________________
ज्ञाताधर्मकथाङ्गम्.
॥ १३ ॥
अज तंसि तारिसगंसि सयणिज्जंसि सालिंगणवाहिऍ जाव मियगवयणमइवयंतं गयं सुमिणे पासिंत्ता में पडिबुद्धा, ते एयस्स णं देवाणुप्पिया ! उरालस्स जाव सुमिणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भवि स्सति १ । (सू. १० )
'धारणी नामं देवी होत्था जाव सेणियस्स रनो इट्ठा जाव विहरह' इत्यत्र द्विर्यावच्छब्दकरणादेवं द्रष्टव्यं 'सुकुमालपाणिपाया अहीणपंचेंदियसरीरा लक्खणवंजणगुणोववेया माणुम्माणपमाणसुजायसंवगंसुदरंगी ससिसो माकारा कंता पियदंसणा सुरूवा करतलपरिमिततिवलियबलियमज्झा' करतलपरिमितो - मुष्टिग्राह्यस्त्रिवलीको - रेखात्रयोपेतो बलितो - बलवान् मध्यो- मध्यभागो यस्याः सा तथा, 'कोमुईरयणिकरविमलपडिपुन्नसोमवयणा' कौमुदीरजनीकरवत्कार्त्तिकीचन्द्र इव विमलं - प्रतिपूर्ण सौम्यं च वदनं यस्याः सा तथा 'कुंडलुल्लिहियगंडलेहा' कुण्डलाभ्यामुल्लिखिता - घृष्टा गण्डलेखाः- कपोलविरचित मृगमदादिरेखा यस्याः सा तथा 'सिंगारागारचारुवेसा' शृङ्गारस्य- रसविशेषस्यागारमिवागारं अथवा शृङ्गारो-मण्डन भूषणाटोपः तत्प्रधानः आकारः - आकृतिर्यस्याः सा तथा, चारुर्वेषो - नेपथ्यं यस्याः सा तथा, ततः कर्मधारयः, तथा 'संगयगयहसिय भणिय विहियविलाससल लिय संलावणिउणजुत्तोवयारकुसला' संगता - उचिता गतहसितभणितविहितविलासा यस्याः सा तथा, तत्र विहितं चेष्टितं, विलासो-नेत्रचेष्टा, तथा सह ललितेन - प्रसन्नतया ये संलापाः - परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा युक्ता-संगता ये उपचारा - लोकव्यवहारास्तेषु कुशला या सा तथा ततः पदत्रयस्य कर्मधारयः, 'पासाईया' चित्तप्रसादजनिका 'दरिसणिज्जा' यां पश्यचक्षुर्न श्राम्यति, 'अभिरूपा' मनोज्ञरूपा 'पंडिरुवा'
Jain Education International
For Personal & Private Use Only
धारिण्याः स्वमः सूत्र ९
॥ १३ ॥
www.jainelibrary.org