं पंडवेहिं कोंतीए देवीए दोवतीए देवीए यसद्धिं अंतोअंतेउरपरियाल सद्धिं संपरिवुडे सीहासणवरगते यावि विहरति, इमं चणं कच्छल्लणारए दंसणेणं अइभद्दए विणीए अंतो २ य कलुसहियए मज्झत्थोवत्थिए य अल्लीणसोमपियदंसणे सुरूवे अमइलसगलपरिहिए कालमियचम्मउत्तरासंगरइयवत्थे दण्डकमण्डलुहत्थे जडामउडदित्तसिरए जन्नोवइयगणेत्तियमुंजमेहलवागलधरे हत्थकयकच्छभीए पियगंधवे धरणिगोयरंप्पहाणे संवरणावरणओवयणउप्पयणिलेसणीसु य संकामणिअभिओगपण्णत्तिगमणीथंभणीसुय बहुसु विजाहरीसु विजासु विस्सुयजसे इहे रामस्स य केसवस्स य पज्जुन्नपईवसंबअनिरुद्धणिसढउम्मुयसारणगयसुमुहदुम्मुहातीण जायवाणं अद्भुट्ठाण कुमारकोडीणं हिययदइए संथवए कलहजुद्धको लाहलप्पिए भंडणाभिलासी बहुसु य समरसयसंपराएसु दंसणरए समंतओ कलहसदक्खिणं अणुगवेसमाणे असमाहिकरे दसारवरवीरपुरिसतिलोकबलवगाणं आमंतेऊण तं भगवतीं एकमणिं गगणगमणदच्छं उप्पइओ गगणमभिलंघयंतो गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणसंवाहसहस्समंडियं थिमियमेइणीतलं वसुहं ओलोइंतो रम्मं हथिणारं उवागए पंडरायभवणंसि अइवेगेण समो. For Personal & Private Use Only w.jainelibrary.org Page #428 -------------------------------------------------------------------------- ________________ Ke ज्ञाताधर्मकथाङ्गम् १६अमरकङ्काज्ञा नारदस्या- . नादरःसू. १२२ ॥२१३॥ वइए, तते णं से पंडुराया कच्छुल्लनारयं एजमाणं पासति २ पंचहिं पंडवेहि कुंतीए य देवीए सद्धिं आसणातो अब्भुट्ठति २ कच्छुल्लनारयं सत्तट्टपयाई पच्चुग्गच्छइ२ तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति णमंसति महरिहेणं आसणेणं उवणिमंतेति, तते णं से कच्छुल्लनारए उद्गपरिफोसियाए दन्भो. वरिपञ्चत्थुयाए भिसियाए णिसीयति २ पंडुरायं रज्जे जाव अंतेउरे य कुसलोदंतं पुच्छइ, तते णं से पंडुराया कोंतीदेवी पंच य पंडवा कच्छुल्लणारयं आढ़ति जाव पज्जुवासंति, तए णं सा दोवई कच्छुल्लनारयं अस्संजयं अविरयं अपडिहयपच्चक्खायपावकम्मंतिकट्ट नो आढाति नो परियाणइ नो अब्भुढेति नो पज्जुवासति (सूत्रं १२२) तते णं तस्स कच्छुल्लणारयस्स इमेयारूवे अब्भथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था अहो णं दोवती देवी रूवेणं जाव लावण्णेण य पंचहिं पंडवेहिं अणुबहा समाणी ममं णो आढाति जाव नो पज्जुवासइ तं सेयं खलु मम दोवतीए देवीए विप्पियं करित्तएत्तिकट्ठ एवं संपेहेति २ पंडुयरायं आपुच्छइ २ उप्पयणिं विजं आवाहेति २ ताए उकिट्टाए जाव विजाहरगईए लवणसमुई मज्झमज्झेणं पुरस्थाभिमुहे वीइवति पयत्ते यावि होत्था । तेणं कालेणं तेणं समएणं धायइसंडे दीवे पुरथिमद्धदाहिणड्डभरहवासे अवरकंका णाम रायहाणी होत्या, तते णं अमरकंकाए रायहाणीए पउमणाभे णामं राया होत्था महया हिमवंत. वण्णओ, तस्स णं पउमनाभस्स रन्नो सत्त देवीसयाति ओरोहे होत्था, तस्स |॥२१॥ For Personal & Private Use Only www.iainelibrary.org Page #429 -------------------------------------------------------------------------- ________________ णं पउमनाभस्स रणो सुनाभे नाम पुत्ते जुवरायायावि होत्या, तते णं से पउमणाभे राया अंतो अंतेउरंसि ओरोहसंपरिवुडे सिंहासणवरगए विहरति, तए णं से कच्छुल्लणारए जेणेव अमरकंका रायहाणी जेणेव पउमनाहस्स भवणे तेणेव उवागच्छति २ पउमनाभस्स रनो भवणंसि झत्तिं वेगेणं समोवइए, तते णं से पउमनाभे राया कच्छुल्लं नारयं एजमाणं पासति २ आसणातो अब्भुटेति २ अग्घेणं जाव आसणेणं उवणिमंतेति, तए णं से कच्छुल्लनारए उदयपरिफोसियाए दम्भोवरिपञ्चत्थुयाते भिसियाए निसीयइ जाव कुसलोदंतं आपुच्छइ, तते णं से पउमनाभे राया णियगओरोहे जायविम्हए कच्छुल्लणारयं एवं व०-तुम्भं देवाणुप्पिया! बहणि गामाणि जाव गेहाति अणुपविससि, तं अत्थि याई ते कहिंचि देवाणुप्पिया! एरिसए ओरोहे दिवपुत्वे जारिसए णं मम ओरोहे?, ततेणं से कच्छुल्लनारए पउमनाभेणं रन्ना एवं वुत्ते समाणे ईसिं विहसियं करेइ२ एवं व०-सरिसे गं तुम पउमणाभा! तस्स अगडद(रस्स, के णं देवाणुप्पिया! से अगडदहरे?, एवं जहा मल्लिणाए एवं खलु देवा ! जंबूद्दीवे २ भारहे वासे हथिणाउरे दुपयस्स रण्णो धूया चूलणीए देवीए अत्तया पंडुस्स सुण्हा पंचण्हं पंडवाणं भारिया दोवती देवी रूवेण य जाव उकिसरीरा दोवईए णं देवीए छिन्नस्सवि पायंगुट्टयस्स अयं तव ओरोहे सतिमंपि कलं ण अग्घतित्तिकट्ठ, पउमणाभं आपुच्छति २ जाव पडिगए २, तते णं से पउमनाभे राया कच्छुल्लनारयस्स अंतिए एयमढे सोचा णिसम्म दोवतीए For Personal & Private Use Only Page #430 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. १६ अमरकङ्काज्ञा० धातकीभरतेऽपहारःसू.१२३ ॥२१॥ देवीए रूवे य ३ मुच्छिए ४ दोवईए अज्झोववन्ने जेणेव पोसहसाला तेणेव उव. २ पोसहसालं जाव पुत्वसंगतियं देवं एवं व०-एवं खलु देवा ! जंबुद्दीवे २ भारहे वासे हथिणाउरे जाव सरीरा तं इच्छामिणं देवा! दोवती देवीं इहमाणियं, तते णं पुव्वसंगतिए देवे पउमनाभं एवं व०-नो खलु देवा! एयं भूयं वा भवं वा भविस्सं वा जपणं दोवती देवी पंच पंडवे मोत्तूण अन्नेणं पुरिसेणं सद्धिं ओरालातिं जाव विहरिस्सति, तहाविय णं अहं तव पियट्टतयाए दोवती देविं इहं हव्वमाणेमित्तिकट्ठ पउमणाभं आपुच्छइ २ ताए उकिट्ठाए जाव लवणसमुहं मझमज्झेणं जेणेव हथिणाउरे गयरे तेणेव पहारेत्थ गमणाए । तेणं कालेणं २ हत्थिणाउरे जुहिडिल्ले राया दोवतीए सद्धिं उप्पिं आगासतलंसि सुहपसुत्ते यावि होत्था, तएणं से पुत्वसंगतिए देवे जेणेव जुहिडिल्ले राया जेणेव दोवती देवी तेणेव उवाग० २दोवतीए देवीए ओसोवणियं दलयहरदोवतिं देवि गिण्हइरताए उकिटाए जाव जेणेव अमरकंका जेणेव पउमणाभस्स भवणे तेणेव उवा० २पउमणाभस्स भवणंसि असोगवणियाए दोवतिं देवीं ठावेइ २ ओसोवणिं अवहरति २ जेणेव पउमणाभे तेणेव उ०२ एवं व०-एस णं देवा ! मए हथिणाउराओ दोवती इह हव्वमाणीया तव असोगवणियाए चिट्ठति, अतो परं तुम जाणसित्तिकट्ठ जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए । तते णं सा दोवई देवी ततो मुहत्तंतरस्स पडिबुद्धा समाणी तं भवणं असोगवणियं च अपञ्चभिजाणमाणी एवं व०-नो खलु अम्हं एसे सए भवणे णो खलु एसा अम्हं सगा ॥२१॥ For Personal & Private Use Only Page #431 -------------------------------------------------------------------------- ________________ णिया वा अन्नस्स र जाव सबालंकावा ओहयः असोगवणिया, तं ण णज्जति णं अहं केणई देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधवेण वा अन्नस्स रण्णो असोगवणियं साहरियत्तिकट्ठ ओहयमणसंकप्पा जाव झियायति, तते णं से पउमणाभे राया हाए जाव सवालंकारभूसिए अंतेउरपरियालसंपरिबुडे जेणेव असोगवणिया जेणेव दोवती देवी तेणेव उवा० २ दोवती देवीं ओहय. जाव झियायमाणीं पासति २ ता एवं व०-किण्णं तुमं देवा० ! ओहय जाव झियाहि ?, एवं खलु तुम देवा! मम पुत्वसंगतिएणं देवेणं जंबुद्दीवाओ २ भारहाओ वासाओ हथिणापुराओ नयराओ जुहिडिल्लस्स रणो भवणाओ साहरिया तं मा णं तुम देवा! ओहय. जाव झियाहि, तुम मए सद्धिं विपुलाई भोगभोगाइं जाव विहराहि, तते णं सा दोवती देवी पउमणाभं एवं व०-एवं खलु देवा! जंबुद्दीवे २ भारहे वासे बारवतिएणयरीए कण्हे णामं वासुदेवे ममप्पियभाउए परिवसति, तं जति णं से छहं मासाणं ममं कूवं नो हवमागच्छद तते णं अहं देवा! जं तुमं वदसि तस्स आणाओवायवयणणिद्देसे चिहिस्सामि, तते णं से पउमे दोवतीए एयमढे पडिसुणेत्तार दोवतिं देविं कण्णंतेउरे ठवेति, तते णं सा दोवती देवी छटुंछट्टेणं अनिक्खित्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणंभावेमाणी विहरति (सूत्रं१२३) तते णं से जुहुढिल्ले राया तओ मुहुत्तरस्स पडिबुद्धे समाणे दोवतिं देवि पासे अपासमाणो सयणिजाओ उढेइ २ त्ता दोवतीए देवीए सवओ समंता मग्गणगवेसणं करेइ २त्ता दोवतीए देवीए कत्थइ सुई वा खुई वा पवत्तिं वा अल For Personal & Private Use Only Page #432 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥२१५॥ १६अमर. कङ्काज्ञा० द्रौपदीगवेषणप्रत्यानयनं सू. १२४ भमाणे जेणेव पंडराया तेणेव उवा०२ त्ता पंडरायं एवं व०-एवं खलु ताओ! ममं आगासतलगंसि पसुत्तस्स पासातो दोवती देवी ण णजति केणइ देवेण वा दाणवेण वा किन्नरेण वा महोरगेण वा गंधवेण वा हिया वा णीयावा अवक्खित्ता वा?, इच्छामि गंताओ!दोवतीए देवीए सवतो समंता मग्गणगवेसणं कयं, तते णं से पंडुराया कोडुंबियपुरिसे सद्दावेइ २ एवं व०-गच्छह णं तुन्भे देवा ! हत्थिणाउरे नयरे सिंघाडगतियचउक्कचच्चरमहापहपहेसु महया २ सद्देणं उग्घोसेमाणा २ एवं व०-एवं खलु देवा० ! जुहिडिल्लस्स रण्णो आगासतलगंसि सुहपसुत्तस्स पासातो दोवती देवी ण णज्जति केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधवेण वा हिया वा नीया वा अवक्खित्ता वा, तं जो णं देवाणुप्पिया! दोवतीए देवीए सुतिं वा जाव पवित्तिं वा परिकहेति तस्स णं पंडुराया विउलं अत्थसंपयाणं दाणं दलयतित्तिकट्ट घोसणं घोसावेह २ एयमाणत्तियं पञ्चप्पिणह, तते णं ते कोटुंबियपुरिसा जाव पञ्चप्पिणंति, तते णं से पंडू राया दोवतीए देवीए कत्थति सुई वा जाव अलभमाणे कोंती देवीं सद्दावेति २ एवं व०-गच्छह णं तुमं देवाणु०! बारवति णयरिं कण्हस्स वासुदेवस्स एयमढें णिवेदेहि, कण्हे णं परं वासुदेवे दोवतीए मग्गणगवेसणं करेजा, अन्नहा न नजइ दोवतीए देवीए सुती वा खुती वा पवत्तीं वा उवल भेजा, तते णं सा कोंती देवी पंडुरण्णा एवं वुत्ता समाणी जाव पडिसुणेइ २ण्हाया कयबलिकम्मा हत्थिखंधवरगया हथिणारं मज्झमझेणं णिग्गच्छz२ कुरु ॥२१॥ For Personal & Private Use Only Page #433 -------------------------------------------------------------------------- ________________ जणवयं मझमज्झेणं जेणेव सुरजणवए जेणेव बारवती णयरी जेणेव अग्गुजाणे तेणेव उवा०२हत्थिखंधाओ पच्चोरुहति २ कोडवियपुरिसे सद्दा०२ एवं व०-गच्छह णं तुन्भे देवा! जेणेव बारवई णयरिं बारवर्ति णयरिं अणुपविसह २ कण्हं वासुदेवं करयल एवं वयह-एवं खलु सामी! तुम्भं पिउच्छा कोंती देवी हथिणाउराओ नयराओ इह हवमागया तुन्भं दंसणं कंखति, तते णं ते कोडंबियपुरिसा जाव कहेंति, तते णं कण्हे वासुदेवे कोडंबियपुरिसाणं अंतिए सोचा णिसम्म हथिखंधवरगए हयगय धारवतीए य मज्झंमज्झेणं जेणेव कोंती देवी तेणेव उ० २ हथिखंधातो पच्चोरुहति २ कोंतीए देवीए पायग्गहणं करेति २ कोंतीए देवीए सद्धिं हत्थिखधं दुरूहति २ पारवतीए णयरीए मज्झमझेणं जेणेव सए गिहे तेणेव उवा० २ सयं गिहं अणुपविसति । तते णं से कण्हे वासुदेवे कोंती देविं पहायं कयवलिकम्म जिमियभुत्तुत्तरागयं जाव सुहासणवरगयं एवं व०-संदिसउ णं पिउच्छा! किमागमणपओयणं,तते णं सा कोंती देवी कण्हं वासुदेवं एवं व०-एवं खलु पुत्ता ! हत्थिणाउरे णयरे जुहिडिल्लस्स आगासतले सुहपसुत्तस्स दोवती देवी पासाओ ण णजति केणइ अवहिया जाव अवक्खित्ता वा, तं इच्छामि णं पुत्ता! दोवतीए देवीए मग्गणगवेसणं कयं, तते णं से कण्हे वासुदेवे कती पिउच्छि एवं व०-जं णवरं पिउच्छा ! दोवतीए देवीए कत्थइ सुई वा जाव लभामि तो णं अहं पायालाओ वा भवणाओ वा अद्धभरहाओ वा समंतओ दोवर्ति साहत्थिं उवणेमित्तिकट्ठ - dain Education International For Personal & Private Use Only www.janelibrary.org Page #434 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥२१६॥ १६ अमर कङ्काज्ञा० द्रौपदीगवेषणपत्यानयनं सू.१२४ कोती पिउत्थिं सकारेति सम्माणेति जाव पडिविसजेति, तते णं सा कोंती देवी कण्हेणं वासुदेवेणं पडिविसज्जिया समाणी जामेव दिसिं पाउ० तामेव दिसिं पडि । तते णं से कण्हे वासुदेवे को९वियपुरिसे सद्दा० २ एवं व०-गच्छह णं तुम्भे देवा! बारवति एवं जहा पंडू तहा घोसणं घोसावेति जाव पञ्चप्पिणंति, पंडुस्स जहा, तते णं से कण्हे वासुदेवे अन्नया अंतो अंतेउरगए ओरोहे जाव विहरति, इमं च णं कच्छुल्लए जाव समोवइए जाव णिसीइत्ता कण्हं वासुदेवं कुसलोदंतं पुच्छइ, तते णं से कण्हे वासुदेवे कच्छुल्लं एवं व०-तुम णं देवा०बहूणि गामा जाव अणुपविससि,तं अस्थि याइं ते कहिंवि दोवतीए देवीए सुती वा जाव उवलद्धा ?, तते णं से कच्छुल्ले कण्हं वासुदेवं एवं व०-एवं खलु देवा ! अन्नया धायतीसंडे दीवे पुरथिमद्धं दाहिणभरहवासं अवरकंकारायहाणिं गए, तत्थ णं मए पउमनाभस्स रन्नो भवणंसि दोवती देवी जारिसिया दिट्टपुवा यावि होत्था, तते णं कण्हे वासुदेवे कच्छुल्लं एवं व०-तुम्भं चेव णं देवाणु ! एवं पुवकम्म, तते णं से कच्छुल्लनारए कण्हेणं वासुदेवेणं एवं वुत्ते समाणे उप्पयणिं विजं आवाहेति २ जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए, तते णं से कण्हे वासुदेवे दूयं सहावेइ २ एवं व०-गच्छह णं तुमं देवा! हथिणारं पंडुस्स रन्नो एपमहूं निवेदेहि-एवं खलु देवाणु ! धायइसंडे दीवे पुरच्छिमद्धे अवरकंकाए रायहाणीए पउमणाभभवणंसि दोबतीए देवीए पउत्ती उवलद्धा, तं गच्छंतु पंच पंडवा चाउरंगिणीए सेणाए सद्धिं संपरिखुडा पुरस्थि | ॥२१६॥ For Personal & Private Use Only w Page #435 -------------------------------------------------------------------------- ________________ मवेयालीए ममं पडिवालेमाणा चिटुंतु, तते णं से दए जाव भणति, पडिवालेमाणा चिट्ठह, तेवि जाव चिटुंति, तते णं से कण्हे वासुदेवे कोडंबियपुरिसे सद्दावेइ२ त्ता एवं व०-गच्छह णं तुब्भे देवा! सन्नाहियं भेरिंताडेह, तेवि तालेति, तते णं तीसे सण्णाहियाए भेरीए सदं सोचा समुद्दविजयपामोक्खा दसदसारा जाव छप्पण्णं बलवयसाहस्सीओ सन्नद्धबद्ध जाव गहियाउहपहरणा अप्पेगतिया हयगया गयगया जाव वग्गुरापरिक्खित्ता जेणेव सभा सुधम्मा जेणेव कण्हे वासुदेवे तेणेव २ करयल जाव वद्धावेंति, तते णं कण्हे वासुदेवे हथिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं० सेयवर० हयगय महया भडचडगरपहकरेणं बारवती गयरी मज्झमज्झेणं णिग्गच्छति, जेणेव पुरत्थिमवेयाली तेणेव उवा० २ पंचहिं पंडवेहिं सद्धिं एगयओ मिलइ २ खंधावारणिवेसं करेति २ पोसहसालं अणुपविसति २ सुट्टियं देवं मणसि करेमाणे २ चिट्ठति, तते णं कण्हस्स वासुदेवस्स अट्ठमभत्तंसि परिणममाणंसि सुट्टिओ आगतो, भण देवा ! जं मए कायक्वं, तते णं से कण्हे वासुदेवे सुट्टियं एवं व०-एवं खलु देवा! दोवती देवी जाव पउमनाभस्स भवर्णसि साहरिया तण्णं तुमं देवा !मम पंचहिं पंडवेहिं सद्धिं अप्पछट्ठस्स छण्हं रहाणं लवणसमुद्दे मग्गं वियरेहि, जण्णं अहं अमरकंकारायहाणी दोवतीए कूवं गच्छामि, तते णं से सुट्टिए देवे कण्हं वासुदेवं एवं वयासी-किण्हं देवा ! जहा चेव पउमणाभस्स रन्नो पुत्वसंगतिएणं देवेणं दोवती जाव संहरिया तहा चेव दोवर्ति देविं धायतीसंडाओ दीवाओ भार For Personal & Private Use Only Page #436 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥२१७॥ १६ अमर| कङ्काज्ञा० द्रौपदीगवेषणप्रत्यानयनं सू.१२४ हाओ जाव हत्थिणापुरं साहरामि, उदाहु पउमणाभं रायं सपुरबलवाहणं लवणसमुद्दे पक्खिवामि?, तते णं कण्हे वासुदेवे सुट्टियं देवं एवं व०-मा णं तुमं देवा! जाव साहराहि तुम णं देवा! लवणसमुद्दे अप्पछट्ठस्स छण्हं रहाणं मग्गं वियराहि, सयमेव णं अहं दोवतीए . कूवं गच्छामि, तए णं से सुट्टिए देवे कण्हं वासुदेवं एवं वयासी-एवं होउ, पंचहिं पंडवेहिं सद्धिं अप्पछट्ठस्स छण्हं रहाणं लवणसमुद्दे मग्गं वितरति, तते णं से कण्हे वासुदेवे चाउरंगिणीसेणं पडिविसजेति २ पंचहिं पंडवेहिं सद्धिं अप्पछठे छहिं रहेहिं लवणसमुई मज्झमज्झेणं वीतीवयति २ जेणेव अमरकंका रायहाणी जेणेव अमरकंकाए अग्गुजाणे तेणेव उवागच्छइ २ रहं ठवेइ २ दारुयं सारहिं सदावेति एवं व०-गच्छहणं तुमं देवा! अमरकंकारायहाणी अणुपविसाहि २ पउमणाभस्स रण्णो वामेणं पाएणं पायपीढं अक्कमित्ता कुंतग्गेणं लेहं पणामेहि तिवलियं भिडिं णिडाले साहट्ट आसुरुत्ते रुढे कुढे कुविए चंडिक्किए एवं व०-हं भो पउमणाहा! अपत्थियपत्थिया दुरंतपंतलक्खणा हीणपुन्नचाउद्दसा सिरीहिरिधीपरिवजिया अन्ज ण भवसि किन्नं तुम ण याणासि कण्हस्स वासुदेवस्स भगिणिं दोवतिं देविं इहं हवं आणमाणे, तं एयमवि गए पञ्चप्पिणाहि णं तुमं दोवति देविं कण्हस्स वासुदेवस्स अहव णं जुद्धसजे णिग्गच्छाहि, एस णं कण्हे वासुदेवे पंचहिं पंडवेहिं अप्पछठे दोवतीदेवीए कूवं हवमागए, तते णं से दारुए सारही कण्हेणं वासुदेवेणं एवं वुत्ते समाणे हहतुढे जाव पडिसुणेइ २ अमरकंकारायहाणि 1॥२१७॥ dan Education International For Personal & Private Use Only Page #437 -------------------------------------------------------------------------- ________________ अणुपविसति २ जेणेव पउमनाहे तेणेव उवा० २ करयल जाव वद्धावेत्ता एवं व०- एस णं सामी ! मम विणयपडिवित्ती इमा अन्ना मम सामिस्स समुहाणत्तित्तिकट्टु आसुरुते वामपारणं पायपीढं अणुकमति २ कतग्गेणं लेहं पणामति २ ता जाव कूवं हवमागए, तते णं से पउमणाभे दारुणेणं सारहिणा एवं वृत्ते समाणे आसुरुते तिवलिं भिउडिं निडाले साहड एवं व०-णो अप्पिणामि णं अहं देवा० ! कण्हस्स वासुदेवस्स दोवतिं, एस णं अहं सयमेव जुज्झसज्जो णिग्गच्छामित्तिकट्टु दारुयं सारहिं एवं व० - केवलं भो ! रायसत्थेसु दूये अवज्झेत्तिकट्टु असक्कारिय असम्माणिय अवद्दारेणं णिच्छुभावेति, तणं से दारुए सारही पउमणाभेणं असक्कारिय जाव णिच्छूढे समाणे जेणेव कण्हे वासुदेवे तेणेव उ०२ करयल० कण्हं जाव एवं व० - एवं खलु अहं सामी ! तुन्भं वयणेणं जाव णिच्छुभावेति, तते णं से परमणाभे बलवाउयं सद्दावेति २ एवं व० - खिप्पामेव भो देवाणु० ! अभिसेक्कं हत्थिरयणं पडिक पेह, तयाणंतरं च णं छेयायरियडवदेसमइविकप्पणाविगप्पेहिं जाव उवणेति, तते णं से पउमनाहे सन्नद्ध० अभिसेयं० दूरुहति २ हयगय जेणेव कण्हे वासुदेवे तेणेव पहारेत्थ गमणाए, तते णं से कण्हे वासुदेवे पउमणाभं रायाणं एज्जमाणं पासति २ ते पंच पंडवे एवं व०-हं भो दारगा ! किन्नं तुन्भे मनाभेणं सद्धिं जुज्झिहिह उयाहु पेच्छिहिह ?, तते णं ते पंच पंडवा कण्हं वासुदेवं एवं व० - अम्हे णं सामी ! जुज्झामो तुभे पेच्छह, तते णं पंच पंडवे सण्णद्ध जाव पहरणा रहे दुरूहंति २ जेणेव पउम For Personal & Private Use Only Page #438 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. १६ अमरकङ्काज्ञा० | द्रौपदीग वेषणप्रत्यानयन ॥