________________
ज्ञाताधर्मकथाङ्गम्.
॥२॥
उत्प्लवन्ते नद्यादिकं वा तरन्ति लासका ये रासकान् गायन्ति जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः आख्यायिका-ये शुभा- |१ उत्क्षिशुभमाख्यान्ति लढा-महावंशानखेलका मङ्खाः-चित्रफलकहस्ता भिक्षाकाः तूणइल्ला-तूणाभिधानवाद्यविशेषवन्तः तुम्बवी-II ताध्य. णिका-वीणावादका अनेके च ये तालाचराः-तालादानेन प्रेक्षाकारिणस्तैरनुचरिता-आसेविता या सा तथा, 'आरामुज्जाण-17 चम्पावर्णअगडतलायदीहियवप्पिणगुणोववेया' आरमन्ति येषु माधवीलतागृहादिषु दम्पत्यादीनि ते आरामा उद्यानानि-पुष्पा- नं. सू. १ दिमद्वक्षसंकुलान्युत्सवादी बहुजनभोग्यानि, 'अगड'त्ति अवटा:-कूपास्तडागानि प्रतीतानि दीर्घिकाः-सारण्यः, 'वप्पिण'त्ति केदाराः एतेषां ये गुणा-रम्यतादयस्तैरुपपेता-युक्ता या सा तथा, उप अप इत इत्येतस्य शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादकारलोपे उपपेतेति भवतीति, 'उविद्धविपुलगंभीरखायफलिहा' उद्विद्धं-उण्डं विपुलं-विस्तीर्ण गम्भीरम्-अलब्धमध्यं खात-1 म्-उपरि विस्तीर्ण अधः संकटं परिखा च-अध उपरि च समखातरूपा यस्याः सा तथा, 'चक्कगयमुसुंढिओरोहसयग्घिजम-16 लकवाडघणदुप्पवेसा' चक्राणि-अरघट्टयत्रिकाचक्राणि गदाः-प्रहरणविशेषाः, मुसुण्ढ्योऽप्येवं, अवरोधः-प्रतोलीद्वारेष्ववान्तर-16 प्राकारः संभाव्यते, शतन्यो-महायट्यो महाशिलामय्यः याः पातिताः शतानि पुरुषाणां प्रन्ति यमलानि-समसंस्थितद्वयरूपाणि यानि कपाटानि धनानि च-निश्छिद्राणि तैर्दुष्प्रवेशा या सा तथा, 'धणुकुटिलवंकपागारपरिखित्ता' धनु:-कुटिलंकुटिलधनुः, ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा, 'कविसीसयवद्दरइयसंठियविरायमाणा' कपिशीर्षकैर्वृत्तर-1|| चितैः-वर्तुलकृतैः संस्थितैः-विशिष्टसंस्थानवद्भिर्विराजमाना-शोभमाना या सा तथा 'अहालयचरियदारगोपुरतोरणउन्न-1 यसुविभत्तरायमग्गा' अहालका:-प्राकारोपरिवाश्रयविशेषाः चरिका-अष्टहस्तप्रमाणो नगरप्राकारान्तरालमागे: द्वाराणि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org