________________
ज्ञाताधर्म
कथाङ्गम्.
॥१८४॥
१४तेतलिपुत्रज्ञाता. | तेतलिपोट्टिलयोर्विवाहः सू. ९६
दारए होत्था अड्डे जाव अपरिभूते, तस्स णं भद्दा नामं भारिया, तस्स णं कलायस्स मूसियारदारयस्स धूया भद्दाए अत्तया पोटिला नामं दारिया होत्था स्वेण जोवणेण य लावन्नेण उक्किट्ठा २, तते णं पोटिला दारिया अन्नदा कदाइ पहाता सवालंकरविभूसिया चेडियाचक्कवालसंपरिबुडा उप्पिं पासायवर. गया आगासतलगंसि कणगमएणं तिदूसएणं कीलमाणी २ विहरति, इमं च णं तेयलिपुत्ते अमचे पहाए आसखंधवरगए महया भडचडगरआसवाहणियाए णिज्जायमाणे कलायस्स मूसियारदारगस्स गिहस्स अदूरसामंतेणं वीतिवयति, तते णं से तेयलिपुत्ते मूसियारदारगगिहस्स अदूरसामंतेणं वीतीवयमाणे २ पोहिलं दारियं उप्पिं पासायवरगयं आगासतलगंसि कणगतिंदूसएणं कीलमाणीं पासति २ पोहिलाए दारियाए रूवे य ३ जाव अज्झोववन्ने कोटुंबियपुरिसे सद्दावेति २ एवं व०-एस णं देवा ! कस्स दारिया किंनामधेजा ?, तते णं कोडंबियपुरिसे तेयलिपुत्तं एवं वदासी-एस णं सामी ! कलायस्स मूसियारदारयस्स धूता भद्दाए अत्तया पोहिला नामं दारिया रूवेण य जाव सरीरा, तते णं से तेयलिपुत्ते आसवाहणियाओ पडिनियत्ते समाणे अभितरट्ठाणिजे पुरिसे सद्दावेति २एवं व०-गच्छह णं तुन्भे देवाणुप्पिया! कलादस्स मूसियार० धूयं भद्दाए अत्तयं पोहिलं दारियं मम भारियत्ताए वरेह, तते णं ते अभंतरहाणिज्जा पुरिसा तेतलिणा एवं वुत्ता समाणा हट्ट० करय० तहत्ति जेणेव कलायस्स मूसि. गिहे तेणेव उवागया, तते णं से कलाए मूसियारदारते पुरिसे एजमाणे पासति २ हहतुढे आसणाओ अन्भु
IS१८४॥
Jain Education Ternational
For Personal & Private Use Only
www.jainelibrary.org