२१८॥ सू. १२४ नाभे राया तेणेव उ. २ एवं व०-अम्हे पउमणाभे वा रायत्तिकट्ठ पउमनाभेणं सद्धिं संपलग्गा यावि होत्था, तते णं से पउमनाभे राया ते पंच पंडवे खिप्पामेव हयमहियपवरविवडियचिन्धद्धयपडागा जाव दिसोदिसिं पडिसेहेतित्ति, तते णं ते पंच पंडवा पउमनाभेणं रन्ना हयमहियपवरविवडिय जाव पडिसेहिया समाणा अत्थामा जाव अधारणिजत्तिकट्ठ जेणेव कण्हे वासुदेवे तेणेव उवा०, तते णं से कण्हे वासुदेवे ते पंच पंडवे एवं व०-कहाणं तुन्भे देवाणु०! पउमणाभेण रन्ना सद्धिं संपलग्गा?, तते णं ते पंच पंडवा कण्हं वासुदेवं एवं व०-एवं खलु देवा! अम्हे तुन्भेहिं अब्भणुन्नायासमाणा सन्नद्ध रहे दुरूहामो२ जेणेव पउमनाभे जाव पडिसेहेति, तते णं से कण्हे वासुदेवे ते पंच पंडवे एवं व०जति णं तुन्भे देवा! एवं वयंता अम्हे णो पउमनाभे रायत्तिकट्ठ पउमनाभेणं सद्धिं संपलग्गंता तो णं तुब्भे णो पउमणाहे हयमहियपवर जाव पडिसेहंते, तं पेच्छह णं तुम्भे देवा! अहं नो पउमणाभे रायत्तिकट्ठ पउमनाभेणं रन्ना सद्धिं जुज्झामि रहं दुरूहति २ जेणेव पउमनाभे राया तेणेव उवाग २ सेयं गोखीरहारधवलं तणसोल्लियसिंदुवारकुंदेंदुसन्निगासं निययबलस्स हरिसजणणं रिउसेण्णविणासकरं पंचवण्णं संखं परामुसति २ मुहवायपूरियं करेति, तते णं तस्स पउमणाहस्स तेणं संखसद्देणं बलतिभाए हते जाव पडिसेहिए, तते णं से कण्हे वासुदेवे धणुं परामुसति बेढो धणुं पूरेति २ घणुसई करेति, तते णं तस्स पउमनाभस्स दोचे बलतिभाए तेणं धणुसद्देणं हयमहिय जाव पडिसेहिए, तते सटटeeeeeeeee ॥२१८॥ For Personal & Private Use Only Page #439 -------------------------------------------------------------------------- ________________ णं से पउमणाभे राया तिभागबलावसेसे अत्थामे अबले अवीरिए अपुरिसक्कारपरकम्मे अधारणिजत्तिकट्ठ सिग्धं तुरियं जेणेव अमरकंका तेणेव उ०२ अमरकंक रायहाणि अणुपविसति २ दाराति पिहेति २ रोहसज्जे चिट्ठति, तते णं से कण्हे वासुदेवे जेणेव अमरकंका तेणेव उ०२ रहं ठवेति २ रहातो पच्चोरूहति २ वेउवियसमुग्घाएणं समोहणति, एगं महं णरसीहरूवं विउच्चति २ महया २ सद्देणं पाददद्दरियं करेति, तते णं से कण्हेणं वासुदेवेणं महया २ सद्देणं पाददद्दरएणं करणं समाणेणं अमरकंका रायहाणी संभग्गपागारगोपुरांद्यालयचरियतोरणपल्हत्थियपवरभवणसिरिघरा सरस्सरस्स धरणियले सन्निवइया, तते णं से पउमणाभे राया अमरकंक रायहाणिं संभग्ग जाव पासित्ता भीए दोवतिं देवि सरणं उवेति, तते णं सा दोवई देवी पउमनाभं रायं एवं व०-किण्णंतुमं देवा ! न जाणसि कण्हस्स वासुदेवस्स उत्तमपुरिसस्स विप्पियं करेमाणे ममं इह हवमाणेसि, तं एवमवि गए गच्छह णं तुमं देवा! पहाए उल्लपडसाडए अवचूलगवत्थणियत्थे अंतेउरपरियालसंपरिखुडे अग्गाई वराई रयणाई गहाय ममं पुरतो कार्ड कण्हं वासुदेवं करयलपायपडिए सरणं उवेहि, पणिवइयवच्छला णं देवाणुप्पिया! उत्तमपुरिसा, तते णं से पउमनाभे दोवतीए देवीए एयमढे पडिसुणेति २ण्हाए जाव सरणं उवेति २ करयल० एवं व०-दिहा णं देवाणुप्पियाणं इड्डी जाव परकम्मे तं खामेमि णं देवाणुप्पिया ! जाव खमंतु णं जाव णाहं भुजो २ एवंकरणयाएत्तिकट्ठ पंजलिवुडे पायवडिए कण्हस्स वासुदेवस्स dain Education International For Personal & Private Use Only Page #440 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम. ॥२१९॥ दोवतिं देविं साहत्थि उवणेति, तते णं से कण्हे वासुदेवे पउमणाभं एवं व०-हं भो पउमणाभा ! १६ अमरअप्पत्थियपत्थिया ४ किण्णं तुमं ण जाणसि मम भगिणिं दोवती देवी इह हबमाणमाणे तं एवमवि गए कङ्काज्ञा णत्थि ते ममाहिंतो इयाणिं भयमस्थित्तिकट्ठ पउमणाभं पडिविसजेति, दोवतिं देविं गिण्हतिर रहं दुरू द्रौपदीगहेति २ जेणेव पंच पंडवे तेणेव उवा० २ पंचण्डं पंडवाणं दोवतिं देविं साहत्थि उवणेति, तते णं से वेषणप्र त्यानयनं कण्हे पंचहिं पंडवेहिं सद्धिं अप्पछढे छहिं रहेहिं लवणसमुदं मझमझेणं जेणेव जंबुद्दीवे २ जेणेव सू. १२४ भारहे वासे तेणेव पहारेत्थ गमणाए (सूत्रं १२४) 'सारत्य'ति सारथ्यं सारथिकर्म, 'तए णं सा किड्डाविए'त्यादौ यावत्करणादेवं दृश्यं 'साभावियहंसा चोदहजणस्स उस्सुयकर विचित्तमणिरयणबद्धच्छरुह'ति तत्र क्रीडापिका-क्रीडनधात्री 'साभावियहंस'त्ति साद्भाविक:-अकैतवकृतो घर्षोघर्षणं यस्य स तथा तं दर्पणमिति योगः, 'चोद्दहजणस्स ऊसुयकरेति तरुणलोकस्य औत्सुक्यकर-प्रेक्षणलम्पटखकरं 'विचित्तमणिरयणबद्धच्छरुहं ति विचित्रमणिरत्नैर्बद्धः छरुको-मुष्टिग्रहणस्थानं यस्य स तथा तं 'चिल्लगं' दीप्यमानं दर्प-| -आदर्श 'दप्पणसंकंतबिंबसंदसिए य से'त्ति दर्पणे सङ्क्रान्तानि यानि राज्ञां बिम्बानि-प्रतिबिम्बानि तैः संदर्शिताः-11॥२१९॥ उपलम्भिता येते तथा तांश्च से-तस्या दक्षिणहस्तेन दर्शयति स द्रोपद्या इति प्रक्रमः प्रवरराजसिंहान् , स्फुटमर्थतो विशदं वर्णतः विशुद्ध शब्दार्थदोषरहितं रिभितं-स्वरघोलनाप्रकारोपेतं गम्भीरं-मेघशब्दवत मधुरं-कर्णसुखकरं भणितं-भाषितं dain Education International For Personal & Private Use Only Page #441 -------------------------------------------------------------------------- ________________ यस्याः क्रीडापिकायाः सा तथा तां, मातापितरौ वंश-हरिवंशादिकं सत्त्व-आपत्स्ववैक्लव्यकरमध्यवसानकरं च सामर्थ्य-बलं गोत्रं-गौतमगोत्रादि विक्रान्ति-विक्रम कान्ति-प्रभा पाठान्तरण कीर्ति वा-प्रख्याति बहुविधागम-नानाविधशास्त्रविशारदमित्यर्थः माहात्म्यं-महानुभावतां कुलं-वंशस्थावान्तरभेदं शीलं च-स्वभावं जानाति या सा तथा कीर्तनं करोति स्मेति, वृष्णिपुङ्गवानां यदुपुङ्गवानां यदुप्रधानानां दशाराणां-समुद्रविजयादीनां दशारस्य वा-वासुदेवस्य ये वरा वीराश्च पुरुषास्ते तथा ते |च ते त्रैलोक्येऽपि बलवन्तश्चेति विग्रहस्ततस्तेषां, शत्रुशतसहस्राणां-रिपुलक्षाणां मानमवमृद्गन्ति येते तथा तेषां, तथा भविष्यतीति भवा-भाविनी सा सिद्धिर्येषां ते भवसिद्धिकास्तेषां मध्ये वरपुण्डरीकाणीव वरपुण्डरीकाणि ये ते तथा तेषां, "चिल्लगाणं'ति दीप्यमानानां तेजसा तथा बलं-शारीरं वीर्य-जीवप्रभवं रूपं-शरीरसौन्दर्य यौवनं-तारुण्यं गुणान्-सौन्दर्यादीन् लावण्यं चस्पृहणीयतां कीर्तयति या सा तथा, क्रीडापिका कीर्तनं करोति स्म, पूर्वोक्तमपि किश्चिद्विशेषाभिधानायाभिहितमिति न |दुष्टं, "समइच्छमाणी'ति समतिकामन्ती, 'दसद्धवणेणं'तीह श्रीदामगण्डेन पूर्वगृहीतेनेति सम्बन्धनीयं 'कल्लाणकारे'त्ति कल्याणकरणं मङ्गलकरणमित्यर्थः, 'इमं च णं'ति इतश्च 'कण्छुल्लनारए'त्ति एतन्नामा तापसः, इह कचिद्यावत्करणादिदं दृश्य, 'दसणेणं अइभद्दए' भद्रदर्शन इत्यर्थः, 'विणीए अंतो अंतो य कलुसहियए' अन्तरान्तरा दुष्टचित्तः केलीप्रियखादित्यर्थः, 'मज्झत्थउवत्थिए य' माध्यस्थ्यं समतामभ्युपगतो व्रतग्रहणत इति भावः, 'अल्लीणसोमपियदसणे सुरूवे' आलीनानां-आश्रितानां सौम्यं-अरौद्रं प्रियं च दर्शनं यस्य स तथा 'अमइलसगलपरिहिए' अमलिनं सकलं-अखण्डं शकलं | वा खण्डं वल्कवास इति गम्यते परिहित-निवसितं येन स तथा, 'कालमियचम्मउत्तरासंगरइयवत्थे' कालमृगचर्म उत्त dain Education International For Personal & Private Use Only www.janelibrary.org Page #442 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥२२॥ रासङ्गेन रचितं वक्षसि येन स तथा 'दंडकमंडलुहत्थे जडामउडदित्तसिरए जन्नोवइयगणेत्तियमुंजमेहलावागलधरे १६ अपरगणेत्रिका-रुद्राक्षकृतं कलाचिकाभरणं मुञ्जमेखला-मुञ्जमयः कटीदवरकः वल्कलं-तरुखक, 'हत्यकयकच्छ भीए' कच्छपिका तदुपकरणविशेषः, "पियगंधवे' गीतप्रियः, 'धरणिगोयरप्पहाणे' आकाशगामिलात , 'संचरणावरणउवयणिलेसणीसु य ता. द्रौप|संकामणिअभिओगपण्णत्तिगमणीथंभणीसु य बहुसु विजाहरीसु विजासु विस्सुयजसे इह सञ्चरण्यादिविद्यानामर्थः शब्दानु-दीहरणादि |सारतो वाच्यः, "विजाहरिसुति विद्याधरसम्बन्धिनीषु विश्रुतयशाः-ख्यातकीर्तिः, 'इहे रामस्स केसवस्स य पज्जुन्नपईवसंबअनिरुद्ध निसढउम्मुयसारणगयसुमुहदुम्मुहाईणं जायवाणं अद्भुट्ठाणं कुमारकोडीणं हिययदइए' वल्लभ इत्यर्थः, 'संथवे' एतेषां संस्तावकः, 'कलहजुद्धकोलाहलप्पिए' कलहो-वाग्युद्धं युद्धं तु-आयुधयुद्धं कोलाहलोबहुजनमहाध्वनिः, "भंडणाभिलासी' भंडनं पिष्टातकादिभिः 'बहुसु य समरसंपराएम' समरसङ्ग्रामेष्वित्यर्थः, 'दंसणरए समंतओ कलहं सदक्खिणं' सदानमित्यर्थः, 'अणुगवेसमाणे असमाहिकरे दसारवरवीरपुरिसतेलोकबलवगाणं आमंतेऊणं तं भगवतिं एकमणिं गमणत्थं उप्पइओ गगणतलमभिलंघयंतो गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणसंबाहसहस्समंडियं थिमियमेइणीयं णिन्भरजनपदं वसुहं ओलोयंतो रम्मं हत्थिणपुरं उवागए' 'असंजयअविरयअप्पडिहयपच्चक्खायपावकम्मेत्तिकट्ट' असंयतः संयमरहितखात् अविरतो।। ॥२२०॥ विशेषतस्तपस्यरतखात् न प्रतिहतानि-न प्रतिषेधितानि अतीतकालकृतानि निन्दनतः न प्रत्याख्यातानि च भविष्यत्कालभावीनि पापकर्माणि-प्राणातिपातादिक्रिया येन अथवा न प्रतिहतानि सागरोपमकोटीकोव्यन्तःप्रवेशनेन सम्यक्खलाभतः न च Jain Educati o nal For Personal & Private Use Only Page #443 -------------------------------------------------------------------------- ________________ प्रत्याख्यातानि सागरोपमकोटीकोव्याः सङ्ख्यातसागरोपमैन्यूनताकरणेन सर्वविरतिलाभतः पापकर्माणि-ज्ञानावरणादीनि येन स तथेति पदत्रयस्य कर्मधारयः, 'कू'ति कूजकं व्यावर्त्तकबलमिति भावः, 'सुई वत्ति श्रूयते इति श्रुतिः-शब्दः तां, 'खुतिं वत्ति क्षुतिः छीत्कारादिशब्दविशेष एव तां प्रयुक्ति-वात्ता, वार्तापर्यायाश्चैते इति, 'हिया वत्ति हृता प्रदेशान्तरे ॥ स्थापिता 'नीता' नेत्रा स्वस्थान प्रापिता 'आक्षिपिता' आकृष्टैवेति, 'इमा अण्णे'त्यादि, इयमन्या अपरा मदीयस्वामिनः ॥ सम्बन्धिनी विनयप्रतिपत्तिरिति वर्तते, 'समुहाणत्तित्तिकट्ठ' स्वमुखेन-स्वकीयवदनेन भणिता आज्ञप्ति:-आदेशः खमुखाज्ञ प्तिरितिकृता-एवमभिधाय, 'आसुरुत्ते'त्ति क्रुद्धः, 'बलवाउए'त्ति बलव्यापृतः सैन्यव्यापारवान्, 'अभिसेकन्ति अभिषेकमहतीत्याभिषेक्यं मूर्धाभिषिक्तमित्यर्थः, 'छेयायरियउवएसमइविगप्पणाविगप्पेहिति छेको-निपुणो य आचार्य:कलाचार्यः तस्योपदेशात्-तत्पूर्विकाया मतेः-बुद्धेर्याः कल्पना:-विकल्पाः तृप्तिभेदास्ते तथा तैरिति, इह यावत्करणादिदं दृश्य 'सुनिउणेहिं ति सुनिपुणैनरैः 'उज्जलनेवत्थहवपरिवच्छियंति उज्वलनेपथ्येन-निर्मलवेषेण 'हव'न्ति शीघ्रं परिक्षिप्त:परिगृहीतः परिवृतो यः स तथा तं 'सुसज्ज' सुष्ठ प्रगुणं, 'वम्मियसन्नडबद्धकवचियउप्पीलियकच्छवच्छबद्धगेवजगलयवरभूसणविरायंतं' वर्मणि नियुक्ता वार्मिकास्तैः सन्नद्धः-कृतसन्नाहो यः स वार्मिकसन्नद्धः बद्धं कवचंसन्नाहविशेषो यस्य स बद्धकवचः, स एव बद्धकवचिकः, अथवा वर्मितः सन्नद्धः बद्धस्वक्त्राणबन्धनात् कवचितश्च यः स | तथा, भेदश्चैतेषां लोकतोऽवसेयः, एकार्थाश्चैते शब्दाः सनद्धताप्रकर्षाभिधानायोक्ता इति, तथा उत्पीडिता-गाढीकृता कक्षा-हृदयरज्जुर्वक्षसि यस्य स तथा अवेयक-ग्रीवाभरणं बद्धं गले-कण्ठे यस्य स तथा वरभूषणैर्विराजमानो यः स तथा, ततो For Personal & Private Use Only Page #444 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥२२१॥ वर्मितादिपदानां कर्मधारयोऽतस्तं, 'अहियतेयजुत्तं सललितवरकण्णपूरविराजितं पलंब ओचूलमहुयरकयंधगारं प्रलम्बानि अवचूलानि - करक (ट) न्यस्ताऽधोमुखकूर्चकाः यस्य सः प्रलम्बावचूलः मधुकरैः - भ्रमरैर्मदजलगन्धा कृष्टैः कृतमन्धकारं येन स तथा ततः कर्मधारयोऽतस्तं, 'चित्तपरिच्छेयपच्छदं' चित्रो - विचित्रः परिच्छेको लघुः प्रच्छदो - वस्त्रविशेषो यस्य स तथा तं, 'पहरणावरणभरियजुद्धसजं' प्रहरणानां - कुन्तादीनामावरणानां च - कङ्कटानां भृतो यः स तथा स च युद्धसज्जचेति कर्मधारयः अतस्तं 'सच्छत्तं सज्झयं सघंटं पंचामेलय परिमंडियाभिरामं पञ्चभिरापीडैः - शेखरैः परिमण्डितोऽत एवाभिरामश्च - रम्यो यः, 'ओसारियजमलजुयलघंटं' अवसारितं - अवलम्बितं यमलं समं युगलं- द्वयं घण्टयोर्यत्र स तथा तं, 'विज्जुप्पणिद्धं व काल मेहं' घण्टाप्रहरणादीनामुज्ज्वलखेन विद्युत्कल्पखात् हस्तिदेहस्य कालत्वेन महत्त्वेन वा मेघकल्पाला - दिति, 'उप्पाइयपद्वयं व चंकमंतं' चङ्क्रममाणमिवैौत्पातिकपर्वतं, पाठान्तरेण ओत्पातिकं पर्वतमिव, 'सक्ख' ति साक्षात् 'मत्तं' ति मदवन्तं 'गुलुगुलंतं' 'मणपवणजइणवेगं' मनःपवनजयी वेगो यस्य स तथा तं, 'भीमं संगामियाजोग्गं' साङ्ग्रामिक आयोग : - परिकरो यस्य स तथा तं, 'अभिसेक्कं हत्थिरयणं पडिक पति २ उवर्णेतित्ति 'हयमहियपवरविवडियचिंधधयपडागे' हतमथिता - अत्यर्थं हताः अथवा हताः प्रहारतो मथिताः मानमथनात् हतमथिताः तथा प्रवरा विपतिताथिन्हध्वजादयः पताकाश्च तदन्या येषां ते तथा ततः कर्मधारयोऽतस्तान् यावत्करणात् 'किच्छोवगयप्पाणे' ति दृश्यं कष्टगतजीवितव्यानित्यर्थः, 'अम्हे वा पउमनाभे वा रायत्तिकद्दु' इति अस्माकं पद्मनाभस्य च बलवत्वादिद्दू सङ्ग्रामे वयं वा भवामः पद्मनाभो वा, नोभयेषामपीह संयुगे त्राणमस्तीतिकृला - इति निश्वयं विधाय सम्प्रलनाः योद्धुमिति शेषः, 'अम्हे For Personal & Private Use Only १६ अपरकङ्काज्ञाता. द्रौपदीहरणादि ॥२२१॥ Page #445 -------------------------------------------------------------------------- ________________ नो पउमनाभे रायत्तिकट्टु' वयमेवेह रणे जयामो न पद्मनाभो राजेति, यदि स्वविषये विजयनिश्चयं कृत्वा पद्मनाभेन सार्द्धं योद्धुं सम्प्रालगिष्यथ ततो न पराजयं प्राप्स्यथ, निश्वयसारखात् फलप्राप्तेः, आह च - " शुभाशुभानि सर्वाणि, निमित्तानि स्युरेकतः । एकतस्तु मनो याति, तद्विशुद्धं जयावहम् ॥ १ ॥ तथा स्यान्निश्वयैकनिष्ठानां कार्यसिद्धिः परा नृणाम् । संश यक्षुण्णचित्तानां कार्ये संशीतिरेव हि ॥ २ ॥” शङ्खविशेषणानि कचिद् दृश्यन्ते - 'सेयं गोखीरहारधवलं तणसोल्लियसिंदुवारकुंदेंदुसन्निगासं' 'तणसोल्लियन्ति मल्लिका सिंदुवारो - निर्गुण्डिः, 'निययस्स बलस्स हरिसजणणं रिउसेण्णविणासकरं पंचजण 'न्ति पाञ्चजन्याभिधानं 'वेढो 'ति वेष्टकः एकवस्तुविषया पदपद्धतिः, स चेह धनुर्विषयो जम्बुद्वीपप्रज्ञप्तिप्रसिद्धोऽध्येतव्यः, तद्यथा - 'अइरुग्गयवालचंद इंदधणुसन्निकास' अचिरोद्गतो यो बालचन्द्रः - शुक्लपक्षद्वितीयाचन्द्रः | तेनेन्द्रधनुषा च वक्रतया सनिकाशं सदृशं यत्तत्तथा 'वरमहिसदरियदप्पियदढघणसिंगग्गरइयसारं ' वरमहिषस्य दृप्तदर्पितस्यसञ्जातदर्पातिशयस्य यानि दृढानि घनानि च शृङ्गाग्राणि तै रचितं सारं यत्तत्तथा, 'उरगवरपवरगवलपवरपर हुयभ मरकुलनीलधंतधोयपट्टे उरगवरो- नागवरः प्रवरगवलं- वरमहिषशृङ्गं प्रवरपरभृतो वरकोकिलो भ्रमरकुलं - मधुकरनिकरो नीली-गुलिका एतानीव स्निग्धं कालकान्तिमत् ध्मातमिव धमातं च- तेजसा ज्वलत् धौतमिव धौतं च-निर्मलं पृष्ठं यस्य तत्तथा, 'निउणोवि - | यमिसिमिसितमणिरयणघंटियाजालपरिक्खित्तं' निपुणेन शिल्पिना ओपितानां - उज्ज्वलितानां मणिरत्नवण्टिकानां यजालं तेन परिक्षिप्तं - वेष्टितं यत्तत्तथा 'तडितरुण किरणतवणिजबद्धचिंधं' तडिदिव - विद्युदिव तरुणाः - प्रत्यग्राः किरणा यस्य तत्तथा तस्य तपनीयस्य सम्बन्धीनि बद्धानि चिन्हानि - लान्छनानि यत्र तत्तथा 'दद्दरमलयगिरिसिहरकेसरचामरवालयद्ध चंदबिंब' दर्द For Personal & Private Use Only Page #446 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥२२२॥ १६ अमरकङ्काज्ञा. कृष्णकपि|लयोःश-. ब्दसंमेल: सू. १२५ रमलयाभिधानौ यौ गिरी तयोर्यानि शिखराणि तत्सम्बन्धिनो ये केसरचामरवाला:-सिंहस्कन्धचमरपुच्छकेशाः अर्द्धचन्द्राश्च तल्लक्षणानि चिह्नानि यत्र तत्तथा, 'कालहरियरत्तपीयसुकिल्लबहुण्हारुणिसंपिनद्धजीयं' कालादिवर्णाः या स्नायवः-शरीरान्तर्व- र्धास्ताभिः सम्पिनद्धा-बद्धा जीवा-प्रत्यश्चा यस्य तत्तथा 'जीवियान्तकरति शत्रूणामिति गम्यते, 'संभग्गे'त्यादि, सम्भनानि प्राकारो गोपुराणि च-प्रतोल्यः अट्टालकाश्च-प्राकारोपरिस्थानविशेषाः चरिका च-नगरप्राकारान्तरेऽष्टहस्तो मार्गः तोरणानि च यस्यां सा तथा, पर्यस्तितानि-पर्यस्तीकृतानि सर्वतः क्षिप्तानि इत्यर्थः प्रवरभवनानि श्रीगृहाणि च-भाण्डागाराणि यस्यां सा तथा, ततः पदद्वयस्य कर्मधारयः, 'सरसरस्स'त्ति अनुकरणशब्दोऽयमिति, 'उल्लपडसाडए'त्ति सद्यःस्नानेन आद्रौं-पट्टशाटको उत्तरीयपरिधाने यस्य स तथा, 'अवचूलगवत्थनियत्थे'त्ति अवचूलं-अधोमुखचूलं मुत्कलाश्चलं यथा भवतीत्येवं वस्त्रं निवसितं येन स तथा, 'तं एवमवि गए नत्थि ते ममाहितो इयाणिं भयमस्थिति तत-तस्मादित्थमपि गते अस्मिन् कार्ये नास्ति अयं पक्षो यदुत ते-तव मत्तो भयमस्ति-भवति । तेणं कालेणं २ धायतिसंडे दीवे पुरच्छिमद्धे भारहे वासे चंपा णामं णयरी होत्था, पुण्णभद्दे चेतिए, तत्थ णं चंपाए नयरीए कविले णामं वासुदेवे राया होत्था, महया हिमवंत. वण्णओ, तेणं कालेणं २ मुणिसुचए अरहा चंपाए पुण्णभद्दे समोसढे, कपिले वासुदेवे धम्मं सुणेति, तते णं से कविले वासुदेवे मुणिमुव्वयस्स अरहतो धम्म सुणेमाणे कण्हस्स वासुदेवस्स संखसई सुणेति, तते णं तस्स कविलस्स. ॥२२२॥ For Personal & Private Use Only Page #447 -------------------------------------------------------------------------- ________________ वासुदेवस्स इमेयारूवे अब्भत्थिए समुप्पजित्था-किं मण्णे धायइसंडे दीवे भारहे वासे दोचे वासुदेवे समुप्पण्णे ? जस्स णं अयं संखसद्दे ममंपिव मुहवायपूरिते वियंभति, कविले वासु. सहातिं सुणेइ, मुणिसुब्बए अरहा कविलं वासुदेवं एवं व०-से गृणं ते कविला वासुदेवा! मम अंतिए धम्मणिसामेमाणस्स संखसई आकण्णित्ता इमेयारूवे अन्भत्थिए-किं मन्ने जाव वियंभइ, से गृणं कविला वासुदेवा! अयमहेसमहे?, हंता! अस्थि, नो खलु कविला! एवं भूयं वा ३ जन्नं एगे खेत्ते एगे जुगे एगे समए दुवे अरहंता वाचक्कवट्टी वा बलदेवा वा वासुदेवा वा उप्पजिंसु उप्पजिति उप्पजिस्संति वा, एवं खलु वासुदेवा ! जंबुद्दीवाओ भारहाओवासाओहत्थिणाउरणयराओ पंडस्सरण्णो सुण्हा पंचण्हं पंडवाणंभारिया दोवती देवी तव पउमनाभस्स रण्णो पुत्वसंगतिएणं देवेणं अमरकंकाणयरिं साहरिया, तते णं से कण्हे वासुदेवे पंचहिं पंडवेहिं सडिं अप्पछट्टे छहि रहेहिं अमरकंकरायहाणिं दोवतीए देवीए कूवं हवमागए, ततेणं तस्स कण्हस्स वासुदेवस्स पउमणाभेणं रण्णा सद्धिं संगाम संगामेमाणस्स अयं संखसद्दे तव मुहवाया० इव इहे कंते इहेव वियंभति, तए णं से कविले वासुदेवे मुणिसुव्वयं वंदति २ एवं व०-गच्छामि णं अहं भंते ! कण्हं वासुदेवं उत्तम पुरिसं सरिसपुरिसं पासामि, तए णं मुणिसुब्बए अरहा कविलं वासुदेवं एवं व०-नो खलु देवा० ! एवं भूयं वा ३ जण्णं अरहंता वा अरहंतं पासंति चक्कवट्टी वा चक्कवहिं पासंति बलदेवा वा बलदेवं पासंति वासुदेवा वा वासुदेवं पासंति, तहविय णं तुम कण्हस्स वासुदेवस्स लवणसमुई dain Education International For Personal & Private Use Only Halww.jainelibrary.org Page #448 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥२२३॥ मज्झमज्झेणं वीतिवयमाणस्स सेयापीयाई घघग्गातिं पासिहिसि तते र्ण से कविले वासुदेवे मुणिसुवयं वंदति २ हत्थिखंधं दुरूहति २ सिग्धं २ जेणेव वेलाउले तेणेव उ० २ कण्हस्स वासुदेवस्स लवणसमुदं मज्झंमज्झेणं वीतिवयमाणस्स सेयापीयाहिं धयग्गातिं पासति २ एवं वयइ एस णं मम सरिसपुरिसे उत्तमपुरिसे कण्हे वासुदेवे लवणसमुहं मज्झमज्झेणं वीतीवयतित्तिकट्टु पंचयन्नं संखं परामुसति मुहवायपूरियं करेति, तते णं से कण्हे वासुदेवे कविलस्स वासुदेवस्स संखसद्दं आयन्नेति २ पंचयन्नं जाव पूरियं करेति, तते णं दोवि वासुदेवा संखसद्दसामायारिं करेति, तते णं से कविले वासुदेवे जेणेव अमरकंका तेणेव उ० २अमरकंकं रायहाणिं संभग्गतोरणं जाव पासति २ पउणणाभं एवं व० - किन्नं देवाशुपिया ! एसा अमरकंका संभग्ग जाव सन्निवइया ?, तते णं से पउमणाहे कविलं वासुदेवं एवं व० - एवं खलु सामी ! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ इहं हवमागम्म कण्हेणं वासुदेवेणं तु परिभूय अमरकंका जाव सन्निवाडिया, तते णं से कविले वासुदेवे पउमणाहस्स अंतिए एयम सोचा पउमणाहं एवं व० - हं भो ! पउमणाभा ! अपत्थियपत्थिया किन्नं तुमं न जाणसि मम सरिस - पुरिसस्स कण्हस्स वासुदेवस्स विप्पियं करेमाणे ?, आसुरुते जाव पउमणाहं णिविसयं आणवेति, पउमणाहस्स पुत्तं अमरकंकारायहाणीए महया २ रायाभिसेएणं अभिसिंचति जाव पडिगते (सूत्रं १२५ ) तते णं से कण्हे वासुदेवे लवणसमुहं मज्झमज्झेणं वीतिवयति, ते पंच पडवे एवं व० For Personal & Private Use Only १६ अपरकङ्काज्ञा० वासुदेवयोः शङ्खशब्दमेलः सू. १२५ ॥२२३॥ Page #449 -------------------------------------------------------------------------- ________________ गच्छह णं तुम्भे देवा! गंगामहानदि उत्तरह जाव ताव अहं सुट्टियं लवणाहिवई पासामि, तते णे ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा जेणेव गंगामहानदी तेणेव उ०२एगढियाए णावाए मग्गणगवेसणं करेंति २ एगट्टियाए नावाए गंगामहानदि उत्तरंति २ अण्णमण्णं एवं वयन्ति-पढ् णं देवा! कण्हे वासुदेवे गंगामहाणदिं बाहाहिं उत्तरित्तए उदाहु णो पमू उत्तरिसएसिकट्ट एगट्टियाओ नावाओ णूमेति २ कण्हं वासुदेवं पडिवालेमाणा २ चिट्ठति, तते णं से कण्हे वासुदेवे सुट्टियं लवणाहिवई पासति २ जेणेव गंगा महाणदी तेणेव उ०२ एगट्ठियाए सबओ समंता मग्गणगवेसणं करेति २ एगद्रिय अपासमाणे एगाए बाहाए रहं सतुरगं ससारहिं गेण्हइ एगाए बाहाए गंगं महाणदिबासद्धिं जोयणाति अद्धजोयणं च विच्छिन्नं उत्तरि पयत्ते यावि होत्था, तते णं से कण्हे वासुदेवे गंगामहाणदीए बहुमज्झदेसमागं संपत्ते समाणे संते तंते परितंते बद्धसेए जाए यावि होत्था, तते णं कण्हस्स वासुदेवस्स इमे एयारुवे अन्भत्थिए जाव समुप्पज्जित्था-अहोणं पंच पंडवा महाबलवगा जेहिं गंगामहाणदी बासहि जोयणाइं अद्धजोयणं च विच्छिण्णा बाहाहिं उत्तिण्णा, इच्छंतएहिं णं पंचहिं पंडवेहि पउमणाभे राया जाव णो पडिसेहिए, तते णं गंगादेवी कण्हस्स वासुदेवस्स इमं एयारूवं अन्भथियं जाव जाणित्ता थाहं वितरति, तते णं से कण्हे वासुदेवे मुहुत्तरं समासासति २ गंगामहाणदिं बावहिं जाव उत्तरति २ जेणेव पंच पंडवा तेणेव उवा० पंच पंडवे एवं व०-अहो णं तुम्भे देवा! For Personal & Private Use Only Page #450 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥२२४॥ महाबलवगा जेणं तुभेहिं गंगामहानदी बासट्ठि जाव उत्तिष्णा, इच्छंतएहिं तुभेहिं पउम जाव णो पडिसेहिए, तते णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वृत्ता समाणा कण्हं वासुदेवं एवं व०- एवं खलु देवा ! अम्हे तुम्भेहिं विसज्जिया समाणा जेणेव गंगा महानदी तेणेव उवा० २ एगट्टियाए मग्गणगवेसणं तं चैव जाव णूमेमो तुम्भे पडिवालेमाणा चिट्ठामो, तते णं से कण्हे वासुदेवे तेसिं पंच पांडवाण एयमहं सोचा णिसम्म आसुरुते जाव तिवलियं एवं व०-अहो णं जया मए लवणसमुद्दे दुवे जोयणसयसहस्सा विच्छिष्णं वीतीवइत्ता पउमणाभं हयमहिय जाव पडिसेहिता अमरकंका संभग्ग० दोवती साहित्थि उवणीया तया णं तुन्भेहिं मम माहष्पं ण विण्णायं इयाणिं जाणिस्सहत्तिकट्टु लोहदंड परासति, पंच पंचवा रहे चूरेति २ णिविस आणवेति २ तत्थ णं रहमद्दणे णामं कोडे णिविट्ठे, तते णं से कण्हे वासुदेवे जेणेव सए खंधावारे तेणेव उवागच्छई २ सरणं खंधावारेणं सद्धिं अभिसमन्नागए याचि होत्था, तते णं से कण्हे वासुदेवे जेणेव बारवई णयरी तेणेव उवा० २ अणुपविसति (सूत्रं १२६) तते णं ते पंच पंडवा जेणेव हत्थिणाउरे तेणेव उवागच्छन्ति२ जेणेव पंडू तेणेव उ०२ कर यल एवं व०- एवं खलु ताओ ! अम्हे कण्हेणं णिविसया आणत्ता, तते णं पंडुराया ते पंच पंडवे एवं ० - कहणं पुत्ता ! तुभे कण्हेणं वासुदेवेणं णिविसया आणत्ता ?, तते णं ते पंच पंडवा पंडुरायं एवं व०एवं खलु ताओ ! अम्हे अमरकंकातो पडिणियत्ता लवणसमुहं दोन्नि जोयणसयसहस्साइं वीतिव For Personal & Private Use Only १६ अमरकङ्काज्ञा० रथमथन दुर्गतिवेशः पाण्डवनि विषयता च सू. १२६ ॥२२४॥ Page #451 -------------------------------------------------------------------------- ________________ तित्ता (स्था) तए णं से कण्हे अम्हे एवं वयासि-गच्छह णं तुम्भे देवा! गंगामहाणदिं उत्तरह जाव चिट्ठह ताव अहं एवं तहेव जाव चिट्ठामो, तते णं से कण्हे वासुदेवे सुट्टियं लवणाहिवई दढुण तं चेव सवं नवरं कण्हस्स चिंताण जुन्ज (बुच्च) तिजाव अम्हे णिविसए आणवेति, तए णं से पंडुराया ते पंच पंडवे एवं व०-दुहुणं पुत्ता ! कयं कण्हस्स वासुदेवस्स विप्पियं करेमाणेहिं, तते णं से पंडू राया कोंति देविं सद्दावेति २ एवं व०-गच्छ णं तुम देवा ! बारवति कण्हस्स वासु.णिवेदेहि-एवं खलु देवा ! तुम्हे पंच पंडवा णिविसया आणत्ता तुमं च णं देवा! दाहिणड्डभरहस्स सामी तं संदिसंतु णं देवा! ते पंच पंडवा कयरं दिसि वा विदिसं वा गच्छंतु ?, तते णं सा कोंती पंडुणा एवं वुत्ता समाणी हत्थिखंचं दुरूहति २ जहा हेट्टा जाव संदिसंतु णं पिउत्था! किमागमणपओयणं, तते णं सा कोंती कण्हं वासुदेवं एवं व०-एवं खलु पुत्ता! तुमे पंच पंडवा णिविसया आणत्ता तुमंच णंदाहिणड्डभरह जाव वि दिसं वा० गच्छंतु ?, तते णं से कण्हे वासुदेवे कोंतिं देवि एवं व०-अपूईवयणाणं पिउत्था ! उत्तमपुरिसा वासुदेवा बलदेवा चक्कवट्टी तं गच्छंतु णं देवाणु ! पंच पंडवा दाहिणिल्लं वेयालिं तत्थ पंडुमहुरं णिवेसंतु ममं अदिवसेवगा भवंतुत्तिकट्ठ कोंति देविं सक्कारेति सम्माणेति जाव पडिविसजेति, तते णं सा कोंती देवी जाव पंडुस्स एयमहूं णिवेदेति, तते णं पंडू पंच पंडवे सद्दावेति २ एवं व०-गच्छह णं तुब्भे पुत्ता! दाहिणिलं वेयालिं तत्थ णं तुम्भे पंडुमहुरं णिवेसेह, तते णं पंच पंडवा पंडस्स रपणो जाव For Personal & Private Use Only Page #452 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥२२५॥ १६ अमर कङ्काज्ञा० पाण्डुमथुरानिवेशः पाण्डवदी क्षा सू. १२७-१२८ तहत्ति पडिसुणेति सबलवाहणा हयगय० हथिणाउराओ पडिणिक्खमंति २ जेणेव दक्खिजिल्ले वेयाली तेणेव उवा० २ पंडुमहुरं नगरिं निवेसेति २ तत्थ णं ते विपुलभोगसमितिसमण्णागया यावि होत्था (सूत्रं १२७) तते णं सा दोवई देवी अन्नया कयाई आवण्णसत्ता जाया यावि होत्था, तते णं सा दोवती देवी णवण्हं मासाणं जाव सुरूवं दारगं पयाया सूमालं णिवत्तबारसाहस्स इमं एयारूवं जम्हा णं अम्हं एस दारए पंचण्हं पंडवाणं पुत्ते दोवतीए अत्तए तं होउ अम्हं इमस्स दारगस्स णामधेजं पंड्डसेणे, तते णं तस्स दारगस्स अम्मापियरो णामधेनं करेइ पंडुसेणत्ति, बावत्तरि कलाओ जाव भोगसमत्थे जाए जुवराया जाव विहरति, थेरा समोसढा परिसा निग्गया पंडवा निग्गया धम्मं सोचा एवं व०-जं णवरं देवा! दोवतिं देविं आपुच्छामो पंडुसेणं च कुमारं रज्जे ठावेमो ततो पच्छा देवा! अंतिए मुंडे भवित्ता जाव पवयामो, अहासुहं देवा!, तते णं ते पंच पंडवा जेणेव सए गिहे तेणेव उवा०२ दोवतिं देविं सदावेंति २ एवं व०-एवं खलु देवा! अम्हेहिं थेराणं अंतिए धम्मे णिसंते जाव पवयामो तुम देवाणुप्पिए ! किं करेसि ?, तते णं सा दोवती देवी ते पंच पंडवे एवं व०-जति णं तुम्भे देवा! संसारभउविग्गा पवयह ममं के अण्णे आलंबे वा जाव भविस्सति ?, अहंपि य णं संसारभउबिग्गा देवाणुप्पिएहिं सद्धिं पचतिस्सामि, तते णं ते पंच पंडवा पंडुसेणस्स अभिसेओ जाव राया जाए जाव रज पसाहेमाणे विहरति, तते णं ते पंच पंडवा दोवती य ॥२२५॥ For Personal & Private Use Only Page #453 -------------------------------------------------------------------------- ________________ वी अन्नया कयाहं पंडसेणं रायाणं आपुच्छंति, तते णं से पंडुसेणे राया कोडंबियपुरिसे सहावेत्ति २एवं वयासी-खिप्पामेव भो! देवाणु ! निक्खमणाभिसेयं जाव उवट्ठवेह पुरिससहस्सवाहणीओ सिबियाओ उवट्टवेह जाव पच्चोरुहंति जेणेव थेरा तेणेव. आलित्ते णं जाव समणा जाया चोहस्स पुवाई अहिजति २बहणि वासाणि छट्ठहमदसमदुवालसेहिं मासद्धमासखमणेहिं अप्पाणं भावेमाणा विहरंति (सूत्रं १२८) तते णं सा दोवती देवी सीयातो पच्चोरूहति जाव पवतिया सुच्चयाए अजाए सिस्सिणीयताए दलयति, इकारस अंगाई अहिजइ बहूणि वासाणि छहमदसमदुवालसेहिं जाव विहरति(सूत्रं१२९) तते णं थेरा भगवंतो अन्नया कयाई पंडुमहुरातो णयरीतो सहसंबवणाओ उज्जाणाओ पडिणिक्खमंति २ बहिया जणवयविहारं विहरंति, तेणं कालेणं २ अरिहा अरिहनेमी जेणेव सुरद्वाजणवए तेणेव उवा०२ सुरद्वाजणवयंसि संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तते णं बहुजणो अन्नमन्नस्स एवमातिक्खइ०-एवं खलु देवाणुप्पिया ! अरिहा अरिहनेमी सुरद्वाजणवए जाव वि०, तते णं से जुहिहिल्लपामोक्खा पंच अणगारा बहुजणस्स अंतिए एयमढे सोचा अन्नमन्नं सद्दावेंति २ एवं व०-एवं खलु देवाणु! अरहा अरिहनेमी पुवाणु० जाव विहरह, तं सेयं खलु अम्हं थेरा आपुच्छित्ता अरहं अरिट्ठनमि वंदणाए गमित्तए, अन्नमन्नस्स एयमझु पडिसुणेति २ जेणेव थेरा भगवंतो तेणेव उवा०२ थेरे भगवंते वंदंति णमंसंति २त्ता एवं व०-इच्छामो णं तुन्भेहिं अन्भणुन्नाया समाणा अरहं अरिट्ठ For Personal & Private Use Only www.janelibrary.org Page #454 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥२२६॥ नेमिं जाव गमित्तए, अहासुहं देवा० !, तते णं ते जुहिल्लिपामोक्खा पंच अणगारा थेरेहिं अग्भणुन्नाया समाणा थेरे भगवंते वंदति णमंसति २ धेराणं अंतियाओ पडिणिक्खमंति मासंमासेणं अणिक्खिते तवोकम्मेणं गामाणुगामं दूईज्जमाणा जाव जेणेव हत्थकप्पे नयरे तेणेव उवा० हत्थकप्परस बहिया सहसंबवणे उज्जाणे जाव विहरंति, तते णं ते जुहिडिल्लवजा चत्तारि अणगारा मासखमणपारणए पढमाए पोरसीए सज्झायं करेंति बीयाए एवं जहा गोयमसामी णवरं जुहिट्ठिलं आपुच्छंति जाव अडमाणा बहुजणसद्दं णिसामेंति, एवं खलु देवा० ! अरहा अरिट्ठनेमी उर्जित सेल सिहरे मासिएणं भत्तेणं अपाणएणं पंचहिं छत्तीसेहिं अणगारसएहिं सद्धिं कालगए जाव पहीणे, तते णं ते जुहिट्ठिल्लवज्जा चत्तारि अणगारा बहुजणस्स अंतिए एयमहं सोचा हत्थकप्पाओ पडिणिक्खमति २ जेणेव सहसंबवणे उज्जाणे जेणेव जुहिट्टिले अणगारे तेणेव उवा० २ भत्तपाणं पच्चुवेक्खति २ गमणागमणस्स पडिक्कमति २ एसणमणेसणं आलोएंति २ भत्तपाणं पडिदंसेति २ एवं व० एवं खलु देवाणुप्पिया ! जाव कालगए तं सेयं खलु अम्हं देवाणुप्पिया ! इमं पुवगहियं भत्तपाणं परिद्ववेत्ता सेतु पचयं सणियं सणियं दुखहित्तए संलेहणाए झूसणा सियाणं कालं अणवकखमाणाणं विहरित्तएत्तिकट्टु अण्णमण्णस्स एयमट्ठ पडिसुर्णेति २ तं पुचगहियं भत्तपाणं एगंते परिद्ववेंति २ जेणेव सेत्तु पवए तेणेव उवागच्छइ २ ता सेतु पचयं दुरूति २ जाव कालं अणवकखमाणा विहरंति । तते णं ते जुहिल्लिपामोक्खा For Personal & Private Use Only १६ अमरकङ्काज्ञा ता. द्रौपदीदीक्षा पाण्डवमो क्षश्च सू. १२९-१३० ॥२२६॥ Page #455 -------------------------------------------------------------------------- ________________ पंच अणगारा सामाइयमातियातिं चोद्दस पुवाई बहूणि वासाणि दोमासियाए संलेहणाए अत्ताणं झोसित्ता जस्साए कीरति णग्गभावे जाव तमट्ठमारार्हेति २ अणंते जाव केवलवरणाणदंसणे समुपन्ने जाव सिद्धा (सूत्रं १३० ) तते णं सा दोवती अज्जा सुव्वयाणं अज्जियाणं अंतिए सामाइयमाइयाई एक्कारस अंगातिं अहिज्जति २ बहूणि वासाणि मासियाए संलेहणाए० आलोइयपडिक्कंता कालमासे कालं किच्चा बंभलोए उववन्ना, तत्थ णं अत्थेगतियाणं देवाणं दस सागरोवमाई ठिती प० तत्थ दुतिस्स देवस्स दस सागरोवमाइं ठिती पन्नत्ता, से णं भंते ! दुवए देवे ततो जाव महाविदेहे वासे जाव अंतं काहिति । एवं खलु जंबू ! समणेणं सोलमस्स अयमट्टे पण्णत्तेत्तिबेमि (सूत्रं १३१ ) सोलसमं नायज्झयणं समन्तं ॥ १६ ॥ 'एगट्टिय'त्ति नौः 'नूमंति'त्ति गोपयन्ति श्रान्तः - खिन्नः तान्तः - तरकाण्डकाङ्क्षावान् जातः परितान्तः - सर्वथा खिन्नः एकाथिका वैते, 'इच्छंत एहिं ति इच्छया कयाचिदित्यर्थः, 'वेयालीए 'ति वेलातटे इति । इहापि सूत्रे उपनयो न दृश्यते, एवं चासौ द्रष्टव्यः - "सुबहुपि तवकिलेसो नियाणदोसेण दूसिओ संतो । न सिवाय दोवतीए जह किल सुकुमालियाजम्मे ॥ १ ॥" अथवा - ' अमणुन्नमभत्तीए पत्ते दाणं भवे अणत्थाय । जह कडुयतुंबदाणं नागसिरिभवंमि दोवइए ॥ २ ॥ "त्ति [सुबहुरपि तपः क्लेशो निदानदोषेण दूषितः सन् । न शिवाय द्रौपद्या यथा सुकुमारिकाजन्मनि ॥ १ ॥ अमनोज्ञमभक्त्या पात्रे दानं भवेदनर्थाय । यथा कटुतुम्बदानं नागश्रीभवे द्रौपद्या अपि ॥ २ ॥ ] समाप्तं षोडशज्ञाताध्ययन विवरणम् ॥ १६ ॥ 14>0< For Personal & Private Use Only Page #456 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥२२७॥ अथ सप्तदशाध्ययनविवरणम् ॥ १७ ॥ 401084 अथ सप्तदशं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः - इहानन्तराध्ययने निदानात् कुत्सितदानाद्वा अनर्थ उक्त इह विन्द्रियेभ्योऽनियन्त्रितेभ्यः स उच्यते, इत्येवंसम्बद्धमिदम् जति णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं सोलसमस्स णायज्झयणस्स अयमट्ठे पण्णत्ते सत्तरसमस्स णं णायज्झयणस्स के अहे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ हत्थसीसे नयरे होत्था, वण्णओ, तत्थ णं कणगकेऊ णामं राया होत्था, वण्णओ, तत्थ णं हन्थिसीसे णयरे बहवे संजुत्ताणावावाणियगा परिवसंति अड्डा जाव बहूजणस्स अपरिभूया यावि होत्या, त णं तेसिं संजुत्ताणावावाणियगाणं अन्नया एगयओ जहा अरहण्णओ जाव लवणसमुद्द· अणेगाईं जोयणसयाई ओगाढा यावि होत्था, तते णं तेसिं जाव बहूणि उप्पातियस्यातिं जहा मागंदियदारगाणं जाव कालियवाए य तत्थ समुत्थिए, तते णं सा णावा तेणं कालियवाएणं आघोलिज़माणी २ संचालिज माणी २ संखोहिज्जमाणी२ तत्थेव परिभ्रमति, तते णं से णिज्जामए णट्टमतीते णट्टसुतीते हसण्णे मूढदिसाभाए जाए या होत्था, ण जाणइ कयरं देसं वा दिसं वा विदिसं वा पोयवहणे अवहितत्तिकड ओहयमणसं For Personal & Private Use Only १६ अमर. द्रौपद्या देवत्वं १३१ १७ अश्व ज्ञा. सांयात्रिकागमः सू. १३२ ॥२२७॥ Page #457 -------------------------------------------------------------------------- ________________ कप्पे जाव झियायति, तते गं ते बहवे कुच्छिधारा य कण्णधारा य गन्भिल्लगा य संजुत्ताणावावाणियगा य जेणेव से णिज्जामए तेणेव उवा० २ एवं व०-किन्नं तुमं देवा! ओहयमणसंकप्पा जाव झियायह ?, तते णं से णिज्जामए ते बहवे कुच्छिधारा य४एवं व०-एवं खलु देवा !णहमतीते जाव अवहिएत्तिकट्ठ ततो ओहयमणसंकप्पे जाव झियामि, तते णं ते कण्णधारा तस्स णिजामयस्स अंतिए एयमढे सोचा णिसम्म भीया ५ ण्हाया कयबलिकम्मा करयल यहणं इंदाण य खंधाण य जहा मल्लिनाए जाव उवायमाणा २ चिट्ठति, तते णं से णिजामए ततो मुहुत्तरस्स लद्धमतीते ३ अमूढदिसाभाए जाए यावि होत्था, तते णं से णिज्जामए ते बहवे कुच्छिधारा य४ एवं व०-एवं खलु अहं देवा! लद्धमतीए जाव अमूढदिसाभाए जाए, अम्हे णं देवा! कालियदीवंतेणं संवूढा, एस णं कालियदीवे आलोकति, तते णं ते कुच्छिधारा य ४ तस्स णिज्जागमस्स अंतिए सोचा हहतुट्ठा पयक्खिणाणुकूलेणं वाएणं जेणेव कालीयदीवे तेणेव उवागच्छंति २ पोयवहणं लंबेंति २ एगडियाहिं कालियदीवं उत्तरंति, तत्थ णं बहवे हिरण्णागरे य सुवण्णागरे य रयणागरे य वइरागरे य बहवे तत्थ आसे पासंति, किं ते?, हरिरेणुसोणिसुत्तगा आईणवेढो, तते णं ते आसा ते वाणियए पासंति तेसिं गंधं अग्घायंति २ भीया तत्था उविग्गा उबिग्गमणा ततो अणेगाई जोइणाति उम्भमंति, ते णं तत्थ पउरगोयरा पउरतणपाणिया निब्भया निरुबिग्गा सुहंसुहेणं विहरंति, तए णं संजुत्तानावावाणियगा अण्णमण्णं एवं व०-किण्हं अम्हे dan Education International For Personal & Private Use Only Page #458 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. १७ अश्वज्ञाता. अश्वानयना. यंप्रेषणं सू, १३३ ॥