________________
द्रष्टव्यः - " संपन्नगुणोवि जओ सुसाहुसंसग्गिवजिओ पायं । पावइ गुणपरिहाणीं दद्दुरजीवोध मणियारो ॥ १ ॥” [ संपन्नगुणोऽपि यतः सुसाधुसंसर्गवर्जितः प्रायः । प्राप्नोति गुणपरिहाणिं दर्दुरजीव इव मणिकारः ॥ १ ॥ त्ति, अथवा - तित्थयरवंदणत्थं चलिओ भावेण पावए सग्गं । जह ददुरदेवेणं पत्तं वेमाणियसुरत्तं ॥ २ ॥” [ तीर्थकरवन्दनार्थं चलितो भावेन प्राप्नोति स्वर्गम् । यथा दर्दुरदेवेन प्राप्तं वैमानिकसुरखम् ॥ १ ॥ ]"त्ति त्रयोदशज्ञातविवरण समाप्तम् ॥ १३ ॥
WESTERN
अथ चतुर्दशज्ञातविवरणम् ।
49184094
अथ चतुर्दशज्ञातं वित्रियते-अस्य चायं पूर्वेण सहाभिसम्बन्धः - पूर्वस्मिन् सतां गुणानां सामग्र्यभावे हानिरुक्ता, इह तु तथाविधसामग्री सद्भावे गुणसम्पदुपजायते इत्यभिधीयते, इत्येवं सम्बद्धमिदम् -
Jain Education International
जति णं भंते! तेरसमस्स ना० अयमट्ठे पण्णत्ते चोदसमस्स के अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ तेयलिपुरं नाम नगरं पमयवणे उज्जाणे कणगर हे राया, तस्स णं कणगरहस्स पउमावती देवी, तस्स णं कणगरहस्स तेयलिपुत्ते णामं अमचे सामदंड ०, तत्थ णं तेयलिपुरे कलादे नामं मूसियार
For Personal & Private Use Only
www.jainelibrary.org