२२८॥ देवा० ! आसेहिं?, इमेणं वहवे हिरण्णागरा य सुवण्णागरा य रयणागराय वइरागरा य तं सेयं खलु अम्हं हिरण्णस्स य सुवण्णस्स य रयणस्स य वइरस्सय पोयवहणं भरित्तएत्तिकटु अन्नमन्नस्स एयमढे पडिसुणति२ हिरण्णस्स य सुवण्णस्सय रयणस्स य वइरस्स य तणस्स य अण्णस्स य कट्ठस्स य पाणियस्स य पोयवहणं भरेंति २ पयक्खिणाणुकूलेणं वाएणं जेणेव गंभीरपोयवहणपणे तेणेव उ० २ पोयवहणं लंबेति २ सगडीसागडं सजेति २तं हिरण्णं जाव वइरं च एगढियाहिं पोयवहणाओ संचारेंति २ सगडीसागडं संजोइंति २ जेणेव हथिसीसए नयरे तेणेव उवा०२ हथिसीसयस्स नयरस्स बहिया अग्गुजाणे सत्थणिवेसं करेंति २ सगडीसागडं मोएंति २ महत्थं जाव पाहुडं गेण्हंति २ हथिसीसंच नगरं अणुपविसंति २ जेणेव कणगकेऊ तेणेव उ०२जाव उवणेंति, तते णं से कणगकेऊ तेसिं संजुत्ताणावावाणियगाणं तं महत्थं जाव पडिच्छति ( सूत्रं १३२) ते संजुत्ताणावावाणियगा एवं व०-तुन्भे णं देवा ! गामागर जाव आहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणेणं ओगाहह तं अस्थि याई केइ भे कहिंचि अच्छेरए दिट्टपुत्वे ?, तते णंते संजुत्ताणावावाणियगा कणगकेउं एवं व०-एवं खलु अम्हे देवा० ! इहेव हत्थिसीसे नयरे परिवसामो तं चेव जाव कालियदीवंतेणं संबूढा, तत्थणं बहवे हिरण्णागरा य जाव बहवे तत्थ आसे, किं ते?, हरिरेणु जाव अणेगाइं जोयणाई उन्भमंति, तते णं सामी! अम्हेहि कालियदीवे ते आसा अच्छेरए दिहपुत्वे, तते णं से कणगऊ तेसिं संजत्तगाणं अंतिए एयमढे सोचा ते ॥२२८॥ For Personal & Private Use Only Page #459 -------------------------------------------------------------------------- ________________ संजुत्तए एवं व०-गच्छहणं तुम्भे देवा !मम कोडुंबियपुरिसेहिं सद्धिं कालियदीवाओ ते आसे आणेह, ततेणं से संजुत्ता० कणगकेउं एवं व०-एवं सामित्तिकट्ठ आणाए विणएणं वयणं पडिसुणेति, ततेणं कणगकेऊ कोडंबियपुरिसे सद्दावेति २ एवं व०-गच्छह णं तुम्भे देवा! संजुत्तएहिं सद्धिं कालियदीवाओमम आसे आणेह, तेवि पडिसुणेति, तते णं ते कोडंबिय० सगडीसागडं सजेंति २ तत्थ णं बहूणं वीणाण य वल्लकीण य भामरीण य कच्छभीण य भंभाण य छन्भामरीण य विचित्तवीणाण य अन्नेसिं च बहणं सोतिंदियपाउग्गाणं दवाणं सगडीसागडं भरेंति २ बहूणं किण्हाण य जाव सुक्किलाण य कट्टकम्माण य ४ गंथिमाण य ४ जाव संघाइमाण य अन्नसिं च बहूर्ण चक्खिदियपाउग्गाणं दवाणं सगडीसागडं भरेंति २ बहूणं कोहपुडाण य केयइपुडाण य जाव अन्नेसिं च बहणं घाणिदियपाउग्गाणं दवाणं सगडीसागडं भरेंति २ बहुस्स खंडस्स य गुलस्स य सक्कराए य मच्छंडियाए य पुप्फुत्तरपउमुत्तर० अन्नेसिं च जिभिदियपाउग्गाणं दवाणं भरेंति २ बहणं कोयवयाण य कंवलाण य पावरणाण य नवतयाण य मलयाण य मसूराण य सिलावट्ठाण जाव हंसगन्भाण य अन्नेसिं च फासिंदियपाउग्गाणं दवाणं जाव भरेंति रसगडीसागडं जोएंति २ जेणेव गंभीरए पोयट्ठाणे तेणेव य उवा०२ सगडीसागडं मोएंति २ पोयवहणं सज्जेति २ तेसिं उकिटाणं सहफरिसरसरूवगंधाणं कट्ठस्स य तणस्स य पाणियस्स य तंदुलाण य समियस्स य गोरसस्स य जाव अन्नसिं च बहूणं पोयवहणपाउग्गाणं पोयवहणं भरेतिरदक्खि For Personal & Private Use Only Page #460 -------------------------------------------------------------------------- ________________ साताधर्म कथानम्. १७ अश्वज्ञाता. अश्वानयना| यंप्रेषणं सू. १३३ ॥२२९॥ गाणुकूलेणं वाएण जेणेव कालियदीवे तेणेव उवा०२पोयवहणं लंति २ताई उक्किट्ठाईसद्दफरिसरसरूवगंधाई एगट्टियाहिं कालियदीवं उत्साति २ जहिं २चणं ते आसा आसयंति वा संयंति वा चिट्ठति वा तुयति वा तहिं २ च णं ते कोडंबियपुरिसा ताओ वीणाओ य जाव वि चित्तवीणातो य अन्नाणि बहुणि सोइंदियपाउग्गाणि य दवाणि समुद्दीरमाणा चिट्ठति तेसिं परिपेरंतेणं पासए ठवेंति २ णिच्चला णिफंदा तुसिणीया चिटुंति, जत्थ २ ते आसा आसयंति वा जाव तुयति वा तत्थ तत्थ णं ते कोडुबिय० बहणि किण्हाणि य५कट्ठकम्माणि य जाव संघाइमाणि य अन्नाणिय बहूणि चक्खिदियपाउग्गाणि य दवाणि ठवेंति तेसिं परिपेरंतेणं पासए ठवेंति २ णिच्चला णिफंदा० चिट्ठति जत्थ २ ते आसा आसयंति ४ तत्थ २णं तेसिं बहणं कोहपुडाण य अन्नेसिंच घाणिदियपाउग्गाणं दवाणं पुंजे य णियरे य करेंतिरतेसिं परिपेरंते जाव चिट्ठति जत्थर णं ते आसा आसयंति ४ तत्थ २ गुलस्स जाव अन्नेसिं च बहणं जिभिदियपाउग्गाणं दवाणं पुंजे य निकरे य करेंति २वियरए खणंति २गुलपाणगस्स खंडपाणगस्स पारपाणगस्स अन्नेसिंच बहणि पाणगाणं वियरे भरेंतिरतेसिं परिपेरंतेणं पासए ठवेंति जाव चिट्ठति, जहिं २ च णं ते आसा आसतहि २च ते बहवे कोयवया य जाव सिलावट्टया अण्णाणिय फासिंदियापाउगाई अत्थुयपच्चत्थुयाई ठवेंति २ तेसिं परिपेरंतेणं जाव चिट्ठति, तते णं आसा जेणेव एते उक्किट्ठा सद्दफरिसरसरूवगंधा तेणेव उवा० २ तत्थ णं अत्थेगतिया आसा अपुवा णं इमे सद्दफरिसरसरूवगंधा | ॥२२९॥ For Personal & Private Use Only Page #461 -------------------------------------------------------------------------- ________________ इतिकट्ठ तेसु उक्किडेसु सद्दफरिसरसरूवगंधेसु अमुच्छिया ४ तेसि उक्किट्ठाणं सद्द जाव गंधाणं दूरदूरेणं अवकमंति, ते णं तत्थ पउरगोयरा पउरतणपाणिया णिन्भया णिरुविग्गा सुहंसुहेणं विहरंति, एवामेव समणाउसो! जो अम्हं णिग्गंथो वा २ सद्दफरिसरसरूवगंधा णो सज्जति से णं इहलोए चेव पहणं समणाणं ४ अचणिज्जे जाव वीतिवयति (सूत्रं १३३) तत्थ णं अत्थेगतिया आसा जेणेव उकिट्ठसहफरिसरसरूवगंधा तेणेव उवा० २ तेसु उकिडेसु सद्दफरिस ५ मुच्छिया जाव अज्झोववण्णा आसेविउं पयत्ते यावि होत्था, तते णं ते आसा एए उक्किठे सद्द ५ आसेवमाणा तेहिं बहहिं कूडेहि य पासेहि य गलएमु य बज्झति, तते णं ते कोडुंबिया एए आसे गिण्हंति २ एगट्ठियाहिं पोयवहणे संचारेंति २ तणस्स कट्ठस्स जाव भरेंति, तते गं ते संजुत्ता दक्खिणाणुकूलेणं वाएणं जेणेव गंभीरपोयपणे तेणेव उवा०२ पोयवहणं लंबेंति २ ते आसे उत्तारेति २ जेणेव हत्थिसीसे णयरे जेणेव कणगकेऊ राया तेणेव उवागच्छन्ति २त्ता करयल जाव वद्धावेंति २ते आसे उवणेति, तते णं से कणगकेऊ तेसिं संजुत्तावाणियगाणं उस्सुक्कं वितरति २ सकारेति संमाणेति २त्ता पडिविसजेति, तते णं से कणगकेऊ कोडुबियपुरिसे सद्दावेइ २ सकारेति० पडिविसज्जेति, तते णं से कणगकेऊ आसमद्दए सद्दावेति २ एवं व०तुन्भेणं देवा ! मम आसे विणएह, तते णं ते आसमद्दगा तहत्ति पडिसुणंति २ ते आसे बहूहि मुहवंधेहि य कण्णबंधेहि यणासाबंधेहिय वालबंधेहि य खुरबंधेहि य कडगबंधेहि य खलिणबंधेहि य अहिलाणेहि For Personal & Private Use Only www.janelibrary.org Page #462 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. १७अश्वज्ञाता. अश्वानांपारतन्त्र्यं सू. १३४ ॥२३०॥ य पडियाणेहि य अंकणाहि य वेलप्पहारेहि यचित्तप्पहारेहि य लयप्पहारेहि य कसप्पहारेहि य छिवप्पहारेहि य विणयंति २ कणगकेउस्स रन्नो उवणेति २ तते णं से कणगकेऊते आसमद्दए सकारेति २ पडिविसजेति, तते णं ते आसा बहूहिं मुहबंधेहि य जाव छिवप्पहारेहि य बहूणि सारीरमाणसाणि दुक्खातिं पावेंति, एवामेव समणाउसो! जो अम्हं णिग्गंथो वा २ पवइए समाणे इढेसु सद्दफरिस जाव गंधेसु य सज्जंति रजति गिज्झंति मुझंति अज्झोववजंति से णं इहलोए चेव बहूणं समणाण य जाव सावियाण य हीलणिजे जाव अणुपरियहिस्सति (सूत्रं १३४) सर्व सुगम, नवरं नहमतीएत्ति-चक्षुर्ज्ञानस्य विषयानिश्चायकखात् नष्टश्रुतिको-निर्यामकशास्त्रेण दिगादिविवेचनस्य करणे अशक्तखात्, नष्टसंज्ञो मनसो भ्रान्तवात् , किमुक्तं भवति ?-मूढः-अविनिश्चितो दिशां भागो-विभागो यस्य स मूढदिग्भागः, कुक्षिधारादयो यानपात्रव्यापारविशेषनियोगिनः, 'हिरण्णागरे'त्यादि, हिरण्याकरांश्च सुवर्णाकरांश्च रत्नाकरांश्च वैराकरांश्च तदुत्पत्तिभूमिरित्यर्थः, बहूंश्चात्राश्वान्-घोटकान् पश्यन्ति स्म, 'किंतेत्ति किंभूतान् ? अत्रोच्यते-'हरी'त्यादि, 'आइन्नवेढो त्ति आकीर्णा-जात्याः अश्वाः तेषां 'वेढो'त्ति वर्णनार्था वाक्यपद्धतिराकीणवेष्टकः, स चायं-"हरिरेणुसोणिसुत्तग सकविलमज्जारपायकुक्कडबोंडसमुग्गयसामवन्ना । गोहुमगोरंगगोरीपाडलगोरा पवालवण्णा य धूमवण्णा य केइ ॥१॥ तलपत्तरिहवण्णा | सालीवन्ना य भासवन्ना य । केई जंपियतिलकीडगा य सोलोयरिटगा य पुंडपइया य कणगपट्ठा य केइ ॥ २॥ चक्कागपि ४॥२३०॥ Jain Educati o n For Personal & Private Use Only Page #463 -------------------------------------------------------------------------- ________________ ढवण्णा सारसवण्णा य हंसवण्णा य केई । केइत्थ अब्भवना पक्कतलमेहवन्ना य बहुवन्ना य केइ ॥३॥ संझाणुरागसरिसा सुयमुहगुंजद्धरागसरिसऽत्थ केई । एलापाडलगोरा सामलयागवलसामला पुणो केइ ॥४॥ बहवे अन्ने अणिद्देसा सामाकासी-13 सरत्तपीया अचंतविसुद्धाविय णं आइण्णजाइकुलविणीयगयमच्छरा हयवरा जहोवएसकमवाहिणोविय णं सिक्खाविणीयविणया लंघणवग्गणधावणधोरणत्तिवईजईणसिक्खियगइ, किं ते, मणसावि उविहंताई अणेगाई आससयाई पासंति"त्ति तत्र हरिद्रेणवश्व-नीलवर्णपांसवः श्रोणिसूत्रकं च-बालकानां वर्मादिदवरकरूपं कटीसूत्रं, तद्धि प्रायः कालं भवति, सह कपिलेनपक्षिविशेषेण यो माजोरो-बिडालः स च तथा पादकुकुट:-कुकुटविशेषः स च तथा बोडं-कासीफलं तस्य समुद्गकं-18 | सम्पुटमभिन्नावस्थं कर्पासीफलमित्यर्थः, तच्चेति द्वन्द्वस्तत एषामिव श्यामो वर्णो येषां ते तथा, इह च सर्वत्र द्वितीयार्थे प्रथमा, अतस्तानिति, तथा गोधूमो-धान्यविशेषः तद्वद् गौरमङ्गं येषां ते तथा गौरी या पाटला-पुष्पजातिविशेषस्तद्वद्ये गौरास्ते तथा ततः पदद्वयस्य कर्मधारयः, गोधूमगौराङ्गगौरपाटलागौरास्तान्, तथा प्रवालवर्णाश्च-विद्रुमवर्णान् अभिनवपल्लववर्णान वा रक्तानित्यर्थः, धूमवर्णाश्च-धूम्रवर्णान् पाण्डुरानित्यर्थः, 'केईत्ति कांश्चिन्न सनित्यर्थः, इदं च हरीत्यत आरभ्य बोण्डशब्दे कल्पितार्द्धरूपकं भवति १। तलपत्राणि-तालाभिधानवृक्षपर्णानि रिष्ठा च-मदिरा तद्वद्वर्णो येषां ते तलपत्ररिष्ठावर्णास्तान् , तथा शालिवर्णाश्च शुक्लानित्यर्थः, 'भासवण्णा यत्ति भसवर्णाश्च भाषो वा पक्षिविशेषस्तद्वर्णाश्च कांश्चिदित्यर्थः, 'जंपियतिलकीडगाय'त्ति यापिता:-कालान्तरप्रापिता ये तिला:-धान्य विशेषास्तेषां ये कीटका:-जीवविशेषास्तद्वद् ये वर्णसाधात् ते तथा तांश्च यापिततिलकीटकांश्च 'सोलोयरिडगा यत्ति सावलोक-सोद्योतं यद्रिष्टकं-रत्नविशेषस्तद्वद्ये वर्णसा For Personal & Private Use Only www.jalnelibrary.org Page #464 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथानम्. ॥२३॥ सू.१३४ , 'सुपमुहगंजयणा, एलापाडलगाकइति श्यामलता जमाव्यप धात ते सावलोकरिष्ठास्तांश्च 'पुंडपइया वत्ति पुण्डानि-धवलानि पदानि-पादा येषां ते तथा ते एव पुण्डपदिकास्तांच, 1 १७अश्वतथा कनकपृष्ठान् काश्चिदितिरूपकं २ । 'चकागपिट्टवण्ण'त्ति चक्रवाकः-पक्षिविशेषस्तत्पृष्ठस्येव वर्णो येषां ते तथा तान् । ज्ञाता० सारसवर्णाश्च हंसवर्णान् कांश्चिद् इति पद्यार्द्ध, 'केतित्थ अब्भवण्णे'ति कांश्चिदत्राभ्रवर्णान् 'पक्कतलमेहवण्णा यति अश्वानां पकपत्रो यस्तलः-तालवृक्षः स च मेघश्चेति विग्रहस्तस्येव वर्णो येषां ते तथा तान् , 'पविरलमेहवण्ण'ति कचित्पाठः, तथा पारतन्य 'बहुवण्णा केइति बभ्रुवर्णान् कांश्चित्पिङ्गानित्यर्थः, बाहुवर्णानिति कचित् दृश्यते, रूपकमिदं ३ । तथा 'संझाणुरागसरिस'ति सन्ध्यानुरागेण सदृशान् वर्णत इत्यर्थः, 'सुयमुहगुंजद्धरागसरिसत्थ केइ'त्ति शुकमुखस्य गुञ्जार्द्धस्य च प्रतीतस्य रागेण-सदृशो रागो येषां ते तथा तान् , अत्र-इह कांश्चिदित्यर्थः, 'एलापाडलगोर'त्ति एलापाटला-पाटलानिशेषोऽथवा एला च पाटला च तद्वत् गौरा ये ते तथा तान् , 'सामलयागवलसामला पुणो केइ'त्ति श्यामलता-प्रियङ्गलता गवलं च-महिषशृङ्गं तद्वत् श्यामलान्-श्मामान् पुनः कांश्चिदिति रूपकं ४ । 'बहवे अन्ने य निद्देस'त्ति एकवणेनाव्यपदेश्यानित्यर्थः, अत एवाह "सामाकासीसरत्तपिय'त्ति श्यामकाच काशीसं-रागद्रव्यं तद्वद्ये ते कासीसास्ते च रक्ताच पीताश्च येते तथा तान् शबलानित्यर्थः, 'अच्चंतविसुद्धाविय णं'ति निर्दोषांश्चेत्यर्थः णमित्यलङ्कारे 'आइण्णजाइकुलविणी-1 यगयमच्छर'त्ति आकीर्णानां-जवादिगुणयुक्तानां सम्बन्धिनी जातिकुले येषां ते तथा ते च ते विनीताश्च गतमत्सराश्च-परस्परा ॥२३॥ सहनवर्जिता निर्मसका वेति तथा तान् , 'हयवर'त्ति हयानां-अश्वानां मध्ये वरान प्रधानानित्यर्थः, 'जहोवदेसकमवाहिणोऽविय णति यथोपदेशक्रममिव-उपदिष्टपरिपावनतिक्रमेणैव वोढुं शीलं येषां ते तथा तानपि च णमित्यलकारे, 'सिक्खा dan Education Interational For Personal & Private Use Only Page #465 -------------------------------------------------------------------------- ________________ विणीयविणय'त्ति शिक्षयेव-अश्वदमकपुरुषशिक्षाकरणादिव विनीतः-अवाप्तः विनयो यैस्ते तथा तान्, 'लंघणवग्गणधावणधोरणतिवईजइणसिक्खियगई'त्ति लङ्घनं गर्तादीनां वल्गनं-कूईनं धावन-वेगवद् गमनं धोरणं-चतुरवं गतिविषयं त्रिपदी-मल्लस्येव रङ्गभूम्यां गतिविशेषः एतद्रूपा जविनी-वेगवती शिक्षितेव शिक्षिता गतिस्ते तथा तान्, किं ते इति किमपरं, 'मणसावि उविहंताई'ति मनसाऽपि-चेतसाऽपि न केवलं वपुषा 'उविहंताईति उत्पतन्ति, "अणेगाई आससयाईति न केवलमश्वानेकैकशः अपि तु अश्वशतानि पश्यन्ति स्मेति,गमनिकामात्रमेतदस्य वर्णकस्य भावार्थस्तु बहुश्रुतबोध्य इति। 'पउरगोयर'त्ति प्रचुरचरणक्षेत्राः, 'वीणाण येत्यादि, वीणादीनां तत्रीसङ्ख्यादिकृतो विशेषः, भंभा-ढक्का 'कोहपुडे'त्यादि, कोष्ठपुटे ये पच्यन्ते ते कोष्ठपुटा:-वासविशेषाः तेषां च, इह यावत्करणादिदं दृश्यं-पत्तपुडाण य' पत्राणि तमालपत्रादीनि 'चोयपुडाण य'चोय'त्ति बक्पुट-पत्रादिमयं तद्भाजनं 'तगरपुडाण य एलापुडाण यहिरिबेरपुडाण य चंदणपुडाण यकुंकुमपुडाण य ओसीरपुडाण य चंपगपुडाण य मरुअगपुडाण य दमणगपुडाण य जातिपुडाण य जूहियापुडाण य मल्लियापुडाण य नोमालियापुडाण य वासंतियापुडाण य केयइपुडाण य कप्पूरपुडाण य पाडलपुडाण यत्ति, इह तगरादीनि गन्धद्रव्याणि गान्धिकप्रसिद्धानि, हिरिबेरं-वालकः उसीरं-बेरणीमूलं, केचित्तु पुष्पजातिविशेषाः लोकप्रसिद्धाः, पुष्पजातयश्च प्रायो यद्यपि बहुदिनक्षमा न भवन्ति तथाऽप्युपायतः कतिपयदिनक्षमाः सम्भाव्यन्ते, न च शुष्कतायामपि तासां सर्वथा सुगन्धाभाव इति तद्ग्रहणमिहादुष्टमिति, तथा 'बहुस्स'त्ति बहोः खण्डादेः पुष्पोत्तरा पद्मोत्तरा च शर्कराभेदावेव, 'कोयवगाण यत्ति रूतपूरितपटानां प्रावारा:-प्रावरणविशेषा नवतानि-जीनानि मलयानि मसूरकाणि चासनविशेषाः, अथवा dain Education International For Personal & Private Use Only Page #466 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥२३२॥ मलयानि-मलयदेशोत्पन्नाः वस्त्रविशेषाः, पाठान्तरेण 'मसगाण यत्ति मशका:-कृत्तिमण्डिताः वस्त्रविशेषाः शिलापट्टाः- १७अश्व. ममृणशिलाः, 'समियस्स'त्ति कणिकायाः, 'खलिणबंधेहि यत्ति खलिनैः-कविकैः, 'उवीलणेहि यत्ति अवपीडनाभि-15 ज्ञाता० बन्धनविशेषैः, पाठान्तरे 'अहिलाणेहिं मुखबन्धनविशेषैः 'पडियाणएहि य'त्ति पटतानकं पर्याणस्खाधो यद्दीयते इति, शेष इन्द्रियासप्रायः प्रसिद्धं । अथेन्द्रियासंबृतानां स्वरूपस्येन्द्रियासंवरदोषस्य चाभिधायकं गाथाकदम्बकं वाचनान्तरेऽधिकमुपलभ्यते, तत्र वरसंवर दोषगुणाः कलरिभियमहुरतंतीतलतालवंसकउहाभिरामेसु । सद्देसु रज्जमाणा रमंती सोइंदियवसट्टा ॥१॥ सोइंदि- सू. १३५ यदुद्दन्तत्तणस्स अह एत्तिओ हवति दोसो । दीविगरुयमसहंतो वहबंधं तित्तिरो पत्तो ॥ २ ॥ थणजहणवयणकरचरणणयणगवियविलासियगतीसु । रुवेसु रजमाणा रमंति चक्खिदियवसहा ॥३॥ चक्खिदियदुइंतत्तणस्स अह एत्तिओ भवति दोसो । जं जलणंमि जलंते पडति पयंगो अबुद्धीओ॥४॥ अगुरुवरपवरधूवणउउयमल्लाणुलेवणविहीसु। गंधेसु रजमाणा रमंति घाणिदियवसट्टा ॥५॥ घाणिंदियदुइंतत्तणस्स अह एत्तिओ हवइ दोसो। ओसहिगंधेणं बिलाओ निद्धावती उरगो ॥६॥ तित्तकडुयं कसायंब महुरं बहुखज्जपेजलेज्झेसु।आसायंमि उ गिद्धा रमंति जिभिदियवसट्टा ॥७॥ R ॥२३॥ जिभिदियदुइंतत्तणस्स अह एत्तिओ हवइ दोसो।जं गललग्गुक्खित्तो फुरइ थलविरल्लिओ मच्छो ॥८॥ उउभयमाणसुहेहि य सविभवहिययगमणनिव्वुइकरेस । फासेसु रजमाणा रमति फासिदियव dain Education International For Personal & Private Use Only Page #467 -------------------------------------------------------------------------- ________________ सट्टा ॥९॥ फासिंदियदुइंतत्तणस्स अह एत्तिओ हवइ दोसो । जं खणइ मत्थयं कुंजरस्स लोहंकुसो तिक्खो ॥१०॥ कलरिभियमहुरतंतीतलतालवंसकउहाभिरामेसु । सद्देसु जे न गिद्धा वसहमरणं न ते मरए ॥११॥ थणजहणवयणकरचरणनयणगवियविलासियगतीसु । रूवेसु जे न रत्ता वसहमरणं न ते मरए ॥ १२॥ अगरुवरपवरधूवणउउयमल्लाणुलेवणविहीसु । गंधेसु जे न गिद्धा वसट्टमरणं न ते मरए ॥ १३ ॥ तित्तकडुयं कसायं व महुरं बहुखजपेजलेज्झेसु । आसाये जे न गिद्धा वसहमरणं न ते मरए ॥ १४ ॥ उउभयमाणसुहेसु य सविभवहिययमणणिव्वुइकरेसु । फासेसु जे न गिद्धा वसहमरणं न ते मरए ॥ १५॥ सद्देसु य भद्दयपावएसु सोयविसयं उवगएसु । तुद्वेण व रुटेण व समणेण सया ण होयत्वं ॥ १६ ॥ रूवेसु य भद्दगपावएसु चक्खुविसयं उवगएसु । तुटेण व रुटेण व समणेण सया ण होयत्वं ॥ १७॥ गंधेसु य भद्दयपावएसु घाणविसयं उवगएसु । तुट्टेण व रुटेण व समणेण सया ण होयवं ॥१८॥ रसेमु य भयपावएसु जिन्भविसयं उवगएस। तुट्टेण व रुटेण व समणेण सया ण होयत्वं .॥ १९॥ फासेसु य भद्दयपावएम कायविसयं उवगए । तुट्टेण व रुटेण व समणेण सया ण होयचं ॥२०॥ एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तरसमस्स णायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि ( सूत्रं १३५) सत्तरसमं नायज्झयणं समत्तं ॥ १७॥ For Personal & Private Use Only Page #468 -------------------------------------------------------------------------- ________________ शाताधर्म- 'कलरिमियमहरतंतितलतालवंसककुहाभिरामेसुत्ति कला:-अत्यन्तश्रवणहृदयहराः अव्यक्तध्वनिरूपा अथवा कला- १७अश्वकथाङ्गम वन्त:-परिणामवन्त इत्यर्थः रिभिता:-खरघोलनाप्रकारवन्तः मधुरा:-श्रवणसुखकरा ये तत्रीतलतालवंशाः ते तथा, तत्र तत्री-IS ज्ञाता. वीणा तलताला:-हस्तताला: अथवा तला:-हस्तासाला कंसिकाः वंशा: वेणवा, इह च तत्र्यादयः कलादिभिः शब्द-15 इन्द्रियासं. २३३॥ धमैर्विशेषिताः शब्दकारणताते च ते ककुदा प्रधानाः स्वरूपेणाभिरामाच-मनोज्ञा इति कर्मधास्योऽतस्तेषु, रमन्ति-रसिं कुर्व- वरसंवरन्तीति इति योगः, 'सहेसु रज्जमाया रमंति सोइंदियबसहति शब्देषु-मनोज्ञध्वनिषु श्रोतोविषयेषु रब्यमावा रामकन्तः दोषगुणाः |श्रोत्रेन्द्रियस्य वशेन-बलेन ऋता:-पीडिता इति विग्रहः, ये शब्देषु रज्यन्ते-तत्कारणेषु तत्र्यादिषु श्रोत्रेन्द्रियवशाद्रमन्ते इति सू.१३५ वाक्यार्थः, अनेन च कार्यतः श्रोत्रेन्द्रियस्वरूपमुक्तं ॥ 'सोइंदियदुईतत्तणस्स अह एत्तिओ हवइ दोसो। दीवियरुयमसहंतो वहबंधं तित्तिरो पत्तो'॥२॥ कण्ठ्या, नवरं शाकुंनिकपुरुषसम्बन्धी पञ्जरस्थतित्तिरो द्वीपिका उच्यते तस्य यो रवस्तमसहमानः स्खनिलयानिर्गतो वध-मरणं बन्धं च-पञ्जरबन्धन प्राप्त इत्यर्थः। 'थणजघणवयणकरचरणनयणगवियविलासियगईसुत्ति स्तनादिषु तथा गर्विताना-सौभाग्यमानवतीनां स्त्रीणां या विलसिता-जातविलासाः सविकारा गतयस्तासु चेत्यर्थः । 'रूवेसु रज्जमाणा रमंति चक्खिदियवसहा' प्रतीतमेव, 'चक्खिदियदुईतत्तणस्स अह एत्तिो हवइ दोसो। जं जलणमि जलंते षडइ पयंगो अबुद्धीओ ॥४॥ कण्ठ्या, 'अगुरुवरपवरवणउउयमल्लाणुलेवणविहीसु । गंधेसु रजमाणा रमंति पाणिदि-1 ॥२३२॥ यवसट्टा ॥५॥ कण्ठ्याः , नवरं अगुरुवरः-कृष्णागरुः प्रवरधूपनानि-गन्धयुक्त्युपदेशविरचिता पविशेषाः, 'उउयत्ति ऋतौ २७ ६ यान्युपचितानि तानि आवानि माल्यानि-जात्यादिकुसुमानि अनुलेपनानि च-श्रीखण्डकुडमादीनि विधयः एतत्प्रकारा Jain Educ a tional For Personal & Private Use Only Page #469 -------------------------------------------------------------------------- ________________ इति॥'घाणिदियदुहन्तत्तणस्स अह एत्तिओ भवति दोसो।जं ओसहिगंधेणंबिलाओ निद्धावई उलगों६, कण्ठ्या, ISI 'तितकडुअंकसायंवमहुरं बहु खजपेज्जलेझेसु । आसायंमि उ गिद्धा रति जिभिदियवसा॥७॥, पूर्ववत, नवरं तिक्तानि-निम्बकटुकादीनि कटुकानि-शृङ्गवेरादीनि कयायाणि-मुनादीनि अम्लानि-तक्रादिसंस्कृतानि मधुराणि-खण्डा दीनि खाद्यानि-कूरमोदकादीनि पेयानि-जलमयदुग्धादीनि लेह्यानि-मधुशिखरिणीप्रभृतीनि आस्वादे-रसे । 'जिभिदियर दुईतत्तणस्स बह एत्तिओ भवइ दोसो। जंगललग्मुक्खिचो फुरइ थलविरेडिओ मच्छो ॥८॥ कण्वा, नवरं मलं-विडिपं सत्र लनः कण्ठे विद्वान उत्क्षिप्तो-जलादुद्धृतस्ततः कर्मधारयः, स्फुरति-स्सन्दते स्थले-भूतले 'विरेल्लिओ'त्ति प्रसास्तिः विप्त | इत्यर्थः यः स तथा ॥ 'उउभयमाणमुहेसु य सविभवहिययमणनिव्वुइकरेसु फासेसु रजमाणा रमंति फासिंदियवसा॥९॥ कण्ठ्या, नवरं ऋतुषु-हेमन्तादिषु भज्यमानानि-सेव्यमानानि सुखानि-सुखकराणि तानि तथा तेषु,सविभवानिसमृद्धियुक्तानि महाधनानीत्यर्थः, हितकानि-प्रकृत्यनुकूलानि सविभवानां वा-श्रीमतां हितकानि यानि तानि तथा मनसो निवृतिकराणि यानि तानि तथा ततः पदत्रयस्य तवयस्य वा कर्मधारयोऽतस्तेषु, स्रक्चन्दनाङ्गनावसनतूल्यादिषु द्रव्येविति गम्यते, 'फासिंदियदुइंतत्तणस्स अह एतिओ हवइ दोसो। जं खणइ मत्थयं कुंजरस्स लोहंकुसो तिक्खो ॥१०॥ भावना प्रतीतैव, अथेन्द्रियाणां संवरे गुणमाह-'कलरिभियमहुरतंतीतलतालवंसककुहाभिरामेसु । सद्देसु जे न गिद्धा वसट्टमरणं न ते मरए'। ॥११॥ पूर्ववत्, नवरमिह तश्यादयः शब्दकारणखेनोपचाराच्छब्दा एव विवक्षिता अतः शब्देष्वित्येतस्य विशेषणतया व्याख्येयाः, तथा वशेन-इन्द्रियपारतत्र्येण ऋताः-पीडिता वशार्ताः वशं वा-विषयपारतन्त्र्यं ऋता:-प्राप्ता वशार्ताः तेषां मरणं वशात For Personal & Private Use Only Page #470 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥२३४॥ | मरणं वशत्तेमरणं वा न ते 'मरए' त्ति म्रियन्ते छान्दसत्वादेकवचनप्रयोगेऽपि बहुवचनं व्याख्यातमिति, 'थणजघणवयणकर| चरणनयणगवियविलासियगईसु । रूवेसु जे न रत्ता वसट्टमणं न ते मरए॥ १२ ॥ एवमन्यास्तिस्रो गाथाः पूर्वोक्तार्था वाच्याः, उपदेशमिन्द्रियाश्रितमाह - सद्देसु य भद्दयपावरसु सोयविसयं उवगएसु । तुट्ठेण व रुद्वेण व समणेण सया न होय ॥ १६ ॥ कण्ठ्या, नवरं भद्रकेषु - मनोज्ञेषु पापकेषु -अमनोज्ञेषु क्रमेण तुष्टेन - रागवता रुष्टेन - रोषवतेति, एवमन्या अपि चतस्रोऽध्येतव्या इति । इह विशेपोपनयमेवमाचक्षते - "जह सो कालियदीवो अणुवमसोक्खो तहेव जइधम्मो । जह आसा तह साहू वणियव्वऽणुकूल कारिजणा ॥ १ ॥ जह सद्दाइ अगिद्धा पत्ता नो पासबंधणं आसा । तह विसएसु अगिद्धा बज्झति न कम्मणा साहू ॥ २ ॥ जह सच्छंदविहारो आसाणं तह य इह वरमुणीणं । जरमरणाई विवज्जिय संपत्ताणंदनिवाणं ॥ ३ ॥ जह सद्दाइसु गिद्धा बद्धा आसा तहेव विसयरया । पार्श्वेति कम्मबंधं परमासुहकारणं घोरं ॥ ४ । जह ते कालियदीवा णीया अन्नत्थ दुहगणं पत्ता । वह धम्मपरिब्भट्ठा अधम्मपत्ता इहं जीवा ॥ ५ ॥ पावेंति कम्मनरवइवसया संसारवाहयालीए । आसप्पमद्दएहि व नेरइयाइहिं दुक्खाई ॥ ६ ॥" [ यथा स कालिकद्वीपोऽनुपमसौख्यस्तथा यतिधर्मः । यथाऽश्वास्तथा साधवः वणिज इवानुकूलकारिणो जनाः ॥ १ ॥ यथा शब्दाद्येषु अगृद्धाः प्राप्ता न पाशबन्धनं अश्वाः । तथा विषयेषु अगृद्धा बध्यन्ते न कर्मणा साधवः ॥ २ ॥ यथा स्वच्छन्द विहारोऽश्वानां तथाचेह वरमुनीनां । जरामरणानि विवर्ज्य संप्राप्ताऽऽनन्दं निर्वाणं ॥ ३ ॥ यथा शब्दादिषु गृद्धा बद्धा अश्वास्तथैव विषयरताः । प्राप्नुवन्ति कर्मबन्धं परमासुखकारणं घोरम् ॥ ४ ॥ यथा ते कालकद्वीपात् नीता अन्यत्र दुःख For Personal & Private Use Only १७अश्वज्ञाता० इन्द्रियासं वरसंवर दोषगुणाः सू. १३५ ॥२३४॥ Page #471 -------------------------------------------------------------------------- ________________ गणं प्राप्तः । दया धर्मपरिभ्रष्टाः अधर्मप्राप्ता इह जीवाः ॥५॥ प्राप्नुवन्ति कर्मनरपतिवशगताः संसारवाह्यालो अचप्रमईकैखि नैरयिकादिभिःखानि ॥६॥] इति सप्तदर्श ज्ञातं विवरणतः समाप्तम् ॥ १७॥ अथ अष्टादशज्ञाताध्ययनम् ॥ अथाष्टादशमारभ्यते, अस्य चायं पूर्वेण सहायमभिसम्बन्धः-पूर्वसिन्निन्द्रियवशवर्तिनामितरेषां चानर्थेतरावुक्ताविह तु लोभवशवर्तिनामितरेषां च तावेवोच्यते इत्येवंसम्बद्धमिदम्जतिणं भंतेसमणेणं सत्तरसमस्स अयमढे पण्णत्ते अट्ठारसमस के अढे पन्नत्ते?,एवं खलु जंबू! तेणं कालेणं रायगिहे णामं नयरे होत्था, वण्णओ,तत्थ गंधण्णे सत्थवाहे भद्दा भारिया,तस्सणंधण्णस्स सस्थवाहस्स पुत्ता भद्दाए अत्तया पंच सत्यवाहदारगा होत्था,तं०-धणे धणपाले धणदेवेधणगोवेधणरक्खिए, तस्स गं धणस्स सस्थवाहस्सधूयाभदाए अत्तया पंचण्हं पुत्ताणं अणुमग्गजातीया सुंसुमाणामंदारिया होत्था सूमालपाणिपाया, तस्स गंधण्णस्स सत्थवाहस्स चिलाए नामंदासचेडे होत्था अहीणपंचिंदियसरीरे मंसोवचिए बालकीलावणकुसले यावि होत्या, तते णं से दासचेडे सुंसुमाए दारियाए बालग्गाहे जाए यावि होत्था, सुंसुमं दारियं कडीए गिण्हति २ बहहिं दारएहि य दारियाहि य डिभएहि य हिंनियाहिप कुमारएहि For Personal & Private Use Only Page #472 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. १८ सुंसुमाज्ञाता. चिलातिनिर्धाटनं सू. १३६ ॥२३५॥ य कुमारियाहि य सद्धिं अभिरममाणे २ विहरति, तते णं से चिलाए दासचेडे तेसिं बहणं दारियाण य ६ अप्पेगतियाणं खल्लए अवहरति, एवं वट्टए आडोलियातो तेंदुसए पोत्तुल्लए साडोल्लए अप्पेगतियाणं आभरणमल्लालंकारं अवहरति अप्पेगतिया आउस्सति एवं अवहसइ निच्छोडेति निन्भच्छेति तज्जेति अप्पे० तालेति, तते णं ते बहवे दारगा य ६ रोयमाणा य ५ साणं २ अम्मापिऊणं णिवेदेति, तते णं तेसिं बहणं दारगाण य ६ अम्मापियरो जेणेव धण्णे सत्थवाहे तेणेव उवा० धणं सत्यवाहं बहूहिं खेजणाहि य रुंटणाहि य उवलंभणाहि य खेजमाणा य रुंटमाणा य उवलंभेमाणा य धण्णस्स एयमद्वं णिवेदेति, तते णं धण्णे सत्थवाहे चिलायं दासचेडं एयमद्वं भुज्जो २ णिवारेंति णो चेव णं चिलाए दासचेडे उवरमति, तते णं से चिलाए दासचेडे तेसिं बहणं दारगाण य ६ अप्पेगतियाणं खुल्लए अवहरति जाव तालेति, तते णं ते बहवे दारगा य ६ रोयमाणा य जाव अम्मापिऊणं णिवेदेति, तते णं ते आसुरुत्ता ५ जेणेव धपणे सत्थवाहे तेणेव उवा०२त्ता बहहिं खिज्ज जाव एयमहूँ णिवेदिति, तते णं से धण्णे सत्थवाहे बहूणं दारगाणं ६ अम्मापिऊणं अंतिए एयमढे सोचा आसुरुत्ते चिलायं दासचेडं उच्चावयाहिं आउसणाहिं आउसति उद्धंसति णिन्भच्छेति निच्छोडेति तजेति उच्चावयाहिं तालणाहिं तालेति सातो गिहातो णिच्छुभति (सूत्रं १३६) तते णं से चिलाए दासचेडे सातो गिहातो निच्छुढे समाणे रायगिहे नयरे सिंघाडए जाव पहेसु देवकुलेसु य सभासु य पवासु य जयखलएसु य ॥२३५॥ For Personal & Private Use Only w Page #473 -------------------------------------------------------------------------- ________________ विदितजा होत्या, बहुणगराणहवच जा वेसाघरेसु य पाणघरएसु य सुहंसुहेणं परिवड्डति, तते णं से चिलाए दासचेडे अणोहदिए अणिवारिए सच्छंदमई सइरप्पयारी मज्जपसंगी चोजपसंगी मंसपसंगी जूयप्पसंगी वेसापसंगी परदारप्पसंगी जाए यावि होत्था, तते णं रायगिहस्स नगरस्स अदूरसामंते दाहिणपुरथिमे दिसिभाए सीहगुहा नाम चोरपल्ली होत्था विसमगिरिकडगकोडंबसंनिविट्ठा वंसीकलंकपागारपरिक्खित्ता छिण्णसेलविसमप्पवायफरिहोवगूढा एगदुवारा अणेगखंडी विदितजणणिग्गमपवेसा अभितरपाणिया सुदुल्लभजलपरंता सुबहुस्सवि कूवियबलस्स आगयस्स दुप्पहंसा यावि होत्था, तत्थ णं सीहगुहाए चोरपल्लीए विजए णामं चोरसेणावती परिवसति अहम्मिए जाव अधम्मे केऊ समुहिए बहुणगरणिग्गयजसे सूरे दढप्पहारी साहसीए सद्दवेही, से णं तत्थ सीहगुहाए चोरपल्लीए पंचण्हं चोरसयाणं आहेवचं जाव विहरति, तते णं से विजए तक्करे चोरसेणावती बहणं चोराण य पारदारियाण य गंठिभेयगाण य संधिच्छेयगाण य खत्त. खणगाण य रायावगारीण य अणधारगाण य बालघायगाण य वीसंभघायगाण य जूयकाराण य खंडरक्खाण य अन्नेसिं च बहणं छिन्नभिन्नवहिराहयाणं कुडंगे यावि होत्था, तते णं से विजए तक्करे चोरसेणावती रायगिहस्स दाहिणपुरच्छिमं जणवयं बहहिं गामघाएहि य नगरघाएहि य गोग्गहणेहि य बंदिग्गहणेहि य पंथकुट्टणेहि य खत्तखणणेहि य उवीलेमाणे २ विद्धंसेमाणे २ णित्थाणं णिद्धणं करेमाणे विहरति, तते णं से चिलाए दासचेडे रायगिहे बहहिं अस्थाभिसंकीहि य चोजाभिसंकीहि य दाराभिसंकीहि य धणि For Personal & Private Use Only Page #474 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. |१८सुंसुमाज्ञाता. चिलाते राधिपत्यं सू. १३७ ॥२३६॥ एहि य जूहकरेहि य परब्भवमाणे २ रायगिहाओ नगरीओ णिग्गच्छति २ जेणेव सीहगुफा चोरपल्ली तेणेव उवा०२ विजयं चोरसेणावती उवसंपज्जित्ताणं विहरति, तते णं से चिलाए दासचेडे विजयस्स चोरसेणावइस्स अग्गे असिलट्ठग्गाहे जाए यावि होत्था, जाहेविय णं से विजए चोरसेणावती गामघायं वा जाव पंथकोट्टि वा काउं वचति ताहेविय णं से चिलाए दासचेडे सुबहुंपि हु कूवियबलं हयविमहिय जाव पडिसेहिति, पुणरवि लद्ध? कयकज्जे अणहसमग्गे सीहगुहं चोरपलिं हवमागच्छति, तते णं से विजए चोरसेणावती चिलायं तकरं बहुइओ चोरविजाओ य चोरमंते य चोरमायाओ चोरनिगडीओ य सिक्खावेह, ततेणं से विजए चोरसेणावई अन्नया कयाइं कालधम्मुणा संजुत्ते यावि होत्था, तते णं ताई पंचचोरसयातिं विजयस्स चोरसेणावइस्स महया २ इड्डीसक्कारसमुदएणं णीहरणं करेंति २ बहूई लोइयातिं मयकिच्चाई करेइ २ जाव विगयसोया जाया यावि होत्था, तते णं ताई पंच चोरसयातिं अन्नमन्नं सदावेंति२ एवं व०-एवं खलु अम्हं देवा! विजए चोरसेणावई कालधम्मुणा संजुत्ते अयं च णं चिलाए तकरे विजएणं चोरसेणावइणा बहूइओ चोरविजाओ य जाव सिक्खाबिए तं सेयं खलु अम्हं देवाणुप्पिया! चिलायं तकरं सीहगुहाए चोरपल्लीए चोरसेणावइत्ताए अभिसिंचित्तएत्तिकह अन्नमन्नस्स एयमढे पडिसुणेति २चिलायं तीए सीहगुहाए चोरसेणावइत्ताए अभिसिंचंति, तते णं से चिलाए चोरसेणावती जाए अहम्मिए जाव विहरति, तए णं से चिलाए चोरसेणावती चोरणापगे जाव ॥२३॥ For Personal & Private Use Only Page #475 -------------------------------------------------------------------------- ________________ कुडंगे यावि होत्था, से णं तत्थ सीहगुहाए चोरपल्लीए पंचन्हं चोरस्याण य एवं जहा विजओ तहेव सवं जाव रायगिहस्स दाहिणपुरच्छिमिल्लं जणवयं जाव णित्थाणं निद्वणं करेमाणे विहरति (सूत्रं १३१) तते णं से चिलाए चोरसेणावती अन्नया कयाई विपुलं असण ४ उवक्खडावेत्ता पंच चोरसए आमंतेई तओ पच्छा पहाए कयबलिकम्मे भोयणमंडवंसि तेहिं पंचहिं चोरसएहिं सद्धिं विपुलं असणं ४ सुरं च जाव पसरणं च आसाएमाणे ४ विहरति, जिमियभुतत्तरागए ते पंच चोरसए विपुलेणं धूबपुप्फगंधमलालंकारेण सकारेति सम्माणेति २ एवं व०- एवं खलु देवा० ! रायगिहे णयरे धण्णे णामं सत्थवाहे अड्डे, तस्स णं धूया भद्दाए अत्तया पंचन्हं पुत्ताणं अणुमग्गजातिया संसुमाणामं दारिया यावि होत्था अहीणा जाव सुरूवा, तं गच्छामो णं देवा० । घण्णस्स सत्थवाहस्स गिहं विलुंपामो तुभं विपुले घणकणग जाव सिलप्पबाले ममं सुसुमा दारिया, तते णं ते पंच चोरसया चिलायस्स०पडिसुर्णेति, तते णं से चिलाए चोरसेणावती तेहिं पंचहिं चोरसएहिं सद्धिं अल्लचम्मं दुरूहति २ पुवावरण्हकालसमयंसि पंचहिं चोरसएहिं सद्धिं सद्ध जाव गहिया उपहरणा माइयगोमुहिएहि फलएहिं णिकट्ठाहिं असिलट्ठीहिं अंसगएहिं तोणेहिं सजीवेहिं धहिं समुक्खित्तेहिं सरेहिं समुल्लालियाहिं दीहाहिं ओसारियाहिं उरुघंटियाहिं छिप्पतूरेहिं वज्रमाणेहिं महया २ उक्किट्ठसीहणायचोरकलकलरवं जाव सदरवभूयं करेमाणा सीहगुहातो चोरपल्लीओ डिनिक्खमति २ जेणेव रायगिहे नगरे तेणेव उवा० २ रायगिहस्स अदूरसामंते एगं महं गहणं अणु For Personal & Private Use Only Page #476 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥२३७॥ १८ सुंसुमाज्ञाता० सुंसुमापहारः सू. १३८ पविसति २ दिवसं खवेमाणा चिट्ठति, तते णं से चिलाए चोरसेणावई अद्धरत्तकालसमयंसि निसंतपडिनिसंतंसि पंचहिं चोरसएहिं सद्धिं माइयगोमुहितेहिं फलएहिंजाव मूइआहिं उरुघंटियाहिं जेणेव रायगिहे पुरथिमिल्ले दुवारे तेणेव उवा० २ उदगवत्थिं परामुसति आयंते ३ तालुग्घाडणिविजं आवाहेइ २ रायगिहस्स दुवारकवाडे उदएणं अच्छोडेति कवाडं विहाडेति २ रायगिहं अणुपविसति २ महया २ सद्देणं उग्घोसेमाणे २ एवं व०-एवं खलु अहं देवा ! चिलाए णामं चोरसेणावई पंचहिं चोरसएहिं सद्धिं सीहगुहातो चोरपल्लीओ इह हवमागए धण्णस्स सत्थवाहस्स गिहं घाउकामे तं जो णं णवियाए माउयाए दुद्धं पाउकामे से णं निग्गच्छउत्तिकट्ट जेणेव धण्णस्स सत्थवाहस्स गिहे तेणेव उवा० २ धण्णस्स गिहं विहाडेति, तते णं से धण्णे चिलाएणं चोरसेणावतिणा पंचहिं चोरसएहिं सद्धिं गिहं घाइजमाणं पासति २ भीते तत्थे ४ पंचहिं पुत्तेहिं सद्धिं एगंतं अवक्कमति, तते णं से चिलाए चोरसेणावती धण्णस्स सत्थवाहस्स गिहं घाएति २ सुबहुं धणकणग जाव सावएजं सुंसुमं च दारियं गेण्हति २त्ता रायगिहाओ पडिणिक्खमति २ जेणेव सीहगुहा तेणेव पहारेत्थ गमणाए (सूत्रं १३८) सर्व सुगमं नवरं 'खुल्लए'त्ति कपईकविशेषान् 'वर्तकान' जखादिमयगोलकान् 'आडोलियाउ'त्ति रुद्धा उनइया इति वा योच्यते, 'तेंदूसए'त्ति कन्दुकान् 'पोत्तुल्लए'त्ति वस्त्रमयपुत्रिका अथवा परिधानवस्त्राणि, 'साडोल्लए'त्ति उत्तरीयवस्त्राणि, ॥२३७॥ Jain Educati o nal For Personal & Private Use Only Page #477 -------------------------------------------------------------------------- ________________ 'खेज्जणा हि य'त्ति खेदनाभिः खेदसंसूचिकाभिः वाग्भिः रुदनादिभिः - रुदितप्रायाभिरुपालम्भनाभिः - युक्तमेतद्भवादृशामि - त्यादिभिरिति 'अणोहहए'त्ति अकार्ये प्रवर्त्तमानं तं हस्ते गृहीत्वा योऽपहरति - व्यावर्त्तयति तदभावादनपहर्तृकः अनपघट्टको वा वाचा निवारयितुरभावादनिवारकः, अत एव स्वच्छन्दमतिः - निरर्गलबुद्धिरत एव स्वैरप्रचारी स्वच्छन्द विहारी, 'चोज्जपसंगे'त्ति चौर्यप्रसक्तः, अथवा 'चोज्ज'ति आश्चर्येषु कुहेटकेषु प्रसक्त इत्यर्थः, 'विसमगिरिकडग कोलंबसन्निविट्ठ'त्ति विषमो योऽसौ गिरिकटकस्य - पर्वत नितम्बस्य कोलम्बः - प्रान्तस्तत्र सन्निविष्टा - निवेशिता या सा तथा, कोलम्बो हि लोकेऽवनतं वृक्षशाखाग्रमुच्यते इह चोपचारतः कटकाग्रं कोलम्बो व्याख्यातः, 'वंसीकलंकपागार परिक्खित्त'त्ति वंशीकलङ्का - वंशजालीमयी वृत्तिः सैव प्राकारस्तेन परिक्षिप्ता - वेष्टिता या सा तथा, पाठान्तरे तु वंशीकृतप्राकारेति, 'छिन्नसेलविसमप्पवायपरिहोवगूढ' त्ति छिन्नोविभक्तोऽवयवान्तरापेक्षया यः शैलस्तस्य सम्बन्धिनो ये विषमाः प्रपाता - गर्त्ताः त एव परिखा तयोपगूढा - वेष्टिता या सा तथा, एकद्वारा - एक प्रवेश निर्गममार्गा, 'अणेगखंडि 'त्ति अनेकनश्यन्नरनिर्गमापद्वारा विदितानामेव प्रतीतानां जनानां निर्ग - मप्रवेशौ यस्यां हेरिकादिभयात् सा तथा, अभ्यन्तरे पानीयं यस्याः सा तथा, सुदुर्लभं जलं पर्यन्तेषु - बहिः पार्श्वेषु यस्याः सा तथा, सुबहोरपि 'कूवियबलस्स' त्ति मोपव्यावर्त्तकसैन्यस्यागतस्य दुष्प्रध्वंस्या, वाचनान्तरे पुनरेवं पठ्यते ' जत्थ चउरंगबलनिउत्तावि कूवियबला यमहियपवरवीरघाइयनिवडियचिन्धधयवडया कीरंति'त्ति, अत्र चतुर्णामङ्गानां हस्त्यश्वरथपदातिलक्षणानां | यद्वलं -सामर्थ्यं तेन नियुक्तानि - नितरां सङ्गतानि यानि तानि तथा, 'कूवियबल' त्ति निवर्त्तकसैन्यानीति, 'अधम्मिए' ति अधर्मेण चरतीत्यधार्मिकः, यावत्करणात् 'अधम्मिट्ठे' अधर्मिष्टोऽतिशयेन निर्द्धर्म्मा निस्वंशकर्मकारित्वात्, 'अधम्मकखाई' अधर्ममा For Personal & Private Use Only Page #478 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म १८ संसुमाज्ञाता० कथाङ्गम्. ॥२३८॥ ख्यातुं शीलं यस्य स तथा, 'अधम्माणुए' अधम् कर्त्तव्येऽनुज्ञा-अनुमोदनं यस्य सोऽधर्मानुज्ञः अधर्मानुगो वा 'अधम्म- पलोई' अधर्ममेव प्रलोकयितुं शीलं यस्यासावधर्मप्रलोकी 'अधम्मपलजणे' अधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यते इत्यधर्मप्ररजनः, रलयोस्क्यमितिकृखा रस्य स्थाने लकारः, 'अधम्मसीलसमुदायारे' अधर्म एव शीलं-खभावः समुदाचारश्च यत्किञ्चनानुष्ठानं यस्य स तथा, 'अधम्मेण चेव वित्तिं कप्पेमाणे विहरति' अधर्मेण-पापेन सावद्यानुष्ठानेनैव दहनाकननिलाञ्छनादिना कर्मणा वृत्ति-वर्त्तनं कल्पयन्-कुर्वाणो विहरति-आस्ते स 'हणछिंदभिंदवियत्सए' हन-विनाशय छिन्द-द्विधा कुरु भिंद-कुंतादिना भेदं विधेहीत्येवं परानपि प्रेरयन् प्राणिनो विकृन्ततीति हनच्छिन्दभिन्दविकर्त्तकः, हनेत्यादयः | शब्दाः संस्कृतेऽपि न विरुद्धाः, अनुकरणरूपखादेषां, "लोहियपाणि' प्राणविकर्तनो (नतो) लोहितौ रक्तरक्ततया पाणी-हस्तौ यस्य स तथा, 'चंडे' चण्डः उत्कटरोपवात् , 'रुद्दे' रौद्रो निस्तुशखात , क्षुद्राक्षुद्रकर्मकारिखाव, साहसिक:-असमीक्षितकारि-| खात्, 'उकंचणवंचणमायानियडिकवडकूडसाइसंपओगबहुले' उत्कञ्चनमुत्कोचा, मुग्धं प्रति तत्प्रतिरूपदानादिकमसद्व्यवहारं कर्तुं प्रवृत्तस्स पार्श्ववर्तिविचक्षणभयात् क्षणं यत्तदकरणं तदुत्कञ्चनमित्यन्ये, वञ्चनं-प्रतारणं माया-परवचनबुद्धिः निकृतिः-बकवृत्त्या कुकुटादिकरणं अधिकोपचारकरणेन परच्छलनमित्यन्ये मायाप्रच्छादनार्थ मायान्सरकरणमित्यन्ये कपट-वेषादिविपर्ययकरणं कूटं कार्षापणतुलाव्यवस्थापत्रादीनामन्यथाकरणं 'साइति अविश्रम्भः एषां सम्प्रयोगः-प्रवत्तिनं तेन बहुलः स वा बहलो यस्य स तथा, 'निस्सीले अपगतशुभखभावः 'निवए' अणुव्रतरहित: 'निर्गुणों गुणवतरहितः 'निप्पचक्खाणपोसहोववासे' अविद्यमानपौरुष्यादिप्रत्याख्यानोऽसत्पर्वदिनोपवासश्चेत्यर्थः, 'बहूर्ण दुपय ॥२३८॥ For Personal & Private Use Only Page #479 -------------------------------------------------------------------------- ________________ चउप्पयमियपसुपक्खिसिरीसवाणं घायाए वहाए उच्छायणयाए अधम्मकेऊसमुहिए'त्ति प्रतीतं नवरं घात:-प्रहारो वधोहिंसा व्यत्ययो वा उच्छादना-जातेरपि व्यवच्छेदनं तदर्थ 'अधर्मकेतुः' पापप्रधानः केतुः-ग्रहविशेषः स इव यः स तथा, द्विपदादिसत्त्वानां हि क्षयाय यथा केतुर्ग्रहः समुद्गच्छति तथाऽयं समुत्थित इति भावना, बहुनगरेषु निर्ग-18 तं-जनमुखानिःसृतं यशः-ख्यातिर्यस्य स तथा, सूरो-विक्रमी दृढप्रहारी-गाढप्रहारः, शब्दं लक्षीकृत्य विध्याले यः सः शब्दवेधी, चौरादीन्येकादश पदानि प्रतीतानि, नवरं ग्रन्थिभेदकाः-न्यासकान्यथाकारिणः घुर्घरकादिना वा ये ग्रन्थीन् |छिन्दन्ति, सन्धिच्छेदका ये गृहभित्तिसन्धीन् विदारयन्ति, क्षात्रखानका ये सन्धानवर्जितभित्तीः काणयन्ति, 'अणधारयंति ऋणं-व्यवहरकदेयं द्रव्यं तो तेषां धारयन्ति, खंडरक्षा-दण्डपाशिकाः, तथा छिन्ना-हस्तादिषु मिन्ना नासिकादौ बाहाः देशात् आहता-दण्डादिभिः ततो द्वन्द्वः, कुडंग-वंशादिगहनं तद्वयो दुर्गमखेन रक्षार्थमाश्रयणीयखसाधात् स तथा, 'नित्थाणं'ति स्थानभ्रष्टं 'अग्गअसिलढिगाहित्ति पुरस्तात् खड्गयष्टिग्राहः अथवा अय्यः-प्रधानः, 'अल्लचम्म दुरूहत्ति'ति आर्द्र चारोहति माङ्गल्यार्थमिति, 'माइय'त्ति ककारस्य स्वार्थिकखात् 'माई'सि रुक्षादिवालयुक्तखात् पक्ष्मलानि तानि च। तानि 'गोमुहीत्ति गोमुखवदुर प्रच्छादकलेन कृतानि गोमुखितानि चेति कर्मधारयस्ततस्तैः फलकैः-स्फुरकैः, अत्रार्थे वाचनान्तराण्यपि सन्ति तानि च विमर्शनीयानीति, गमनिकैवेयं, निकृष्टाभिः-कोशाद्वहिष्कृताभिरसियष्टिभिः असङ्गतैःस्कन्धावस्थितैस्तूणैः-शरभखादिभिः सजीवैः-कोट्यारोपितप्रत्यञ्चैर्द्धनुर्भिः समुत्क्षिप्तैः-निसर्गार्थमाकृष्टैः शरधेः सकाशाच्छरैःबाणैः 'समुल्लासियाहिंति प्रहरणविशेषाः 'ओसारियाहिंति प्रलम्बीकृताभिः ऊरुघंटाभिः-जवाघण्टाभिः 'छिप्पतूरेणं'ति For Personal & Private Use Only Page #480 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म- कथाङ्गम्. ॥२३९॥ जेणेव णगरगुत्तिया हाताचोरपल्लीओ इहू हवा, तं इच्छामो णं देवा १८ सुंसुमाज्ञाता धन्यादेः अटवीनिस्तारः सू. १३९ क्षिप्ततूर्येण, द्रुतं वाद्यमानेन तूर्येणेत्यर्थः, प्रतिनिःकामन्ति, इह बहुवचनं चौरव्यक्त्यपेक्षया अन्यथा चौरसेनापतिप्रक्रमादेकवचनमेव स्यादिति । तते णं से धपणे सत्थवाहे जेणेव सए गिहे तेणेव उवा० २ सुबहुं धणकणगं सुंसुमंच दारियं अवहरियं जाणित्ता महत्थं ३ पाहुडं गहाय जेणेव जगरगुत्तिया तेणेव उवा०२तं महत्थं पाहुडं जाव उवणेति २ एवं व०-एवं खलु देवा ! चिलाए चोरसेणावती सीहगुहातोचोरपल्लीओइहं हवमागम्म पंचहिं चोरसएहिं सद्धिं मम गिहं घाएत्ता सुबहुं धणकणगं सुसुमं च दारियं गहाय जाव पडिगए, तं इच्छामो णं देवा ! सुसुमादारियाए कूवं गमित्तए,तुम्भे णं देवाणुप्पिया! से विपुले धणकणगे ममं सुंसुमा दारिया, तते णं ते णयरगुत्तिया धण्णस्स एयमई पडिसुणेति २ सन्नड जाव गहियाउहपहरणा महया २ उकिट्ठ० जाव समुद्दरवभूयंपिव करेमाणा रायगिहाओ णिग्गच्छंति रजेणेव चिलाए चोरे तेणेव उवा०२चिलाएणं चोरसेणावतिणा सद्धिं संपलग्गा यावि होत्था, तते णं जगरगुत्तिया चिलायं चोरसेणावति हयमहिया जाव पडिसेहेंति, तते णं ते पंच चोरसया णगरगोत्तिएहिं हयमहिय जाव पडिसेहिया समाणा तं विपुलं धणकणगं विच्छडेमाणा य विपकिरेमाणा य सवतो समंता विप्पलाइत्था, तते णं ते णयरगुत्तिया तं विपुलं धणकणगं गेण्हंति २ जेणेव रायगिहे तेणेव उवा०, तते णं से चिलाए तं चोरसेपणं तेहिं णय ॥२३॥ For Personal & Private Use Only Page #481 -------------------------------------------------------------------------- ________________ 900090090SSSSSSSne रगुत्तिएहिं हयमहिय जाव भीते तत्थे सुंसुमं दारियं गहाय एगं महं अगामियं दीहमद्धं अडविं अणुपविठे, तते णं धण्णे सत्थवाहे सुंसुमं दारियं चिलाएणं अडवीमुहिं अवहीरमाणिं पासित्ताणं पंचहिं पुत्तेहिं सद्धिं अप्पछट्टे सन्नद्धबद्धचिलायस्स पद्मग्गविहिं अभिगच्छति,अणुगज्जेमाणे हक्कारेमाणे पुक्कारेमाणे अभितज्जेमाणे अभितासेमाणे पिट्टओ अणुगच्छति, तते णं से चिलाए तं धणं सत्थवाहं पंचहिं पुत्तेहिं अप्पछटुं सन्नद्धबद्धं समणुगच्छमाणं पासति २ अत्थामे ४ जाहे णो संचाएति सुसुमं दारयं णिवाहित्तए ताहे संते तंते परिसंते नीलुप्पलं असिं परामुसति २ सुंसुमाए दारियाए उत्तमंगं छिंदति २तं गहाय तं अगामियं अडविं अणुपविठे, तते णं चिलाए तीसे अगामियाए अडवीए तहाते अभिभूते समाणे पम्हुट्टदिसाभाए सीहगुहं चोरपल्लिं असंपत्ते अंतरा चेव कालगए। एवामेव समणाउसो! जाव पवतिए समाणे इमस्स ओरालियसरीरस्स वंतासवस्स जावविद्धंसणधम्मस्स वण्णहे जाव आहारं आहारेति से णं इहलोए चेव बहूणं समणाणंहीलणिज्जे जाव अणुपरियहिस्सति जहा व से चिलाएतक्करे। तते णं से धण्णे सत्यवाहे पंचहिं पुत्तेहिं अप्पछट्टे चिलायं परिधाडेमाणे २ तण्हाए छुहाए य संते तंते परितंते नो संचाइए चिलातं चोरसेणावतिं साहत्थिं गिण्हित्तए, से णं तओ पडिनियत्तइ २ जेणेव सा सुंसुमा दारिया चिलाएणं जीवियाओ ववरोविल्लिया तेणंतेणेव उवागच्छति२ सुसुमं दारियं चिला. एणं जीवियाओ ववरोवियं पासइ २ परसुनियंतेव चंपगपायवे, तते णं से धण्णे सत्थवाहे अप्पछठे For Personal & Private Use Only Page #482 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. | १८ सुंसुमाज्ञाता. अटवीनि ॥२४॥ स्तारः सू. आसत्थे कूवमाणे कंदमाणे विलवमाणे महया २ सद्देणं कुह २ सुपरुन्ने सुचिरं कालं वाहमोक्खं करेति, तते णं से धण्णे पंचहिं पुत्तेहिं अप्पछठे चिलायं तीसे अगामियाए सबतो समंता परिधाडेमाणा तण्हाए छुहाए य परिभं(रद्धं)ते समाणे तीसे आगामियाए अडवीए सवतो समंता उदगस्स मग्गणगवेसणं करेंति २ संते तंते परितंते णिविन्ने तीसे आगामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणे नो चेव णं उदगं आसादेति, तते णं उदगं अणासाएमाणे जेणेव सुसमा जीवियातो ववरोएल्लिया तेणेव उवा० २ जेडं पुत्तं धण्णे सहावेइ २ एवं वयासी-एवं खलु पुत्ता ! सुंसुमाए दारियाए अहाए चिलायं तकरं सवतो समंता परिधाडेमाणा तण्हाए छुहाए य अभिभूया समाणा इमीसे आगामियाए अडवीए उद्गस्स मग्गणगवेसणं करेमाणा णो चेव णं उदगं आसादेमो, तते णं उदगं अणासाएमाणा णो संचाएमो रायगिहं संपावित्तए, तण्णं तुम्भं ममं देवा ! जीवियाओ पधरोह मंसं च सोणियं च आहारेह २ तेणं आहारेणं अवहिहा समाणा ततो पच्छा इमं आगामियं अडर्षि णिस्थरिहिह रायगिहं च संपाविहिह मित्तणाइय अभिसमागच्छिहिह अत्थस्स य धम्मस्स पुण्णस्स य आभागी भविस्सह,तते णं से जेडपुत्तेधण्णेणं एवं वुत्ते समाणे धणं सत्थवाहं एवं प०-तुम्भे गं ताओ! अम्हं पिया गुरूजणया देवयभूया ठावका पतिढावका संरक्खगा संगोवगातंकहपणं अम्हे तातो! तुम्भे जीवियाओ ववरोवेमो तुभ णं मंसंच सोणियं च आहारेमो? तं तुन्भेणं तातो! ममं जीवियाओ पव ॥२४॥ For Personal & Private Use Only Page #483 -------------------------------------------------------------------------- ________________ रोवेह मंसं च सोणियं च आहारेह आगामियं अडविं णित्थरह तं चेव सर्व भणइ जाव अस्थस्स जाव पुण्णस्स आभागी भविस्सह, तते णं धण्णं सत्थ० दोचे पुत्ते एवं व०-मा णं ताओ ! अम्हे जेट्ट भायरं गुरुं देवयं जीवियाओ ववरोवेमो तुन्भे णं ताओ! मम जीवियाओ ववरोवेह जाव आभागी भविस्सह, एवं जाव पंचमे पुत्ते, तते णं से धपणे सत्यवाहे पंच पुत्ताणं हियइच्छियं जाणित्ता ते पंच पुत्ते एवं व०-मा णं अम्हे पुत्ता ! एगमवि जीवियाओ ववरोवेमो एस णं सुंसुमाए दारियाए सरीरए णिप्पाणे जाव जीवविप्पजढे तं सेयं खलु पुत्ता! अम्हं सुंसुमाए दारियाए मंसं च सोणियं च आहारेत्तए, तते णं अम्हे तेणं आहारेणं अवत्थद्धासमाणा रायगिहं संपाउणिस्सामो, तते णं ते पंच पुत्ता धण्णेणं सत्यवाहेणं एवं वुत्ता समाणा एयमÉ पडिसुणेप्ति, तते णं धण्णे सत्थ० पंचहि पुत्तेहिं सद्धिं अरणिं करेति २ सरगं च करेति २ सरएणं अरणिं महेति २ अग्गि पाडेति २ अग्गि संधुक्खेति २ दारुयाति परिक्खेवेति २ अग्गि पज्जालेति २ सुंसुमाए दारियाए मंसं च सोणियं च आहारेंति, तेणं आहारेणं अवत्थद्धा समाणा रायगिहं नयरिं संपत्ता मित्तणाईअभिसमण्णागया तस्स य विउलस्स धणकणगरयण जाव आभागी जायाविहोत्था, तते णं से धणे सत्यवाहे सुंसुमाए दारियाए बहूई लोइयातिं जाव विगयसोए जाए यावि होत्था (सूत्रं १३९) तेणं कालेणं २ समणे भगवं महावीरे गुणसिलए चेइए समोसढे, से णं धणे सत्यवाहे संपत्ते धम्मं सोचा पवतिए एकारसंगवी मासियाए dan Education International For Personal & Private Use Only Page #484 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥२४॥ संलेहणाए सोहंमे उववण्णो महाविदेहे वासे सिन्झिहिति, जहाविय णं जंबू! धण्णेणं सत्यवाहेणं १८ सुंसुणो वण्णहेउं वा नो रूवहेउं वा णो बलहेर्नु वा नो विसयहेउं वा सुंसुमाए दारियाए मंससोणिए माज्ञाता. आहारिए नन्नत्थ एगाए रायगिहं संपावणट्टयाए, एवामेव समणाउसो! जो अम्हं निग्गंथो वा २ अटवीतो इमस्स ओरालियसरीरस्स वंतासवस्स पित्तासवस्स सुक्कासवस्स सोणियासवस्स जाव अवस्सं विप्प- | निस्तारः जहियवस्स वा नो वण्णहेडं वा नो रूवहे वा नो बल. विसयहेउं वा आहारं आहारेति नन्नत्थ एगाए धन्यदीक्षोसिद्धिगमणसंपावणट्टयाए, से णं इहभवे चेव बहूणं समणाणं २ बहूणं सावयाणं बहूणं साविगाणं पनयश्च सू. अच्चणिज्जे जाव वीतीवतीस्सति, एवं खलु जंबू ! समणेणं भगवया अट्ठारमस्स अयम पण्णत्तेत्तिबेमि 18|१३९-१४० ( सूत्रं १४० ) अट्ठारसमं णायज्झयणं समत्तं १८ __ 'मूइयाहिति मूकीकृताभिर्निःशब्दीकृताभिरित्यर्थः, 'उद्गवत्यि'ति जलभृतदृतिः जलाधारचर्ममयभाजनमित्यर्थः, 'जो णं णवियाए'त्यादि यो हि नविकायाः-अग्रेतनभवभाविन्याः मातुर्दुग्धं पातुकामः स निर्गच्छतु, यो मुमूर्षुरित्यर्थः, 'आगामियंति अग्रामिकं 'दीहमद्धं'ति दीर्घमार्ग, ‘पयमग्गविहिंति पदमार्गप्रचारं, 'पम्हुट्ठदिसाभाए'त्ति विस्मृत ॥२४॥ दिग्भागः, 'अंतरा चेव कालगए'त्ति इह एतावदेवोपयोगीति आवश्यकादिप्रसिद्धं तदीयं शेषचरितं साधुदर्शनोपशमायुपदेशेन सम्यक्सपरिभावनवज्रतुण्डकीटिकाभक्षणदेवलोकगमनलक्षणं नोक्तमिति न विरोधः सम्भावनीयः, उपनयग्रन्थः पूर्व For Personal & Private Use Only Page #485 -------------------------------------------------------------------------- ________________ वत् , 'वाहपामोक्खंति अश्रुविमोचनं 'पिया'इत्यादौ पितोपचारतो लोकेऽन्योऽपि रूढो, यदाह-"जनेता चोपनेता च, यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता, पञ्चैते पितरः स्मृताः ॥१॥" इति जनकग्रहणं स्थापका:-गृहस्थधर्मे दारादिसञ्चहणात् प्रतिष्ठापका:-राजादिसमक्षं स्वपदनिवेशनेन संरक्षकाः-नानाव्यसनेभ्यः सङ्गोपकाः-यदृच्छाचारितायां संवरणात् , 'अरणिति अरणिरग्नेः उत्पादनार्थ निर्मथ्यते यद्दारु 'सरगं करेइ'त्ति शरको निर्मथ्यते तद्येनेति, 'नो वन्नहेतु'मित्यादि, अनेन च किमुक्तं भवति ?-'नन्नत्यत्ति एकस्याः सिद्धिगमनप्रापणार्थतया अन्यत्र नाहारमाहारयति, तां वर्जयिखा कारणान्तरेण नाहारयतीत्यर्थः, तत्र सिद्धिगमनस्य-सिद्धिगतेयः प्रापणलक्षणोऽर्थः प्राप्तिरित्यर्थः तस्य भावस्तत्ता तस्या इति, इह चैवं विशेपोपनयः-"जह सो चिलाइपुत्तो सुसुमगिद्धो अकज्जपडिबद्धो । धणपारद्धो पत्तो महाडविं वसणसयकलियं ॥१॥ तह जीवो विसयसुहे लुद्धो काऊण पावकिरियाओ । कम्मवसेणं पावइ भवाडवीए महादुक्खं ॥२॥ धणसेट्ठीविव गुरुणो पुत्ता इव साहवो भवो अडवी । सुयमंसमिवाहारो रायगिहं इह सिवं नेयं ॥३॥ जह अडविनयरनित्थरणपावणत्थं तएहिं सुयमंसं । भुत्तं तहेह साहू गुरूण आणाए आहारं ॥४॥ भवलंघणसिवपावणहेउं भुजंति ण उण गेहीए । वण्णबलरूबहेउं च भावियप्पा महासत्ता ॥५॥ [ यथा स चिलातिपुत्रः सुसुमागृद्धोऽकार्यप्रतिबद्धः धन्येन प्रारब्धः प्राप्तो महाटवीं व्यसनशतकलिताम् ॥१॥ तथा जीवो विषयसुखे लुब्धः कुखा पापक्रियाः । कर्मवशेन प्राप्नोति भवाटव्यां महादुःखम् ॥२॥ धनश्रेष्ठीव गुरवः पुत्रा इव साधवो भवोऽटवी । सुतामांसमिवाहारो राजगृहं इह शिवं ज्ञेयम् ॥३॥ यथाष्टवीनिस्तरणनगरप्रापणार्थ तैः dan Education International For Personal & Private Use Only Page #486 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म-18 सुतामांसं । भुक्तं तथेह साधवो गुरूणामाज्ञयाऽऽहारं ॥ ४ ॥ भवलङ्घनशिवप्रापणहेतो ञ्जन्ति न पुनर्मूल्या । वर्णबलकथाङ्गम्.18 रूपहेतोश्च भावितात्मानो महासत्त्वाः ॥५॥] अष्टादश ज्ञातविवरणं समाप्तम् ॥ १८॥ १९पुण्डरीकज्ञाता. पद्मदीक्षामोक्षी सू. ॥२४२॥ अथ एकोनविंशतितमाध्ययनविवरणम् ॥१९॥ १४१ अथैकोनविंशतितमं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वत्रासंवृताश्रवस्येतरस्य चानर्थेतरावुक्ताविह तु चिरं संवृताश्रवो भूखापि यः पश्चादन्यथा स्यात्तस्य अल्पकालं संवृताश्रवस्य च तावुच्यते इत्येवंसम्बद्धमिदम् जति णं भंते! समणेणं भग०म० जाव संपत्तेणं अट्ठारसमस्स नायज्झयणस्स अयमढे पन्नत्ते एगूणवीसइमस्स नायज्झयणस्स के अढे पन्नत्ते?,एवं खलु जंबू ! समणेणं भगवया महावीरेणं तेणं कालेणरइहेव जंबु. हीवे दीवे पुत्वविदेहे सीयाए महाणदीए उत्तरिल्ले कूले नीलवंतस्स दाहिणणं उत्तरिल्लस्स सीतामुहवणसं. डस्स पच्छिमेणं एगसैलगस्स वक्खारपवयस्स पुरथिमेणं एत्थ णं पुक्खलावई णामं विजए पनत्ते, तत्थ णं पुंडरिगिणी णाम रायहाणी पन्नता णवजोयणविच्छिण्णा दुवालसजोयणायामा जाव पचक्खें देवलोयभूया पासातीया ४ । तीसे णं पुंडरिगिणीए णयरीए उत्तरपुरच्छिमे दिसिभाए पलिणिवणे ॥२४२॥ dain Educati o nal For Personal & Private Use Only Page #487 -------------------------------------------------------------------------- ________________ णामं उज्जाणे, तत्थ णं पुंडरिगिणीए रायहाणीए महापउमे णामं राया होत्या, तस्स णं पउमावती णामं देवी होत्था, तस्स णं महापउमस्स रन्नो पुत्ता पउमावतीए देवीए अत्तया दुवे कुमारा होत्था, तं०-पुंडरीए य कंडरीए य सुकुमालपाणिपाया०, पुंडरीयए जुवराया, तेणं कालेणं २ थेरागमणं महापउमे राया णिग्गए धम्मं सोचा पोंडरीयं रज्जे ठवेत्ता पचतिए, पोंडरीए राया जाए, कंडरीए जुवराया, महापउमे अणगारे चोद्दसपुवाई अहिजइ, तते णं थेरा बहिया जणवयविहारं विहरति, तते णं से महापउमे बहणि वासाणि जाव सिद्धे (सूत्रं १४१) तते णं थेरा अन्नया कयाई पुणरवि पुंडरिगिणीए रायहाणीए णलिणवणे उजाणे समोसढा, पोंडरीए राया णिग्गए, कंडरीए महाजणसइं सोचा जहा महब्बलो जाव पज्जुवासति, थेरा धम्म परिकहेंति, पुंडरीए समणोवासए जाए जाव पडिगते, तते णं कंडरीए उट्ठाए उट्टेति उहाए उठेत्ता जाव से जहेयं तुम्भेवदह जं णवरं पुंडरीयं रायं आपुच्छामि तए णं जाव पवयामि, अहासुहं देवाणुप्पिया!, तए णं से कंडरीए जाव थेरे वंदइ नमसइ० अंतियाओ पडिनिक्खमइ तमेव चाउघंटं आसरहं दुरूहति जाव पचोरुहइ जेणेव पुण्डरीए राया तेणेव उवागच्छति करयल जाव पुंडरीयं एवं वयासी-एवं खलु देवा! मए थेराणं अंतिए जाव धम्मे निसंते से धम्मे अभिरुइए तए णं देवा०! जाव पवइत्तए, तए णं से पुंडरीए कंडरीयं एवं वयासी-माणं तुमं देवाणुप्पिया! इदाथि मुंडे जाव पव्वयाहि अहं णं तुमं महया २ रायाभिसेएणं अभिसिंचयामि, तए णं से कंडरीए पुंड For Personal & Private Use Only Page #488 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥२४॥ रीयस्स रणो एयम8 णो आढाति जाव तुसिणीए संचिट्ठति,तते णं पुंडरीए राया कंडरीयं दोच्चंपितचंपि १९पुण्डएवं वक-जाव तुसिणीए संचिट्ठति, तते णं पुंडरीए कंडरीयं कुमारं जाहे नो संचाएति बहहिं आघव रीकज्ञाता. णाहिं पण्णवणाहि य४ ताहे अकामए चेव एयमढे अणुमन्नित्था जाव णिक्खमणाभिसेएणं अभिसिंचति 18 कण्डरीकजाव थेराणं सीसभिक्खं दलयति, पवतिए अणगारे जाए एकारसंगविऊ, तते णं थेरा भगवंतो अन्नया दीक्षा गाकयाइं पुंडरीगिणीओनयरीओ णलिणीवणाओ उज्जाणाओ पडिणिक्खमंति बहिया जणवयविहारं विह- . हस्थ्यं सू. १४२-१४३ रति (सूत्रं १४२) तते णं तस्स कंडरीयस्स अणगारस्स तेहिं अंतेहि य पंतेहि य जहा सेलगस्स जाव दाहवकंतीए यावि विहरति, तते णं थेरा अन्नया कयाई जेणेव पोंडरिगिणी तेणेव उवागच्छह २ णलिणिवणे समोसढा, पोंडरीए णिग्गए धम्म सुणेति, तए णं पोंडरीए राया धम्मं सोचा जेणेव कंडरीए अणगारे तेणेव उवा० कंडरीयं वंदति णमंसति २ कंडरीयस्स अणगारस्स सरीरगं सवाषाहं सरोयं पासति २ जेणेव थेरा भगवंतो तेणेव उवा०२ थेरे भगवंते वंदति णमंसइ २त्ता एवं व०-अहण्णं भंते! कंडरीयस्स अणगारस्स अहापवत्तेहिं ओसहभेसजेहिं जाव तेइच्छं आउद्यामि तं तुम्भे णं भंते! मम जाणसालासु समोसरह, तते णं थेरा भगवंतो पुंडरीयस्स पडिसुणेति २जाय उवसंपज्जित्ताणं विहरंति, ॥२४॥ तते णं पुंडरीए राया जहा मंडुए सेलगस्स जाव बलियसरीरे जाए, तते णं थेरा भगवंतो पोंडरीयं रायं पुच्छंति २ बहिया जणवयविहारं विहरंति, तते णं से कंडरीए ताओ रोयायंकाओ विप्पमुक्के समाणे तंसि For Personal & Private Use Only www.janelibrary.org Page #489 -------------------------------------------------------------------------- ________________ मणुण्णंसि असणपाणखाइमसाइमंसि मुच्छिए गिद्धे गढिए अज्झोववण्णे णो संचाएइ पोंडरीय आपुच्छित्ता बहिया अन्भुजएणं जणवयविहारं विहरित्तए, तत्थेव ओसपणे जाए, तते णं से पोंडरीए इमीसे कहाए लद्ध? समाणे पहाए अंतेउरपरियालसंपरिखुडे जेणेव कंडरीए अणगारे तेणेव उवा०२कंडरियं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ वंदति णमंसति २ एवं व०-धन्नेसि णं तुमं देवा ! कयत्थे कयपुन्ने कयलक्खणे सुलद्धे णं देवा! तव माणुस्सए जम्मजीवियफले जे णं तुम रजं च जाव अंतेउरं च छडुइत्ता विगोवइत्ता जाव पवतिए, अहं णं अहण्णे अकयपुन्ने रज्जे जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मुच्छिए जाव अज्झोववन्ने नो संचाएमि जाव पवतित्तए, तं धन्नेऽसि णं तुमं देवा! जाव जीवियफले, तते णं से कंडरीए अणगारे पुंडरीयस्स एयमझु णो आढाति जाव संचिट्ठति, तते णं कंडरीए पोंडरीएणं दोचंपि तचंपि एवं वुत्ते समाणे अकामए अवस्सवसे लज्जाए गारवेण य पोंडरीयं रायं आपुच्छति २ थेरेहिं सद्धिं बहिया जणवयविहारं विहरति, तते णं से कंडरीए थेरेहिं सद्धिं किंचि कालं उग्गंउग्गेणं विहरति, ततो पच्छा समणत्तणपरितंते समणत्तणणिविण्णे समणत्तणणिभत्थिए समणगुणमुकजोगी थेराणं अंतियाओ सणियं २ पच्चोसक्कति २ जेणेव पुंडरिगिणी णयरी जेणेव पुंडरीयस्स भवणे तेणेव उवा० असोगवणियाए असोगवरपायवस्स अहे पुढविसिलापट्टगंसि णिसीयति २ ओहयमणसंकप्पे जाव झियायमाणे संचिट्ठति, तते णं तस्स पोंडरीयस्स अम्मघाती जेणेव असोगवणिया तेणेव Jan Education International For Personal & Private Use Only Page #490 -------------------------------------------------------------------------- ________________ a ज्ञाताधर्मकथाङ्गम्. १९पुण्डरीकज्ञाता. पुण्डरीक दीक्षा सू. १४४ ॥२४४॥ उवा०२ कंडरीयं अणगारं असोगवरपायवस्स अहे पुढविसिलावद्द्यंसि ओहयमणसंकप्पंजाव झियायमाणं पासति २ जेणेव पोंडरीए राया तेणेव उवा०२ पोंडरीयं रायं एवं व०-एवं खलु देवा! तव पिउभाउए कंडरीए अणगारे असोगवणियाए असोगवरपायवस्स अहे पुढविसिलावट्टे ओहयमणसंकप्पे जाव झियायति, तते णं पोंडरीए अम्मधाइए एयमढे सोचा णिसम्म तहेव संभंते समाणे उठाए उठेति २ अंतेउरपरियालसंपरिवुडे जेणेव असोगवणिया जाव कंडरीयं तिक्खुत्तो० एवं व.-धण्णेसि णं तुम देवा.! जाव पञ्चतिए, अहणं अधण्णे ३ जाव पवइत्तए, तं धन्नेऽसि णं तुमं देवा! जाव जीवियफले, तते णं कंडरीए पुंडरीएणं एवं वुत्ते समाणे तुसिणीए संचिट्ठति दोचंपि तच्चंपिजाव चिट्ठति, तते णं पुंडरीए कंडरीयं एवं व०-अट्ठो भंते ! भोगेहिं ?, ता! अहो, तते णं से पोंडरीए राया कोडुबियपुरिसे सहावेइ २ एवं व०-खिप्पामेव भो देवा! कंडरीयस्स महत्थं जाव रायाभिसेअं उवट्ठवेह जाव रायाभिसेएणं अभिसिंचति (सूत्रं १४३) तते णं पुंडरीए सयमेव पंचमुट्टियं लोयं करेति सयमेव चाउजामं धम्म पडिवज्जति २ कंडरीयस्स संतियं आयारभंडयं गेण्हति २ इमं एयारूवं अभिग्गह अभिगिण्हइ-कप्पति मे थेरे वंदित्ताणमंसित्ता थेराणं अंतिए चाउज्जामं धम्मं उवसंपज्जित्ता णं ततो पच्छा आहारं आहारित्तएत्तिकट्ट, इमं च एयारूवं अभिग्गहं अभिगिण्हेत्ता णं पोंडरिगिणीए पंडिनिक्खमतिर पुवाणुपुत्विं चरमाणे गामाणुगामं दूइजमाणे थेरा भगवंतो तेणेव पहारेत्थ गमणाए (सूत्रं१४४) तते | मेव भागहइ-कपतितकड, इमंचजमाणे धेरा P॥२४॥ Sen JainEducation For Personal & Private Use Only Page #491 -------------------------------------------------------------------------- ________________ तस्स कंडरीयस्स रण्णो तं पणीयं पाणभोयणं आहारियस्स समाणस्स अतिजागरिएण य अइभोयणप्पसंगेण य से आहारे णो सम्मं परिणमइ, तते णं तस्स कंडरीयस्स रणो तंसि आहारंसि अपरिमममाणंसि पुत्वरत्तावरत्तकालसमयंसि सरीरंसि वेयणा पाउन्भूया उज्जला विउला पगाढा जाव दुरहियासा पित्तजरपरिगयसरीरे दाहवकंतीए यावि विहरति ॥ तते णं से कंडरीए राया रजे य रहे य अंतेउरेय जाव अज्झोववन्ने अदुहवस अकामते अवस्सवसे कालमासे कालं किच्चा अहे सत्तमाए पुढवीए उक्कोसकालट्टिइयंसि नरयंसि नेरइयत्ताए उववण्णे । एवामेव समणाउसो! जाव पवतिए समाणे पुणरवि माणुस्सए कामभोगे आसाइए जाव अणुपरियहिस्सति जहा व से कंडरीए राया (सूत्रं १४५)तते णं से पोंडरीए अणगारे जेणेव थेरा भगवंतो तेणेव उवा० २ थेरे भगवंते बंदति नमंसति २ थेराणं अंतिए दोचंपि चाउज्जामं धम्म पडिवज्जति, छट्ठखमणपारणगंसि पढमाए पोरिसीए सज्झायं करेति २ जाव अडमाणे सीयलुक्खं पाणभोयणं पडिगाहेति २ अहापज्जत्तमितिकट्ट पडिणियत्तति, जेणेव थेरा भगवंतो तेणेव उवा० २ भत्तपाणं पडिदंसेति २थेरेहिं भगवंतेहिं अब्भणुनाए समाणे अमुच्छिते ४ बिलमिव पण्णगभूएणं अप्पाणेणं तं फासुएसणिज्जं असण ४ सरीरकोटगंसि पक्खिवति, तते णं तस्स पुंडरीयस्स अणगारस्स तं कालाइकंतं अरसं विरसं सीयलुक्खं पाणभोयणं आहारियस्स समाणस्स पुवरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स से आहारे णो For Personal & Private Use Only Page #492 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. ॥२४५॥ सम्मं परिणमति, तते णं तस्स पुंडरीयस्स अणगारस्स सरीरगंसि वेयणा पाउन्भूया उज्जला जाव दुरहियासा पित्तजरपरिगयसरीरे दाहवकंतीए विहरति, तते णं से पुंडरीए अणगारे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे करयल जाव एवं व०-णमोऽत्थु णं अरिहंताणं जाव संपत्ताणं णमोऽत्थु णं थेराणं भगवंताणं मम धम्मायरियाणं धम्मोवएसयाणं पुर्विपि य णं मए थेराणं अंतिए सवे पाणातिवाए पचक्खाए जाव मिच्छादसणसल्ले णं पच्चक्खाए जाव आलोइयपडिकते कालमासे कालं किचा सवठ्ठसिद्ध उववन्ने । ततो अणंतरं उघट्टित्ता महाविदेहे वासे सिज्झिहिति जाव सबदुक्खाणमंतं काहिति। एवामेव समणाउसो! जाव पचतिए समाणे माणुस्सएहिं कामभोगेहिं णो सज्जति नो रज्जति जाव नो विप्पडिघायमावजति से णं इहभवे चेव बहणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं साविगाणं अच्चणिज्जे वंदणिज्जे पूयणिज्जे सकारणिजे सम्माणणिजे कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जेत्तिकट्ठ परलोएवियणं णो आगच्छति बहणि दंडणाणि य मुंडणाणि य तजणाणि य ताडणाणि य जाव चाउरंतं संसारकतारं जाव वीतीवइस्सति जहा व से पोंडरीए अणगारे । एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं जाव सिद्धिगइणामधेनं ठाणं संपत्तेणं एगूणवीसइमस्स नायज्झयणस्स अयमढे पन्नत्ते ॥ एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव सिद्धिगइणामधेनं ठाणं संपत्तेणं छट्ठस्स अंगस्स पढमस्स सुयक्खंधस्स अयमढे पण्णत्तेत्तिबेमि (सूत्रं १४६) तस्स १९पुण्डरीकज्ञाता कण्डरीक|नारकिता पुण्डरीक18 सिद्धिः श्रु त०समाप्तिः सू. १४५-१४६ -१४७ IS ॥२४॥ For Personal & Private Use Only Page #493 -------------------------------------------------------------------------- ________________ णं सुयक्खंधस्स एगूणवीसं अज्झयणाणि एक्कसरगाणि एगूणवीसाए दिवसेसु समपंति (सूत्रं १४७) पढमो सुयक्खंधो समत्तो॥ सर्व सुगम, नवरं उपनयविशेषोऽयम्-'वाससहस्सपि जई काऊणं संजमं सुविउलंपि । अंते किलिट्ठभावो.न विसुज्झइ कंड-IN रीउच्च ॥१॥ तथा अप्पेणवि कालेणं केइ जहागहियसीलसामण्णा । साहिति निययकजं पुंडरीयमहारिसिब जहा ॥२॥ [ वर्षसहस्रमपि यतिः कृता संयम सुविपुलमपि । अन्ते क्लिष्टभावो न विशुध्यति कण्डरीक इव ॥ १ ॥ अल्पेनापि । | कालेन केचित् यथागृहीतशीलसंयुक्ताः । साधयन्ति निजकार्य यथैव पुण्डरीकमहर्षिः ॥२॥] इत्येकोनविंशतितमं ज्ञातं विवरणतः समाप्तम् ॥ TRASTRASTRASTRASTRASTRA STREESTRA STATEMETRATRE इति श्रीचन्द्रकुलनभोऽङ्गणनभोमणिश्रीमदभयदेवसूरिनिर्मितविवरणवृते ज्ञाताने प्रथमो ज्ञातश्रुतस्कन्धः समाप्तः For Personal & Private Use Only Page #494 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म अथ द्वितीयश्रुतस्कन्धविवरणम् । धर्मकथा कथाङ्गम्. श्रुत.वर्गः ॥२४६॥ अथ द्वितीयो व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वत्राप्तोपालम्भादिभितैिर्धार्थ उपनीयते, इह तु स एव साक्षात्कथाभिरभिधीयते इत्येवंसम्बन्धोऽयम् तेणं कालेणं २ रायगिहे नामं नयरे होत्था, वण्णओ, तस्स णं रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए तत्थ णं गुणसीलए णामं चेइए होत्था वण्णओ, तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मा णामं थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना जाव चउद्दसपुची चउणाणोवगया पंचहिं अणगारसएहिं सद्धिं संपरिखुडा पुत्वाणुपुर्वि चरमाणा गामाणुगामं दुइज्जमाणा सुहंसुहेणं विहरमाणा जेणेव रायगिहे णयरे जेणेव गुणसीलए चेइए जाव संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसा जामेव दिसं पाउन्भूया तामेव दिसि पडिगया, तेणं कालेणं २ अन्जसुहम्मस्स अणगारस्स अंतेवासी अजजंबू णामं अणगारे जाव पज्जुवासमाणे एवं व०-जति णं भंते! समणेणं जाव संपत्तेणं छहस्स अंगस्स पढमसुयक्खंधस्स णायसुयाणं अयमढे पन्नत्ते दोच्चस्स णं भंते! सुयक्खंधस्स धम्मकहाणं समणेणं जाव संपत्तेणं के अढे पन्नत्ते ?, एवं खलु जंबू! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पं०, तं०-चमरस्स अग्गमहिसीणं पढमे वम्गे १ बलिस्स ॥२४६॥ dain Education International For Personal & Private Use Only Page #495 -------------------------------------------------------------------------- ________________ बहरोयणिंदस्स वइरोयणरन्नो अग्गमहिसीणं बीए वग्गे २ असुरिंदवजाणं दाहिणिल्लाणं इंदाणं अग्गमहिसीणं तइए वग्गे ३ उत्तरिल्लाणं असुरिंदवजियाणं भवणवासिइंदाणं अग्गमहिसीणं चउत्थे वग्गे ४ दाहिणिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं पंचमे वग्गे ५ उत्तरिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं छठे वग्गे ६ चंदस्स अग्गमहिसीणं सत्तमे वग्गे ७ सूरस्स अग्गमहिसीणं अट्ठमे वग्गे ८ सकस्स अग्गमहिसीणं णवमे वग्गे ९ ईसाणस्स अग्गमहिसीणं दसमे वग्गे १०। जति णं भंते! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पं० पढमस्स णं भंते ! वग्गस्स समणेणं जाव संपत्तेणं के अढे पन्नत्ते?, एवं खलु जंबू! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पंच अज्झयणा पं० तं०-काली राई रयणी विजू मेहा, जहणं भंते ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पंच अज्झयणा पं० पढमस्स णं भंते! अज्झयणस्स समणणं जाव संपत्तेणं के अढे पं०१, एवं खलु जंबू! तेणं कालेणं २ रायगिहे णयरे गुणसीलए चेइए सेणिए राया चेलणा देवी सामी समोसरिए परिसा णिग्गया जाव परिसा पज्जुवासति, तेणं कालेणं २ काली नामं देवी चमरचंचाए रायहाणीए कालवडिंसगभवणे कालंसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं चउहिं मयहरियाहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवतीहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अण्णेहिं बहुएहि य कालवडिंसयभवणवासीहिं असुरकुमारेहिं देवीहिं देवेहि य सद्धिं संपरिवुडा महयाहय जाव विहरइ, इमं च णं केव dain Education International For Personal & Private Use Only Page #496 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. २ धर्मकथाश्रुत ॥२४७॥ लकप्पं जंबहीवं २ विउलेणं ओहिणा आभोएमाणी २ पासइ, तत्थ समणं भगवं महावीरं जंबुहीवे २ भारहे वासे रायगिहे नगरे गुणसिलए चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणं पासति २त्ता हट्टतुट्ठचित्तमाणंदिया पीतिमणा जाव हयहियया सीहासणाओ अन्भुट्टेति २ पायपीढाओ पच्चोरुहति २ पाउया ओमुयति २ तित्थगराभिमुही सत्तट्ट पयाई अणुगच्छति २ वाम जाणुं अंचेति २ दाहिणं जाणुं धरणियलंसि निहङ तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेति २ ईसिं पचुण्णमइ २ कडयतुडियर्थभियातो भुयातो साहरति २ करयल जाव कट्ट एवं व०-णमोऽत्थु णं अरहंताणं जाव संपत्ताणं णमोऽत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स वदामि णं भगवंतं तत्थगयं इह गए पासउ मे समणे भगवं महावीरे तत्थ गए इह गयंतिकट्ठ वंदति २ नमंसति २ सीहासणवरंसि पुरत्थाभिमुहा निसण्णा, तते णं तीसे कालीए देवीए इमेयारवे जाव समुप्पज्जित्था-सेयं खलु मे समणं भगवं महावीरं वंदित्ता जाव पज्जुवासित्तएत्तिकट्ठ एवं संपेहेति २ आभिओगिए देवे सदावेति २ एवं व०-एवं खलु देवा! समणे भगवं महावीरे एवं जहा सुरियाभों तहेव आणत्तियं देइ जाव दिवं सुरवराभिगमणजोग्गं करेह २ जाव पचप्पिणह, तेवि तहेव करेत्ता जाव पञ्चप्पिणंति, णवरं जोयणसहस्सविच्छिण्णं जाणं सेसं तहेव तहेव णामगोयं साहेइ तहेव नविहिं उवदंसेइ जाव पडिगया। भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति णमंसति २ एवं व० ॥२४७॥ For Personal & Private Use Only Page #497 -------------------------------------------------------------------------- ________________ कालिए णं भंते ! देवीए सा दिवा देविड्डी ३ कहिं गया० कूडागारसालादिढतो, अहो णं भंते ! काली देवी महिड्डिया, कालिए णं भंते ! देवीए सा दिवा देविड्डी ३ किण्णा लद्धा किण्णा पत्ता किण्णा अभिसमण्णागया ?, एवं जहा सूरियाभस्स जाव एवं खलु गोयमा ! तेणं कालेणं २ इहेव जंबुद्दीवे २ भारहे वासे आमलकप्पा णाम णयरी होत्था वण्णओ अंबसालवणे चेइए जियसत्तू राया, तत्थ णं आमलकप्पाए नयरीए काले नाम गाहावती होत्था अड्डे जाव अपरिभूए, तस्स णं कालस्स गाहावइस्स कालसिरी णामं भारिया होत्था, सुकुमाल जाव सुरूवा, तस्स णं कालगस्स गाहाव तिस्स धूया कालसिरीए भारियाए अत्तया काली णामं दारिया होत्था, वड्डा वडकुमारी जुण्णा जुण्णकुमारी पडियपुयत्थणी णिविन्नवरा वरपरिवजियावि होत्था, तेणं कालेणं २ पासे अरहा पुरिसादाणीए आइगरे जहा वडमाणसामीणवरं णवहत्थुस्सेहे सोलसहि समणसाहस्सीहिं अहत्तीसाए अजियासाहस्सीहिं सद्धिं संपरिबुडे जाव अंबसालवणे समोसढे परिसा णि जाव पज्जुवासति,तते णं सा काली दारिया इमीसे कहाए लट्ठा समाणी हट्ट जाव हियया जेणेव अम्मापियरो तेणेव उवा०२ करयल जाव एवं व०-एवं खलु अम्मयाओ! पासे अरहा पुरिसादाणीए आइगरे जाव विहरति, तं इच्छामि णं अम्मयाओ! तुब्भेहि अन्भणुन्नाया समाणी पासस्स अरहओ पुरिसादाणीयस्स पायवंदिया गमित्तए ?, अहासुहं देवा! मा पडिबंधं करेहि, तते णं सा कालिया दारिया अम्मापिईहिं अन्भणुन्नाया समाणी हट्ट जाव हियया For Personal & Private Use Only Page #498 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. २धमेकथाश्रुतस्कन्धः ॥२४८॥ ण्हाया कयवलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पवेसाई मंगल्लातिं वत्थातिं पवर परिहिया अप्पमहग्घाभरणालंकियसरीरा चेडियाचकवालपरिकिण्णा सातो गिहातो पडिणिक्खमति २ जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवा०२ धम्मियं जाणपवरं दुरूढा, तते णं सा काली दारिया धम्मियं जाणपवरं एवं जहा दोवती जाव पज्जुवासति, तते णं पासे अरहा पुरिसादाणीए कालीए दारियाए तीसे य महतिमहालयाए परिसाए धम्मं कहेइ, तते णं सा काली दारिया पासस्स अरहओ पुरिसादाणीयस्स अंतिए धम्मं सोचा णिसम्म हह जाव हियया पासं अरहं पुरिसादाणीयं तिक्खुत्तो वंदति नमंसति २ एवं व०-सद्दहामि णं भंते! णिग्गंथं पावयणं जाव से जहेयं तुम्भे वयह, जं णवरं देवा! अम्मापियरो आपुच्छामि,तते णं अहं देवाणुप्पियाणं अंतिए जाव पव्वयामि, अहासुहं देवा०!, तते णं सा काली दारिया पांसेणं अरहया पुरिसादाणीएणं एवं वुत्ता समाणी हट्ट जाव हियया पासं अरहं वंदति २ तमेव धम्मियं जाणप्पवरं दुरुहति २ पासस्स अरहओ पुरिसादाणीयस्स अंतियातो अंबसालवणाओ चेइयाओ पडिणिक्खमति २ जेणेव आमलकप्पा नयरी तेणेव उवा० २ आमलकप्पं णयरिं मज्झमज्झेणं जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवा० २ धम्मियं जाणपवरं ठवेति २ धम्मियाओ जाणप्पवराओ पच्चोरुहति २ जेणेव अम्मापियरा तेणेव उवा०२ करयल एवं व०एवं खलु अम्मयाओ! मए पासस्स अरहतो अंतिए धम्मे णिसंते सेविय धम्मे इच्छिए पडिच्छिए ॥२४८॥ Jain Education Internal oral For Personal & Private Use Only Page #499 -------------------------------------------------------------------------- ________________ अभिरुतिए, तए णं अहं अम्मयाओ ! संसारभउविग्गा भीया जम्मणमरणाणं इच्छामि गं तुम्भेहिं अन्भणुन्नाया समाणी पासस्स अरहतो अंतिए मुंडा भवित्ता आगारातो अणगारियं पवतित्तए, अहासुहं देवा! मा पडिबंधं क०, तते णं से काले गाहावई विपुलं असणं ४ उवक्खडावेति २ मित्तणाइणियगसयणसंबंधिपरियणं आमंतेतिर ततो पच्छा पहाए जाव विपुलेणं पुप्फवत्थगंधमल्लालंकारेणं सकारेत्ता सम्माणेत्ता तस्सेव मित्तणातिणियगसयणसंबंधिपरियणस्स पुरतो कालियं दारियं सेयापीएहिं कलसेहिं पहावेति २ सवालंकारविभूसियं करेति २ पुरिससहस्सवाहिणीयं सीयं दुरुहेति २ मित्त णाइणियगसयणसंबंधिपरियणेणं सद्धिं संपरिवुडा सबिड्डीए जाव रवेणं आमलकप्पं नयरिं मज्झमज्झेणं णिग्गच्छति २ जेणेव अंबसालवणे चेइए तेणेव उवा०२छत्ताइए तित्थगराइसए पासति २सीयं ठवेइ २ कालियं दारियं अम्मापियरो पुरओ काउं जेणेव पासे अरहा पुरिसा० तेणेव उवा०२ वंदइ नमसइ २त्ता एवं व०-एवं खलु देवा! काली दारिया अम्हं धूया इट्ठा कंता जाव किमंग पुण पासणयाए ?, एस णं देवा! संसारभउविग्गा इच्छइ देवाणुप्पियाणं अंतिए मुंडा भवित्ताणं जाव पवइत्तए, तं एयं णं देवाणुप्पियाणं सिस्सिणिभिक्खं दलयामो पडिच्छंतु णं देवाणुप्पिया! सिस्सिणिभिक्खं, अहा-. सुहं देवाणुप्पिया! मा पडिबंध, तते णं काली कुमारी पासं अरहं वंदति २ उत्तरपुरच्छिभं दिसिभागं अवक्कमति २ सयमेव आभरणमल्लालंकारं ओमुयति २ सयमेव लोयं करेति २ जेणेव पासे अरहा For Personal & Private Use Only Page #500 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म २ धर्मकथाश्रुत कथानम्. ॥२४९॥ पुरिसादाणीए तेणेव उवा० २ पासं अरहं तिक्खुत्तो वंदति २ एवं व०-आलित्ते णं भंते ! लोए एवं जहा देवाणंदा जाव सयमेव पवाविउं, तते णं पासे अरहा पुरिसादाणीए कालिं सयमेव पुष्फचूलाए अजाए सिस्सिणियत्ताए दलयति, तते णं सा पुष्फचूला अन्जा कालिं कुमारि सयमेव पवावेति, जाव उवसंपजित्ताणं विहरति, तते णं सा काली अजा जाया ईरियासमिया जाव गुत्तबंभयारिणी, तते णं सा काली अजा पुप्फचूलाअजाए अंतिए सामाइयमाइयाति एकारस अंगाई अहिजइ बहूहिं चउत्थ जाव विहरति, तते णं सा काली अज्जा अन्नया कयातिं सरीरबाउसिया जाया यावि होत्था, अभिक्खणं २ हत्थे धोवइ पाए धोवइ सीसं धोवह मुहं धोवइ थणंतराइं धोवइ कक्खंतराणि धोवति गुज्झंतराइं धोवइ जत्थ २ विय णं ठाणं वा सेजं वाणिसीहियं वा चेतेइ तं पुवामेव अब्भुक्खेत्ता ततो पच्छा आसयति वा सयइ वा, तते णं सा पुष्फचूला अजा कालिं अजं एवं व०-नो खलु कप्पति देवा! समणीणं णिग्गंथीणं सरीरबाउसियाणं होतए तुमं च णं देवाणुप्पिया! सरीरबाउसिया जाया अभिक्खणं २ हत्थे धोवसि जाव आसयाहि वा सयाहि वा तं तुम देवाणुप्पिए ! एयस्स ठाणस्स आलोएहि जाव पायच्छित्तं पडिवजाहि,ततेणं सा काली अज्जा पुप्फचूलाए अजाए एयमढे नो आढाति जाव तुसिणीया संचिट्ठति, तते णं ताओ पुप्फचूलाओ अजाओ कालिं अजं अभिक्खणं २ हीलेंति गिदंति खिंसंति गरिहंति अवमण्णंति अभिक्खणं २ एयम8 निवारेति, तते णं तीसे कालीए अजाए समणीहिं जिग्गं ॥२४९॥ For Personal & Private Use Only Page #501 -------------------------------------------------------------------------- ________________ थीft अभिक्खणं २ हीलिजमाणीए जाव वारिजमाणीए इमेयारूवे अन्भस्थिए जाव समुष्यज्जिस्थाजया णं अहं आगारवासं मज्जे वसित्था तया णं अहं सयंवसा जप्पिभिदं च णं अहं मुंडे भविता आगाराओ अणगारियं पवतिया तप्पभिदं च णं अहं परवसा जाया, तं सेयं खलु मम कलं पाउप्पभायारणी जाव जलते पाडिक्कियं उवस्सयं उवसंपजित्ता णं विहरितएत्तिक एवं संपेहेति २ कलं जाव जलते पाडिएकं उवस्सयं गिण्हति, तत्थ णं अणिवारिया अणोहटिया सच्छंदमती अभिक्खणं २ हत्थे धोवेति जाव आसयह वा सयइ वा, तए णं सा काली अज्जा पासत्था पासत्थविहारी ओसण्णा ओसण्णविहारी कुसीला २ अहाछंदा २ संसत्ता २ बहूणि वासाणि सामन्नपरियागं पाउणइ २ अद्धमासियाए संलेहणाए अत्ताणं झूसेति २ तीसं भत्ताई अणसणाए छेएइ २ तस्स ठाणस्स अणालोइयअपंडिकंता कालमासे कालं किच्चा चमरचंचाए रायहाणीए कालवडिंसए भवणे उववायसभाए देवसयणिज्जंसि देवदूतरिया अंगुलस्स असंखेजाइ भागमेत्ताए ओगाहणाए कालीदेवीत्ताए उववण्णा, तणं सा काली देवी अहुणोववण्णा समाणी पंचविहाए पज्जन्तीए जहा सूरियाभो जाव भासामणपज्जतीए, तते णं सा काली देवी चउण्हं सामाणियसाहस्सीणं जाव अण्णेसिं च बहूणं कालवडेंसगभवणवासीणं असुरकुमाराणं देवाण य देवीण य आहेवचं जाव विहरति, एवं खलु गो० ! कालीए देवीए सा दिवा देविड्डी ३ लद्धा पत्ता अभिसमण्णागया, कालीए णं भंते! देवीए के वतियं कालं ठिती पन्नत्ता १, For Personal & Private Use Only Page #502 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. २ धर्मकथाश्रुतस्कन्धः ॥२५॥ गो० ! अड्डाइजाई पलिओवमाइं ठिई पन्नत्ता, काली णं भंते ! देवी ताओ देवलोगाओ अणंतरं उयवहित्ता कहिं गच्छिहिति कहं उववजिहिति ?, गो! महाविदेहे वासे सिज्झिहिति, एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमवग्गस्स पढमज्झयणस्स अयमढे पण्णत्तेत्तिबेमि । धम्मकहाणं पढमज्झ IS यणं समत्तं (सूत्रं १४८) सर्वः सुगमः, नवरं 'किण्णा लद्ध'त्ति प्राकृतखात् केन हेतुना लब्धा-भवान्तरे उपार्जिता प्राप्ता-देवभवे उपनीता अभिसमन्वागता-परिभोगतः उपयोगं प्राप्तेति, 'वड्ड'त्ति बृहती वयसा सैव बृहत्त्वादपरिणीतखाच्च बृहत्कुमारी जीर्णा शरीरजरणाद्ववेत्यर्थः सैव जीर्णत्वापरिणत्वाभ्यां जीर्णकुमारी जीर्णशरीरखादेव पतितपुतस्तनी-अवनतिगतनितम्बदेशवक्षोजा निर्विण्णाश्च वरा:-परिणेतारो यस्याः सा निर्विण्णवरा अत एव वरपरिवर्जितेति, शेष सूत्रसिद्धम् ॥ जति णं भंते ! समणेणं जाव संपत्तेणं धम्मकहाणं पढमस्स वग्गस्स पढमज्झयणस्स अयमहे ५० बितियस्स णं भंते! अज्झयणस्स समणेणं भगवया महावीरेणं जाव संपत्तेणं के० अहे पण्णत्ते?, एवं खलु जंबू! तेणं कालेणं २ रायगिहे नगरे गुणसीलए चेहए सामी समोसढे परिसा णिग्गया जाव पज्जुवासति, तेणं कालेणं २ राई देवी चमरचंचाए रायहाणीए एवं जहा काली तहेव आगया पट्टविहिं उवदंसेत्ता पडिगया, भंतेत्ति भगवं गो० ! पुत्वभवपुच्छा, एवं खलु गो०! तेणं कालेणं २ आमलकप्पा णयरी अंबसालवणे चेइए जियसत्तू राया राई गाहावती राईसिरी भारिया राई दारिया पासस्स समो ॥२५॥ For Personal & Private Use Only Page #503 -------------------------------------------------------------------------- ________________ सरणं राई दारिया जव काली तहेव निक्खता तहेव सरीरबाउसिया तं चैव सर्व्वं जाव अंतं काहिति । एवं खलु जंबू ! बिइयज्झयणस्स निक्खेवओ २ । जति णं भंते! तइयज्झयणस्स उक्खेवतो, एवं खलु जंबू ! रायगिहे णयरे गुणसिलए चेइए एवं जहेब राती तहेव रयणीवि, णवरं आमलकप्पा नयरी रयणी गाहावती रयणसिरी भारिया रयणी दारिया सेसं तहेव जाव अंतं काहिति ३ । एवं विज्जूवि आमलकप्पा नयरी विज्जुगाहावती विज्जुसिरिभारिया विज्जुदारिया सेसं तहेव ४ । एवं मेहावि आमलकप्पाए नयरीए मेहे गाहावती मेहसिरि भारिया मेहा दारिया सेसं तहेव ५ । एवं खलु जंबू समणेणं जाव संपत्तेणं धम्मकहाणं पढमस्स वग्गस्स अयमट्ठे पण्णत्ते ( सूत्रं १४९ ) जति णं भंते! समणेणं जाव संपत्तेर्ण दोचस्स वग्गस्स उक्खेवओ, एवं खलु जंबू ! समणेणं जाव संपत्तेणं दोचस्स वग्गस्स पंच अज्झयणा पं० तं०-सुंभा निसुंभा रंभा निरंभा मदणा, जति णं भंते! समणेणं जाव संपत्तेणं धम्मकहाणं दोचस्स वग्गस्स पंच अज्झयणा पं०, दोचस्स णं भंते! वग्गस्स पढमज्झयणस्स के० अट्ठे पं० १, एवं खलु जंबू । तेणं कालेणं २ रायगिहे णयरे गुणसीलए चेइए सामी समोसढो परिसा णिग्या जाव पज्जुवासति, तेणं कालेणं २ सुंभा देवी बलिचंचाए रायहाणीए सुंभवडेंसए भवणे सुभंसि सीहासांसि कालीगमएणं जाव णहविहिं उवदंसेत्ता जाव पडिगया, पुवभवपुच्छा, सावत्थी णयरी कोए चेइए जियसत्तू राया सुंभे गाहावती सुभसिरी भारिया सुंभा दारिया सेसं जहा कालिया णवरं For Personal & Private Use Only Page #504 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. २धर्मकथाश्रुतस्कन्धः ॥२५॥ अदुट्टातिं पलिओवमाई ठिती, एवं खलु जंबू ! निक्खेवओ अज्झयणस्स एवं सेसावि चत्तारि अज्झयणा, सावत्थीए नवरं माया पिया सरिसनामया, एवं खलु जंबू ! निक्खेवओ बितीयवग्गस २(सूत्रं १५०) उक्खेवओ तइयवग्गस्स एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं तइयस्स वग्गस्स चउपणं अज्झयणा पन्नत्ता, सं०-पढमे अज्झयणे जाव चउपण्णतिमे अज्झयणे, जति णं भंते ! समणेणं जाव संपत्तेणं धम्मकहाणं तइयस्स वग्गस्स चउप्पन्नज्झयणा पं० पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अढे पण्णत्ते ?, एवं खलु जंबू! तेणं कालेणं २ रायगिहे णयरे गुणसीलए चेइए सामी समोसढे परिसा णिग्गया जाव पज्जुवासति, तेणं कालेणं २ इला देवी धरणीए रायहाणीए इलावडंसए भवणे इलंसि सीहासणंसि एवं कालीगमएणं जाव णविहिं उवदंसेत्ता पडिगया, पुत्वभवपुच्छा, वाणारसीए णयरे काममहावणे चेइए इले गाहावती इलसिरी भारिया इला दारिया सेसं जहा कालीए णवरं धरणस्स अग्गमहिसित्ताए उववाओ सातिरेगअद्धपलिओवमठिती सेसं तहेव, एवं खलु णिक्खेवओ पढमज्झयणस्स, एवं कमा सतेरा सोयामणी इंदा घणा विज्जुयावि, सवाओ एयाओ धरणस्स अग्गमहिसीओ एव, एते छ अज्झयणा वेणुदेवस्सविअविसेसिया भाणियवा एवं जाव घोसस्सवि एए चेव छ अज्झयणा, एवमेते दाहिणिल्लाणं इंदाणं चउप्पण्णं अज्झयणा भवंति, सहाओवि वाणारसीए काममहावणे चेइए तइयवग्गस्स णिक्खेवओ (सूत्रं १५१) चउत्थस्स उक्खेवओ, ॥२५॥ dan Education International For Personal & Private Use Only Page #505 -------------------------------------------------------------------------- ________________ एवं खल जंबू! समजेणं जाव संपत्तेणं धम्मकहाणं चउत्थवग्गस्स चउप्पण्णं अज्झयणा पं०, तं०पढमे अज्झयणे जाव चउप्पण्णइमे अज्झयणे, पढमस्स अज्झयणस्स उक्खेवओ गो! एवं खलु जंबू! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा पज्जुवासति, तेणं कालेणं २ ख्या देवी रूयाणंदा रायहाणी ख्यगवडिसए भवणे ख्यगंसि सीहासणंसि जहा कालीए तहा नवरं पुत्वभवे चंपाए पुण्णभद्दे चेतिए रूयगगाहावई ख्यगसिरी भारिया रूया दारिया सेसं तहेव, णवरं भूयाणंदअग्गमहिंसित्ताए उववाओ देसूर्ण पलिओवमं ठिई णिक्खेवओ, एवं खलु सुख्यावि रूयंसावि रूयगावतीवि रूयकतावि ख्यप्पभावि, एयाओ चेव उत्तरिल्लाणं इंदाणं भाणियवाओ जाव महाघोसस्स, णिक्खेवओ चउत्थवग्गस्स (सूत्रं १५२) पंचमवग्गस्स उक्खेवओ, एवं खलु जंबू ! जाव बत्तीसं अज्झयणा पं०, तं०कमला कमलप्पभा चेव, उप्पला य सुदंसणा । ख्ववती बहुरूवा, सुरुवा सुभगाविय ॥१॥ पुण्णा बहुपुत्तिया चेव, उत्तमा भारियाविय । पउमा वसुमती चेव, कणगा कणगप्पभा ॥२॥ वडेंसा केउमतीचेव, वहरसेणा रयिप्पिया ।रोहिणी नमिया चेव, हिरी पुप्फवतीतिय ॥३॥ भुयगा भुयगवती चेव, महाकच्छाऽपराइया । सुघोसा विमला चेव, सुस्सराय सरस्सती ॥४॥ उक्खेवओ पढमज्झयणस्स, एवं खलु जंबू । तेणं कालेणं २रायगिहे समोसरणं जाव परिसा पज्जुवासति, तेणं कालेणं २ कमला देवी कमलाए रायहाणीए कमलवडेंसए भवणे कमलसि सीहासणंसि सेसं जहा कालीए तहेव णवरं पुवभवे dain Education International For Personal & Private Use Only Page #506 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गम्. २ धर्मकथाश्रुतस्कन्धः ॥२५२॥ नागपुरे नयरे सहसंबवणे उजाणे कमलस्स गाहावतिस्स कमलसिरीए भारियाए कमला दारिया पासस्स० अंतिए निक्खंता कालस्स पिसायकुमारिंदस्स अग्गमहिसी अद्धपलिओवमं ठिती, एवं सेसावि अज्झयणा दाहिणिल्लाणं वाणमंतरिंदाणं, भाणियवाओ सबाओ णागपुरे सहसंबवणे उजाणे माया पिया धूया सरिसनामया, ठिती अद्धपलिओवमं । पंचमो वग्गो समत्तो । (सूत्रं १५३) छट्ठोवि वग्गो पंचमवग्गसरिसो, णवरं महाकालिंदाणं उत्तरिल्लाणं इंदाणं अग्गमहिसीओ पुत्वभवे सागेयनयरे उत्तरकुरुउजाणे माया पिया धूया सरिसणामया सेसं तं चेव । छट्ठो वग्गो समत्तो (सूत्रं १५४) सत्तमस्स वग्गस्स उक्खेवओ, एवं खलु जंबू ! जाव चत्तारि अज्झयणा पं०, तं०-सूरप्पभा आयवा अचिमाली पभंकरा, पढमज्झयणस्स उक्खेवओ, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा पज्जुवासइ, तेणं कालेणं २ सूरप्पभा देवी सूरंसि विमाणंसि सूरप्पभंसि सीहासणंसि सेसं जहा कालीए तहा णवरं पुत्वभवो अरक्खुरीए नयरीए सूरप्पभस्स गाहावइस्स सूरसिरीए भारियाए सुरप्पभा दारिया सूरस्स अग्गमहिसी ठिती अद्धपलिओवमं पंचहि वाससएहिं अन्भहियं सेसं जहा कालीए, एवं सेसाओवि सबाओ अरक्खुरीए णयरीए। सत्तमो वग्गो समत्तो (सूत्रं १५५) अट्ठमस्स उक्खेवओ, एवं खलु जंबू! जाव चत्तारि अज्झयणा पं०,०-चंदप्पभा दोसिणाभा अचिमाली पभंकरा, पढमस्स अज्झयणस्स उक्खेवओ, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा ॥२५२॥ For Personal & Private Use Only Page #507 -------------------------------------------------------------------------- ________________ पज्जुवासति, सेणं कालेणं २ चंदप्पभा देवी चंदप्पमंसि विमाणंसि चंदप्पभंसि सीहासणंसि से जहा कालीए, णवरं पुत्वभवे मदुराए णयरीए भंडिवडेंसए उजाणे चंदप्पभे गाहावती चंदसिरी भारिया चंदप्पभा दारिया चंदस्स अग्गमहिसी ठिती अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अब्भहियं सेसं जहा कालीए, एवं सेसाओवि महुराए णयरीए मायापियरोवि धूयासरिसणामा, अट्ठमो वग्गो समत्तो। (सूत्रं १५६) णवमस्स उक्खेवओ, एवं खलु जंबू ! जाव अट्ट अज्झयणा पं०, तं०-पउमा सिवा सती अंजू रोहिणी णवमिया अचला अच्छरा, पढमज्झयणस्स उक्खेवओ, एवं खलु जंबू ! तेणं कालेणं रायगिहे समोसरणं जाव परिसा पज्जुवासइ, तेणं कालेणं २ पउमावई देवी सोहम्मे कप्पे पउमवडेंसए विमाणे सभाए सुहम्माए पउमंसि सीहासणंसि जहा कालीए एवं अवि अज्झयणा कालीगमएणं नायचा, णवरं सावत्थीए दो जणीओ हथिणाउरे दो जणीओ कंपिल्लपुरे दो जणीओ सागेयनयरे दो जणीओ पउमे पियरो विजया मायराओ सवाओऽवि पासस्स अंतिए पञ्चतियाओ सकस्स अग्गमहिसीओ ठिई सत्त पलिओवमाइंमहाविदेहे वासे अंतं काहिंति।णवमो वग्गो समत्तो (सूत्रं १५७) दसमस्स उक्खेवओ, एवं खलु जंबू! जाव अट्ठ अज्झयणा पं०, तं०-कण्हा य कण्हराती रामा तह रामरक्खिया वसू या । वसुगुत्ता वसुमित्ता वसुंधरा चैव ईसाणे॥१॥ पढमज्झयणस्स उक्खेवओ, एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्जुवासति, For Personal & Private Use Only Page #508 -------------------------------------------------------------------------- ________________ ज्ञाताधर्म कथाङ्गम्. ॥२५॥ तेणं कालेणं २ कण्हा देवी ईसाणे कप्पे कण्हवडेंसए विमाणे सभाए सुहम्माए कण्हंसि सीहासणंसि २धर्मकसेसं जहा कालीए एवं अट्ठवि अज्झयणा कालीगमएणं णेयचा, णवरं पुत्वभवे वाणारसीए नयरीए दो थाश्रुतजणीओ रायगिहे नयरे दो जणीओ सावस्थीए नयरीए दो जणीओ कोसंबीए नयरीए दो जणीओ रामे स्कन्धः पिया धम्मा माया सवाओऽवि पासस्स अरहओ अंतिए पवइयाओ पुप्फचूलाए अजाए सिस्सिणीयत्ताए ईसाणस्स अग्गमहिसीओ ठिती णव पलिओवमाई महाविदेहे वासे सिज्झिहिंति बुज्झिहिंति मुच्चिहिंति सव्वदुक्खाणं अंतं काहिंति । एवं खलु जंबू! णिक्खेवओ दसमवग्गस्स । दसमो वग्गो समत्तो । (सूत्रं १५८)। एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं सयंसंबुद्धेणं पुरिसोत्तमेणं जाव संपत्तेणं । धम्मकहा सुयक्खंधो समतो दसहिं वग्गेहिं नायाधम्मकहाओ समत्ताओ। (सूत्रं १५९) समाप्तो द्वितीयः श्रुतस्कन्धः। नमः श्रीवर्द्धमानाय, श्रीपार्श्वप्रभवे नमः । नमः श्रीमत्सरस्वत्यै, सहायेभ्यो नमो नमः ॥१॥ इह हि गमनिकार्थ यन्मया | व्यूहयोक्तं, किमपि समयहीनं तद्विशोध्यं सुधीभिः । नहि भवति विधेया सर्वथासिन्नुपेक्षा, दयितजिनमतानां तायिनां चाङ्गिवर्गे ॥२॥ परेषां दुर्लक्षा भवति हि विपक्षाः स्फुटमिदं, विशेषाद् वृद्धानामतुलवचनज्ञानमहसाम् । निराम्नायाधीभिः पुनरति- ॥२५॥ |तरां मादृशजनैस्ततः शास्त्रार्थे मे वचनमनघं दुर्लभमिह ॥३॥ ततः सिद्धान्ततत्त्वज्ञैः, स्वयमूद्यः प्रयत्नतः । न पुनरमदा| ख्यात, एव ग्राह्यो नियोगतः ॥ ४॥ तथापि माऽस्तु मे पापं, सङ्घमत्युपजीवनात् । वृद्धन्यायानुसारिवाद्धितार्थ च प्रवृत्तितः Jain Education Interational For Personal & Private Use Only www.janelibrary.org. Page #509 -------------------------------------------------------------------------- ________________ ।। ५ ।। तथाहि - किमपि स्फुटीकृतमिह स्फुटेऽप्यर्थतः, सकष्टमतिदेशतो विविधवाचनातोऽपि यत् । समर्थपदसंश्रयाद्विगुणपुस्तकेभ्योऽपि यत्, परात्महितहेतवेऽनभिनिवेशिना चेतसा ॥ ६ ॥ यो जैनाभिमतं प्रमाणमनघं व्युत्पादयामासिवान्, प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादि सम्बन्धि तत् । नानावृत्तिकथाकथापथमतिक्रान्तं च चक्रे तपो, निःसम्बन्धविहारमप्रतिहतं शास्त्रानुसारात्तथा ॥ ७ ॥ तस्याचार्यजिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनः, तद्बन्धोरपि बुद्धिसागर इति ख्यातस्य सूरेर्भुवि । छन्दोबन्धनिबद्धबन्धुरवचः शब्दादिसलक्ष्मणः, श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः ॥ ८ ॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता । ज्ञाताधर्मकथाङ्गस्य, श्रुतभक्त्या समासतः ॥ ९ ॥ निर्वृतककुलनभस्तलचन्द्रदोणाख्यसू| रिमुख्येन । पण्डितगुणेन गुणवत्प्रियेण संशोधिता चेयम् ॥ १० ॥ प्रत्यक्षरं गणनया, ग्रन्थमानं विनिश्चितम् । अनुष्टुभां सहत्राणि, त्रीण्येवाष्टशतानि च ॥ ११ ॥ एकादशसु शतेष्वथ विंशत्यधिकेषु विक्रमसमानाम् । अणहिलपाटकनगरे विजयदशम्यां च सिद्धेयम् ॥ १२ ॥ समाप्ता चेयं ज्ञाताधर्मकथाप्रदेशटीकेति ॥ WAAAAAAAAAAAAIVARIVARTAN ॥ इति चन्द्रकुलनभस्तलोडपतिप्रभश्रीमद् भयदेवसूरिसूत्रितविवरणयुतं ज्ञाताधर्मकथाङ्गं समाप्तम् ॥ AMANANY For Personal & Private Use Only Page #510 -------------------------------------------------------------------------- ________________ POOOOO MONASIAN HIMANSARGD) GOAN BAGPAGEORAB TAINA IGOE PEASONALIS S NAPAINTING IGOES RRIORE R ॥श्रीमदभयदेवसूरिवर्यविवृतं श्रीज्ञाताधर्मकथाङ्गम् // For Personal & Private Use Only